Digital Sanskrit Buddhist Canon

Cakrasaṃvaratantram [Vol.2]

Technical Details
Cakrasaṃvaratantram [Vol.2]

śiṣyaparīkṣāsaṃvaravidhipaṭalaḥ ṣaḍviṃśatimaḥ
ataḥ paraṃ mantrapadaṃ triṣu lokeṣu na vidyate |
śrīherukamantraṃ jñātvā sarvān mantrān parityajet || 1 ||
idānīṃ mantrānuśaṃsāmāha- ata ityādi | ato mūlamantrāt śreṣṭhamantrapadam |
vidyatā vajravārāhī tasyāḥ sambodhanaṃ vidyate | nāstītyasya nirdeśo vā | mantraṃ mūla-
mantrādikam | jñātvā sarvān mantrān parityajet | śrīherukasya mantro'pi śrīherukaḥ |
tayorabhedāt || 1 ||
anulomavilomena yoginyaḥ saṃvyavasthitāḥ |
adhordhvaṃ siddhidā nityamātmadūtīṃ tu sarvagāḥ || 2 ||
caturthapaṭaloktānāṃ mahāvīryādīnāṃ yoginīnāṃ kramanyāsamāha - anulometyādi |
anulomasyānyathābhāvo vilomo'nanukramastena pūrvaṃ yoginyaḥ saṃvyavasthitā darśitāḥ |
idānīmanulomena nyāsitavyā iti darśayannāha - adhordhvamiti | adha evordhvaṃ kārya-
mityarthaḥ | pracaṇḍādayaḥ khyātā yāstā ūrdhvaṃ cittacakrādau nyasediti bhāvaḥ | tatki-
mityāha- siddhidā nityamiti | tathābhāvyamānāḥ sidhyantītyarthaḥ | ata āha-
ātmadūtīṃ tu sarvagā iti | ātmā cittaṃ cittacakramityarthaḥ | tamātmānamārabhyetyarthaḥ |
sarvagāstricakragā bhavanti | ārabhyetyasya lopaḥ || 2 ||
taṃ dūtī tu sattvārthasiddhidaṃ darśanaṃ sparśanaṃ tathā |
cumbanaṃ gūhanaṃ nityaṃ yogapīṭhaṃ viśeṣataḥ || 3 ||
dūtīmiti prathamā bahuvacanaṃ dvitīyaikavacanam | turavadhāraṇe | taṃ dūtī sattvārtha-
siddhidamiti | tamiti tāḥ dūtī dūtayaḥ | kathamityāha - darśanaṃ sparśanaṃ tatheti |
darśanamupalambhaḥ sākṣātkriyetyarthaḥ | sparśanaṃ bhāvanācittamityarthaḥ | yadyetaddvayaṃ syāttadā
sarvasiddhidā ityarthaḥ | cumbanetyādi | cumbyanta iti cumbanāḥ | guhyanta iti gūhanāḥ |
karmaṇi lyuṭ | yoginīpīṭhādikaṃ yogapīṭham | viśeṣata iti | kāmaśāstravihito
bandhādiviśeṣaḥ || 3 ||
yāvanto yogasaṅghātāḥ sarvasiddhikaraṃ smṛtam |
sarvasadbhāvaṃ deyaṃ ca nānyathā tu kadācana || 4 ||
yāvanta iti niḥśeṣapīṭhādigatāḥ | kena ityāha - yogasaṅghātā iti | yoginī-
samūhā ityarthaḥ | kiṃ kurvantītyāha - sarvasiddhikaraṃ smṛtamiti | sarvasiddhikarāḥ
smṛtāḥ | napuṃsakatvamekavacanāntatvaṃ cārthatvāt | athavā prathamābahuvacanatvenākārasya
bindorekasya ca hrasvatvaṃ lopaśca nairuktādvidheḥ | [deyaṃ] dātavyaṃ sarvasadbhāvamiti | sarvathā
sadbhāvo bhavatyaneneti tathā carubhojanādikaṃ tattathā lakṣitāyāstābhyo deyam | tatastāḥ
siddhyantītyata āha - nānyathā tu kadācaneti | turavadhāraṇe || 4 ||
mātā bhaginī putrī vā bhāryā vai dūtayaḥ sthitāḥ |
yasya mantraṃ dadennityaṃ tasya so hi vidhiḥ smṛtaḥ || 5 ||
anena mātrādivad yoginyaḥ snigdhāḥ syuriyāha - mātā bhaginī putrī vā bhāryā
vai dūtayaḥ sthitā iti | bhāryetyekapatnī | yasya mantraṃ dadennityaṃ tasya so hi vidhiḥ
smṛta iti | yasmai yogine yoginī mantramātmānaṃ dadyāt sā gṛhītvā siddhiṃ sādhayediti
samarpayet , tasya mantranayavidhiḥ smṛtaḥ, tasya tadarthatvāt | mantramiti sambhāṣaṇaṃ vā || 5 ||
samayānyatamaṃ vakṣye yogatantreṣu durlabham |
vāmena yāti naraḥ strī vā siddhi(ddha)śceṣṭāni gacchanti(ti) || 6 ||
samayānyatamaṃ vakṣya iti | samayeti dvitīyābahuvacanalope | anyatvaṃ pañcāmṛtādeḥ |
bahutve caikatvam | samayānyatha vakṣye'hamiti pāṭhe'pi tathaiva | samayamanyam | vibhakti-
lope tvathaśabdasyākāralopaḥ | samayānīti napuṃsakanirdeśo vā | samayamāha - vāme-
netyādi | naraḥ puruṣaḥ | vāmena naraṃ striyaṃ vā sthāpayitvā'nyaḥ puruṣaḥ striyo (strī)
vā yāti sa ca śrīcakrasaṃvare yogī yoginī veti jñāyate | ataśca siddhiriṣṭāni
gacchati niyatā bhavati || 6 ||
vijñāyate sudūre'pi gṛhe kṣetre vyavasthitaḥ |
śrīherukaparo yoga ācāryo yogamātaraḥ || 7 ||
ata āha - vijñāyate sudūre'pīti | pūrvoktalakṣaṇādarśane'pi vāmāvartagamanā-
llakṣyate dūto dūtī vā | kutra dūta ityāha - gṛha ityādinā | śrīherukaparo yoga iti |
śrīherukaḥ paraḥ śreṣṭho yatra sa tathā | na tathā syāt śrīherukaḥ paraḥ sa yogo na
bhavatyeva | śrīherukaparo yogastu yoga eveti bhāvaḥ | anena yogenācāryo yogamātaraśca
yoginyaḥ śreṣṭhā iti yojyam || 7 ||
asmin tantre sādhakāḥ sādhumeva ca nāvamantavyāḥ |
nāpyadhikṣeptavyāḥ pūjanīyāśca śaktitaḥ || 8 ||
kuta ityāha - asmiṃstantre sādhakāḥ sādhumeva ceti | asminniti nakārasya
svarupāvasthānam | sādhuśabdātprathamābahuvacanasya khaṇḍamadhye nādeśa iti | śrīcakra-
saṃvaratantreṣvatisādhakāḥ sādhava eva bhavantītyarthaḥ | ato nāvamantavyā alpatvena na
boddhavyāḥ | nāpyadhikṣeptavyāḥ | ataḥ pūjanīyāśca śaktitaḥ | yathā vibhavamityarthaḥ || 8 ||
kākāsyādayo'ṣṭau hyete bhaktiśraddhāvivardhikāḥ |
siddhīnāṃ kāraṇaṃ nityaṃ samayānāṃ ca pālanam || 9 ||
bhaktireva kathaṃ teṣu jātasyeyāha - kāketyādi | kākāsyādayo'ṣṭau devyo bhakti-
śraddhāvivardhikā bhavanti | tāśca kāraṇaṃ siddhīnām | tāni kākāsyādirupāṇi
siddhikāraṇāni | aṣṭau kānītyāha - samayānāmityādi | co'vadhāraṇe | samayapālanaṃ
prathamam || 9 ||
anyadaivatasaṃyogānna ca kāmavimohitaḥ |
advaitamapratihataṃ samayācāraceṣṭitam || 10 ||
anyadaivatasaṃyogād na bhakṣe(ve)nnivartitaḥ | kiṃ bhūtaḥ sannityāha- kāmavi-
mohita iti | kāmo viṣayastatra vimohātprathamaṃ pravṛtaḥ | paścānnivartita itibhāvaḥ |
tannivartanaṃ dvitīyam | na vidyate dvaitaṃ vikalpo yatra tadadvaitam , nirvikalpatvaṃ tṛtīyam |
tatsamuccaye | pratihataṃ pratighātaṃ svīkṛtaniścitasiddhāntavṛddhiḥ | na pratihatamapratihataṃ
dṛḍhādhimokṣatvaṃ caturtham | samayānāṃ yoginīnām , ācāraḥ kāmasevādiḥ | tatra ceṣṭitaṃ
vyāpāraḥ pañcamam || 10 ||
nārīśvaryā samanthānaṃ brahmacaryā tathā dhānam |
akrodhaḥ śrotrasañcāra ityaṣṭau samayācārāḥ || 11 ||
nārīśvaryā samanthānamiti | īśvaryamityaiśvaryam | vṛddhiranityā | na tadanīśvaryam | tanna
bhavatīti nārīśvaryaṃ nirvibhaktikam | kva tadityāha - samanthāna iti | yoginī vajra-
sphālane | tatraiśvaryameva ṣaṣṭham | brahmacaryanāsaṅgaḥ kutetyāha - tathādhāna iti tathatāsu
yasya bodhicittasyādhānamādānaṃ tatrānabhiniveśaḥ saptamam | na krodho'krodhaḥ | vaimukhya-
mevābhipretam | śrotrāṇīndriyāṇi teṣāṃ sañcarantyasminniti sañcāro viṣayagrāmaḥ | co-
'vadhāraṇe | viṣayagrāmāsaṅgatau ca vaimukhyamaṣṭamaṃ kāraṇam | iti kāraṇānyaṣṭau | aṣṭau
siddhikāraṇāni yeṣu santi teṣu bhaktiḥ pravartate | ta eva pūjanīyāśca | kuta ityāha-
samayācārā iti | yoginīvyavahārāt || 11 ||
jñātavyā sādhakairnityaṃ siddhāḥ sādhane sthitāḥ |
sāmānyaṃ sarvatantrāṇāṃ na hantavyā nirhetubhiḥ || 12 ||
samayaparipālanādayo'ṣṭau samayāḥ siddhikāraṇānīti jñātavyāḥ sādhakaiḥ sādhane
sthitāḥ siddhāḥ niścitāḥ | sāmānyaṃ sarvatantrāṇām | katham eṣāṃ siddhikāraṇa-
tvamityāha- na hantavyā na vadhyāḥ | kairityāha - nirhetubhirhantṛbhiḥ | nirhetubhiḥ pratya-
kṣādibhiḥ pramāṇaiḥ || 12 ||
śraddhāmātreṇa gṛhyante na kareṇa na cakṣuṣā |
aprakāśyamidaṃ guhyaṃ gopanīyaṃ prayatnataḥ || 13 ||
yataḥ śraddhāmātreṇa gṛhyante | ata āha- na kareṇa, na cakṣuṣeti | ataśca gopya-
mityāha - aprakāśyamityādi | samayāṣṭakam || 13 ||
kaniṣṭhāṃ cālayeddhīmān dūtayaḥ samavasthitāḥ |
śuddhāśuddhātha miśraṃ vai sādhakastrividhā sthitiḥ || 14 ||
ārādhako viśuddhaśca dīpako guṇavānnaraḥ || 15
iti śrīherukābhidhāne śiṣyaparīkṣāsaṃvaravidhipaṭalaḥ
ṣaḍviṃśatimaḥ || 26 ||
dūttyanurāgaṇavidhimāha - kaniṣṭhāmityādi | khagamukhānāḍīṃ bandhūkakusumasadṛśīṃ
kusumasadṛśena kiṃbījenānāmikāmadhyamāgrasaṃpuṭanyastena cālayeccodayet | kimartha-
māha - dūtaya ityādi | dūtīnāṃ saṃvyavasthānaṃ svavasthānaṃ stravanmadatvam | śiṣyaparīkṣā-
māha- śuddhetyādi | śuddho viśuddhāśayaḥ | aśuddho viparītaḥ [miśro] vimiśritaśca |
sādhakāstrividhāḥ | ārādhaka iti | guṇeṣu guṇiṣu karmaphalasambandhenātisaṃpratyayayuktaḥ |
viśuddhaḥ śāstroktānuvyāpī dīpako biuddhinām | alobhādveṣāmohā[di]guṇadharaḥ | ata
eva nayo nītijñaḥ || 14 -15 ||
śiṣyante svaśāsane niyujyanta iti śiṣyāḥ | teṣāṃ parīkṣā parita īkṣaṇaṃ guṇena
doṣeṇa cālokanaṃ śiṣyaparīkṣā | saṃvaraḥ samayaḥ | sā vidhīyate yena sa cāsau paṭala-
śceti sa tathā | ṣaḍviṃśatitamaḥ |
iti śrīcakrasaṃvaravivṛttau ṣaḍviṃśatitamaḥ paṭalaḥ || 26 ||
caryāvratapūjābalividhirnāma paṭalaḥ saptaviṃśatimaḥ
atha vīracaryāvrataṃ sarvayoginīsādhakaḥ |
lakṣaṇabhedaṃ jñātvā tu āśusiddhiṃ pravartate || 1||
atheti samayaparipālanādisiddhinimittayoginīlakṣaṇamantrasāmarthyānantaraṃ caryāvrataṃ
bhavatīti jñeyam | caryā yogacaryā tasyāṃ vratamekāntena pravṛtteḥ | sā ca kiṃ kṛtvā kena
vā caraṇīyetyāha- vīra ityādi | turavadhāraṇe | yoginīnāṃ lakṣaṇabhedaṃ jñātvaiva sarva-
yoginīsādhako vīro bhavati | kutaḥ kimityāha- āśusiddhiṃ pravartate || 1 ||
grāme grāme vrajan tasya dūtayo rupalakṣaṇam |
dūtayo'sidhāraṃ ca pavitra puṇyavarddhanam || 2 ||
grāme grāme vrajan tasyeti | janānāṃ sandohe sandohe tasya yogino vajro gamanaṃ tato
dūtayaḥ pravartanta iti draṣṭavyam | sākṣādbhavantīti bhāvaḥ | kathaṃ tā jñātavyā ityāha-
rupalakṣaṇamiti | rupameva lakṣaṇaṃ pratītihetuḥ | tacca prāguktam | dūtayo'sidhāraṃ ceti |
dūtayo'sidhārāvrataṃ ca dvayamidaṃ pavitram | ataḥ puṇyavarddhanam | yasya mate tadasidhārāvrataṃ
pavitraṃ tadāśayābhyupagamāduktaṃ tat pavitramiti | dvayormadhye navaniśitaṃ khaḍgaṃ sthāpa-
yitvā kamanīyakāminī śayyāśayanamasidhārāvratam | athavā dūtayo'sidhārāśca dvayaṃ samaṃ
durabhyasa(sta)tvāt | kiṃ ca dūtīnāṃ darśanamatipavitraṃ puṇyavarddhanamasidhāraṃ cārthasādhakaṃ
bhavati | caḥ samuccaye || 2 ||
sādhakaḥ siddhimāpnoti samparkād dūtayastathā |
acirādeva siddhyanti japadhyānapūjanairvinā || 3 ||
ata āha- siddhimāpnoti samparkāditi | dūtīdarśanādisaṃparkāt sādhakaḥ siddhi-
māpnoti | kuta ityāha- dūtaya ityādi | tathābhūtasya yogino darśanādinā dūtayo'pi
siddhyantyāmukhībhavanti , yataḥ bahirjāpadhyānapūjanairvinā acirādeva kalpāsaṃkhyeya-
koṭiniṣedhāt | athavā mantrajāpamaṇḍalacakra bhāvanāpañcopacāradevatāpūjābhirvināpi
dūtayaḥ siddhyantīti tathābhūtasya yogino'tiśayoktireṣā | dūtaya iti dūtīnāṃ samparkāt
siddhimāpnoti | japāadinā vināpyavicārādeva sidhyanti sādhakā iti | dūtisamparka-
māhātmyamuktamiti kecit || 3 ||
pūjāścaiva pravartante mantramudrāśca sādhakāḥ |
etatpūjā paraṃ nāsti iti śāstrasya niścayaḥ || 4 ||
dūtīmārga ratā nityaṃ sādhakāḥ siddhitatparāḥ |
caruśca bhojayennityaṃ mantravidyāsamanvitaḥ |
sādhakaḥ susamāhitaḥ || 5 ||
dūtīdarśanādeva pūjādayaḥ pravartanta ityāha- pūjāścaivetyādi | mantrāśca mudrāśceti
mantramudrāḥ | etaditi dūtīdarśanādikam | iti śāstrasyeti | śrīsaṃvarākhyasya yoginī-
tantrasya | ata eva dūtīmārgaratā yoginyupadeśasthitāḥ sādhakā bhavanti | nityaṃ sarvadā
siddhau tatparāstanniṣṭhāḥ | dūtīmārgaratānāṃ tu sādhakāḥ siddhitatparā iti pāṭhāntare tu-
ryasmāt | nirdhāraṇe ṣaṣṭhī | dūtīmārgaratānāṃ madhye yaḥ kaścit siddhitatparaḥ sa tatsādhako
bhavati | ārādhanaviśeṣamāha -caruṃ cetyādi | cakāra ārādhanasamuccaye | carumekatra-
bhojanaṃ yoginībhirbhojayennityaṃ sādaraṃ nirantaraṃ dirghakālaṃ ca | mantravidyāsamanvita
iti | mantrajāpādyanvita ityarthaḥ | sādhakaḥ susamāhita iti | susame śrīheruka āhito
yogo yena sa tathā | sarvayogapravṛttasyeti pāṭhāntare prathamārthe ṣaṣṭhī | sthiracalādiṣu
śūnyatāyogapravṛtteḥ | pramattasyānadhikārāt susamāhita iti cārthāntaram || 4-5 ||
ācaret sarvavarṇebhyo na ca bhakṣyaṃ vicārayet |
abhedyaṃ tattvatastasya dūtayo dvau ca sādhane || 6 ||
ācaret sarvavarṇebhya iti | sarvairvarṇaiḥ sahaikatra bhuñjītetyarthaḥ | bhakṣaṇīyaṃ cābhakṣya-
midamiti na vibhajyate | kuta evaṃ sakalaṃ kurvītetyāha- abhedyaṃ tattvatastasyeti |
abhedyaṃ sakalaṃ tasya caryāyoginaḥ tattvata ekasvarupataḥ | dūtayo'pyabhedyāḥ sarvābhedāt |
ata āha- dūtaya iti | dvau ca sādhana iti | dve sādhananirvikalpatā dūtayaśca || 6 ||
dvividhaḥ sādhayeccaiva eka eva hi dūtayaḥ |
pracoditā siddhayastu sādhanasannikarṣataḥ || 7 ||
sādhye ca dve ityāha- dvividhaḥ sādhayeccaiva | laukikaṃ sukhaṃ saṃkleśaṃ lokottaraṃ
niṣkleśam | eka eva hi sādhanabhāgaḥ | hiratyantaniścaye | ko'sāvityāha- dūtaya
iti | ubhayasiddhyarthaṃ dūtya eva kevalā nānyadityarthaḥ | yato nirvikalpatā tatprasādena
setsyati | tāsāṃ prasādaḥ kuta ityāha- pracoditā iti | prasādā yathoditāstadāśaya-
sādhanenāmukhīkṛtāḥ | ubhayasiddhisādhane sānnidhyārtham | abhedyaṃ tattvaṃ tadā tasyeti |
tattvaṃ tatsvarupatvamabhedyaṃ tasya dūtayo'pi | dvau sādhana iti | dve sādhane | puṇyasaṃbhāro
yoginyaśca | caramāṇasya siddhidvayaṃ sādhayataḥ | kiñca eka eva hi dūtaya iti | eka-
sādhanabhāgo dūtayaḥ | siddhestāsāṃ sannikarṣakāraṇatvāditi pāṭhāntaravyākhyā | iha ca
granthādhikyamasti "kṣetrasthānāni siddhāni ḍākinyo'tra ca saṅgatāḥ | tatra sthito
japaṃ kuryādekatra carumāharet ||" krīḍante tatrasthā iti | grantho'yamevamavatāraṇīyaḥ |
hṛdayakṛtetyāha - kṣetretyādīti | āharedāhāraṃ kuryāt || 7 ||
guruparvābhiṣiktaṃ ca suyantrasamanvitam |
dūtayaḥ samyaguktaṃ ca mudrāsaṃyogaśīlaśca || 8 ||
prāptābhiṣeka eva yoginīpriya ityāha - gurvityādi | guruparva guruparamparāgate-
nāyātāḥ kramādudakādirupā viśeṣāḥ | taiḥ prāptābhiṣiktam | abhiṣiktamabhiṣekaḥ |
yuktānyucitānyācāryādīnyabhiṣiktāni yasya tattathā | śaiṣyakamityadhyārhām | suyantritaṃ
susaṃvaram | sumantritamiti pāṭhe japtamantram | samanvitamiti ca pāṭhāntare prāptasampra-
dāyam | dūtayaḥ samyaguktamiti | dūti(tī)bhiḥ śobhanamuktam | śaiṣyakeṇa dharmeṇa śiṣyo
dharmāviśeṣataḥ | anayorabhedāt | tataścaivaṃbhūto yogī yoginīpriya ti bhāvaḥ | kuta eva-
mityāha- mudrāsaṃyogaśīlaśceti | mudrāsaṃyogena prāptasahajānandajñāna iti tasya bhokta-
vyam (?) | ataścakāro yasmādarthe || 8 ||
sampūrṇa jñānadeho'tra sampūrṇastatra dehajā |
prātarutthāya cittātmā sa(śa)kalīkṛtya vigraham || 9 ||
saṃpūrṇajñānadeho'tra śrīherukastajjho bhavati | saṃpūrṇastatra dehajā iti | nirvibhaktikaṃ
plutoccāraṇaṃ ca | śrīherukatvāya bhāvanākramamāha - prātarityādi | prātaḥ prabhāte |
utthāya śayyotthāya | cittātmā bhavati | cittamātramevātmā svarupaṃ yasya sa tathā | kiṃ
kṛtvaivamityāha - sa(śa)kalīkṛtya vigrahamiti | prajñāśastreṇa skandhādirupaṃ śarīraṃ
khaṇḍaśo vibhajya śūnyatāṃ bhāvayediti bhāvaḥ || 9 ||
abhyaṅgāni ca śāstrāṇi dehasthāni samācaret |
pavitrīkṛtya dehaṃ tu sa tataṃ mantramuccaret || 10 ||
kiṃpūrvakamevamityāha - abhyaṅgāni ca śāstrāṇi dehasthāni samācarediti |
śiṣyate (kṣyante) sattvā ebhiriti śāstrāṇi tathāgatāḥ | tāni dehasthāni cakṣurādi-
nyastāni kuryāt | abhyaṅgāni paramārthato niḥsvabhāvāni | athavā śikṣā kalpo
vyākaraṇaṃ niruktaṃ chandovicitirjyotiṣaśceti vedāṅgāni ṣaṭ | tāni atikrāntānyabhya-
ṅgānīti tadgamyāni na bhavantītyarthaḥ | pavitrītyādi | skandhādiviśuddhyanantaraṃ śūnyatayā
pavitrīkṛta eva |om svabhāvaśuddhāḥ sarvadharmāḥ svabhāvaśuddho'hamiti mantramuccaret |
uccārayet | sa iti yogī , tataṃ vitataṃ nānātantroktatvāt || 10 ||
darśayed yogasthānāni śāstrāṇi ca na laṅghayet |
nākrośet samayī nara abhiyuktānnātikramet || 11 ||
yogasthānāni samādhisthānāni kavacadvayasthānānītyarthaḥ | darśayediti | tanmantra-
stajjābhirdevatābhirvā'dhitiṣṭhedityarthaḥ | ataśca bhāvanāyā diṅmātraṃ darśitam | śāstrāṇi
ca na liṅghayediti | yoginīrna laṅghayet | athavā devatācihnāni vedānīti kecit |
caryāyogī kīḍārthaṃ kvacidupahāsena vedārthamapi pālayediti bhāvaḥ | nākrośet samayī
nara iti | samayī caryāyogī nākrośeccittamutpādayediti bhāvaḥ | abhiyuktānnātikrame-
diti | śrīcakrasaṃvarābhiyuktān || 11 ||
tābhiḥ sārdhaṃ sukhaṃ kuryāt samayācāramācaret |
muktyarthī tadarthī ca vaibhramaṃ yujyate yadi || 12 ||
tābhiriti | yoginībhiḥ | sukhaṃ suratādisukham | muktyarthī tadarthī ceti | mokṣārthī
sukhārthī ca | ceṣṭitaṃ kāmaśāstroktaṃ kṛtvā tābhiḥ sārdhaṃ supyāditi sambandhaḥ | vaibhramaṃ
vilāsasaṃbhūtam | yujyatīti yujyate | yadi ceṣṭitaṃ tatkuryādityarthaḥ | yadi ceṣṭitāya
spṛhayanti tāstadeti yāvat || 12 ||
rātrau ca satataṃ nagnaḥ kṛṣṇaraktaḥ sadā bhavet |
prāṇyaṅgavāsasāvāsaṃ kaṇṭhikā valayaṃ tathā || 13 ||
kuṇḍalaṃ brahmasūtraṃ ca śiromālā vibhūṣitam |
grīvāyāṃ kaṇṭhikā caiva mekhalā ghurghurāravaiḥ || 14 ||
jaṭāmakuṭapaṭṭāṅkaṃ mithyākeśādyalaṅkṛtam |
savajrapadyaṃ khaṭvāṅgaḍamarukadhvanihūkṛte || 15 ||
rātrāvityādi | kṛṣṇaraktaḥ kṛṣṇaḥ pakṣaḥ raktaḥ | kaṇṭhikādi narakeśaracitaṃ cūḍeti |
valayasaṃcayaḥ | brahmasūtraṃ mekhalā ca keśaracite | ghurghurā nūpuraṃ tasyā ravāstaiḥ saha
kaṇṭhikādibibhṛyādityarthaḥ | jaṭāmakuṭeti jaṭāmukuṭam | aṅkapaṭṭaśceti vīrapaṭṭaḥ |
mithyākeśādyalaṅkṛtamiti | anyakeśacāmarādiracitamityarthaḥ | vajralāñchitaṃ padyaṃ
kapālaṃ vajrapadyaṃ saha vajrakhaṭvāṅgaḍamarukadhvanihūkṛte vartata iti sa tathā || 13-15 ||
sarvavīrayoginyaḥ kavacatrayavibhūṣitam |
prāṇyaṅgavāsasāvāsaṃ sukhārthī cālayet sukham || 16 ||
sarve vīrā yatra tatsarvavīraṃ cakratrayaṃ tasya yoginyaḥ pracaṇḍādayaḥ | etāstena
yoginā bhāvayitavyā iti bhāvaḥ | ata eva sa kavacatrayabhūṣitam | tricakravartinyaḥ
kavacatrayaṃ māraśastranirākaraṇāt | ṣaṭtriṃśaddevatābhāvayukta ityāśayaḥ | prāṇyaṅga-
vāsasāvāsamiti | carmāmbareṇa vāsaṃ kuryāditi jñeyam | vasanaṃ vāsa ācchādana-
mityarthaḥ | bhāve ghañ | tābhiḥ sārdhaṃ sukhaṃ kuryādityasya nirdeśamāha - sukhārthī cāla-
yet sukhamiti || 16 ||
yajñopavītaṃ ca saṃtyajya śaucaṃ śrīherukasthitam |
pañcamudrāpratibaddhaṃ tu sādhakaḥ siddhyabhiyuktakaḥ || 17 ||
kaṇṭhikāvalayakuṇḍalacūḍāmaṇibhūṣitam |
yajñopavītaṃ bhasma ca sarvakālavyavasthitam || 18 ||
rātrau tu prakaṭaṃ nityaṃ divāsu[gu]ptaṃ ca kārayet |
kriyājñānaṃ suguptaṃ ca praśāntavarjitaśramaḥ || 19 ||
śaucaṃ ca trividhaṃ jñeyaṃ svastrotasi vyavasthitam |
varṇāvarṇamukhākṣepaśikhā[di]bandhanavarjitam || 20 ||
yajñopavītaṃ ca saṃtyajya śaucaṃ śrīherukasthitamiti | co'nuktasamuccaye | śrutismṛ-
tyādivihitayajñopavītādijanitaṃ śaucaṃ tyaktvā śrīherukayogasthitaṃ śaucamityāśayaḥ |
pañcamudrāpratibaddhaṃ sādhakaḥ siddhyabhiyuktakaḥ |
kaṇṭhikāvalayakuṇḍalacūḍāmaṇibhūṣitam ||
yajñopavītaṃ bhasma ca sarvakālavyavasthitam |
rātrau tu prakaṭaṃ nityaṃ divāsu(gu)ptaṃ ca kārayet || iti |
kriyājñānaṃ suguptaṃ ca praśāntavarjitaśramaḥ |
śaucaṃ ca trividhaṃ jñeyaṃ svastrotasi vyavasthitam || iti
adhiko granthaḥ | asyāyamarthaḥ- vajraratnapadyakarmatathāgatakulaiḥ pratibaddhaṃ kāryami-
tyāśayaḥ | rātrau pañcakulapratibaddhaṃ prakaṭaṃ nirgatam | turatiśayārthaḥ | dine tatsuguptaṃ
kārayet | vā niyamārthaḥ | pratikṣepātsattvānāmavadyaṃ mā bhūditi | kriyayā sevayā jñānaṃ
sahajānandajñānaṃ ca suguptam | praśāntaḥ kāruṇiko varjitaśramaśca | śaucaṃ ca tasya
trividhaṃ taccānavagraheṇa rāgādipravartanam | athavā dūtyamityādi vakṣyamāṇam | ataḥ
svastrotasi svacitte vyavasthitamiti | varṇā brāhmaṇādayaḥ | avarṇā antyajāḥ | mukhaṃ
pradhānam | ākṣipyata ityākṣepo'pradhānam | śikhā cūḍā ādiśabdāt mauñjabhasma-
jaṭādi ca | teṣāṃ bandhanaṃ dhāraṇaṃ tena varjitam || 17-20 ||
dūtyaṃ tu prathamaṃ śaucaṃ dvitīyaṃ somamiṣyate |
ekatraprāśanaṃ caiva tṛtīyaṃ śaucamucyate || 21 ||
etacchaucaprapālanācchaucaśuddhiḥ prajāyate |
yoginaśca kramāt prāpya kasya siddharna jāyate || 22 ||
śaucāntaramāha- dūtyaṃ tvityādi | dūtyaṃ dūtyaḥ | bindorekasya lopaḥ | somamiti
somo bodhicittam | ekatraprāśanaṃ yat sa carurityarthaḥ | carumiti | bindorekasya lope |
tacca tṛtīyaṃ śaucam | etacchaucaprapālanācchaucaśuddhiḥ kramātprāpya kasya siddhirna
jāyate iti | eteṣāṃ śaucānāṃ prapālanāt śaucaśuddhiṃ prāpya [kasya] mahāmudrāsiddhirna
jāyate || 21-22 ||
tattvasaṃgrahe yaduktaṃ ca tathoktaṃ cakrasaṃvare |
guhyatantre samākhyātaṃ paramādye tathaiva ca |
mahāvajrabhairave ca japavratādisiddhidam |
tadidaṃ dhyānamātreṇa mantrī sādhayet kṣaṇāt || 24 ||
saṃvara iti | saṃvarottare | guhyatantra iti guhyakosa(śā)dau | tatheti niravagraheṇa |
evāvadhāraṇe | cakāra ācārasamuccaye | vrataṃ ca japaśceti niyamaḥ | ādiśabdādindriya-
nigrahādi, tena siddhiṃ dadātīti japavratādisiddhidā devatā | tattvasaṃgrahādau japādinā
siddhiriti samudāyārthaḥ | iha tu śrīcakrasaṃvare tadidaṃ śrīherukadhyānameva kevalaṃ mahā-
mudrāsiddhisādhakamityāśayaḥ | ata eva yogī sādhayet kṣaṇāditi || 23-24 ||
yogamārgaratānāṃ tu ayaṃ śaucaṃ samācaret |
śaucānāṃ yatpuṇyaṃ tadekena vaktuṃ na śakyate || 25 ||
śaucamevānuśaṃsayannāha - yogetyādi | cittamātrasamāpattiryogaḥ | sa eva saṃbodhi-
mārgastadratānāṃ madhye'yaṃ śrīherukayogaṃ śaucaṃ prāguktaṃ samācaret | śaucaprayojanamāha-
śaucānāmityādi | dūtyādayaḥ śaucahetutvācchaucāni | tebhyo yatpuṇyaṃ tadekena vaktreṇa
vaktuṃ na śakyate || 25 ||
sādhako guṇavistaraḥ mukhaṃ tvanekaśatasahastrānanam |
śrīherukamahājñānaviśuddhaṃ sarvalakṣaṇasādhanam || 26 ||
kuta ityāha- sādhako guṇavistara iti | sādhako yataḥ śaucaguṇavistīrṇaḥ |
kena śakyata ityāha - mukhaṃ tvanekamiti | anekāni mukhāni yadā punaḥ syustadā
śakyata ityāha | jātyaikavacanam | dvitvāderapyanekatvamityāha - sahastrānanamiti |
sahastrasaṃkhyamānanaṃ sahastrānanaṃ sahastramānanānītyarthaḥ | kutastādṛśaḥ sādhaka ityāha-
śrītyādi | śrīheruka eva mahājñānaṃ viśuddhaṃ niṣkleśam | sarvāṇi daśabalādiguṇa-
lakṣaṇāni yatra tat sarvalakṣaṇam | tadyogo'pi tathābhūta iti bhāvaḥ || 26 ||
sādhakasya ca saukhyāmbuprāśanamadvayameva ca |
tena ca advayayogātmā pavitraṃ pāpanāśanam || 27
sādhakasya ceti | co yasmāt | sādhakasya saukhyāmbu bodhicittaṃ tatprāśane |
advayayogātmā saukhyāmbuprāśanādvayayogātmā sarvapāpavinirmukta iti yojyam | kuta
ityāha - pavitraṃ pāpanāśanamiti | yataḥ saukhyāmbu tadevambhūtamityarthaḥ || 27 ||
sarvapāpavinirmuktaḥ sparśanādbhāṣaṇādapi |
samācarati naraśreṣṭhaḥ śuddhakāyo nirāmayaḥ || 28 ||
sarvapāpaviśuddhātmā labhet tāthāgatīṃ śriyam |
utpadyate tathā janmaiḥ tathāgatakuleṣu ca || 29 ||
sparśanātsaṃbhāṣaṇādapīti sādhakasyetyarthaḥ | pañcānantaryādīni sarvāṇi pāpāni |
śuddhakāyo nirāamaya iti | nirāmayatvāt śuddhakāya iti boddhavyam | samācaratīti
saukhyāmbu nara iti subodham | janmairjanmani janmani tathāagatakula utpadyate || 28-29 ||
evaṃ pūjāṃ sadā kṛtvā dātavyaṃ bhaktito baliḥ |
yogī svecchāni karmāṇi rājā bhavati dhārmikaḥ || 30 ||
evaṃ pūjamiti | yoginīḥ pūjayed baliṃ dadyādityarthaḥ | sa ca kadā deya ityāha-
dātavyamiti | balividhānam | svecchāni svepsitāni karmāṇi śāntikādīni || 30 ||
yathāvidhi ca dātavyaṃ [baliḥ pūjā tathaiva ca] |
kṛṣṇapakṣe tu śukle vā yā bhaved daśamī tithiḥ || 31 ||
āsu prayatnā[t pari]pūjanīyā madyaiśca māṃsairapi vajradevyaḥ |
tāḥ pūjitā bhaktimato janasya śrīherukasyābhiratiṃ gatasya |
santuṣṭacittā varadā bhavanti tāsāṃ karasthāni yato varāṇām || 32 ||
rātrau vratī baliṃ dadyāt muktakeśaśca nagnakaḥ |
śrīherukātmaiva yogena ārādhayati mātaraḥ || 33 ||
iti śrīherukābhidhāne caryāvratapūjābalividhirnāma
paṭalaḥ saptaviṃśatimaḥ || 27 ||
vidhiratra tantrāntaroktaḥ pūjākālaviśeṣamāha - kṛṣṇetyādi | vā-śabdānnavamī-
caturdaśyau | turviśeṣārthaḥ samuccayārtho vā | kṛṣṇapakṣe caturdaśyāṃ śuklapakṣe tviti
pāṭhāntare | tuśabdo daśamīnavamyau samuccinoti | śeṣaṃ yaditi yā daśamī navamī vā
bhavati | caturdaśyāṃ tāvatpūjā kāryā daśamīnavamyorapi | kimanyadityāha-
āsu prayatnātparipūjanīyā madyaiśca māṃsairapi vajradevyaḥ |
tāḥ pūjitā bhaktimato janasya śrīherukasyābhiratiṃ gatasya |
santuṣṭacittā varadā bhavanti tāsāṃ karasthāni yato varāṇām || iti |
āsu tithiṣu pūjāyāṃ prayatnaḥ kāryaḥ karasthāni karasthā varāṇāḥ varāḥ īpsitāni |
śeṣaṃ subodham || 31-34 ||
caryāvratapūjābalayo vidhīyante yenāsau paṭalaśceti sa tathā | saptaviṃśatimaḥ
saptaviṃśatitamaḥ ||
iti śrīcakrasaṃvaravivṛttau saptaviṃśatitamaḥ paṭalaḥ || 27 ||
adhyātmahomavarṇaikatvavidhipaṭalo'ṣṭāviṃśatimaḥ
tato-
pūjayet varamātmānaṃ suviśuddhātmā yaḥ [sādhakaḥ] |
nirvāṇaṃ nirgataṃ vīraṃ sarvabuddhādi pūjitaḥ || 1 ||
samatāpaṭalamāha - tato pūjetyādi | tata ityarthe tatośabdo'pi draṣṭavyaḥ | ārṣa-
tvādutvaṃ vā | yataḥ samatāṃ vinā saṃbodhirna syāt tata ātmānaṃ pūjayedityarthaḥ |
bāhyaguhyapūjābhyāṃ viśuddha ātmā cittamasyeti suviśuddhātmā | kimbhūtamātmāna-
mityāha- nirvāṇaṃ nirgataṃ vīramiti | nirvāṇaṃ viramānando bahirbuddhiviṣayānupalambhāt |
tato'nantaraṃ niścayena gataḥ | sthitaḥ taṃ pūjayediti pratipattipūjayā ātmānaṃ cittaṃ
sahajānandasthitam | athavā nirupamatvena sahajānandaṃ gato gatavām buddhavānātmā |
upadeśaṃ vinā viramanandamanavabuddhya viramānandaṃ sahajajñānāt pūrvamuddiśantamupahasantya-
vidagdhabuddhayaḥ | te hi viramaṃ bodhicittacyavanaṃ buddhya ātmānaṃ vipralabhante | tairiha
sahajānando nopalabhyate | sthāpya tu svacittarakṣāyai jāgriyatām | tataḥ kiṃ syādi-
tyāha - sarvetyādi | sarvabuddhādayaḥ pūjitaḥ pūjitā bhavantītyarthaḥ | sarvabuddhādīti
prathamābahuvacanalopāt | pūjita iti ākāre hrasve sati | sahajānandajñānaṃ buddha-
vatyātmani buddhā buddha iti siddham | sarvabuddhādipūjitamiti pāṭhe tataḥ sarvabuddhādijātaṃ
pūjitaṃ syāditi || 1 ||
sarvavīrasya yoginyaḥ sthāvaraṃ jaṅgamaṃ tathā |
pūjayed bhrātṛcārāstu somasaṅgamasaṃsthitāḥ || 2 ||
kiṃ ca sarvameva buddhamityāha - sarvetyādi | sarvavīrasyeti | prathamabahuvacanasya
bhāvaḥ | sthāvaraṃ vṛkṣādi | jaṅgamaṃ manuṣyādi | iyaṃ tattvapūjā | pūjayed bhrātṛcārā-
stviti | tuḥ samuccaye | sahaśrāvakā bhrātaraḥ | carati svāgamasthitireṣviti ta eva
cārāḥ | somena bodhicittena saṅgamo yogastatra samatayā sthitāḥ somasaṅgamasaṃsthitāḥ |
dvitīyārthe prathamā | tānapi pūjayedityarthaḥ || 2 ||
bhrātṛputraikasārdhaṃ sukhaduḥkhasamudbhavam |
na tatra prakāśayejjñānaṃ mantramudrā tathaiva ca || 3 ||
bhrātṛputraikasārdhaṃ sukhadaḥkhasamudbhavaṃ na tatra prakāśayejjñānamiti | teṣu bhrātṛṣu jñānaṃ
na prakāśayediti sambandhaḥ | bhrātṝṇāṃ putrāṇāmekeṣāṃ suhṛdāṃ jñānena sārdhaṃ samam | kiñcai-
tairidaṃtayā jñānaṃ sukhaṃ duḥkhaṃ ca samudbhavato yatastattathā | tathāpi tābhyāmaliptaṃ sukhasya
prakṛtasya duḥkhāṅgikatvāt | sādhāraṇamapyasādhāraṇaṃ nipuṇaireva vedyatvāt | paramārtha-
to'prakāśanaṃ prakāśayitumaśakyatvāt | tairapi ātmagranthamāgame prakṣipatīti prakṣepaḥ |
sarvakarmaphalādidūṣayatīti sarvadūṣakaḥ | tadetayorapi na prakāśayediti bhāvaḥ | eteṣvati-
saṃvāsāt prakṛtiviruddhatvāccāvajñākaraṇānnarakaṃ yānti | tataste śiṣyabhāvamapi nārha-
ntīti jñātavyam | arthāntaramucyate - bhrātā ānandaḥ dharmasaṅketatvāt | putraḥ paramānandaḥ |
ekasārdho viramānanadaḥ | sukhadaḥkhayoḥ samatayodbhavaḥ sthitirasyeti sa tathā | ayaṃ
sahajānandaḥ | tatra sahajajñānaṃ kartṛ na prakāśayet , prakāśābhāvāt | na cātmānaṃ prakā-
śayet , svātmani kriyāvirodhāt | idaṃ kāryamidamakāryamiti vivekaḥ prakṣepaḥ | sarva-
dūṣako rāgādikleśarāśiḥ sarvaṃ kāyādi na tatra bhavatīti sahajānandalakṣaṇamityarthaḥ |
idameva punaḥ punarnigadyate | asyaiva paramapuruṣārthasādhanatvāt || 3 ||
caruṃ ca bhakṣayeccaiva samayācārakṛt sadā |
na dadyāt kasyacinmantramupadeśaṃ na vināśayet || 4 ||
yathārthamupadeśaṃ tu dadyāt samayavartinām |
dūtīṃ tyaktvā na cānyaṃ tu gacchet kāmavimohitaḥ || 5 ||
caruṃ cetyādi | pavitrāṇi pañcāmṛtāni | bhakṣaṇe kimityāha - samayācārakṛt
iti | samayo gokudahanalakṣaṇaḥ | kena hetunetyāha - sadeti | sadanaṃ sat , vikalpāda-
vasādaḥ hetau tṛtīyā | acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ | mantraṃ mantrādi |
kasyaciditi mahīpādeḥ | upadeśaṃ na vināśayediti | sakṛdupayācitto na tṛṣṇayā
sekādikaṃ dadyāt | yathārthamupadeśaṃ tu dadyāt | atastuśabdo viśeṣe | dūtīṃ samayinīm |
caḥ samuccaye turavadhāraṇe | kāmavimohito'yaṃ kiminīviśeṣaṃ na gacchet || 4-5 ||
dūtīrakṣā sadā mokṣa atikramyāpi bhojayet |
satkāraṃ na ca vai kuryāt janmahīnāpi saṃsthitaḥ || 6 ||
dūtīrakṣā sadā mokṣa iti | dūtyā bāhyāṅganāyā rakṣā kavacanam | tayā sarvagrahaṇa-
praśamaḥ | athavā vaśīkaraṇena dūtyā ananyagāmitā kāryeti dūtīrakṣā | tato mokṣaḥ
satatatattvānusaraṇāt | " parocchiṣṭaṃ na bhuñjīta" itivacanāditi kecit | tathāgataku-
lotpannānāṃ dūtīnāṃ prakāśasevā rakṣetyapare | atikramyā'pi bhojayediti | dūtyo gaurava-
gṛhītā iti tābhiḥ saha surate tāsu na gauravaṃ kuryāt | kacagrahaṇādināpi tāḥ surata -
sukhaṃ bhojayet | ata āha - satkāraṃ naiva kuryāditi | "haṭhenākramya bhuñjīta na tāḥ
satkārabhojanam" iti vacanājjanmahīnāpi bhojayetsukhamiti || 6 ||
mātā ca bhaginī putrī bhāryā ca dūtayaḥ sthitāḥ |
tapaḥ saṃkṣīyate'vaśyaṃ vakraṃ vā siddhayastathā || 7 ||
kadā siddhirityāha - mātetyādi | yadā mātrādivat snigdhā bhaveyustadā siddhiriti
bhāvaḥ | yadā punarvakrībhavanti tadā siddhayo'pi vakrā ityāha - tapa ityādi | anādi-
kālaṃ kṛtaṃ tapaḥ kṣayaṃ yāti | kuta ityāha - vakraṃ veti | vā yasmāt | yato dūtīhṛdayaṃ
vakraṃ tathā siddhayo'pi vakrībhavanti vimukhībhavantītyarthaḥ || 7 ||
ākarṣayeccottamasārdhamevaṃ dravyasya niścayaḥ |
vāmācāraḥ sadā loke vāmapādaṃ puraḥ kramet || 8 ||
tathābhūtayā dūtyā kimityāha - ākarṣayedityādi | uttamabodhicittaṃ rajo'nvitaṃ
yat | ataḥ sārdhamadhikam | evaṃ dravyasya niścaya iti | dravyaṃ bodhicittaṃ tasya niravadya-
grahaṇaṃ niścayaḥ | vāmācāraḥ sadā loke vāmapādaḥ puraḥ kramediti subodham || 8 ||
vāmahastaparivartanaṃ vāmordhvapratipūjakāḥ |
vāmagrahaṇamātrastu vāmatarpaṇabhakṣaṇam || 9 ||
vāmahastaparivartanaṃ vāmahastena sthirībhūya gātraviparivartanam | vāmordhvapratipūjakā
iti | ūrdhvaśabdena vajraṃ tena yoginīnāṃ pratītyāśayaṃ pūjakā yoginaḥ | vāmetyādi
subodham || 9 ||
avrataghno vratapūrṇaḥ sādhakaḥ kṛtatatparaḥ |
samayā kulācāreṇa ekatra carubhojakaḥ || 10 ||
avrataghno vratapūrṇa iti | brāhmaṇādivratamavratam | samayādyācāraniyamaḥ kṛte
devatābhāvanādau nighnaḥ kṛtatatparaḥ | samayā yoginyaḥ kulācāro cāraḥ | ekatra
kvacit pradeśe carubhojakaḥ || 10 ||
pañcavarṇasamācāro caturvarṇaśca kīrtitaḥ |
ekavarṇasamācāro yogasiddhiḥ prapūjakaḥ || 11 ||
pañcasu varṇeṣu samācarati bhuṃkta iti pañcavarṇasamācāraḥ | kuto yataḥ, acaturvarṇaśca
kīrtita iti | na vidyante caturo varṇā eva yasya sa tathā yogī | loke kalpitatvāt |
evaṃ bhūto yoginīmadhye kīrtito varṇitaḥ | athavā catvāro varṇā yasya sa tathā catu-
rvarṇaścaturmukhaśrīherukayogitvāt | ārṣatvādutvam | kuto'caturvarṇatvamityāha - ekatvena
varṇānāṃ samācāro niścayo yasya sa ekavarṇasamācāraḥ | śrīherukayogitve'pi ekatvena
varṇasamācāraviśuddhyā caturvarṇamukhatvamiti bhāvaḥ || 11 ||
gomāṃsaṃ hayamāṃsaṃ ca śvānamāṃsaṃ ca citriṇām |
trikoṇaṃ maṇḍalaṃ kuryāt dhruvaṃ buddho'pi naśyati || 12 ||
ratnatrayādyapakāriṇāṃ vināśabhayārthaṃ karmaprasaramāha - gomāṃsetyādi | homopayikā-
vihitena vidhānena kuṇḍādikamanuṣṭheyam | abhicārādyupakaraṇena kaṭutailādibhiḥ prajvā-
lya vahniṃ khaṇḍarohāṃ dakṣiṇanāsāpuṭenāntaḥ praveśyāpānamārganirgatāṃ vicintya tayā
gṛhītavajrāṃkuśakartīcihnayā nagnaṃ vihvalībhūtaṃ sārdha(sādhya)mākṛṣya tayaiva khaṇḍa-
khaṇḍīkṛtaṃ taṃ vicintya gomāṃsādikaṃ tanmāṃsamiti buddhisthīkurvan mahākrodhāhaṅkāreṇa
muktaṃ mārayati | mūlamantreṇa juhuyāt | citriṇāṃ kukkuṭādīnām || 12 ||
mantramudrāsamopetaṃ vīrāṇāṃ bhojanaṃ tathā |
śrīherukasya nirmāṇamupacāraṃ śāstravarjitam || 13 ||
dhāraṇaṃ satataṃ kuryāt rakṣā ca sarvakarmaṇā |
yogamadvayajñānaṃ ca cetaścaikapadaṃ sthitam || 14 ||
mudrāmantramayī bāhyāṅganā, tayā saha bhojanaṃ tadvīrāṇāṃ praśastamityāha - mantre-
tyādi | mantra[mudrā]samopetaṃ mantreṇa samatayā copetam | tatra bhojane śrīherukasya
nirmāṇa - mātmani devīnāṃ copacāraṃ yoginīṣu kuryāt | etacca sarveṣu yoginītantreṣu
vaktumiṣṭamityāha - śrīheruketyādi | anyadā ca satataṃ śrīherukayogasya dhāraṇaṃ kārya-
mityāha - dhāraṇamityādi | yogamiti yogasya | yogo'syāstīti yogaṃ dhāraṇaviśe-
ṣaṇam | advayajñāneti | śrīherukādvayatvaṃ jānātīti tattathā | cetaśceti tata eka-
padatvam || 13-14 ||
nirvighnaḥ sa yathā siddhau nātra kaścit prasiddhyate |
tasya dūtī varā divyā udyuktā ca sahānvitā || 15 ||
eṣa yathā nirvighnaḥ siddhyarthaṃ tathā nānyatropāyaḥ pratīyata ityāha - nirvighna
ityādi | tasya ca dūtī varā śreṣṭhā evaṃbhūtā divyā siddhau yogyā bhavati | saha
kṣāntistadanvitā || 15 ||
arakto ratisaṃyogādyogadravyavibhāgatā |
gurupadeśasaṃraktā tadarthadhanadasamāḥ || 16 ||
iti śrīherukābhidhāne adhyātmahomavarṇaikatvavidhi-
paṭalo'ṣṭāviṃśatimaḥ || 28 ||
arakto ratisaṃyogāditi | bahiḥ ratisaṃyogaṃ prāpyārakto viraktaḥ sadā yogī bhavet |
yogaḥ samādhiḥ dravyaṃ bhakṣyaṃ tābhyāmanyayoryogabhakṣayorvibhāgo'syeti sa tathā | tasya bhāvo
yogadravyavibhāgatā kāryā | athavā yogajasya dravyasya bodhicittasya vibhajanaṃ
vibhāgatā prajñayā saha bhogabhāgityarthaḥ | viśeṣe bhāgo'syeti vibhāgastasya bhāvo
vibhāgatā | yogino gurupadeśarāgiṇo bhaveyurityāha - gurvityādi | śrīherukayogipadeśe
gurubhirdatte saṃrajyantāmiti bhāvaḥ | atastadarthayantīti tadarthāḥ | itaśca dhanaṃ śraddhādi |
tathā cāha - "śraddhādhanaṃ prajñādhanaṃ śrutadhanaṃ vīryadhanaṃ prītidhanaṃ samādhidhanaṃ smṛtidhanaṃ
ceti |" taddadāti kāmināmarthasampādanānniyatamiti dhanadaḥ śrīherukastatsamāḥ || 16 ||
adhyātmahomāt laukikahomabahirbhāvāt varṇaikatvaṃ caite vidhīyante yenāsau
paṭalaśceti so'dhyātmahovarṇaikavidhipaṭalo'ṣṭāviṃśatimo'ṣṭāviṃśatitamaḥ |
iti śrīcakrasaṃvaravivṛtāvaṣṭāviṃśatitamaḥ paṭalaḥ || 28 ||
dūtīlakṣaṇaśaktyavasthāvidhipaṭala ekonatriṃśatimaḥ
athāparaṃ samuddiṣṭaṃ dūtīlakṣaṇajñāyate |
yena samyagvijānāti ḍākinyaḥ samayasthitāḥ || 1 ||
ūṣmakriyayā vinā na caryeti tadarthakathanārthaṃ paṭalamāha - athetyādi | athetyā-
dhyātmikahomādikathanānantaram | aparamityanyanniṣpādanam | kiṃ tadityāha - samu-
ddiṣṭamiti | aparaḥ samuddeśaḥ kṛta ityarthaḥ | kimarthamityāha - dūtīlakṣaṇajñāyata iti |
tallakṣaṇajñānāya | yena samyagvijānāti ḍākinyaḥ samayasthitā iti | dvitīyārthe
prathamā || 1 ||
bhrātaraṃ pitaraṃ vāpi svāminaṃ paśyati kṣaṇāt |
sthūlajihvā piṅgalākṣā karkaśī piṅgaśiroruhā || 2 ||
bhrātaraṃ vīraṃ pitaraṃ śrīherukaṃ svāminaṃ yasya te paśyati svāmyeva svāmitvam |
kṣaṇānmantrasāmarthyāt | sthūletyādi | piṅgale'kṣiṇī yasyāḥ sā tathā | karkkaśī
sparśane | piṅgalāḥ śiroruhāḥ keśā yasyāḥ sā tathā || 2 ||
sāmānyā sarvasiddhīnāṃ japavrataratā sadā |
smaraṇena samāyuktaṃ dūtyādipadānvitam || 3 ||
sarvasiddhisādhāraṇītyāha - sāmānyā sarvasiddhīnāmiti | smaraṇaṃ cintā tena
samāyuktaṃ samanuyogaḥ | kasya cintetyāha - dūtyetyādi | padānvitamiti | ādiśabdāt
samayarakṣaṇam | padaṃ jñānaṃ tenānvitaṃ smaraṇasamāyuktam etenaitaduktaṃ samayapareṇa
dūtībhāvanā kāryeti || 3 ||
caturviṃśaparā ḍākinyo bhuktimuktiphalapradā |
mūlamantraṃ japennityaṃ sarvakāmārthasādhakaḥ || 4 ||
asmācca jayate mantraḥ yogakrīḍāphalapradam |
sarvamārapraśamanaṃ trailokyaṃ sacarācaram || 5 ||
dūtya eva kiyatya ityāha - caturviṃśaparā ḍākinyo bhuktimuktiphalapradā iti |
pracaṇḍādayaścaturviṃśatiḍākinya ityupalakṣaṇatvāt | dvādaśāpīha jñeyāḥ | kimarthaṃ tā
bhāvyā ityāha - bhuktiḥ svargādiḥ | [muktiḥ] kleśādibandhanāpagamaḥ | te phale
prakarṣeṇa dadatīti tāstathā | tāsāṃ śrīherukanāyakamaṇḍalasthānāṃ bhāvanayā mūlamantraṃ
japedityāha - mūletyādi subodham | trailokyaṃ jayate sampadyate vaśatayā | ata eva tato
bhuktimuktiphalapradāḥ || 4-5 ||
mantramudrāsamopetaṃ siddhyabhiyuktaśca sādhakaḥ |
mudrāhīnaṃ na sānnidhyaṃ mantraṃ bhavati dehinām || 6 ||
kuta evamityāha - mantretyādi | mantrastattvacodanaṃ bhāṣaṇam | mudrā devatā tābhyāṃ
sādhyatayopetaḥ siddhitatparaḥ sa sādhako bhavati | mantra eva kevalaḥ kuto na japyata
ityāha - mudretyādi | devabhāvanāmuktaṃ sānnidhyaṃ sākṣātkaraṇaṃ kartṛ mantraṃ karma | na
bhavati na prāpnotītyarthaḥ | dehino yogino viśiṣṭadehayogāt || 6 ||
abhiyogena boddhavyaṃ yathā ūṣmakriyātmani |
ye dviṣanti mahāyogaṃ sarvakāmārthasādhakam || 7 ||
śvānayoniśataṃ gatvā caṇḍāleṣvapi jāyate |
yathā kvacit ghṛtārthī salilaṃ mathnāti śraddhayā || 8 ||
na ca sampadyate sarpiḥ kāyakleśastu kevalam |
anyathā ca vṛthā bhadradhāraṇaṃ pūjanamapi || 9 ||
jīvanopāyahetutvādanyayogasamāśritaḥ |
mahāyoga dharā vīrā yasmin deśe vasanti vā || 10 ||
caṇḍālamlecchasattve'pi taddeśaṃ parikalpayet |
tasyāhaṃ nityaṃ tiṣṭhāmi sattvānu ] grahahetunā || 11 ||
iti śrīherukābhidhāne dūtīlakṣaṇaśaktyavasthāvidhi-
paṭala ekonatriṃśatimaḥ || 29 ||
tacca mantrasānnidhyamabhiyogena sādaranirantaradīrghakālābhyāsena boddhavyamadhi-
gantavyam | tadeva kiṃ tadityāha - yathā ūṣmakriyātmanīti | sattvo vajranārthaṃ śāntika-
pauṣṭikābhicārādikamūṣmā tasya kriyā niṣpādanam | sā yathātmani bhavati tathā sāmarthyaṃ
tadeva sāmarthyamiti yāvat | ye ratnatrayāpakāriṇasteṣvihaiva duḥkhādidānāt sāmarthyaṃ
darśitavyam | kiñca paratrāpi mantrasāmarthyamityāha - ya ityādi | mahāyogaṃ śrīheruka-
yogam | śeṣaṃ subodham | mahāyogānnānyaḥ sambodhisādhaka ityāha - yathetyādi | śraddha-
yā'bhisaṃpratyayena yathaivaṃ tathānyayogābhyāsānna kiñcit phalamitibhāvaḥ | anyasya
yogasya bhadrahetutvena dhāraṇam | pūjanamiveti pūjanamapi vā | tadyathā anyayogadhāraṇaṃ na
paralokārthamityāha - yogamanyamiti | śrīherukayogināṃ nivāsasthānamapi puṇyajanaka-
mityāha - te mahāyogadharā ityādi | caṇḍalādeśo'pi vīrairadhyāsito yastaṃ deśamapi
saddeśameva parikalpayet | tasyeti śrīherukayogyadhiṣṭhitasya deśasya sambandhino ye
sattvāsteṣām anugrahārthaṃ nityaṃ tiṣṭhāmi || 7-11 ||
śaktirmantraśaktiḥ | avasthā śrīherukayogyadhyuṣite deśe sattvānāmarthāyāvasthitiḥ
dūtīlakṣaṇaśaktyavasthā vidhīyante jñānārthaṃ yena sa cāsau paṭalaśceti sa tathā | ūna-
triṃśatima ūnatriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvekonatriṃśatimaḥ paṭalaḥ || 29 ||
murabandhamantroddhāravidhipaṭalastriṃśatimaḥ
athānyatamaṃ vakṣye prastāraṃ tu sudurlabham |
yena vijñātamātreṇāśusiddhiḥ prasādhakaḥ || 1 ||
atheti mūlamantroddhāraprastārādanantaramanyatamaṃ prastāraṃ vakṣye | āstīryante varṇā
mantrā(mātrā) ścāsminniti prastāraḥ | ekonapañcāśatkoṣṭhakarekhāsantānaḥ | kiṃ bhūto-
'yamityāha - sudurlabhamiti | yato'smāccaturmukho mantra uddhriyante tataḥ sa tathā |
mantrasyaivoddharaṇīyasya ko viśeṣa ityāha - yenetyādi | yeneti mantreṇa| āśusiddhiḥ
prasādhaka iti | tena vighnapraśānti || 1 ||
bhūmibhāge same ramye candanenopalipya ca |
sugandhagandhamṛdite puṣpaprakarasaṅkule || 2 ||
dīpamālāsamākīrṇe dhūpāmodamanorame |
sakalīkṛtya cātmānaṃ diśābandhaṃ tu kārayet || 3 ||
murajabandhaṃ tataḥ kṛtvā navarekhā tu vartulam |
varṇamātraṃ samālikhya prastaret susamāhitaḥ || 4 ||
kutra prastṛṇīyādityāha - bhūmītyādi | candanapañcāmṛtamabhipretaṃ tatsvarupajñasyā-
hlādakatvāt | sugandhagandhaścandanādiḥ | pañcāmṛtamiśreṇa sugandhena gandhena lepyo bhūmibhāga
ityarthaḥ | puṣpasugandhaṃ campakādi | dhūpaḥ piṇḍadhūpādiḥ | evaṃbhūte sthāne śūnye śūnyatāṃ
vibhāvya digbandhādikapūrvakaṃ varṇamātraṃ prastaret prastṛṇīyāt | varṇā akārādayaḥ kakā-
rādayaśca, varṇā eva varṇamātram | kiṃkṛtvetyāha - samālikhyeti | samatvenākārādi-
kakārādikrameṇāropya | likhanameva kiṃpūrvakamityāha - murajetyādi | murajasyeva bandhaḥ
saṃsthānāṃ(naṃ) yasya sa tathā prastāraḥ | anulomavilomābhyāṃ tataḥ svaravarṇāgraha-
ṇādvimukhatvena murajasāmyam || 2-4 ||
tatrasthamuddharedvīraṃ sarvakāmārthasādhakam |
anulomavilomena svaravarṇāṃśca sādhakaḥ || 5 ||
vīro mantraḥ | sarvakāmārthasādhakamityi mantraviśeṣaṇam | kutastato vīramuddhare-
dityāha - anulomavilomena svaravarṇāṃśca sādhaka iti | svarā akārādayaḥ | varṇāḥ
kakārādayaśca dhvanirupatvāt | yatastānuddharet || 5 ||
etatsaṃkhyāntargataṃ [kārayet kuśalaṃ] muneḥ |
koṣṭhadvātriṃśati saṃgṛhya pañcamena tu bheditam || 6 ||
etatsaṃkhyāntargatamiti | koṣṭhakasaṃkhyāntargataṃ yathā bhavati tathā samuddharedityarthaḥ |
kasya vacanādetadityāśaṅkyāha - muneriti | koṣṭhadvātriṃśati saṃgṛhyeti | koṣṭheti nirvi-
bhaktim | kakārādhiṣṭhitaṃ koṣṭhakamārabhya dvātriṃśattamaṃ koṣṭhakaṃ sakārādhiṣṭhitaṃ gṛhyate |
kakārātprabhṛtigaṇanayā sakārāsyaiva grahaṇam | sarvatraivaṃ koṣṭhakagrahaṇena koṣṭhakasthāne
cākṣaraṃ gṛhyate | asyaivopayogitvāt | koṣṭhatṛtīyamiti pāṭhe tālavyaśakārādhiṣṭhita-
mārabhya dantyasakārādhiṣṭhitaṃ tṛtīyaṃ guhyate | pañcamena tu bheditamiti | ukāreṇa viśe-
ṣitam || 6 ||
śatārdhārdhaṃ samādāya caturviṃśatibheditam |
koṣṭhaṣaṭtriṃśatimaṃ koṣṭhatrayeṇa bheditam || 7 ||
śatārdhārdhaṃ samādāyeti | kakārādhiṣṭhitaṃ koṣṭhakamārabhya gaṇanayā makāram | tathā
caturviṃśatibheditamiti | tathā kakārādhiṣṭhitamārabhyetyarthaḥ | caturviṃśatibheditam | catu-
rviṃśatitamaṃ bhakāram | tenādhobhāge śatārdhārdhaṃ bheditam | koṣṭhaṣaṭ triṃśatimaṃ koṣṭhatrayeṇa
bheditam | akārādhiṣṭhitamārabhya nakārādhiṣṭhitaṃ ṣaṭtriṃśatimaṃ ṣaṭtriṃśattamam | koṣṭhatrayaṃ
tṛtīyam | koṣṭhamakārādhiṣṭhitamārabhyekārastena bheditam || 7 ||
dvātriṃśattato gṛhya pañcamena tu bheditam |
pañcaviṃśattato gṛhya caturviṃśati yojayet || 8 ||
dvātriṃśattato gṛhya koṣṭhapañcamena tu bheditamiti | tata iti kakārādhiṣṭhitamārabhya |
turevārthe samuccaye vā | evaṃ pūrvatrāpi pañcaviṃśattato gṛhya caturviṃśatiyojayediti |
pañcaviṃśaṃ pañcaviṃśatitamaṃ makārādhiṣṭhitam | tata iti kakārādhiṣṭhitāt | caturviṃśatīti
caturviṃśatitamaṃ bhakāraṃ tacca tṛtīyāntam | makāramadhobhāge bhakāreṇa yojayedityarthaḥ || 8 ||
trayastriṃśasamādāya koṣṭhapañcadaśā rcitam |
pañcamena samāyuktaṃ śobhanaṃ paramaṃ matam || 9 ||
trayastriṃśasamādāya koṣṭhapañcadaśārcitamiti | tata iti vartane | kakārādhiṣṭhita-
mārabhya trayastriṃśattamaṃ hakārādhiṣṭhitam | pañcadaśamanusvārādhiṣṭhitamakārādhiṣṭhitamārabhya |
pañcamena samāyuktaṃ śobhanaṃ paramaṃ matamiti | akārādhiṣṭhitamārabhya pañcamatvam | pañca-
mena ukāreṇa bījamidaṃ śobhanaṃ sarvārthakāritvāt || 9 ||
[ dvāviṃśatisamāyuktaṃ saptaviṃśatimeva ca |
etatsarvaṃ samādāya ] prathamaṃ padamamucyate || 10 ||
dvāviṃśatisamāyuktaṃ tathā saptaviṃśatimeva ceti | dvāviṃśatīti dvāviṃśatitamaṃ
phakārādhiṣṭhitam | akārādhiṣṭhitātsaptaviṃśatitamaṃ ṭakārādhiṣṭhitam | etatsarvamādāya
prathamaṃ padam | prathamaṃ mantravākyamucyata iti prathamaṃ padam || 10 ||
koṣṭhakādekonaviṃśatimaṃ vahniputreṇa samāyuktam |
koṣṭhatritayena bheditaṃ sākṣaraṃ bhavet || 11 ||
yavargāccāṣṭamaṃ bījaṃ koṣṭhaṣaṭtriṃśena samāyutam |
punarevaṃ padañcaiva sarvakāmārthasādhakaḥ || 12 ||
koṣṭhakākonaviṃśatimaṃ vahniputreṇa samāyuktaṃ koṣṭhatriyatabheditamiti | akārā-
dhiṣṭhitātkoṣṭhādekonaviṃśatitamaṃ gakārādhiṣṭhitam | vahniḥ putro yasya sa rephaḥ | akā-
rādhiṣṭhitātkoṣṭhatritayabheditama(i)kārādhiṣṭhitam | yavargāccāṣṭamaṃ bījaṃ ṣaṭtriṃśati-
samāyutaṃ punarevaṃ padaṃ caiveti | yakāraścāsau vargaśceti yavargo yakāraḥ tato aṣṭamaṃ bījaṃ
hakāraḥ koṣṭhaṣaṭtriṃśatīti akārādhiṣṭhitāt ṣaṭtriṃśattamaṃ koṣṭhaṃ nakārādhiṣṭhitam puna-
revambhūtaṃ padam | cakāra evakāraśca samuccayāvadhāraṇayoḥ || 11-12 ||
svayambhūṃ tato gṛhya koṣṭhāt pañcamasaṃyutam |
bindunā ūrdhvabhūṣitam || 13 ||
sarvārthasādhakaṃ nāma dvitīyaṃ padamucyate |
ekonaviṃśatikoṣṭhaṃ tu saptaviṃśena bheditam || 14 ||
tṛtīyena tu saṃyuktaṃ trayastriṃśatsamadāya koṣṭhadvitīyena tu |
viṃśakena samāyuktaṃ śobhanaṃ paramaṃ hitam || 15 ||
svayambhūṃ tato gṛhyeti | svayambhūrhakāraḥ | tata iti grihṇa grihṇa padāt | koṣṭhāt
pañcamasaṃyutamiti | akārādhiṣṭhitāt pañcamamukārādhiṣṭhitam | bindunā ūrdhvabhūṣita-
miti | neha sarvatraivārdhacandraḥ bindumātreṇa bhūṣitatvāt | sarvakāmārthasādhakaṃ nāmeti |
anayā saṃjñayā prasiddhamityarthaḥ | phaṭkāraḥ pūrvato'nuvartanīyo bindunā ūrdhvayojitami-
tyataḥ dvāviṃśatitamaṃ tato gṛhya tathaikādaśameva ceti kvacitpāṭhe kakārādhiṣṭhitād
dvāviṃśatitamaṃ phakārādhiṣṭhitam ekādaśaṃ ṭakārādhiṣṭhitam | iti phaṭkāraḥ subodhaḥ |
it dvitīyapadam | ekonaviṃśatikoṣṭhaṃ tu saptaviṃśena bheditam | tṛtīyena samāyukta-
miti | akārādhiṣṭhitādekonaviṃśatitamaṃ gakārādhiṣṭhitam | tuḥ samuccaye | saptaviṃśatitamaṃ
rephādhiṣṭhitam | trayastriṃśatsamādāya koṣṭhadvitīyena tu viṃśakena samāyuktaṃ śobhanaṃ paramaṃ
hitamiti | trayastriṃśat trayastriṃśattamaṃ kakārādhiṣṭhitāt akārādhiṣṭhitād dvitīyamā -
kārādhiṣṭhitam | kakārādhiṣṭhitāt viṃśatitamaṃ nakārādhiṣṭhitam || 13-15 ||
ekaviṃśatikoṣṭhaṃ tu tathā ṣaḍviṃśasaṃyutam |
dvirabhyāsapadaṃ caiva uddharetsusamāhitaḥ || 16 ||
ekaviṃśatikoṣṭhaṃ tu tathā ṣaḍviṃśasaṃyutamiti | ekaviṃśatitamaṃ kakārādhiṣṭhitāt
pakāro grāhya ityarthaḥ | tuḥ samuccaye | tatheti kakārādhiṣṭhitāt ṣaḍviṃśatitamaṃ yakārādhi-
ṣṭhitam | dvirabhyāsapadaṃ caiveti | dvitīyaṃ samīpe tādṛśaṃ padam | niyamenāpītyarthaḥ || 16 ||
vilomena tato gṛhya koṣṭhakātprathamaṃ ca vai |
caturthāntena saṃyuktaṃ tathā pañcadaśārcitam || 17 ||
vilomena tato gṛhya koṣṭhakātprathamaṃ ca vai | caturthāntena saṃyuktaṃ tathā pañcadaśā-
rcitamiti | viparītatvena tataḥ prastārāt prathamāddhakārādhiṣṭhitāddhakārameva prathamaṃ gṛhītvā
tṛtīyaṃ padamucyata iti sambandhaḥ | akārādhiṣṭhitāccaturthamīkārādhiṣṭhitaṃ tasyāntam
ukārādhiṣṭhitam | anyat subodham || 17 ||
dharmārthamokṣakāmānāṃ tṛtīyaṃ padamucyate |
koṣṭhakād dvitīyaṃ bījaṃ tu ṣaḍtriṃśatikoṣṭhakāt || 18 ||
tṛtīyaṃ padaṃ dharmādīnāṃ padamityaparaṃ padamadhyāhāryam | ihāpi phaṭkāro'nuvartanīyaḥ |
iti tṛtīyapadam | koṣṭhāt dvitīyaṃ bījaṃ tviti | akārādhiṣṭhitāt | ākārādhiṣṭhitaṃ
dvitīyaṃ bījaṃ devatānām | turavadhāraṇe | ṣaṭtriṃśatikoṣṭhakāditi | ṣaṭtriṃśattamātkoṣṭha-
kādakārādhiṣṭhitaṃ koṣṭhamārabhya nakārādhiṣṭhitānnakāra eva grāhya iti bhāvaḥ || 18 ||
tathā dvā(ṣaḍ)viṃśameva ca [ caturthaṃ padamucyate ] |
trayastriṃśaṃ samādāya koṣṭhatrayodaśārcitam || 19 ||
nakārāmādāya caturthaṃ padamucyata iti jñeyam | śeṣaṃ subodham | trayastriṃśamiti
hakāram | koṣṭhatrayodaśeti akārādhiṣṭhitāt || 19 ||
koṣṭhakāddaśamaṃ caiva vilomena tu sādhakaḥ |
[ akārādhiṣṭhitāt ] koṣṭhādekonaviṃśatimaṃ tathā || 20 ||
[ kakārādhiṣṭhitāt koṣṭhāt ] trayoviṃśati koṣṭhakāt |
dvitīyakoṣṭhasaṃyuktaṃ bindunā ūrdhvabhūṣitam || 21 ||
pārthivaṃ tu tato gṛhya aṣṭamaṃ tu punastathā |
agninā bhedayed dhīmān hūphaṭkārāntayojitā || 22 ||
koṣṭhakāddaśamaṃ caiva vilomena tu sādhaka iti | hakārādhiṣṭhitād daśamaṃ bhakā-
rādhiṣṭhitam | koṣṭhakādekonaviṃśatimamiti | akārādhiṣṭhitāt | ekonaviṃśatimaṃ gakā-
rādhiṣṭhitam | trayoviṃśatikoṣṭhāditi | kakārādhiṣṭhitāt trayoviṃśatitamaṃ koṣṭhaṃ bakārā-
dhiṣṭhitaṃ tato va(ba)kāra eva grāhya ityarthaḥ | akārādhiṣṭhitād dvitīyamākārādhiṣṭhitam |
bindunā ūrdhvabhūṣitamiti | bindumātraṃ binduḥ | pārthivaṃ vakārabījam | tata iti
prastārāt | aṣṭamaṃ kakārādhiṣṭhitāt | agninetyādi subodham | ihāpi phaṭkāraścānu-
vartanīyaḥ | hūphaṭkārāntayojiteti | hūphaṭkārāvante yojitāvasyeti hūphaṭkārā-
ntayojiteti | niṣṭhāntasya paranipātaḥ | nirvibhaktikaṃ padam | plutoccāraṇaṃ ca || 20-22 ||
etattrailokyavijayaṃ nāma mantraṃ padaiścaturbhirbhūṣitam |
omkāradīpakāḥ sarve huphaṭkārāntayojitā || 23 ||
etaditi mantravākyaṃ samayam | trailokyaṃ hariharahariṇyagarbhānniḥśeṣeṇa jayatīti
trailokyavijayam | śeṣaṃ subodham | om ityādi | catvāri mantrapadāni praṇavadīpakāni,
tataḥ praṇavasvarupamuktam | hūphaṭkārau pūrvaṃ hūkāraphaṭkārāvante yojitau yeṣāṃ
mantrāṇāṃ te tathā | tato'yaṃ mantraḥ- om sumbha nisumbha hu hu phaṭ phaṭ | om grihṇa
grihṇa hu hu phaṭ phaṭ | om grihṇāpaya grihṇāpaya hu hu phaṭ phaṭ | om ānaya ho
bhagavān vajra hu hu phaṭ phaḍiti || 23 ||
vidyārājacakravartimantro'yaṃ na bhūto na bhaviṣyati |
tattvasaṃgrahe paramādye saṃvare vajrabhairave || 24 ||
catuḥkrodhasamāyuktamaṣṭamūrtisamanvitam |
maṇḍalaṃ tasya rakṣārthaṃ sarvaduṣṭaviśeṣataḥ || 25 ||
anena labdhamātreṇa mriyate hyavicāraṇāt |
cakrayogātsamuccārya sarvasiddhiphalodayam || 26 ||
vidyārājacakravartīti | vidyābhirdevatābhī rājanta iti vidyārājāḥ, vidyārājānā-
manyeṣāṃ madhye cakravartī tattvasaṃgrahādau yanmaṇḍalaṃ tasya rakṣārthaṃ mantro'yam | etade-
vāha-
tattvasaṃgrahe paramādye saṃvare vajrabhairave |
catuḥkrodhasamāyuktamaṣṭamūrtisamanvit ||
maṇḍalaṃ tasya rakṣārthaṃ sarvaduṣṭaviśeṣataḥ || iti |
aṣṭamūrtayo aṣṭau lokapālāḥ | sarvaduṣṭeti | sarvaduṣṭebhyo maṇḍalarakṣārtham | aneneti
mantreṇa mriyata iti duṣṭo yaḥ kaścit | cakrayogāditi | ātmasakāśāt prajñāyāṃ tata
ātmani praveśena japāt sarvasiddhiphalodayam || 24-26 ||
om sumbha nisumbha hu hu phaṭ phaṭ | om grihṇa grihṇa hu hu phaṭ | om
grihṇāpaya grihṇāpaya hu hu phaṭ | om ānaya ho bhagabā(vā) vajra hu hu phaṭ || 27 ||
iti śrīherukābhidhāne murajabandhamantroddhāravidhi-
paṭalastriṃśatimaḥ || 30 ||
mantrapadacatuṣṭayaṃ bhavatīti mantrasamudāyamāha - om ityādi | atrāparau huphaṭkārau
gopitau | murajabandhamantroddhāro vidhīyate yena sa cāsau paṭalaśceti sa tathā | triṃśatimaṃ
triṃśattamaḥ ||
iti śrīcakrasaṃvaravivṛtau triṃśatimaḥ paṭalaḥ || 30 ||
bhakṣyahomabalikriyāhastachomāvidhipaṭala ekatriṃśatimaḥ
tataḥ
mahāmāṃsena sarveṣāṃ nāśanaṃ vajrajaṃ smṛtam |
etatsarvakrūrāṇāṃ nāśako dāruṇastathā || 1 ||
evaṃ śvānaśūkaramāṃsānāṃ tāmracūḍānāṃ tathaiva ca |
bhakṣyahomabalikriyā kartavyā'vicārataḥ || 2 ||
saptaviṃśatitama uddiṣṭā pūjā balikriyā ca , aṣṭāviṃśatitame homakriyā, tanni-
rdeśārthamidānīṃ paṭalamāha - tata iti | homāt | sarveṣāmiti | gurubuddhabodhisattvādyapa-
kāriṇām | vajrajaṃ kāyavaktrādikam | śrīsamāje'pyuktam - "mahāmāṃsena sarveṣāṃ
nāśanaṃ vajrajaṃ smṛtam" iti | abhedyajñānajaṃ vā vajrajam | kuta eva-
mityāha - etadityādi | etadityeṣa ityarthaḥ | sa ca māṃsahomo yataḥ sarvakrūrāṇāṃ
nāśako dāruṇastathā | tena mahāmāṃsena kṛta ityarthaḥ | ito homāntarebhyo'tiśaya
uktaḥ | "atyantakrūraraudreṣu saumyatā nopayujyate" iti vacanāt teṣāmapāyagamanaṃ niṣe-
dhārtham | ta evaṃ tato nirvatanīyāḥ | evamiti | nāśako dāruṇaḥ | paśvādi(śvādi) -
māṃsahomo'pi | bhakṣyeti bhakṣaṇaṃ pūjārtham | teṣāmeva māṃsena pūjādikriyā kāryetyarthaḥ |
kimanenābhimataṃ syāditi [na vā vikalpavicāras]tadviparīto'vicāraḥ || 1-2 ||
siddhyatyaśeṣaniḥśeṣasarvarājyaṃ prasiddhyati |
śaṅkhaśuktikamuktānāṃ trayo nimittasambhavāḥ || 3 ||
dharmajñānaśarīrāṇāṃ kapālaṃ kena dūṣyate |
kapālamālinaṃ vīraṃ candrārdhakṛtabhūṣaṇam || 4 ||
tataḥ kimityāha - siddhyatītyādi | aśeṣaṃ sakalaṃ khaḍgādinikṛṣṭāḥ [ siddhayaḥ
śeṣāḥ paścānniḥśeṣaṃ buddhatvam | sarvarājyaṃ cakravartitvam ] eṣāṃ svayamavyāpāditānāṃ
grahaṇam | pātraṃ ca kapālameva caryāyoginā kāryamityāha - [ śaṅkhetyādi | muktā iti
muktājanako jantuviśeṣaḥ, tasyāsthiviśeṣamapi muktāśabdene ]tyucyate | yathā śaṅkhādayo
vaidikānāṃ pavitrāstathā kapālamapi [ prāṇyaṅgaviśeṣeṇāntaramiti darśayitumāha- ]
trayo nimittasaṃbhavā iti | nimittaṃ karmakleśāḥ skandhādayaśca | ete śaṅkhādayastrayo
nimittāt [ saṃbhavanti | manuṣyo'pi tathā , tatkathaṃ vedavādī kapālaṃ dūṣayet | nanu ]
bhaiṣajyādiṣu tadupayogena śaṅkhādibhyaḥ pavitratayā [ kriyate cet kimanyajanaprayojanaṃ na
dṛṣṭaṃ ] bhagavatāpi nopalabdhaṃ kapālāt kāryam | na hi ratnaṃ sarvajanasādhāraṇaṃ svarupa-
jñānam | keṣu dūṣaṇamityāha - dharmajñānaśarīrāṇāmiti | dharmāṇāṃ skandhādīnāṃ skandhādīnāṃ śūnyatā-
dinā jñānaṃ bodhastadeva śarīraṃ svarupaṃ yeṣāṃ te tathā yoginām | teṣu saptamyarthe ṣaṣṭhī | ata
eva śrīherukamapi taddhāriṇaṃ kena dūṣayedityāha - kapāletyādi | kapālaṃ melituṃ
śīlamasyeti kapālamālī | śikhāditvādvā kapālamālā'syāstīti matvarthīyaḥ | pañca -
kapālaśiromālādhāritvāt | vīraḥ niḥsaṅgatvāt | candrardhameva kṛtaṃ saṃskṛtaṃ bhūṣaṇaṃ yasya
sa candrārdhakṛtabhūṣaṇaḥ | niṣkalaṅkanirmāṇagrahaṇaviśuddhayā candrārdhadhāraṇam || 3-4 ||
[ evameva hi ] vīrāṇāṃ vīrajaṃ smṛtam |
chommakān darśayet pañcavāmahastaṃ tu sādhakaḥ || 5 ||
sa vīrāṇāmapi madhye ye vīrā hariharādayaste jāyante yatastaṃ smṛtaṃ prasiddhaṃ kena
dūṣayet | chommakān darśyet pañceti | vajravārāhyādayaḥ pañcadevyaḥ kathitāḥ | jaṭā-
makuṭastheṣu pañcasu kapāleṣu tān darśayet dhyāyāt | vāmahastaṃ tu sādhaka iti |
darśayediti sambandhaḥ | turviśeṣe | vāmahastasthaṃ samayādi dadyāditi bhāvaḥ || 5 ||
vīrāṇāmālayo hyeṣa chommakānāṃ pravartanam |
vāmodbhavaṃ jagat sarvaṃ trailokyaṃ sacarācaram || 6 ||
kuta ityāha - vīrāṇāmityādi | vīrāṇāṃ vajrasattvādīnām | ālaya eṣa vāmo
hastaḥ | hiryasmāt | kuto yato vāmāddhastācchommakānāṃ saṅketitānāṃ vīravīreśvarīṇāṃ
pravartanam | tayā viśuddhyedamityāha - vāmetyādi | vāmā śūnyatā | " śūnyebhyo dharmebhyaḥ
śūnyā eva dharmāḥ prajāyante " iti vacanāt | vāmā prajñā ca tadudbhavaṃ jagatsarvaṃ
skandhādi | na hyupāyamātrṇa kiñcidarthakriyākāritrailokyamityādinā bahirapi tatheti
pratipādayati || 6 ||
vajrasattvastanave sthitaḥ latāyāṃ vairocanastathā |
[ evameva bhavettatra ] gurave padyanartakaḥ || 7 ||
dhārāyāṃ sthito vīraḥ sarvasiddhipradāyakaḥ |
kaniṣṭhāyāmākāsgagarbha tanuravyayaḥ || 8 ||
nakheṣu ca hayagrīva[ stathā caivokta ]mālayam |
ete sarvavīrāṇāṃ vāmasambhavakāraṇam || 9 ||
hastapūjāmāha - vajrasattva iti | vajrasattvastanave'ṅguṣṭhe bhāvanīyaḥ latāyāṃ
tarjjanyāṃ vairocanaḥ | gurave madhyāṅgulau padyanarttakaḥ padyanartteśvaraḥ | dhārāyāmanāmikāyāṃ,
vīraḥ śrīherukaḥ | kaniṣṭhāyāmākāśagarbheti nirvibhaktikaṃ sa ca tanuḥ sūkṣmaḥ durava-
bodharupatvāt | na vyetītyavyayaḥ | ākāśagarbho vajrasuryaḥ | sarvāṅgulinakheṣu ca haya-
grīvaḥ | caḥ samuccaye | vāmodbhavatvameṣāmapītyāha - ālayamiti | ātmagrāhādisva-
bhāvo līyate na dṛśyate yatra vicārād vajrasattvādidevatā jāyate tadālayam | eta iti |
ṣaṣṭhyarthe prathamā | eṣāṃ sarvavīrāṇāṃ vāmasaṃbhavaḥ karaḥ kāranam || 7-9 ||
hastatale śrīherukavajravārāhīsamāgamotsukaḥ |
pṛṣṭhe tu sarvaḍākinyo [ darśayedātmapañcakam ] || 10 ||
karanyāsaṃ bhavedetat sarvapriyasamāgamam |
evaṃ vidhividhānena pūjayedvīramuttamam || 11 ||
pṛthivī locanā khyātā abdhāturmāmakī smṛtā |
tejaḥ pāṇḍarā khyātā vāyustārā prakīrtitā || 12 ||
hastatala iti hastamadhye | śrīherukavajravārāhīti | śrīherukasamāpannā vajravārā-
hītyarthaḥ | ataḥ samāgamotsukaḥ | pṛṣṭhe tu sarvaḍākinya iti | pārśvādiṣu sarvā ḍāki-
nyaḥ | tuśabdasya pṛṣṭhopalakṣaṇatvābhidhāyakatvāt | etaduktam - karamadhye sāṣṭadalaṃ padyaṃ
tasya kiñjalke śrīherukasamāpannā vajravārāhī | pūrvadale ḍākinī | uttare lāmā |
paścime khaṇḍarohā | dakṣiṇe rupiṇī | aiśāne yāminī | āgneye mohanī | nairṛte
sañcāla(ri)ṇī | vāyavye trāsanīti vibhāvyam | karanyāsaṃ bhavedetatsarvapriyasamāgama-
miti | kare devatānyāso yatra vidhividhāne tatkaranyāsam | sarvāṇi priyāṇi samā-
gacchantyaneneti tattathā | evamanena krameṇa vīraṃ pūjayet | ḍākinyādīnāṃ saṃjñānāntara-
māha- pṛthivītyādi || 10-12 ||
cumbikā śūnye tu [evaṃ] pāramitāstathā |
madhye tu savavīrālayaṃ pṛṣṭhe tu visarjayed budhaḥ || 13 ||
cumbiketi vajravārāhyā aparaṃ nāma | saiva śūnye śūnyatāyām | śūnyatāviśuddhye-
tyarthaḥ | ataḥ pāramitā iti | yā dānaśīlakṣāntivīryadhyānapāramitāḍākinyādayo vajra-
vārāhyantāḥ krameṇa jñeyāḥ | tathāśabdaḥ prajñāpāramitā pañcabhiḥ pāramitābhiḥ saṅgacchata
iti sūtra(ca)yati | madhye tu sarvavīrālayamiti | madhye sarvavīrāṇāṃ vajrapadādīnā-
mālayaṃ krīḍanaṃ paśyediti jñeyam | sarvavīrakrīḍāsthānaviśuddhyā karamadhyamiti bhāvaḥ |
pṛṣṭhe tasya visarjayed budha iti | karapṛṣṭhe vā sarvadevatā darpaṇapratibimbe tatpaśyedityarthaḥ |
tena karasyopari pṛṣṭhe ca bhāvayediti viśeṣārthaṃ tuśabdena darśayati | ato ya eva draṣṭā sa
budhaḥ || 13 ||
aprakāśyamidaṃ guhyaṃ gopanīyaṃ prayatnataḥ |
evaṃ chommayed vīraṃ ekameva carumārabhet |
sarvavīrasamāyogaḍākinījālasaṃvaram || 14 ||
iti śrīherukābhidhāne bhakṣyahomabalikriyāhastachomā-
vidhipaṭala ekatriṃśatimaḥ || 31 ||
" chommakān darśayet pañca " iti | pañcāmṛtamapi chommakābhidhānamiti
jñeyam | tataśca karanyāsaviṣayam | tatraiva pañcāmṛtam | vu ā jrī kha hū bījotpannaṃ
vairocanādyātmakaṃ tryakṣarādhiṣṭhitaṃ sampādya pracaṇḍādīnām | om pracaṇḍe hū hū phaṭ
phaḍiti | om khaṇḍakapālin hū hū phaṭ phaḍiti sarvanāmagrahaṇapūrvakamanāmāṅguṣṭha-
vaktrābhyāṃ caturviṃśativārāṃstarpaṇāni dattvā jihvāyāmekaṃ dadyāditi pañcāmṛtopabhoga
ityarthāntaraṃ jñeyam | tataḥ pūjā syāt | chommakamapi karanyāsapūrvakaṃ dadyāditi ca jñeyam |
kapālādau ca tathaiva pañcāmṛtaṃ karanyāsapūrvakamāsvādayediti boddhavyaṃ tantrasyārtha-
bahulatvādeva | chommayedvīramiti pūjayedityarthaḥ | tatraikasmin bhavediti | anena pañcā-
mṛtādividhinā carukamabhakṣamekapātragataṃ bhuñjītetyarthaḥ | carubhogaphalamāha- sarvavīra-
samāyogaḍākinījālasaṃvaramiti | herukatvaṃ bhavatītyarthaḥ || 14 ||
bhakṣyahomabalikriyā anyachommakā vidhīyante yenāsau paṭalaśceti sa tathā |
ekatriṃśatima ekatriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvekatriṃśattamaḥ paṭalaḥ || 31 ||

tiryakpaśuvetālasādhanotpattikramavidhipaṭalo dvātriṃśatimaḥ
ataḥ paraṃ samākhyātaṃ bhakṣyabhojanamelakam |
yena samyagvidhānena āśu siddhiḥ pravartate || 1 ||
idānīṃ pūjādisādhanapadārthapaṭalamāha - ataḥ paramityādi | ataḥ pūjādikatha-
nātparaṃ samākhyātaṃ niyataṃ samākhyāsyamānatvāt | kiṃ tadityāha- bhakṣyabhojanamelaka-
miti | bhakṣyāṇāṃ paśvādīnāṃ bhojanaṃ bhogo milati yena tattathā, mantrasāmarthyam | yena
bhakṣyabhojanamelakena samyak śobhanaṃ vidhānaṃ devatāyogādi yatra bhakṣyabhojanamelakena
tattathā | siddhirmahāmudrāsiddhiḥ | āśu ihaiva janmani || 1 ||
paśūnāṃ karṣaṇaṃ caiva pūrvoktakramasādhakaḥ |
paśavaśca tathā pañca kharamānuṣakūrmoṣṭraśrṛgālahayādibhiḥ || 2 ||
pūjādidravyamāha - paśūnāmityādi | karṣaṇaṃ sāmānyataḥ siddhānāṃ paśūnāṃ madhye
śreṣṭhatayā niṣkarṣaṇaṃ pṛthakkaraṇam | caiveti | yataḥ paśavaḥ śreṣṭhā eva grāhyā ityarthaḥ |
tatsādhakaśca kīdṛgityāha - pūrvoktena krameṇa devatāyogena paśubhiḥ pūjāṃ sādhayatīti
sa tathoktaḥ pūrvoktakramasādhakaḥ | ke te karṣaṇīyāḥ paśava ityāha - paśava ityādi |
co'piśabdarthaḥ | tatheti yathā paśavastathā pratipādyanta ityarthaḥ | kharo gardabhaḥ | mānuṣaḥ
prasiddhaḥ | vanamānuṣa iti kecit | kūrmaḥ kacchapaḥ | uṣṭro dīrghakandharaḥ | śrṛgālaḥ
prasiddhaḥ | kharamānuṣakūrmoṣṭra śrṛgāleti prathamābahuvacanalope sati pañca tāvadete śreṣṭhāḥ |
hayādibhiriti sahārthe tṛtīyā | ādiśabdāt śvā gauśca || 2 ||
ete paśuprasiddhyaṅgā siddhisādhana meva ca |
varṇānāṃ brāhmaṇaḥ paśuścatuṣpadānāṃ hastirucyate || 3 ||
ete paśuprasiddhyaṅgā iti | prakṛṣṭā siddhirevāṅgaṃ svarupaṃ yeṣāṃ te tathā | sāmānya-
siddhirapi tebhya āpyata ityāha - siddhisādhanameva ceti | ākarṣaṇavetāḍādisiddhi-
rapi sādhananiṣpattiḥ | eva niyamārthaḥ | caḥ siddhisamuccaye | punaḥ paśukarṣaṇamāha-
varṇānāmityādi | vṛṇvanti siddhimiti varṇā manuṣyāḥ | manuṣyāṇāṃ madhye varṇato varṇe-
bhyo brāhmaṇaḥ paśuḥ | catūṣpadānāṃ kharādīnāṃ hastī | ata āha - catuṣpadānāṃ hasti-
rucyata iti | ikārānto'pi hastiśabdo'sti || 3 ||
pakṣiṇāṃ haṃsa eva ca tiryagāṇāṃ kacchapa nirjitaḥ |
devānāṃ mukhacālanaṃ [ nānārupeṇa kathyate ] || 4 ||
pakṣiṇāṃ haṃsa eva ceti | karṣaṇaprastāvāyātaṃ pakṣikarṣaṇamapyāha - kākādīnāṃ
madhye haṃsa eva śreṣtha ityarthaḥ | sa ca rājahaṃsa iti cakārāt | tiryagāṇāṃ kacchapanirjita
iti | jalajānāṃ tiraścāṃ kacchapanirjitaḥ | kacchapaḥ śreṣṭhaḥ sa ca niraṃkuriti yasya
prasiddhiḥ | devānāṃ mukhacālanamiti | chāgalo mahiṣaḥ kukkuṭāśceti mukhaṃ cālayatīti
mukhacālanaṃ chāgalādayaḥ | keṣāṃ mukhacālanamityāha - dīvyanti nānārupeṇeti devā
dānavādayaḥ || 4 ||
ete paśusamākhyātāḥ siddhisādhanamaṇḍalam |
kākavakajambukadvijamahāmantrikrauñcasārasakādambakāḥ || 5 ||
ete paśusamākhyātāḥ siddhisādhanamaṇḍalamiti | ete paśavaḥ pakṣī cāyaṃ samai-
rbuddhairākhyātāḥ | siddhisādhanaṃ caitanmaṇḍalaṃ ceti tattathā | tatra pūjārthaṃ pakṣikarṣaṇamāha-
kāketyādi | jambukaḥ puṇḍarīti yasya prasiddhiḥ | dvijamahāmantrī śukaḥ | krauñco rava-
viśeṣaḥ | kākavakajambukadvijamahāmantrikrauñcasārasakādambakāḥ śreṣṭhā ityākūtam |
eṣāmapi śreṣṭho haṃsa iti prāguktam | tatra yadi haṃsaśabdena kṣatriyo yogaviśeṣo vā
kaiścidiṣyate tadā neyaṃ vyākhyā || 5 ||
bhakṣyahomabalikriyāsiddhirbhavati kāminī |
kṛṣṇaśunīpayasā kṛṣṇamāṣataṇḍulānvitam || 6 ||
śavavaktre tu mantreṇa juhuyādaviśaṅkitaḥ |
śatamaṣṭottaraṃ yāvat hotavyaṃ sādhakottamaiḥ || 7 ||
ebhiḥ kimityāha - bhakṣyahomabalikriyeti | bhakṣaṇaṃ bhakṣyam | anayā kimi-
tyāha - siddhirbhavatikāminīti | kākādibhiḥ kādambakāntairbhakṣyahomabalikriyā
tasyāḥ siddhiḥ | kākavakajambukadvijamahāmantrikrauñcasārasakādambakabhakṣyahomabali-
kriyāsiddhiriti samagraṃ padam | mahāpretasādhanamāha - kṛṣṇetyādi | sumbhamantreṇa mūla-
mantreṇa ca pūrvasevāṃ kurvat(n) labdhanimitto'kṣatamapūtikaṃ śavamādāya śmaśāne'rdharātre
kṛṣṇaśunīdugdhamrakṣitaiḥ sākhaṇḍataṇḍulaiḥ kṛṣṇairmāṣaiḥ tasya vaktre tenaiva mantreṇa homaṃ
kuryāt | etadevāha - kṛṣṇetyādi | kṛṣṇaśunīpayaḥ hotavyaṃ sādhakottamairiti || 6-7 ||
tata uttiṣṭhate pretaḥ kiṅkaro'hamiti cābravīt |
pātālottiṣṭhakhaḍgaṃ ca grahanigrahameva ca || 8 ||
uttamatvena kṛtapūrvasevatvaṃ darśayati - pātāleti pātālasiddhiḥ | bile praveśa-
siddhiriti yāvat | uttiṣṭhetyantarīkṣagamanam | khaḍgaṃ ceti khaḍgasiddhiḥ | vāśabdā-
ccakrādisiddhiḥ | grahetyavagraham | nigrahamiti duṣṭamardanam || 8 ||
gulikāñjananidhānaṃ vā pādalepo rasāyanam |
dattvā caikāṃ [ tathā siddhiṃ tato ] gacchati nānyathā || 9 ||
gulikāñjananidhānaṃ vā pādalepo rasāyanamiti | vā samuccaye | anyatsubodham |
āsāṃ siddhīnāmekāṃ kāñcitsiddhiṃ dattvā gacchati nānyathā niyatatvāt || 9 ||
adhordhvadūtayaḥ siddhā asmiṃstantre na saṃśayaḥ |
goṣṭhopalikāścaiva śeṣāḥ śuṣkaśirāstataḥ || 10 ||
adhordhvadūtayaḥ siddhā asmiṃstantre na saṃśayaḥ iti | adhoyoginyaḥ pṛthvīgatāḥ |
ūrdhvayoginyo'ntarīkṣagatāḥ | tataḥ siddheḥ syuriti bhāvaḥ | goṣṭhopalikāścai-
veti | goṣṭhaśuṣkagomayāḥ | śeṣāḥ śuṣkaśirāstata iti | śeṣāḥ kaparddakāḥ | śuṣkaśirā
riṣṭhakāḥ | tata iti tadarthamakṣasūtram || 10 ||
mahā śaṅkhamayaṃ kuryād abhedyaṃ kacchapasya tu |
[ etaccaivākṣasūtraṃ ] tu siddhiṃ yacchatyanuttamām || 11 ||
kacchapeti kacchapasyāsthnā'kṣasūtraṃ kāryam | vetāḍasādhane niyatametat | śānti-
puṣṭivaśyānāmabhicārasya putrañjīvasya sarvakarmiketi catuṣpīṭhoktakarmāntareṣu gulikā
draṣṭavyā || 11 ||
caturbhujaṃ caturvaktraṃ yāvallabhakṣabhujaṃ tathā |
sitadehaṃ [ mahograṃ ca ] bhairavākara[ meva ca | ] || 12 ||
nirīkṣayan tu vajravārāhīṃ tadvarṇāyudhadharāriṇīm |
kapālamālinaṃ vīraṃ bhasmagātrāvalepanam || 13 ||
caturbhujamityādi | vetāḍasādhane vajraśūlakapālakhaḍga(khaṭvāṅga) dhāricaturbhujaṃ
bhāvayediti sambandhaḥ | śuklaśyāmaraktapītapūrvottarādicaturmukho bhagavān | yāvallakṣa-
bhujamiti mukhe bhuje vā niyamo nāstīti bhāvaḥ | kiñcopadeśo'pekṣaṇīyaḥ | athavā
śuklacaturmukhatvameva | cihnānyupadeśāt | ato'nyatrāpyevaṃ jñeyamupadeśāt | tatheti |
upadeśo yathetyarthaḥ | nirīkṣayan tu vajravārāhīṃ tadvarṇāyudhadhāriṇīmiti | vajrakapālā-
didhāriṇīm | itaścaturmukhatvamasyāḥ | bhagavān śuklo bhagavatyapi śuklā || 12-13 ||
mudrādi[ bhūṣita ]gātraṃ tu jaṭāmakuṭāṅkaśūlinam |
īṣddaṃṣṭrākarālāsyaṃ mahāpretakṛ[ tāsanam ] || 14 ||
tato jñātvā vidhivadyogī bhāvayet sarvadevatām |
sadā kālaṃ tu sādhakaḥ |
evaṃguṇaviśiṣṭānāṃ siddhirbhavati kāminī || 15 ||
iti śrīherukābhidhāne tiryakpaśuvetālasādhanotpatti-
kramavidhipaṭalo dvātriṃśatimaḥ || 32 ||
imaṃ bhāvanākramaṃ jñātvā sarvadevatāḥ ṣaṭtriṃśatsaṃkhyā ityarthaḥ | sadākālaṃ saṃkhyā-
trayaṃ bhāvayet | lakṣabhujamukhāditve dakṣiṇeṣu sarveṣu vajraṃ vāmeṣu śūlaṃ tathā | khaṭvāṅgaṃ
kapālaṃ vā | sarvāṇi mukhāni śuklāni | anyat sarvaṃ sādhanakrameṇa jñeyam || 14-15 ||
tiryañcāḥ pakṣiṇaḥ | paśavaḥ kharādayaḥ | vetālaḥ pretaḥ | eṣāṃ sādhanotpattikramo
vidhīyate yena sa cāsau paṭalaśceti dvātriṃśatimo dvātriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau dvātriṃśatimaḥ paṭalaḥ || 32 ||
guhyapūjāsatkāravidhipaṭalastrayastriṃśatimaḥ
ataḥ paraṃ nāsti sarvaḥ sarvayogeṣu sādhakaḥ |
bhakṣyabhojyamatsyamāṃsādibhiḥ kartavyo yathāśaktitaḥ || 1 ||
idānīṃ satkārapūrvakaṃ pūjādyanuṣṭheyamiti darśayannāha - ata ityādi | tataḥ pūjā-
dyanuṣṭhātuḥ paramaparaṃ yathā bhavati tathā - tathā sādhaka iti sambandhaḥ | sarveṣāṃ sādhyānāṃ
yogāḥ prāptayasteṣu | nimittasaptamīyam | satkāraṃ pratipādayannāha - bhakṣyetyādi | bhakṣyaṃ
gokudahanādi | bhojyaṃ dadhighṛtakhaṇḍalaḍḍukādi | bahubhakṣyatvāt bhojyaṃ dadhyādyeva |
matsyā rohitādayaḥ | māṃsāni chāgalādīni | ādiśabdādanye'pi yathālābhaṃ bhakṣyādi-
viśeṣāḥ | ebhiḥ kartavyaḥ kariṣyate sādhakaḥ pūjāmiti jñeyaṃ prakṛtatvāt | evaṃ pūjāṃ
kariṣyannasādhāraṇaḥ sādhaka iti bhāvaḥ | yathāśaktita iti | yādṛśī śaktirbhavati sā
tatra vyāpārayitavyeti bhāvaḥ | evaṃ śaktyānatikramaḥ || 1 ||
avidyamāne'pi kartavyaṃ pañcakhādyādiyatnataḥ |
rātrau tu sadā kuryāt bhakṣyabhojanavistaram || 2 ||
pañcāmṛtotpādanasāmarthye tu avidyamāne pañcakhādyādi pañcāmṛtaṃ bhāvanayāpi kartavyaṃ
sevitavyam | yatnato niyamāt | rātrau tu sadā kuryāditi | divā tāvad bhakṣyādi kuryāt
sevayet | rātrau niyamena | tuśabdasya tadarthatvāt || 2 ||
dūtī ca tato 'dyāt [ viśeṣeṇa tu sādhakaḥ ] |
svāṅge śiraḥ kṛtvā vīrādvayaprapūjitam || 3 ||
dūtī ca tato'dyāditi | adyata iti at (=annaṃ) bhakṣyādi | adyāt bhakṣayet |
svāṅge śiraḥ kṛtveti | svahaste kapālamādāya tato bhakṣyānadyāt | dūtyā saha pūjāṃ
kuryāditi samudāyārthaḥ | vīrādvayaprapūjitamiti | samāpattipūjā'pi vīreṇa tayā saha
sādhyetyarthaḥ | svotsaṅgaṃ iti kvacit pāṭhe | tatra vīreṇa svotsaṅge kamaladharmodayaṃ kṛtvā
vīrādvayapūjitaṃ sādhayitavyamiti vyākhyeyam || 3 ||
mātā vā yadi vā bhaginī putrī vā bāndhavī bhāryā vai |
evaṃ vidhividhānena kuryād bandhabandhanamuktakam || 4 ||
mātā vā yadi vā bhaginī putrī vā bāndhavī bhāryā vai iti pañca yoginyo
mātrādivatsnigdhatvāt | ābhiḥ sārdhaṃ baddhānsuṣṭhu muktakaṃ mokṣaṃ kuryāt || 4 ||
tataḥ siddhyante mantrā yāvadāhūtasaṃplavaḥ |
ācāryamūrtimā dhāya pūjāṃ gṛhṇāmi sādhakaḥ || 5 ||
tataḥ sidhyanti mantrā iti devatāḥ | kiyatā kālenetyāha - yāvadāhūtasaṃplava
iti | yāvadāhūtānāṃ kleśānāṃ saṃplavo'nyathābhāvaḥ | tādṛśo yoginīsatkāraḥ kārya
ityāha - ācāryetyādi | ācārye tādṛśīṃ nijāṃ mūrtimādhāya pūjāṃ gṛhṇāmi tat
siddhisādhakaḥ sanniti | bhagavānāha - ' tādṛśo hyācārye pūjite vajradharaḥ pūjitaḥ
syāt ' , tatpūjayā sarvatathāgathāḥ pūjitā syuriti bhāvaḥ || 5 ||
vīrāṇāmāsanaṃ caiva mudrāmeva na saṃśayaḥ |
gītanṛtyādi kartavyaṃ sādhakaḥ susamāhitaḥ || 6 ||
yāvad bhramanti saṃsāre duḥkhaśokapariplutāḥ |
na bhavanti ca yogajñā tāvat sarve'pi dehinaḥ || 7 ||
pūjayettato mudrāṃ sarvabhāvena sādhakaḥ |
pūjitāḥ pūjyamicchanti nirdahantyapamānitāḥ || 8 ||
vīrāṇāmāsanaṃ sthānaṃ mudrāṃ cihnaṃ gṛhṇāmi | gītaṃ vajrapadānvitam | nṛtyamālīḍhādi-
padena | evañca sādhakaḥ susamāhito devatāyogātmā | śrīherukayogamāhātmyamāha -
yāvadityādi | saṃsāre yāvad bhramanti tāvacchrīherukayogajñā na bhavnati | cakārasya
tāvadarthatvāt | na ratāśca tatraiva ke ta ityāha - yāvat sarve'pi dehina iti | yāvantaḥ
sarva eva dehina ityarthaḥ | mudrāṃ devatāṃ pūjayet | tatkimityāha - pūjitā ityādi | pūja-
yatīti pūjyaḥ | pūjaka ityarthaḥ || 6-8 ||
ādisiddhā mahāmudrā yogatantreṣu mānavaḥ |
suyatnataḥ pūjanīyāḥ paścādvīra vīratvamācaret || 9 ||
ādisiddhā prakṛtisiddhā mahāmudrā devatā | kathametādṛśīṃ tāṃ loko na jānā-
tītyāha - mānava iti | mānādikleśān vāti prāpnotītimānavaḥ | mānavatvāt tadajña
ityarthaḥ | tathā pūjanīyā pūrvavidhinā satkāryetyarthaḥ | paścād vīravīratvamācarediti |
pūrvaṃ vikalpaṃ vihāya tato vīrasya cittasya nirvikalpatvamācaret || 9 ||
evaṃ pūjāṃ tataḥ kṛtvā pātālottiṣṭhasādhakaḥ |
śāntipuṣṭivaśyākarṣaṇamāraṇocahāṭanādikam || 10 ||
jambhanaṃ stambhanaṃ caiva vidveṣe nigrahe tathā |
[ pūjayed karmasiddhiṃ tu ] akleśena tu siddhyati || 11 ||
sarvakarmeṣu yatkiñcit sādhakasya na saṃśayaḥ || 12 ||
iti śrīherukābhidhāne guhyapūjāsatkāravidhi-
paṭalastrayastriṃśattamaṃ || 33 ||
evaṃ pūjā tāvad bhavati | tatastayā pātālādisarvasiddhisādhako bhavati | śāntī-
tyādi | subodham || 10-12 ||
guhyapūjā bhakṣyādikṛtā satkāro gauravaṃ vandanādi | tau vidhīyate yenāsau paṭala-
śceti sa tathā | trayastriṃśatimastrayastriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau trayastriṃśattamaḥ paṭalaḥ || 33 ||
advayadūtīhomākarṣaṇavidhipaṭalaścatustriṃśatimaḥ
atha ḍākinyajālasya cakrākhyaṃ vidhivistaram |
yasmin karmaṇi sā kṣipraṃ sādhakasya na saṃśayaḥ || 1 ||
atheti pūjāsatkārakathanānantaram | ḍākinyajālacakrākhyavidhivistaraṃ vakṣya
iti draṣṭavyam | ḍākinīnāṃ bhāvo ḍākinyaṃ tadeva jālavajjālaṃ kleśamakārādibandhanāt
tasya cakram maṇḍalaṃ tadākhyāti(yate) yenāsau , vidhivistaro bhavati yatra karmaṇi
tattathā | vidhivistaro ḍākinīnyāsādiḥ | kiṃ tadityāha - yasminnityādi | seti
khaṇḍarohā | siddhyatīti jñeyam || 1 ||
sarvavīraḍākinyaḥ puṣkareṣu niyojayet |
nikṣipeta bhruvormadhye avadhūtīpadaṃ tathā || 2 ||
vīrocchuṣmamukhenāgnau nānyaṃ juhuyāttataḥ |
gomāṃsarudhireṇāśu pañcāhutaya[ stathā ] || 3 ||
sarvavīrasya maṇḍalasya puṣkareṣu caturviṃśatsu caturviṃśativīrānvitā ḍākinyo
nyasitavyāḥ | ata āha - niyojayediti | tā niyojayediti | niyojitā iti pāṭhe-
'pyevameva | puṣkaraśabdo'tra patrābhidhāyī | ato bahuvacanam | nikṣipeta bhruvormadhye' -
vadhūtīpadaṃ tathā iti [ vīrādisarvadevānāṃ tṛtīyaṃ netramanena sūcitam | yasmād
bhruvormadhye nāsānurupe lalāṭe | pāpanāśakatvāt avadhūtī cittamātram | tatpadaṃ tasya
cihnaṃ tṛtīyaṃ netram | lalāṭamapi vīrasthānam | anena devatānyāsaṃ darśitam | evaṃbhūtā
yoginyaḥ juhuyāt | vīrocchuṣmamukhenānganau nānyaṃ juhuyāttataḥ iti | ] vīrocchuṣmaṃ mukhaṃ
krodhāviṣṭaṃ mukham , tena lakṣitaḥ san juhuyāt | nānyaṃ padārthaṃ gomāṃsameveti bhāvaḥ |
gavityādi subodham | prathamaṃ pañcāhutayo deyāḥ || 2-3 ||
tato navāhutīrdadyāt jvalite ca hutāśane |
jvālāmālārṇavaṃ paśyecckaraṃ [ vai ] sarvatomukham || 4 ||
caturvaktraṃ tu vīreśaṃ vīravīrālayaṃ tathā |
dale dūtyaśca catvāri cakravīrādvayaṃ sukham || 5 ||
tato navāhitīrdadyājjvalite ca hutāśana iti subodham | agnimukhe hutvā tato
devatāmukhe juhutyādityāha - jvāletyādi | kuṇḍamadhye cakraṃ paśyet | sarvatomukham |
caturdvāratvāccaturmukhaṃ śrīherukam | vīrairlakṣitaṃ vīralayaṃ cakram | vīrānvitayoginīyuktaṃ
paśyeditibhāvaḥ | dale dūtyaśca catvārīti | dala iti jātikrameṇa | pūrvādidaleṣu
catastro ḍākinyaḥ | " ḍākinī ca tathā lāmā khaṇḍarohā ca rpiṇī " iti | cakra -
vīreti tricakragatā vīrādvayasatsukhānubhavena sthitā iti bhāvaḥ | tricakragatābhiryoginī-
bhiradvayavīrasaāpannābhirastīti tattathā'dvayasukhamiti yojyam || 4-5 ||
[ yathā vidhyākāreṇa ] khaṇḍarohāṃ bāhyato dadyāt |
svarupairviniviṣṭāṃ tu cakramadhye tu darśayet || 6 ||
khanḍarohāṃ bāhyato dadyāditi | pṛṣṭhadalasthāṃ khaṇḍarohā kuryāt | svarupairvi-
niviṣṭāṃ tu cakramadhye tu darśayediti | ekastuśabdso viśeṣārthaḥ , dvitīya evārthaḥ |
svarupaiḥ karmānurupaiḥ śāntikādau śujlādirupardarśayed bhāvayet | khaṇḍarohāṃ bāhyato
dadyāditi yaduktaṃ nyāsavidhau tattasyāḥ sarveṣu karmasu prādhānyasūcanāya | ākarṣaṇādau tāṃ
prayojayediti jñeyam || 6 ||
eṣa te cakranirdiṣṭaṃ sarvasiddhipradāyakam |
cakrodbhāsaṃ tathā kuryād yathākarmānurupataḥ || 7 ||
eṣa te cakranirdiṣṭaṃ sarvasiddhipradāyakamiti | cakre nirdiṣṭaṃ devatāsandoham sarva-
siddhipradāyakameṣa te mṛgayate sādhakaḥ | karmānurupata iti jñeyametaduktaṃ karmānurupavarṇa-
vadbhāvitāyā devatāyāḥ mukhe pūrṇāhutīrdadyāditi | na ca homādhikaraṇa eva karmānu-
rupavarṇatā kintvanyatrāpi | sarvasiddhiprasādhaka iti pāṭhe sādhako viśiṣyate || 7 ||
vidyārṇave yathā vīra samāsātparibhāṣitam |
dūtyādvayayogena siddhyante nātra saṃśayaḥ || 8 ||
iti śrīherukābhidhāne advaya dūtyahomākarṣaṇavidhi-
paṭalaścatustriṃśatimaḥ || 34 ||
kathaṃ cakranirdiṣṭo devatāsandoha ityāha - vidyārṇava ityādi | vīreti vīreṇa
vajradhareṇa dūtyā samāpanno juhuyādityarthaḥ || 8 ||
advayadūtyupalakṣito homastenākarṣaṇaṃ tadvidhīyate yena sa tathā paṭalaḥ | catustriṃ-
śatimaścatustriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau catustriṃśattamaḥ paṭalaḥ || 34 ||
advayakarmakālamṛtyuvañcanavidhipaṭalaḥ pañcatriṃśatimaḥ
atha karmavaraṃ śreṣṭhaṃ yathānukrama lakṣitam |
pūjā'dvayayogātmā pratikarmasuyojitā || 1 ||
atheti devatānyāsakathanāntaram | karmavaraṃ bhavatīti jñeyam , tacca śāntikādi-
vidhau mantrajāpalakṣaṇaṃ śreṣṭhamabhimatārthakāritvāt | yathā[ nu ]kramalakṣitamiti | yathā-
krameṇa krūrakarmādikrameṇa lakṣitaṃ pratītam | kathaṃ japitavyo mantra ityāha - pūjā
kāryā, kiṃbhūtā'dvayo'bhedo yogaḥ samāpattirvajravārāhyāliṅganamasau ātmā svarupaṃ
yasyāḥ sā tathā pūjā pratikarmasuyojitā || 1 ||
ye prasiddhikarā mantrā bhedāsteṣāṃ yathākramam |
varṇadūtyādi tanmantraṃ śaravega paribhramet || 2 ||
ye prasiddhikarā mantrā bhedāsteṣāṃ yathākramamiti | pratipattisiddhiṃ kartuṃ śīlaṃ yeṣāṃ
te tathā mūlamantrādayaḥ | pratipattiśāntikādikarmasu yojitāste bhedād draṣṭavyāḥ |
kramānatikramāt bhedamāha - varṇetyādi | dūtya ādibhūtā yeṣāṃ vīrāṇāṃ te dūtyādayo
varṇyanta iva varṇāḥ khaṇḍakapālyādayaḥ | varṇā dūtyādayaśca yatra sa tathā tanmantrastasya
śrīherukasyāṣṭapadādimantraḥ | sa tanmantrastaṃ japediti jñeyam | kathamityāha - śaravega
paribhramediti | śaravegeti tṛtīyālope | śaravegena parito bhramettanmantraḥ || 2 ||
anyonyaghaṭitā mantrāḥ praveśena tu bheditāḥ |
bījamālāṃ tato grastāṃ hūkārāntaḥ pratiṣṭhitām || 3 ||
tadevāha- anyonyetyādi | turviśeṣe | śāntikavidhau tu śithilaṃ karamadhya-
valyamānarajjuvadanyonyasthāne ghaṭitāni punaḥ punargatānyakṣarāṇi yeṣāṃ te'nyonyaghaṭitā
mantrā iti saṃkṣepārthaḥ | praveśena tu bheditā iti | svamukhādantaḥ praviṣṭāḥ punarvajramārge-
ṇotsṛṣṭāḥ padyamārgeṇa devīhṛdayapraviṣṭāstatastanmukhagatāstato'pi svamukhapraviṣṭā iti
praveśabhedasyārthaḥ | krūravidhau svamukhāddevīmukhaṃ praviśantastato'pi padyamārgeṇa nirgatya
vajraṃ praviśantastataḥ svamukhamāsādya devīmukhamiti kramaḥ | evaṃ vidhi pūrayannāha-
bījamālāṃ tato grastāmiti | niviḍaṃ paraspara lagnākṣarāṃ mantramālāṃ bhāvayediti
jñeyam | hūkārantaḥpratiṣṭhitāmiti | hūkārayorantaḥpratiṣṭhitaḥ sādhyo yasyāṃ sā tathā | hū
devadattaṃ māraya hū iti japyamantrāvasāne | hū hū phaṭ phaṭkārapūrvasthānavidarbhaṇam || 3 ||
nirodhāttu bhavetsādhyaḥ padamekaṃ na gacchati |
sampuṭaṃ sampuṭībhāvena vajraśrṛṅkhalabandhena || 4 ||
vajreṇa bhedayeccaiva picchakaṃ bhrāmayet tataḥ |
ākarṣayedaṅkuśeneva kṣobhaṇe muṣalaṃ tathā || 5 ||
ata āha - nirodhāttu bhavetsādhyaḥ padamekaṃ na gacchatīti | turavadhāraṇe | hūkā-
rābhyāṃ nirodhāt | saṃpuṭaṃ saṃpuṭībhāveneti | śāntikavidhau | om devadattāya svāhā om |
iti pūrvavadvidarbhaṇaṃ saṃpuṭīvidarbhaṇaṃ saṃpuṭībhāvaḥ | pūrvoparayoḥ omkārābhyāṃ nirodhaḥ |
vajretyādi | hūkārāntaḥpratiṣṭhitāmityasya nirdeśa uktaḥ | krūravidhau vajreṇa hūkāra-
saṃjñakena bhedayet | pūrvāparayoḥ sādhyasya hūkārādānaṃ bhedanam | kiṃbhūtenetyāha - vajraśrṛṅkha-
labandheneti | vajraśrṛṅkhalā baddhā yasya tattathā | vajraṃ picchakavad bhrāmayet tata iti |
bhrāmayenmantramiti jñeyam | prajñopāyarmukhādiṣu mantreṇa praveśanirgamayoḥ śīghratvaṃ darśi-
tam | krūravidhau kṛṣṇā vajrahastā khaṇḍarohā, śāntau śuklā vāma[ hasta ]khaṭvāṅgā |
ākarṣayedaṅkuśeneveti | yadā ākarṣaṇaṃ tadā jaḥ devadattamākarṣaya jaḥ | iti vidarbhaṇaṃ
pūrvavat | aṅkuśaśabdena jaḥkāraḥ | mūlamantraṃ japan mantraprabhāsatayā'ṅku śahastayā
raktayā khaṇḍarohayā sādhyaṃ hṛdi viddhvā''karṣati | kṣobhaṇe muṣalaṃ tatheti | sainyādi-
kṣobhaṇe hū devadattādīn kṣobhaya hū iti vidarbhaṇam | khaṇḍarohā ca svavarṇayuktā
muṣalahasteti tathāśabdārthaḥ || 4-5 ||
aśane vajramevoktaṃ vedhane śarayojitam |
kālamṛtyuvañcanaṃ caiva aṅge khaṭvāṅgayojitam || 6 ||
kapālārghapātraṃ tu vaktre astraniyojitam || 7 ||
iti śrīherukābhidhāne advayakarmakālamṛtyuvañcana-
vidhipaṭalaḥ pañcatriṃśatimaḥ || 35 ||
aśane bhakṣaṇe vajrameva khaṇḍarohā svarupadhāriṇī | phaṭ devadattaṃ bhakṣaya phaḍiti
vidarbhaṇam | vedhane vedhe śarahastā khaṇḍarohā phaṭ devadattaṃ vedhaya phaḍiti vidarbhaṇam |
kālamṛtyuvañcanaṃ caiva aṅge khaṭvāṅgayojitamiti | kālamṛtyuvañjane vāme khaṭvāṅga-
dhāriṇī khaṇḍarohā | hūkāraḥ śuklaḥ stravadamṛtadhārāsahastraḥ | hū devadattaṃ jīvaya hū iti
vidarbhaṇam | sarvatra karmasu mantraprabhāsaṃ yātāyāḥ khaṇḍarohāyā vaktre kapālenārgho deya
ityāha - kapālārghapātraṃ tu vaktra iti | tu-śabdārthaḥ | astraniyojitamiti | arghadānā-
nantaraṃ aṅkuśādyastraniyojanaṃ sādhyāsyāṅge kurvatīṃ khaṇḍarohāṃ bhāvayediti bhāva || 6-7 ||
advayakarmeti samāpattyā śāntikādikarmakālamṛtyuvañcanaṃ ca vidhīyate yenāsau
paṭalaśceti sa tathā | pañcatriṃśatimaḥ pañcatriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau pañcatriṃśattamaḥ paṭalaḥ || 35 ||
tattvapūjākarṣaṇavidhipaṭalaḥ ṣaṭtriṃśatimaḥ
atha mudrā mahāpūjā mantranyāsaprakīrtitā |
āśusiddhikarā hyete mudrā pūjā na saṃśayaḥ || 1 ||
athetyadvayakarmānantaram | mudrā bahirmudrāyāḥ pūjā bhavati | kīdṛśītyāha - mantrasya
tryakṣarasya nyāsena prakīrtitā mantranyāsaprakīrtitā mudrā, tatpūjā | mantraśca tryakṣaraḥ |
āśusiddhikarā hyete | hiryasmāt || 1 ||
mantraṃ saṃyojya dvau liṅge ḍākinya vīramadvayam |
ḍākinīnāṃ yojanaṃ mantrī hṛdayābhistathaiva ca || 2 ||
yoginīṃ manthayeddhīmān śuddhakāyo yathepsitam |
vīrapūjā'dvayaṃ jñātvā karma kurvīta yatnataḥ || 3 ||
mantrasaṃyogamāha - mantretyādi | mantreti mantraṃ tryakṣaraṃ saṃyojya manthayed yoginīmiti
sambandhaḥ | dvau liṅga iti | dvayoḥ prajñopāyayorliṅgam | etadevāha - ḍākinya vīrama-
dvayamiti | ḍākinyeva ḍākinyaṃ vīraśca vidyate yasya tadadvayaṃ tasya liṅga iti bhāvaḥ |
hūkāreṇa vajraṃ padyaṃ ca praṇavena vajramaṇimāḥ kāreṇa padyakiñjalkaṃ niṣpādya kāyādau
tryakṣaraṃ vinyasya yoginīrmathnīyāt | śuddhakāyo yathepsitamiti | itthaṃ śuddhakāyaḥ |
advayasamāpattipūjā proktā | vīrapūjā matsyamāṃsādikṛtā, iti advayaṃ jñātvā kṛtvā |
karma śāntikādikaṃ kurvīta yatnataḥ samādhānataḥ || 2-3 ||
vibhajya svecchayā mantrī viparītāṃ tu yojayet |
nigrahānugrahārtheṣu karmabhāvaṃ prabhāvayet || 4 ||
vibhajya pṛthak pṛthak kṛtvā śāntikādīni karmāṇi viparītāni parasparato
bhinnāni yojayet | sādhyena tamevārthamāha - nigrahetyādi | nigrahānugrahāścārthāḥ prayoja-
nāni teṣviti nimittasaptamī || 4 ||
bheditā tattvabhedena nāḍimārgeṣu yojitāḥ |
prasādhayet prayogārthaṃ [ bāhyābhyantaraṃ tathā ] || 5 ||
anena sādhayet kṣipraṃ sadevāsuramānuṣān || 6 ||
iti śrīherukābhidhāne tattvapūjā karṣaṇavidhi-
paṭalaḥ ṣaṭtriṃśatimaḥ || 36 ||
anyonyaghaṭitā ityādyuddiṣṭasya nirdeśamāha - bheditā ityādi | nāḍīmārgeṣu padya-
mārgeṣu pūrvoktāni krameṇa yojitā mantrāḥ | teṣāṃ prakṛtvāt | tattvabhedena karmaprasarabhedena |
prasādhayet prayogārthamiti udāharaṇārthaṃ śāntikādi prasādhayet | anena siddhirnānyatra
siddhārambhaḥ sarvaṃ sādhayet || 5-6 ||
tattvānāṃ karmaprasāraṇāṃ siddhyarthaṃ pūjā tasyāḥ karṣaṇaṃ niścayaḥ, tad vidhīyate
yenāsau paṭalaśceti sa tathā | ṣaṭtriṃśatimaḥ ṣaṭtriṃśattamaḥ paṭalaḥ |
iti śrīcakrasaṃvaravivṛtau ṣaṭtriṃśattamaḥ paṭalaḥ || 36 ||
adhyātmavaśyādhikāravidhipaṭalaḥ saptatriṃśatimaḥ
athānyatamaṃ pravakṣyāmi vigrahākrāntasādhanam |
anyonyavalitā mantrā ḍākinyaścaikatra yojitāḥ || 1 ||
idānīmathetyādinā vaśīkaraṇaṃ vaktuṃ prakramate | japasādhyakarmānantarye'thaśabdaḥ |
anyatamamityupāyam | samyak pratipattiṃ vibhajya vakṣyāmi saṃpravakṣyāmi | vigrahaṃ śarīraṃ
tadākrāntā sattvāstān sādhayatīti vigrahākrāntasādhaka upāyastamityarthaḥ | eta-
dāha - anyonyavalitā mantrā ḍākinyaścaikatra yojitā iti | mūlamantro vidyārājo
ḍākinīmantraśca trayamelatrīkṛtya bhaiṣajyaṃ sādhayedityarthaḥ || 1 ||
bhuktamugdīrṇaṃ bhojyaṃ tu japāntena tu chardayet |
tataḥ pūrṇasaptarātreṇa khādanādiṣu yojayet || 2 ||
anena vaśamāyānti yāvajjīvaṃ na saṃśayaḥ |
kapilāyā ghṛtaṃ pītvā japāntena tu chardayet || 3 ||
tatastenātmānaṃ mukhamabhyaṅgayettataḥ |
yadi kruddho bhavennityaṃ darśanād vaśamānayet || 4 ||
abhyaṅgya tilatailaistu śālipiṣṭakasamanvitam |
kṛtvā śaṃkulikāṃ mantrī bhakṣaṇena prayojayet || 5 ||
etadevāha - bhuktamityādi | japāntena tu chardayediti | bhuktamudgīrṇaṃ prakṣālya puna-
stadbhakṣayitvā vamet | apakvakarpūramiśraṃ kṛtvā mantratrayeṇa saptarātrīstrisandhyaṃ japet |
tataḥ khādanādiṣu dadyād yathoktaṃ bhavati | kapilāyā gorghṛtaṃ kapilāghṛtaṃ saptajaptaṃ pītvā
vamet | tenātmānaṃ mukhaṃ cābhyajanīyam | tata iti | abhyaṅgānantaram | abhyaṅgyetyādi |
abhyaṅgayāṅgaṃ tatastilatailaṃ grāhyam | tuḥ prayogasamuccaye | śālipiṣṭakasamanvitamiti |
śālipiṣṭakamayīṃ śaṃkulikāṃ kṛtvā tena tailena paktvā bhakṣaṇena evaṃ dadyāt | turevārthe |
sarvatraiva mantrajapo jñeyaḥ || 2-5 ||
yāvajjīvaṃ sadā vaśyaṃ yadi karma na muñcati |
bhakṣayitvā tilān kṛṣṇāṃścharditān rājikaiḥ saha || 6 ||
kuṣṭhaṃ cāpāna yuktaṃ tu karajodarakīṭakam |
pīṣayedātmaraktena śukreṇaiva tu bhāvayet || 7 ||
khānapānāñjanairvastrairlepaṃ caiva prayojayet |
vaśīkaraṇamevaṃ tu yāvajjīvaṃ na saṃśayaḥ || 8 ||
yadi karma na muñcati yadi mukto na syāt | bhakṣayitvā tilān kṛṣṇāṃścharditān
rājikaiḥ saha | kuṣṭhañcāpānayuktaṃ tu karajodarakīṭakam | iti | caḥ prayogasamuccaye
turviśeṣe | kṛṣṇāstilā rājikābhiḥ saha bhakṣayitvā chardanīyāḥ | kuṣṭhaṃ saptavārāpāna-
nirgataṃ kāryam | karajo nakhaḥ | udarakīṭaka udaranirgataḥ kiñcūlakaḥ | khānaṃ khādyam |
lopo gātre || 6-8 ||
gomāṃsāhu tayo homastadraktābhyaktadevatāḥ |
tatkṣaṇādvaśamāyāti mriyate yadi nāgacchati || 9 ||
māṃsaṃ tasyāgrato dhyātvā homaye[ cca ] vicakṣaṇaḥ |
homānte ca baliṃ dattvā trailokyamākarṣayet kṣaṇāt |
saptarātreṇa siddhiḥ syāt || 10 ||
gomāṃsāhutyā homaraktābhyaktāstviti | gomāṃsāhutayo homārthaṃ tadraktābhyaktāḥ |
gorudhirāktena gomāṃsena homād devatāsādhyasya vijñānaṃ vaśībhavati | athavā devatā
laukikīdevatā māṃsaṃ goreva | ata āha - tasyeti | agrata iti | śrīherukapaṭasya
tatpratimāyā vā tanmukhe vā pūrvāparayoḥ sārvakarmikaṃ kuṇḍam | saptarātreṇa siddhiḥ
syāditi | saptasu rātriṣu trisandhyaṃ homāt siddhiḥ || 9-10 ||
durlabhaṃ triṣu lokeṣu samayācāralakṣaṇam |
gopanīyaṃ prayatnena gūḍhamantraiḥ sadā svayam || 11 ||
na ca labhate gūḍhārthaṃ mandabhāgyo na siddhyati |
sādhakairalpapuṇyaiśca mayā tuṣṭena labhyate || 12 ||
iti śrīherukābhidhāne adhyātmavaśyādhikāravidhi-
paṭalaḥ saptatriṃśatimaḥ || 37 ||
durlabhamiti vaśa(śya)vidhānam | samayācārairyogibhirlakṣyata iti samayācāra-
lakṣaṇaṃ vaśa(śya)vidhānam | mandabhāgyaḥ stokaprāktanapuṇyaḥ | alpapuṇyairiti | alpa-
vartamānapuṇyairebhiḥ sādhakairna labhyate mayā tuṣṭena punarlabhyate || 11-12 ||
vaśe'pi kṛtaṃ vaśyaṃ karma tadadhikriyate yena vaśyādhikāro bhaiṣajyādihomaprakāraḥ |
sa vidhīyate yenāsau paṭalaśceti sa saptatriṃśatimaḥ saptatriṃśattamaḥ |
iti śrīhakrasaṃvaravivṛtau saptatriṃśattamaḥ paṭalaḥ || 37 ||
yoginīsthānapradeśaguhyavīrālayavidhipaṭalo'ṣṭatriṃśattamaḥ
tataḥ chommakāni tu ḍākinīnāṃ śarīrasya tu lakṣaṇam |
vīrāṅgabhedaṃ tathaiva ca [ yatsādhyaṃ siddhameva tat ] || 1 ||
etattantroktaṃ sarvagopyamityata āha - tata ityādi | chommakāni ḍā iti puruṣa
ityādi granthoktāḥ chommakāḥ | turviśeṣe | ḍākinyaḥ pracaṇḍādayaḥ śarīraṃ hastādi-
chommakadānārthaṃ tasya lakṣaṇaṃ ḍākinījātasya cihnavargagandhādi | vīrāṅgabhedaṃ varṇamukha-
bhujādi | tathaiva ceti gopanīyaḥ || 1 ||
na ca likhati vīreśvaro na paṭhet kasyacidagrataḥ |
[ gopayet sarvākāreṇa ] vāmācāra sugopitam || 2 ||
chommakādikaṃ vīrāṅgabhedañca vīreśvaro yogī na likhati na vadatītyādyapi draṣṭa-
vyam | kasyacidagrata iti | anyatantrīyādeḥ purataḥ | na paṭhediti | tantram | vāmācāra-
sugopitamiti | vāmācāraiḥ śrīcakrasaṃvarayogibhiḥ suṣṭhugopitaṃ chommakādi || 2 ||
pramādāt paṭhate mantrī guhyalakṣaṇaḍākinīḥ |
nāhaṃ tasya paśyāmi ḍākinīsahastramanekadhā ||
bhakṣyaṃ na so durātmakaḥ || 3 ||
pramādāt paṭhate mantrī guhyalakṣaṇaḍākinīriti | pustakagatā ḍākinī yadi pramā-
dāt svavyāpārānavadhānāt paṭhati likhati vadati ca | nāhaṃ tasya paśyāmi | siddhyā-
dikaṃ na paśyāmītyarthaḥ | kiñcānyadapītyāha - ḍākinīsahastramanekadhā bhakṣyaṃ bhakṣyakaṃ
tasya bhavatītyarthaḥ | na - śabdaḥ śiraścāle | kuta ityāha - so durātmaka ityādi | so
durātmaka iti svārthe'ṇ | sa(su)durātmaka ityarthaḥ | ātmā viśiṣṭaṃ cittam || 3 ||
samayaghno durācāro brahmaghnaśca na saṃśayaḥ |
pāpācāro mūḍho vañcito'sau durātmakaḥ || 4 ||
samayo mantramudrāsiddhāntāḥ brahmāṇo buddhāḥ | pāpamevācaratīti pāpācāraḥ | ato
duṣṭa ācāro'dhārmikavyavasthā'syeti durācāraḥ | mūḍha ityatimugdhaḥ | vañcito'bhimata-
viyogāt | asāviti yaḥ pāṭhādikartā || 4 ||
nāhaṃ tasya paritrātā bhakṣyamāṇasya yoginībhiḥ |
guhyakānāṃ madhye tu paśureva sa sādhakaḥ || 5 ||
tasya ca nāhaṃ paritrātā durātmano duṣṭasvarupasya yoginībhirbhakṣyamāṇasya | kuta
idamityāha - gūhanti saṃvṛṇvanti rakṣantīti guhyakā yoginyaḥ | turapyarthaḥ | rakṣikāṇā-
mapi tāsāṃ madhye paśureva chagala eva yato vadhyaḥ, mahāparādhatvāt | sādhakastādṛśaḥ |
atastuśabdo viśeṣe || 5 ||
patito'sau buddhalokād gurudrohaḥ samayadrohakaḥ |
yastu pālayate tantraṃ śrīherukaghoradarśanam || 6 ||
patita ityādi | buddhasya loke darśanaṃ buddhalokaḥ | tato'pi patito bhavediti
bhāvaḥ | sa ca gurudrohaḥ samayadrohakaśca | yastu yaḥ punaḥ pālayate rakṣati tantraṃ śrīheru-
kaghoradarśanam , anadhigatatattvānāṃ bhayajanakatvāt || 6 ||
tasyāhamanugrāhī ḍākinīsārddhaṃ śubhānanam |
guravaścānumanyati gūhayanti ca sādhakāḥ || 7 ||
tasyāhamanugrāhī | anugrahaḥ snehaviśeṣaḥ | ḍākinīti tṛtīyālope | śubhe kalyāṇe
ānanaṃ yasya tadyathā bhavati tathānugrāhī | anumanyanti | tamanumanyante guravo'pi |
gūhyanti gūhanti | āliṅganti tamālokyāpare sādhakāḥ | asya pakṣanikṣepo'yamiti
lokeṣu sādhuṣu pratipādanaṃ gūhanamityayamartho vā || 7 ||
yoginīnāṃ priyo nityaṃ siddhistasya na saṃśayaḥ |
sādhako vīratāṃ yāti trailokye khecarādhipaḥ || 8 ||
pūjyo bhavati sarvatra sādhako vīrakāṅkṣiṇaḥ |
yogastasya pravartate sampradāyaṃ ca vindati || 9 ||
vīrakāṅkṣiṇa iti | vīratvakāṅkṣī | yogastasya pravartate | prabandhanayogaḥ samādhiḥ
pravartate | saṃpradāyaṃ śiṣyasampannajñeyākārānumatiṃ vindati gurusakāśāt labhate || 8-9 ||
ācāryaṃ tu vīraṃ dṛṣṭvā śrīherukavratadhāriṇam |
dṛṣṭvā dṛṣṭvaiva saṃhṛṣya mantreṇānena sādhakaḥ || 10 ||
vīreti | lokayātrānirbhayatvāt | śrīherukavratadhāriṇamiti | svaśāstrābhihita-
paripālakatvāt | vīratāṃ dṛṣṭvā hṛṣyedanyaḥ sādhaka iti sambandhaḥ | dṛṣṭvā dṛṣṭvaiva
mantreṇāneneti | śrīherukayogalakṣitena lakṣitaḥ sādhako'nyāṃstādṛśān dṛṣṭvā dṛṣṭvaiva
hṛṣyediti bhāvaḥ || 10 ||
mūlamantraparaṃ vīraṃ saptavārānuccāret |
praṇavahūkārabheditam + + + + + + + + || 11 ||
teṣāṃ praṇamya yatnena sarvabuddhādipūjitam |
nityameva mahāvīraṃ krīḍāyukto na saṃśayaḥ || 12 ||
yathoktaṃ mūlamantramuccārayaṃsteṣāṃ śrīherukavratadhāriṇāṃ praṇamya prayatnena saṃhṛṣyediti
sambandhaḥ | tataḥ kimityāha - sarvabuddhādipūjitamiti | vajradharādipūjā syāt | tatra
praṇāme kathamevamityāha - yataḥ sa yogī mahāvīrasya śrīherukasya krīḍāyuktaḥ , tān
yogino vilokayatāmetat syāt || 11-12 ||
teṣāṃ hṛdisthā vārāhī vīrayoginyadvayasthitam |
tena tasya sujanmanaḥ prāṇinaḥ puṇyadarśanāt || 13 ||
smaratāṃ tu kimityāha - teṣāmityādi | hṛdisthā vīrāḥ śrīherukavratadhāriṇo yeṣāṃ
te hṛdisthavīrāḥ | prathamābahuvacanārthe ṣaṣṭyekavacanam | yoginyamadvayasthitamiti | bahu-
vacane amādeśo niruktavidhinā | tato'yamarthaḥ | kuta īdṛśāsta iti | yatasteṣāṃ yogi-
nyo devyo'dvayarupeṇa sthitā iti | tena yasmāt sujanmanaḥ | prāṇinaḥ puṇyadarśanāditi |
kathaṃ tasyaitaditi | yatastasya śrīherukavratadhāriṇaḥ puṇyadarśanāt prāṇinaḥ śobhanotpādā
bhavanti || 13 ||
nadītaṭasamudreṣu pa [ rvateṣu catuṣpathe |
taḍāgakūpapuṣkariṇīśūnyālayapratoliṣu || 14 ||
evaṃ saṃraktanayanā sthitā sarvatra ḍākinyaḥ |
mahābhairavaśmaśāne ca pātāle khecarī tathā || 15 ||
vetālairapyanekaistairbhīṣaṇaiśca mahābalaiḥ |
etaiḥ sārdhaṃ mahāvīraḥ krīḍate ca yathāsukham || 16 ||
kuhare gahvare guhye gūḍhamānuṣyayoginī |
tattatsthānapradeśeṣu krīḍate sādhakena tu || 17 ||
iti śrīherukābhidhāne yoginīsādhya( sthāna )pradeśaguhyavīrālaya-
vidhipaṭalo'ṣṭatriṃśatimaḥ || 38 ||
krīḍāsthānamāha - nadītyādi | saṃraktanayanāḥ | śrīherukavratadhāridarśanānurāgāditi |
ca - śabdo harṣe | kuhare vile | gahvare parvatodare | guhye gahane vane | gūḍhā mānuṣyo yogi-
nyo yatra tad gūḍhamānuṣyayoginīsthānam | sarveṣāṃ nadyādīnāṃ viśeṣaṇametat || 14-17 ||
yoginīsthānānyeva guhyavīrālayo vidhīyante yenāsau paṭalaśceti sa tathā | aṣṭa-
triṃśatimo'ṣṭatriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvaṣṭatriṃśattamaḥ paṭalaḥ || 38 ||
darśanāṭṭahāsavidhipaṭala ūnacālīśatimaḥ
atha mahāsiddhiyogī hāsamantramaṣṭavidham |
tataḥ saṃdarśayan tasmai pradadāti na saṃśayaḥ || 1 ||
atheti yoginīsthānānantaraṃ krameṇa hāsāt | aṣṭavidhaṃ yathā bhavati tathā mahā-
siddhiyogī mahāsiddhau mahāmudrāsiddhau śrīherukayogī | mantraścātra - kili kili
cili cili sili sili dhili dhili iti vidyārājasya śeṣo mantrastenāṣṭavidho
hāsaḥ | hā hā he he ho ho hū hū iti devīmantreṇāpyaṣṭavidhau hāsaḥ | tata ityādi
subodham || 1 ||
ghoreṇa bahuśabdena ḍākinyaśca bhayaṅkarāḥ |
tena śrutena taṃ vīraṃ trasanti vidravanti ca || 2 ||
na bhīyate yadi vīraḥ ḍākinīsārdhameva ca
tābhirvāmakare gṛhya nīyate svapuraṃ tataḥ || 3 ||
yoginīveṣṭite bhayāvahe'pi bhetavyamityāha - taṃ vīrabhītaṃ vidravanti ceti | co
yasmāt | tata iti veṣṭitāt | na bhīyate vīra iti | yadi vīro na bibheti tadā tābhi-
rvāmakare gṛhītvā nīyate svapuraṃ sa vīra ityubhayakāryamityetadāha - vāmakare tato gṛhya
svapuraṃ nīyate tābhiriti | ḍākinīsārddhamiti tṛtīyālope || 2-3 ||
śrīheruka śaktikāmena nīyate khecarīpadam |
tatrābhirato nityaṃ gamiṣyāti sukhāvatīm || 4 ||
na jarāmṛtyuḥ sarvatra sādhako mantravigrahaḥ || 5 ||
iti śrīherukābhidhāne darśanāṭṭahāsavidhipaṭala
ūnacālīśatimaḥ || 39 ||
śrīheruka śaktikāmeneti | śrīherukasaṅgābhilāṣeṇa khecarīpadaṃ sukhāvatīm |
etadeva svapuramiti vivṛtam | na jarāmṛtyusarvatreti tayorvikalpajatvāt | taddhānau
taddhāniritibhāvaḥ | vikalpahānireva kuta ityāha - sādhako mantravigraha iti | mantraḥ
sarvadharmasvarupasākṣātkaraṇam | tadātmakatvāditi bhāvaḥ || 4-5 ||
darśanaṃ ḍākinyupalambho'ṭṭahāsaśca tau vidhīyate yenāsau paṭalaśceti sa tathā |
ūnacālīśatima ūnacatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvūnacatvāriṃśattamaḥ paṭalaḥ || 39 ||
pañcavarṇavaśīkaraṇamahāmudrāsevanavidhipaṭalaḥ cālīśatimaḥ
tataḥ saṃpravakṣyāmi yena martyaṃ vaśaṃ nayet |
māsena sidhyate vīraṃ mantrayogavidhisthitam || 1 ||
idānīṃ kevalaṃ vaśīkaraṇahomapaṭalamāha - tata ityādi | yato vaśīkṛtāḥ sattvāḥ
svaśāsane niyojituṃ śakyāḥ | tataḥ saṃpravakṣyāmi | kiṃ tadityāha - yena martyaṃ vaśaṃ
nayediti | yena homenāvaśaṃ sattvaṃ vaśaṃ nayet tamityarthaḥ | tacca kiyatā kālena sidhya-
tītyāha - māsena sidhyata iti | kiṃbhūtaṃ vīraṃ mantrayogavidhisthitamiti | mantrādi-
pūrvakamityarthaḥ || 1 ||
piśitaṃ sonmattakena matsyamāṃsena saṃyutam |
sarvāvastho'pi vīreśaḥ saptāhāt sādhakasya ca || 2 ||
mahāsiddhiṃ pradadāti niśihomaparāyaṇaḥ |
aṣṭottaraśatenaiva trisandhyaṃ sādhayed yadi || 3 ||
sasainyaṃ nṛpatiṃ vaśyaṃ ardhena tu vīramantriṇam |
maṃtriṇaṃ ca tadardhena saptāhādvaśamānayet || 4 ||
kasya yogena sidhyatītyāhaq - piśitaṃ prāguktaṃ matsyāśca | piśitena bāhyo homaḥ |
tena matsyaiścābhyantara iti jñeyam | sarvāvastho'pi caturbhujādirapi vīreśaḥ śrīherukaḥ |
saptāhāditi | māsatrayaṃ trisandhyamaṣṭottaraśatāhutidānaṃ vidhāya tataḥ saprāhahomena sādhya-
siddhiṃ dadāti sādhakāya | niśihomaparāyaṇa iti | niśā prajñā sāṃketikatvāt | prajñā-
yukto juhuyāditi bhāvaḥ | etadevāha - śatetyādi sarvatantraḥ ( sarvatra ) samuccaye | arddhena
tviti | catuḥpañcāśatāhutibhiḥ | tadardhena tviti | saptaviṃśatyā | mantriṇaṃ sandhivigrahā-
dikaṃ( karaṃ ) vaśamānayediti sambandhaḥ || 2-4 ||
sāmantānāṃ dvātriṃśad homadāhutikramāt |
brāhmaṇaṃ viṃśatireva saptāhena tu homayet || 5 ||
evaṃ kṣatriyaṃ tu sapta vaiśyaṃ ca pañca homayet |
śūdre tu trayameva syādekaṃ juhuyāttu antyaje || 6 ||
ekamāsanamāśrityaivaṃ vīraḥ kulakramāt |
ākarṣayet sarvasattvān mantraśaktyā tu sādhakaḥ || 7 ||
sāmāntādiṣu sāyantane yogikādyarthaṃ dvātriṃśadāhutayo deyāḥ | homayedāhutikramā-
diti | varṇakrameṇāhutayo deyā iti pratipādayati | etadevāha - viṃśatimityādi |
brāhmaṇaṃ prati viṃśatimāhutirdadyāt | śūdre trayameveti | āhutitrayam | ekaṃ juhuyāttu
antyaja iti | ekaṃ ekavāraṃ juhuyādekāhutiṃ dadyādityarthaḥ | caṇḍālādyartham | ekamā-
sanamāśritya iti | śrīherukamāśritaḥ || 5-7 ||
evaṃ kurvan martyavīraḥ kāmaṃ tu vidhipūrvakam |
sevayan devatāyogaṃ bhadrakalpamavāpnuyāt || 8 ||
ḍākinīnāṃ manojñaḥ syāt sādhako nātra saṃśayaḥ || 9 ||
iti śrīherukābhidhāne pañcavarṇavaśīkaraṇamahāmudrāsevana-
vidhipaṭalaḥ cālīśatimaḥ || 40 ||
homo niyamavratādiśūnya iti darśayannāha - kāmaṃ tu ityādi | rupaśabdādikaṃ kāmaṃ
vidhipūrvakaṃ devatāyogavidhipūrvakaṃ sevate | pañcakāmaguṇābhyāsī homaṃ kuryādityākūtam |
tataḥ kimityāha - avāpnuyāditi | vaśīkaraṇasiddhimiti śeṣaḥ || 8-9 ||
pañcavarṇavaśīkaraṇaṃ tatpūrvakaṃ mahāmudrāsādhanaṃ vidhīyate yenāsau paṭalaśceti sa
tathā | cālīśatimaścatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau catvāriṃśattamaḥ paṭalaḥ || 40 ||
caturviṃśatyakṣaramaṇḍalavinyāsavidhipaṭala ekacālīśatimaḥ
atha karmavaraṃ śreṣṭhaṃ yena jānanti sādhakāḥ |
vaśyākarṣaṇavidveṣamāraṇoccāṭanādikam || 1 ||
jṛmbhaṇaṃ stambhanaṃ caiva mohanaṃ kīlanaṃ ca vai |
vācopaharaṇaṃ mūkabadhiramandhatā tathā || 2 ||
ṣaṇḍhatvakaraṇaṃ cāpi rupa[ sya ] parivartanam |
dvādaśaitanmahākarma sādhakaḥ sādhayet sadā || 3 ||
siddhiḥ smaraṇamātreṇa sādhakasya na saṃśayaḥ |
sarvottareṣu ḍākinya pīṭhādi tu sarvavyāpinī || 4 ||
utpannasāmarthyasya yoginaḥ kīdṛk karmasiddhiriti pṛcchāyāmatha śabdaḥ | tataśca
bhagavānāha - karmavaraṃ śreṣṭhamiti | atiśayenābhimatārthavāhakatvād bhavatīti jñeyam |
kathamityāha - yena jānanti sādhakā iti | yathā sādhakajñānaṃ śreṣṭham | tatkimi-
tyāha - vaśyetyādi | atha karmavaraṃ vakṣya iti | kvacitpāṭhaḥ subodhaḥ | vaśyākarṣaṇa-
yorekatvaṃ māraṇoccāṭanayoścaiveti dvādaśaite karmaprasarāḥ | eteṣāṃ mahākarmaṇāṃ smaraṇaṃ
cintāmātraṃ tato jāyate teṣāṃ siddhiḥ sādhakasambandhiī | caturviṃśateryoginīnāṃ sthā-
nānyāha - sarvottareṣviti | sarvaśreṣṭheṣu pīṭhādiṣu | pīṭhādīti saptamīlope | sarvavyā-
pinīti prathamābahuvacanalopāt | caturviṃśatireva pīṭhādau ḍākinya iti tu-śabdo
viśeṣayati || 1-4 ||
svayoniṣu jñānayuktā deśe deśe'bhijātakāḥ |
ḍākinyaḥ kathitāstāstu vajramaṇḍalanāyikāḥ || 5 ||
kulatāyāṃ vivikte ca sindhau ca nagare tathā |
suvarṇadvīpe saurāṣṭre tathā ca gṛhadevatā || 6 ||
pretapuryāṃ himasthāne kāñcyāṃ lampākadeśake |
kaliṅge kośale caiva triśakuniroḍrake tathā || 7 ||
kāmarupe mālave ca devīkoṭṭe rāmeśvare |
godāvaryāmurbade coḍḍiyāne jālandhare tathā || 8 ||
pullīramalayādīnāṃ kanyā vīrādvaya vyāpinī |
tāḥ sarvāḥ kāmarupiṇyo manovega nivṛtaye || 9 ||
svayoniṣu svajātiṣu | vajramaṇḍalanāyikāḥ śrīherukamaṇḍalopanāyikāḥ |
kulatāyāmityādinā sthānānyāha - pīṭhādiśabdenoddiśya kulatāyāmityādinirdeśe
kriyamāṇe śmaśānādaya eva pīṭhāntā boddhavyāḥ | etaccopadeśārtham | pullīramalayādi-
śabdaiḥ pīṭhādayo boddhavyāḥ | gṛhadevateti saptamīlopāt | triśakuniriti saptamyarthe
prathameti tathāśabdārthaḥ | vajramaṇḍalanāyikā api kutra kutra pradeśe tatra santīti praśne
kulatāyāmityādyuktam | eteṣvarbudādiṣu deśeṣvityāha - oḍiyānajālandharapullīra-
malayā ādibhūtā yeṣāṃ te oḍiyānajālandharapullīramalayādayo'rbudādayaḥ kulatā-
ntāḥ | bhāvaścāyaṃ pullīramalayādiṃ kṛtvā jālandharauḍiyānārbudādiṣu santītyupadeśārthaṃ
vyaktikramanirdeśaḥ | etena maṇḍale śarīre ca pullīramalayādiṣu yoginīnyāsaḥ kathitaḥ |
putriṇī kanyā vīrādvayavyāpinīti | kanyāḥ sarvadā tathaivāvasthitatvād vīraiḥ khaṇḍa-
kapālyādibhiradvayatvaṃ vyāptaṃ śīlaṃ yāsāṃ tastathā vibhaktilopaśca | pu jā o a go rā
de mā kā o tri ko ka la kā hi pre gṛ sā su na si ma ku | iti
caturviṃśatirakṣarāṇi mantrabhūtāni gopitāni | etebhyaḥ sārddhacandrabindu nādebhyo yathā-
kramamutpanneṣu śarīrastheṣu pullīramalayādiṣu pracaṇḍādaya om kara kara pracaṇḍe hū hū
phaṭ phaḍityādi mantrajā bhāvyāḥ | kāmarupiṇya iti | icchāmātrapratibaddharupāḥ |
kimarthamityāha - manoveganivṛttaya iti | yatra prayojane manaḥ pravṛttaṃ tatsiddhau tato
manoveganivṛttiḥ || 5-9 ||
ṣaḍyoginyaḥ kulatāyāṃ marudeśe ṣaḍmātarāḥ |
sindhudeśe lāmā ca nagare kulanāyikāḥ || 10 ||
lampā[ kā ]yāṃ saurāṣṭre ca kuladevatā sthitāḥ |
pretapuryāṃ mahākanyā ḍākinī saharupiṇī || 11 ||
himādrau caiva kāñcyāṃ ca kathiatā sabālikā iti |
pañcālaviṣaye gṛhadevatā kaliṅge ca vratadhāriṇyaḥ || 12 ||
piśitāśanā kośale tu pretapuryāṃ vajraḍākinyaḥ |
sthūleśvare triśakunau khaṇḍarohākulodbhavāḥ || 13 ||
pullīramalaye kanakādrau ca caṇḍālakulajāḥ striyaḥ |
sahastrāṇyekaviṃśatiḥ || 14 ||
bahirdeśeṣu yā vicaranti tajjātīyāstāḥ pratipādyanta ityāha - ṣaḍyoginya
ityādi | śarīrastheṣu maṇḍalastheṣu vā pullīramalayādiṣu pracaṇḍādayaḥ krameṇa jñeyāḥ |
bahirdeśeṣu tu tajjātīyā yathā tathā vā | vajravārāhī yāminyādayaḥ ṣaḍmātarā iti |
saptamātṛrupāḥ marudeśe | lāmājātīyāḥ kulanāyikā ti | śrīherukakulodbhūtāḥ |
lampā[ kā ]yāṃ saurāṣṭre ca kuladevatā iti | kuladevatārupāḥ pūjyā ityarthaḥ | pretapuryāṃ
mahākanyā ḍākinī saharupiṇīti | kanyārupā ḍākinī rupiṇījātīyāḥ | himādrau
kāñcyāṃ ca sabālikā iti | sabālikājātīyāḥ | pañcālaviṣaye gṛhadevatā gṛha-
devatāyām , kaliṅge ca vratadhāriṇyaḥ | kośale piśitāśanā mahāmaṃsāśanāḥ | preta-
puryāṃ vajraḍākinya iti | pretapurīsaṃbhūtā yoginyo'dvayajñānāḥ | sthūleśvarādiṣu khaṇḍa-
rohākulodbhūtāḥ | pullīramalaye kanakagirāviti | ihāntyajāḥ striyaḥ sahastrāṇyeka-
viṃśatiriti bāhulyasūcanārtham || 10-14 ||
śeṣānyeṣu hi yāvantyaḥ śrīherukasya yoginī |
śrīherukamahāyogaḥ tasya maṇḍalanāyikāḥ || 15 ||
śeṣānyeṣu hi yāvantya iti | anyeṣvapi deśeṣu tādṛśaḥ ityarthaḥ | yāvantyo yāvatyaḥ |
śrīherukasya yoginīti prathamābahuvacanalope | ṣaṭtriṃśad yoginyaḥ śrīherukasya
māṇḍaleyāḥ | mahāmanthānaṃ prajñopāyasvarupatvam | upāyo vā tenānvitaḥ | śrīherukaḥ
prajñārupaḥ tasya saṃbandhinīnāṃ tāsāṃ madhye maṇḍalanāyikā vajravārāhī samāpanneti
bhāvaḥ | mahāmanthānaṃ nirmāṇaṃ nirvibhaktim | tāsāṃ nirmāṇaṃ śrīherukeṇa sampādyaṃ yataḥ
śrīherukamahāmudrāmaṇḍalanāyiketi kecit || 15 ||
caturviṃśati ḍākinyā vyāptaṃ trailokyaṃ sacarācaram |
samayo hyeṣa ḍākinīnāṃ nirmito bhāvitaḥ sa ca || 16 ||
caturviṃśatīti | caturviṃśatyā vyāptaṃ sacarācaraṃ kāyavākcittasvarupam | kuta
evamityāha - samayo hyeṣa ḍākinīnāmiti | samaya upadeśaḥ | kiyāneśa ityāha -
nirmita iti | nirgataṃ mitaṃ mānaṃ parimāṇaṃ yataḥ sa tathā | kimāsāmeṣa sākṣātphala
ityāha - bhāvitaḥ sa ceti | saṃjātavibhūtika ityarthaḥ || 16 ||
dhyānādi yad bhavet kiñcit pūrṇāyāṃ ca mahītale |
vāmācāraśca nagnaśca sadā rātrau samāhitaḥ || 17 ||
dhyānādi yad bhavetkiñcit pūrṇāyāṃ ca mahītala iti | dhyānādi yāni kānici-
nmantramudrādisambaddhāni tāni ḍākinīnāmeva | mahīti mahyāṃ pūrṇāyāṃ sakalāyāṃ tale
svarupe sati | nagna iti nirāavaraṇaḥ | rātrāviti samatāyām || 17 ||
tuṣyanti vīrayoginya vīrāśca( sarve ca ? )vīrasambhavāḥ |
mudrānṛtyopahāreṇa pūjā kāryā svayaṃbhuvāḥ |
niḥśeṣā'śeṣakāryāṇi siddhyanti vāmapūjayā || 18 ||
iti śrīherukābhidhāne caturviṃśatyakṣaramaṇḍalanyāsavidhi-
paṭala ekacālīśatimaḥ ||
tena kimityāha - sarva ityādi | vīrācchrīherukāt sambhavantīti vīrasambhavāḥ
khaṇḍakapālādayo vīrāḥ | yoginyaśca pracaṇḍādayastuṣyanti | mudrā devatāyogastena
nṛtyopahāraḥ | na punaḥ prākṛtatvena | tena nityaṃ pūjā kāryā svayaṃbhuvā ca rajonvitena
bodhicittena | iti pūjāviśuddhiruktā vāmapūjāyāḥ śreṣṭhatvāt || 18 ||
caturviṃśati gopyānyakṣarāṇi pukārādīni maṇḍalaṃ tāvatsaṃkhyānāṃ yoginīnāṃ samūha-
stasya nyāsaśca tāni vidhīyante yenāsau paṭalaśceti sa tathā | ekacālīśatima eka-
catvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvekacatvāriṃśattamaḥ paṭala || 41 ||
hāsamantrayoginīrupamāyāvidhipaṭalaḥ dvācālīśatimaḥ
tato vīraḥ kusumodakaṃ pītvā imaṃ mantramanusmaret |
kuryā nnṛtyaṃ tathaivātra sādhako mudrayā saha || 1 ||
mantreṇa trima( ya )ntritaṃ kuryād rātrau piśitabhojanam |
anena pītvā tathā dattvā ida mastu sukhāvaham || 2 ||
spṛṣṭvā hasate mahākulī satyena brahmacāriṇī |
sādhyamante hāsamudrābhirdṛṣṭigarvā bhavettadā || 3 ||
ūnacatvāriṃśattame paṭale uddiṣṭaṃ hāsaṃ nirdiśan tanmantrādipaṭalamāha - tata ityādi |
yato mantrādinā vinā naitaddhaset [ ta ]to vīro vīrarasānvita iti | imaṃ mantramaṣṭapadaṃ
saptākṣaraṃ vā'nusmaret | paṭhet | kiṃkṛtvā | kusumodakaṃ rajonvitaṃ bodhicittaṃ pītvā |
tato nṛtyaṃ vajrapadena kuryāt | mudrayā prajñayā saha | rātrau piśitabhojanaṃ kuryāditi
sambandhaḥ | kiṃbhūtam ? triyantritam | tribhiḥ kāyādibhiryantritam | tathāpi kenetyāha -
aneneti | idamāmantraḥ parāmṛṣṭaḥ | mantramāha - astu sukhāvahamiti | om astu sukhā-
vahaṃ hū iti mantro'yam | om sukhāvaha hū iti kvacit | pañcāmṛtādikaṃ cānenaivābhi-
mantrya prayoktavyam | anyasyāpi dadyādityāha - pītvā tathā dattveti | samayibhyaḥ spṛṣṭvā
sukhī bhūtvā tathā mantrapūrvakaṃ dattvā haset |
ata āha - hasata iti | pṛṣṭveti pāṭhe sukhitāḥ stheti pṛṣṭvā hasediti yojyam |
mahākulī mahāvratī caryāyogityarthaḥ | satyena brahmacāriṇīti | satyaṃ brahma tapo brahmeti
jñeyam | tapaścehoktam | evaṃbhūtā tu bahirmudrā hāsaṃ kuryāt | kiṃ kṛtvetyāha - sādhya-
mityādi | sādhayatīti sādhyaḥ sādhakaḥ | tatpañcāmṛtāsvādānte hāsamudrālakṣitaṃ dṛṣṭvā
hāsyaṃ kuryāt | kiṃbhūtā | dṛṣṭigarvā | tasyā dṛṣṭyā darśanena garvo yasyāḥ sā tathā | evaṃ-
bhūtā yā saṃvitī bhavati | aneneti | kili kilītyādinā hāhetyādinā ca | hasanaṃ
hāsyaṃ ṇyatā siddhiḥ | pañcāmṛtāsvādena pūrvasādhako hāsyaṃ kuryāditi sambandhaḥ | sā ca
tasya bahirmudreti tathaiva yojyamiti prajñopāyayorapi hāsa iti siddham | satyenetyādinā
kācidanyaiva yoginī tathābhūtaṃ sādhakaṃ dṛṣṭvā hasediti kecit || 1-3 ||
rātrāvahani vā'nena hāsaṃ kuryāt tathaiva hi |
rupakarma ca yacchuṇḍaṃ śrṛṇu vīrayathāsthitam || 4 ||
nṛtyaṃ tato'śrubhava bhaktyā ātmodyamastathā |
vajrasya laṃghanaṃ caiva tathā nagnāśca pūjanam || 5 ||
vāmeśvarīṇāṃ tu sarveṣāmeṣa mudrāgaṇakramaḥ |
recakaṃ preraṇaṃ hāsaṃ śrṛṅgāranṛtyamadbhutam || 6 ||
yad viśvapurataḥ kuryāt mudrāmantramanusmaret |
hā hā he he'ṣṭavidhaṃ hāsaṃ viśveśvaryāḥ paraṃ priyāḥ || 7 ||
rātrāviti bahirviṣayavikalparasāstaṅgamasvarupe viramānande | ahani svasaṃvinmā-
tratāsvarupe sahaje vā ānandaparamānandayoḥ samuccayārthaḥ | tathā tathatārthaṃ sūcayati tacca
sarvadharmaparijñānam | sahajāvabodhe yatkriyate tadeva tattvadaśāmāpadyata iti bhāvaḥ | bahi-
rarthaḥ spaṣṭa eva | taṃ yoginaṃ dṛṣṭvā pīṭhādisthā yoginyo'pūrvāṃ rupakriyāṃ darśayantītyāha -
rupetyādi | rupasya svarupasya karma kriyā yattacchuṇḍaṃ guhyaṃ tathābhūtameva prakāśyatvāt
vīraistathāgatairyathā sthitam |
tadevāha - nṛtyamityādi | prathamaṃ nṛtyaṃ tato netrayoraśrupātairbhavatīti nirvibhaktikaṃ
bhaktyābhinayaḥ | ātmodyama ātmanābhyutthānam | tathāśabdādarghādi | bhaktyā romodgama-
statheti pāṭhe snehena romāñcaḥ | tadantarbhūtāṃ sādhakakriyāmāha - vajrasyetyādi | laṅgha-
namatiśayaḥ | vajrotthānamityarthaḥ | alaṅghanamiti pāṭhe aśeṣeṇa ahaṃ pūrvo vā laṃghyati-
ratiśayārtha eva | ālambanamiti pāṭhe prāpaṇaṃ tatkriyā, yoginyā ca vajraprāpaṇam | ata
āha - tathā nagnāśca pūjanamiti | tathā niravagrahatvena | vāmeśvarīṇāṃ yoginīnāṃ sarveṣāṃ
yogināmata eva | turviśeṣe | eṣa mudrāgaṇakramo nṛtyādivajralaṅghanādiśca | recakādibhi-
rviśeṣeṇa svayaṃ darśanaṃ purataḥ pūrvakriyākāriṇīnāṃ yoginīnāmagrataḥ kuryāt | mudrāmantro
hāsamudrāmantraḥ | tamevāha - hā hā he he ityādi | hā hā he he ityaṣṭavidhaṃ hāsyam |
hāsamudrāmanusmarediti sambandhaḥ | ho ho hū hū ityapareṣāmitiśabdena grahaṇam | ityādi
bahuvacanāntā gaṇasya saṃsūcakā bhavantīti vacanāt | asya mantrasyāparārddham | kili
kilītyādi ca gṛhyate | viśveśvaryāḥ paraṃ priyā iti | ete varṇā yoginyā atiśayena
priyāḥ | viśeṣacaryāḥ paraṃ priyā iti pāṭhe nṛtyādikriyāviśeṣacaryāḥ || 4-7 ||
hāhākāro hyatra sannidhau rodanāśru prapadyate |
tenaiva priyo bhavettāsāṃ dhyānamantrasuyojitā || 8 ||
bhaved yoginya vīrāṇāṃ romāñcādi sukhaṃ saha |
vajrasya laṅghanaṃ kuryād yā vāmā parikalpitāḥ || 9 ||
iti śrīherukābhidhāne hāsamantrayoginīrupamāyā-
vidhipaṭalaḥ dvācālīśatimaḥ ||
tato hāhākārāntāḥ kurvanti | ata āha - hāhākāro hyatra sannidhāviti | nityaṃ
rodānāśru pravartayanti vetyāha - rodānāśru prapadyata iti | tenaivāśrupātena saha hāhākāro'pi
priyo bhavettāsām | kuta evamityāha - dhyānamantrasuyojitā iti | dhyānena mantreṇa ca
suṣṭhuyojitā yantritāstā yoginyaḥ sajātīyamālokya prītimatyo bhaveyuriti bhāvaḥ |
yoginīnāṃ yogināṃ cobhayaprītyobhayaromāñcādiḥ | kāsāmagrato vajralaṅghanamityāha -
vajrasyetyādi | yā vāmā yoginyaḥ parikalpitāḥ | saṃketādidarśanāllakṣitāstāsāmagrata
ityādi boddhavyam || 8-9 ||
hāsamantraśca yoginīrupamāyā ca te vidhīyate yenāsau paṭalaśceti sa tathā | dvā-
cāliśatimo dvācatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau dvācatvāriṃśattamaḥ paṭalaḥ || 42 ||
upahṛdayakarmasiddhividhipaṭalaḥ tricālīśatimaḥ
athāvalokanaṃ vakṣye vīrādvayanarasya ca |
sthānabhedavidhijñasya bhāvanā sadā abhipriyā || 1 ||
idānīṃ yoginyavalokananagnapūjāḥ | saptākṣarakarmavidhipaṭalamāha - athetyādi |
atheti hāsādikathanānantaram , avalokanādi vakṣya iti sambandhaḥ | nara iti narotta-
matvāt | jñātvā vineyānāmāśayam | ādhāraniṣṭhatvādādheyasthiteḥ || 1 ||
catuṣpathe gṛhe vā'tha vīrasthāne ca parvate |
ḍākinyaḥ samaya sthānaṃ dūre'pyavalokayanti || 2 ||
catuṣpathetyādinā sthānabhedamāha - ihaiva bhāvanā kāryetibhāvaḥ | gṛhe veti | gṛha
eva tāvadityarthaḥ | avalokanamāha - avalokayantītyādi | samayārthaṃ samayādyartha-
sthitāḥ || 2 ||
nagnapūjanamudrāyāḥ karmataḥ paramucyate |
prakṣipyānyadambaraṃ mudrāṃ kāmayettena saṃspṛśet || 3 ||
nagnapūjanamudrāyāḥ karmataḥ paramucyate iti nagnapūjānirdeśaḥ | karmāha - prakṣipye-
tyādi | nagno'nyadambaraṃ vā carmādi prakṣipya paridhāya kāmayet mudrām | tena saṃspṛ-
śediti | tena karmaṇā sukhī syādityarthaḥ || 3 ||
evameva mukhyabhūto sarvakarmāṇi kārayet |
mūlamantraistathā cānyairdigbandhāścaturbhistathā kuru || 4 ||
evamiti | nagnatā carmāmbaratā cākṛṣyate | sarvakarma bhojanādi | mūlamantro'ṣṭa-
pada | [ krūrakarmiṇa ākramya hanane'nyaḥ ] catuṣpadaḥ sumbhamantraḥ | etau yoginyā darśanā-
jjapediti nirdeśaḥ | ākṣepeṇa digbandhādi kāryo bhāvanādikāle | ata āha -
digbandhāścaturbhistatheti | digbandhāvartayaṃstatheti pāṭhāntaram | digbandhāvartanāni |
digbandhāvartayaṃstathātmanaiva mantreṇeti vyākhyeyam | kurviti | pūjādi sarvaṃ karma | mūla-
mantraistathā cānyairdigbandhāścaturbhistathā kurviti pāṭhāntare mūlamantraiḥ sarvakarma kuru,
anyaiścaturbhiścatuṣpadairdigbandhaṃ kurviti yojyam | digbandheti dvitīyālope | tathāśabda-
dvayam | tathā tathā prakārabhedenetyartha iti vyākhyeyam || 4 ||
pūjane [ naiva ] dṛśyeta divi daivagaṇairapi |
kusumāñjalimutkṣipyāt saṃpūrṇāmūrdhvaṃ khecarī || 5 ||
na tatra dṛśyate coktapatitaṃ kusumaṃ bhuvi |
vaśīkuryāttu tatrasthaṃ khecarīṇāṃ sahastrakam || 6 ||
gopyetyāha - pūjane [ naiva ] dṛśyeta divi devagaṇairapīti | saptākṣarasya sāmarthya-
māha - kusumāñjaliṃ sampūrṇāmūrdhvamutkṣipyāt khecarīti | kusumāñjaliṃ saptākṣarajaptaṃ
sampūrṇamutkṣipyādutkṣipedityarthaḥ | sa ca khecarī khecaro'ntarīkṣasthaḥ syāt | añjaleḥ
strītvamārṣatvāt | ata āha - na tatretyādi | tatraiva dṛśyate na patati yataḥ kusumaṃ
bhuvi | sahastramityādi subodham || 5-6 ||
vāgīśaṃ mātaraṃ cāpyākṛṣya jānāti ca yathākramam |
divyaṃ divyakathāṃ caiva sañcāraṃ jyotiṣāṃ tathā || 7 ||
pātālagrāmāraṇyeṣu nagareṣu ca catuṣpathe |
ekavṛkṣe vīragṛhe śikhare vyomni vā tathā || 8 ||
vāgīśaṃ bṛhaspatiṃ tasya mātaraṃ vāṇīṃ divyaṃ divibhavaṃ vṛttāntaṃ jānāti | divyānāṃ
yoginīnāṃ kathā divyakathā | jyotiṣāṃ grahāṇāṃ sañcāraṃ jānāti | pātāla iti |
saptasu pātāleṣu yad vṛttaṃ tajjānāti | grāma ityādi | nandigrāmādau | araṇye mahāraṇye |
nagareṣu varddhamānādiṣu | vīragṛhe kṣetrapālādyadhiṣṭhāne | vyomnyākāśe | śikhare parvata-
śikhare || 7-8 ||
smaranti hṛdayopahṛdayaṃ na dṛśyante devamānuṣaiḥ |
tasmādeṣu pradeśeṣu nityaṃ tiṣṭhanti sādhakāḥ || 9 ||
eṣu sthāneṣu hṛdayopahṛdayaṃ saptākṣaraṃ ye smaranti japanti | te na dṛśyante devamānuṣaiḥ |
eṣu sthāneṣu tajjāpādadṛśyasiddhiriti bhāvaḥ | tasmādeṣu pradeśeṣu nityaṃ tiṣṭhanti sādhakā
ityupasaṃhāraḥ eṣveva sthāneṣu japitavyo'yaṃ mantra iti bhāvaḥ || 9 ||
raktavarṇaṃ tu vṛkṣāgre dhyātvā saptātmakākṣaram|
nāmayedāśvabhagnabhūdharāniti cānyathā || 10 ||
ātmakāye tu vinyasya bhūmau darbhāsane śayet |
saptātmakākṣaraṃ mantraṃ japedaṣṭottaraṃ śatam || 11 ||
svapne pradarśayet sarvaṃ kāryaṃ yacca manepsitam |
apamṛtyuhataṃ naṣṭaṃ anyatkāryaṃ ca yad bhavet || 12 ||
mantrajāpena khaḍge'ṅguṣṭhe jale dīpe'tha darpaṇe |
mantrī sadā''tmayogena prasenamavatārayet || 13 ||
saptātmakākṣaramiti | saptasaṃkhyātmakānyakṣarāṇi yasya sa tathā | taṃ vṛkṣāgre dhyātvā
vṛkṣaṃ nāmayet | abhagnamabhinnam | iti icchāpratibaddhatā darśitā | bhūdharān śilā-
śailān | ātmakāya iti ātmakāryārtham | ātmakāma iti pāṭhaḥ | subodhaḥ | ātma-
kāye tviti | cakṣuḥśrotraghrāṇajihvākāyamanassu ṣaḍakṣarāṇi manasi [ ca ] phaṭkāraṃ
vinyasya darbhāsane śayey śayīta | śeṣaṃ subodham | āyuriyadvarṣāvadhīti kathayati mantraḥ |
śrīheruko vā | mṛtyuhato | mṛtyuhato mṛtyusakāśād gata ityarthaḥ | naṣṭamadarśanībhūtaṃ deśā-
ntarasthaṃ anyānyapi kāryāṇi sarvamityupasaṃhāraḥ | tāmiti devatā kathayati | khaḍgādau
cāṣṭottaraśataṃ japtvā prasenaṃ jyotiṣamavatārayet || 10-13 ||
vibhāvya saptadhā japtvā darśayecca śubhāśubham |
atha vīraḥ saptākṣaraṃ mantraṃ vinyasya bhedataḥ || 14 ||
vicintya vyādhitaṃ sūryamadhye japet sahastrakam |
[ kṣaṇādaṅguṣṭhamātraṃ tu vijñānaṃ ca vibhāvayet ] |
sphaṭikākārasadṛśaṃ darśayed vyādhipīḍitam || 15 ||
bhaved darśanamātreṇa vyādhibhaṅgo na saṃśayaḥ |
rogī rogavinirmukto bhavecca śaradinduvat || 16 ||
dārike dārikāyāṃ vā khaḍgādi darśayet | tau śubhamaśubhaṃ vā kathayataḥ | athetyā-
dinā vyādhiśāntimāha - sūryamadhye saptākṣaraṃ mantraṃ sākṣād gorocanādinā vinyasya
likhitvā dhyātvā vā tasya madhye vyādhitaṃ vicintya sahastraṃ vārān japet | bhedato
vidarbhaṇataḥ | sphaṭikākārasadṛśaṃ nirmalatvāt | taṃ vyādhipīḍitaṃ darśayet | paśyed
dhyāyediti yāvat | sphaṭikākṣarasadṛśamiti pāṭhāntare sphaṭikavacchuklānyakṣarāṇi
sadṛśāni śobhanāni yasya sa tathā mantraḥ | vibhāvayet tādṛśaṃ mantraṃ karaṃ vyādhi-
pīḍitāya darśayet | caturthyarthe dvitīyā iti vyākhyeyam | kṣaṇādaṅguṣṭhamātramiti | tasya
hṛdi cāṅguṣṭhaparimāṇaṃ vimalasphaṭikasamaṃ vijñānaṃ dhyāyāt | kimbhūtaṃ sarvasminnānā
vyādhayo yatastatsarvavyādhinirmuktaṃ kāyaṃ vijñānaṃ cāya bhāvayenmantraṃ japediti
samudāyārthaḥ || 14-16 ||
śaśimadhye vāmahaste vinyasyaivaṃ hi cakrakam |
sphaṭikākṣarasaṃkāśaṃ vinyastaḥ sarvavyādhitaḥ || 17 ||
yogāntaramāha - śaśītyādi | vāmo hasto yasya tad vāmahastaṃ cakrakam |
vāmahaste śaśibimbaṃ vicintya tatra navakoṣṭhaṃ cakraṃ tasya madhye om | pūrve hrīḥ | dakṣiṇe
ha | paścime hṛ | uttare hla | punarmadhye hū | koṇacatuṣṭaye phaṭ | iti saptākṣaro mantraḥ |
ṭakāraṃ vihāya saptākṣaratvam | omkāramiti kecit | ata āha - sphaṭikākṣarasaṃ -
kāśamiti | sphaṭikavacchuklatvādakṣarāṇāṃ saptānāṃ saṃvibhāgena kāśaḥ prakāśo yatra
tattathā cakram | punaḥ kīdṛśaṃ vinyastaḥ sarvavyādhito yatra tattathā | madhyasthasādhyacakra-
vāmahastaṃ bhāvayedityupadeśataḥ || 17 ||
jvaro grahādyapasmāraṃ śūlaṃ kuṣṭaṃ tathaiva ca |
viṣajanyā vyādhayaśca sarvā eva na saṃśayaḥ || 18 ||
jvaretyādi | sahārthe tṛtīyā | daṣṭaviṣādīnāṃ rogo bhaṅgo yataḥ | cakrāntardaṣṭaviṣādi -
rogam | ādiśabdāt sthāvarādiviṣam | turavadhāraṇe | sarve vigatā ādhayo yata-
statsarvavyādhiḥ || 18 ||

śaśibimbākṣaraṃ dhyātvā vidravanti diśo daśam |
rātrau guhye ca gomāṃsaṃ piṣṭvā trimadhureṇa hi || 19 ||
jñātvā saptākṣaraṃ mantramaṣṭasahastreṇa homayet |
apare'hni labhenmantrī svarṇaṃ palasahastrakam || 20 ||
daśasahastrahomena labheccāpi surāṣṭrakam |
athavā mantrarājaṃ tu yatra kutrāpi cintayet || 21 ||
sa tu tatraiva ca tadā jāyate nātra saṃśayaḥ |
śuklena jāyate śāntiḥ kṛṣṇena mārayet kṣaṇāt || 22 ||
raktena ca vaśībhūya sadya ākarṣaṇaṃ bhaved |
pītena sarvābhibhavanamiti śāstrasya niścayaḥ || 23 ||
pītenaiva tu nauyantragajasainyaparākramam |
śuklacintanamātreṇa mṛtyormocayate dhruvam || 24 ||
mahāvyālaśatagrasto'pyāśu daṃṣṭrāt prabudhyate |
viṣeṇa mūrcchito dṛṣṭvā tathaiva pratibudhyate || 25 ||
jvaragrahāpasmāragṛhītastu karaṃ dṛṣṭvā bibheṣyati |
muṣṭiṃ baddhvā jano yuddhe manasā ca japet sadā || 26 ||
yāvanna mucyate muṣṭistāvatsarvaṃ hi siddhyati |
udāyudho'pi vai śatruryāvanmuṣṭirhi bandhitā || 27 ||
icchannapyāyudhaṃ tāvat prakṣeptuṃ naiva śakyate |
athavā sarvakaryeṣvevameva hi siddhyati || 28 ||
śaśibimbākṣaramiti | pūrvavacchāśibimbavinyastasaptākṣaraṃ vāmahastaṃ dṛṣṭvā dhyātvā
vyādhipīḍiotāya darśayet tena vā'pamārjayet | vidravanti diśo daśamiti | teṣāmakṣarāṇāṃ
raśmayaḥ | kṣaradamṛtasvabhāvā diśaḥ pūrvādidiśo daśa | vidravanti vyāpnuvanti | īdṛśasva-
rupākṣaraṃ vāmaṃ hastaṃ darśayettenāpamārjayediti bhāvaḥ |
homamāha - gomāṃsamityādi | trimadhuraṃ guḍamadhuśarkarāḥ | athavā mantrarājamiti |
yatra śāntyādyarthaṃ cintayettatra śāntyādi jāyate ityāha - tadā tasmin jāyate nātra
saṃśaya iti | jāpamānamāha - śuklenetyādi sadya ākarṣayediti raktavarṇameva dṛṣṭveti
vāmaṃ karaṃ saptākṣaram | athavetyādinā | mantrajāpina evameva sarvaṃ siddhyatīti siddhi-
liṅgaṃ darśayati || 19-28 ||
patraiḥ puṣpaiḥ phalaiścaiva tāmbūlairbhojanaistathā |
śarīrayogaḥ prathamaḥ dvitīyaḥ śaktikastathā || 29 ||
tṛtīyaṃ vākyataścaiva caturthaṃ nopalabhyate |
samudramekhalāyāṃ ca vṛkṣācchādite bhuvi || 30 ||
anena mantrarājenātra siddhirna saṃśayaḥ |
carācare traidhātuke śakyameva hitāhitam || 31 ||
iti śrīherukābhidhāne upahṛdayakarmasiddhividhi-
paṭalaḥ tricālīśatimaḥ || 43 ||
patrairityupayogibhiḥ tāmbūlairvicitraiḥ śarīrayogaḥ śarīrasandhāraṇam | dvitīyaḥ
śaktitaḥ śaktimān | amanuṣyā api tasya kiṅkarā bhavantīti bhāvaḥ | tṛtīyaṃ vākya-
taścaivetio | vāksiddhiriti bhāvaḥ | mantrarājaṃ cintitamityarthaḥ | " mantraṃ mantramiti proktaṃ
tattvacodanabhāṣaṇam ' iti | vācā kāyena cittena śāpānugrahakartā yogī || 29-31 ||
hṛdayopahṛdasya karmakriyā tatsādhyaṃ kusumapātanādikāryaṃ tad vidhīyate yenāsau
paṭalaśceti sa tathā | tricālīśatimastrayaścatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau tricatvāriṃśattamaḥ paṭalaḥ || 43 ||
ṣaḍyoginīnāṃ saptākṣārakarmavidhipaṭalaḥ catuścālīśatimaḥ
atha dūtīṃ samāsādhya saptākṣarasaṃyutaiḥ |
yatra karma samārabhya tatkṣaṇādāśu siddhyati || 1 ||
saptākṣaravidhānena vinyasya ṣaḍyoginīm |
[ kare ] ṣaṭsaṃsthitaṃ cakraṃ prakuryāt tādṛśaṃ vidhim || 2 ||
yena rupadharaṃ dhyātvā vāmena codanānvitam |
darśayate karaṃ yasya mukhenoccārya mantrarāṭ || 3 ||
atheti | ṣaḍyoginīmantrakarmaprasaraḥ prastūyate | yatra dūtī sidhyati sākṣād bhavati sa
karmaprasaraḥ | kiṃkṛtvā prastūyata ityāha - karma samāarabhyeti | ākarṣaṇakarmādi kṛtvā
karmaprasaraḥ prastūyata iti yojyam | kairityāha - samāsādhya saptākṣarasaṃyutairiti | saṃvi-
bhajyātmanā sādhyaḥ sādhanīyaḥ ṣaḍyoginīmantraḥ | tasya saṃyutāni saṃyogadhyānāni |
karmāha - karetyādi | om hā hrī hre hu hū phaṭ saptākṣaro mantraḥ | ṣaḍyoginyaḥ
tāḥ saptākṣaraṣaḍyoginīḥ karamadhye vinyasya sādhyamākarṣayediti sambandhaḥ | vinyāsaṃ
vaktumāha - ṣaḍityādi | ṣaṇṇāmārāṇāṃ saṃsthānena sthitaṃ cakraṃ yatrākarṣaṇe tat ṣaṭ-
saṃsthitaṃ cakraṃ kriyāviśeṣaṇam | atastu viśeṣe | vāma iti karamadhyaviśeṣaṇam ṣaṭ -
saṃsthitaṃ cakraṃ yathā bhavati tathā tamākarṣet karaṃ yasmai darśayati | ata āha - darśayate
karaṃ yasyeti | kiṃkṛtvā karaṃ kasmai darśayatītyāha - yasyākraṣṭavyasya rupaṃ dharatīti
cakraṃ dhyātvā | punaḥ kiṃkṛtvetyāha - mukhenoccārya mantrarāḍiti dvitīyālope | ṣaḍ -
yoginī sambandhinaṃ saptākṣaramuccārya mukheneti viśeṣitaṃ bhāvanīyatvāt | kiṃbhūtaṃ mantra-
rājamityāha - codanānvitam | ṣaḍāracakraṃ vāmakare vicintya tatra madhye om |
pañcāreṣu hā hrī hre hū phaḍiti ṣaḍakṣarāṇi vinyaset | tatkiraṇajālenāṅkuśākāreṇa
nīyamānaṃ vibhāvya sādhyaṃ tasmai karaṃ cakrānvitam | om hā hrī hre hū phaṭ
devadattamākarṣayeti codanānvitaṃ mantramāvartayan sākṣātkaraṃ darśayastamākarṣayatīti samu-
dāyārthaḥ || 1-3 ||
dhruvamākarṣayet tasya raktacandanarājikā |
sādhyapādasya dhūlīṃ ca lavaṇaṃ hi tathaiva ca || 4 ||
ekīkṛtya parīkṣyātha manthayecca karadvaye |
yoginyai juhuyād rātrau caṇḍālāgnau yaṭhāvidhi || 5 ||
citāgnau vā huneccūrṇa sādhyasyābhimukhī bhavet |
etatprayogamārabhya śataṃ yāvajjapettathā || 6 ||
dhruvamākṛṣyate tena sādhyātmaka eva hi |
etatprayoge siddhe tu vaśīkuryāddhanaṃ naram || 7 ||
nānyathā vacmyahaṃ tasya gṛhītvā pādadhūlikām |
lohacūrṇena saṃmiśrya veṣṭyaṃ śmaśānakarpaṭe || 8 ||
catuṣpathe saptajaptvā khanedaṣṭāṅgulāṃ kṣitim |
taccūrṇaṃ gopayettatra ripunāmasamanvitam || 9 ||
bhaviṣyati parābhūtaḥ gokṣīreṇa japedyadi |
tadeva cūrṇaṃ yatnena punaḥ pratyānayanaṃ bhavet || 10 ||
taccūrṇagrahaṇāccāpi siddhireva na saṃśayaḥ |
pañconmattakaṃ saṃyojya veṣṭyaṃ śmaśānakarpaṭe || 11 ||
ripunām likhettatra śatoccāreṇa jāpayet |
śmaśāne tadgopanena sādhya unmattako bhavet || 12 ||
utkhanya gokṣīreṇa snāpayitvā prayatnataḥ |
muktaśca pratyānayanaṃ yāti siddhiṃ na saṃśayaḥ || 13 ||
iti śrīherukābhidhāne ṣaḍyoginīnāṃ saptākṣarakarmavidhi-
paṭalaḥ ] ścatuścālīśatimaḥ || 44 ||
raktacandanādi yoginā mantreṇa karadvayena nirmathya cityagnau caṇḍālāgnau vā tathaiva
codanānvitaṃ juhuyāt | yathāvidhīti | raktacandanādisaṃvidhānādikaraṇaṃ vidhiḥ | prakṛṣṭo
yogi yatra tatprayogaṃ havanamidam , śrīherukāśrayāt | tānyeva raktacandanādīni dhūlīṃ sādhya
pādasaṃbandhinīṃ ca | ripunāmasamanvitamiti codanānvitam | śucikṣīreṇa gavyena kṣīreṇa
pratyānayanamiti bhāvaḥ | śeṣaṃ subodham || 4-13 ||
saptākṣarasvarupāḥ ṣaḍyoginyastāsāṃ karmākarṣaṇādi vidhīyante yenāsau paṭala-
śceti sa tathā | catuścālīśatimaścatuścatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau catuścatvāriṃśattamaḥ paṭalaḥ || 44 ||
ṣaḍyoginīkarmavāksiddhyākarṣaṇavidhipaṭalaḥ
pañcacālīśatimaḥ
atha karmavaraṃ śreṣṭhaṃ vāksiddhiprasādhakam |
karavīraraktapuṣpāṇi śatamaṣṭottarāṇi ca |
saṃgṛhya gāvīkṣīreṇa śatajaptaṃ tu kārayet || 1 ||
idānīṃ ṣaḍyoginīkavacamantreṇa śeṣākṣaraṣaṭkātmakamantrakarmaprasarapaṭalamāha -
athetyādi | atheti ṣaḍyoginīkavacamatrākṣarasaptakātmakamantrakarmaprasarakathanānantaram ,
karmavaraṃ ṣaḍakṣaramantrasambandhi bhavatīti jñeyam | om va yo mo hrī hū hū phaḍiti
mantrastasya karma tatsiddhiprasādhakam | vācā sādhasya siddhiḥ sākṣātkriyā | etade-
vāha - karavīretyādi | aṣṭottaraṃ śataṃ raktakaravīrakusumāni | gavyakṣīreṇa yatnataḥ
saṃskārataḥ sekāt aṣṭottaraśatajaptāni kuryāt || 1 ||
sakṛjjaptena puṣpeṇa liṅgamūrdhni tu tāḍayet |
evaṃ dine dine kuryāt saptāhaṃ susamāhitaḥ || 2 ||
tatastvekādaśe divase gṛhyatāṃ kusumāni tu |
mahānadyāṃ tu vai gatvā ekaikaṃ tu pravāhayet || 3 ||
tataḥ sakṛjjaptena ekaikena puṣpeṇa liṅgamūrdhni tāḍayet | evaṃ saptadināni kuryāt |
susamāhito devatāyogī | tatastvekādaśe divase tviti | saptāhānantaram | turevārthe |
yāvadekādaśaṃ divasaṃ syāt tāvat catvāri dināni na tāni saṃgṛhītavyāni | kintu
tāvatsu dineṣu tatra mantro'pi trisandhyaṃ japitavyaḥ | ata eva turviśeṣe | ekādaśe
divase sadgṛhyatāṃ samyagaviparītamālokya gṛhyatām | granthatāmiti sāmānyakarmaṇi |
granthanasūtrañca karavīravalkalasyetyupadeśaḥ | viśeṣamāha - kusumāni tviti | turevārthe |
tānyeva kusumānītyarthaḥ | mahānadī śoṣarahitā | tuḥ samuccaye vaistadātvārthe turavadhāraṇe |
na kadācid vai || 2-3 ||
sarvāṃstānanupūrveṇa sakṛjjaptaṃ prayojayet |
nadyāṃ paścimapuṣpaṃ tu pratistrotaṃ pravāhitam || 4 ||
taṃ gṛhyodakena saṃyuktaṃ dantairna saṃspṛśet pibet |
vācāsiddhi( ddha )stu sādhako guhyatantre vinirgatam || 5 ||
kathaṃ pravāhaṇamityāha - sarvāṃstānanupūrveṇeti | tāḍanakāle paṃktiśaḥ prathamādi -
kusumasthāpanaṃ jñātvā kuryāt | tathaiva granthanaṃ tadānupūrvyā pravāhaṇam | granthanakālānupūrvī
ceti kecit | paścimapuṣpaṃ tāḍanakālasya paścimapuṣpaṃ granthanakālasyeti kecit |
pratistrotaṃ prapāti( vāhi )tam | strotovegamatikramya mantrasāmarthyena pratīpaṃ yāti tat |
śeṣaṃ subodham | vācāsiddhiryasya sa tathā sādhakaḥ | guhyatantravinirgataṃ prakaraṇamiti
bhāvaḥ || 4-5 ||
yoginīyogamudrāṃ baddhvā śatamaṣṭottaraṃ japet |
sādhyasyābhimukho mantrī sādhyasyaivodare sthitam || 6 ||
kaniṣṭhikāṃ cālayeddhīmān trisandhyaṃ tanmanaḥsthitaḥ |
brahmaghno'pi saptāhāt śakrādivaśamā nayet || 7 ||
sādhyapratikṛtiṃ kṛtvā raktacandanadhūlinā |
trikaṭukena liptāṅgaṃ sikthakena pralepitam || 8 ||
tāmrasūcyā tu tāṃ biddhvā guhyasthāne tu sādhakaḥ |
nirdhūmairkhadirāṅgāraistāpayet saptāhād budhaḥ || 9 ||
japtena śatāntebhiḥ nṛpatiḥ sāmantaḥ sapurohitaḥ |
antaḥpuraṃ saparivāraṃ drutamākarṣayettataḥ || 10 ||
nṛpateḥ saparivāraṃ bhūrjapatre tu lekhayet |
pretālaktakarocanayā likhennāma vidarbhitam || 11 ||
yasyābhimukho japet khadirānalena [ pratāpayet ] |
pretālaye prasiddhyarthaṃ tāpayed yāvat sikthakaṃ na līyeta || 12 ||
tāpyamānaṃ tu rājānaṃ sa cakravartinamākarṣayati |
pādadhūliṃ ti sādhyasya raktacandanameva ca || 13 ||
yoginīyogamudrāṃ paryaṅkaṃ baddhvā vajrabandhaṃ kṛtvā madhyamādvayamukhenāṅguṣṭhadvayamukhe
yojayitvā tarjanīdvayamutthāpya parasparāgrābhyāṃ yojayediti yoginīyogamudreti kecit |
yonimudrāmiti kvacitpāṭhe'pīyameva sā mudrā | anantaraṃ japa iti ca jñeyam | kathaṃ
japedityāha - sādhyasyetyādi | kaniṣṭhāṃ ṣaḍyoginīṣaḍkṣaramālāṃ savidarbhāṃ yantragatāṃ
kṛtvā sādhyapādadhūlyādikṛtāyāḥ sādhyapratikṛterudare nikṣiptām | cālayejjapet | kiṃ -
bhūto japedityāha - sādhyasya pratikṛtigatasyābhimukhaḥ | trisandhyaṃ tanmanaḥsthitaḥ
śakrādivaśamānayet | aṣṭottarāṣṭottaraśatasaptāhajāpāt | ṣaṭpañcāśaduttarasaptaśatāntāḥ |
taiḥ śatāntebhiḥ śatāntairākarṣet | tata iti sāmagryāḥ | śeṣaṃ subodham || 6-13 ||
śmaśānotsṛṣṭaṃ bhasma ekīkṛtya tu sādhakaḥ |
[ nirdhūmaiḥ khadirāṅgāraiḥ tāpayecca prayatnataḥ || 14 ||
karadvayena tāṃ dhūliṃ nirmathya homayet |
siddhiṃ yāvad homitvaṃ gṛhītvā dhūlimeva hi || 15 ||
śvāsaṃ nirudhya vi( ni )kṣiptāṃ tāṃ tatra nikhaned dhruvam | ]
mūrcchitā cetanarahitā klīnā( kliṣṭā ) caiva vimohitā || 16 ||
tāpyamānaṃ pratikṛtiṃ śmaśānotsṛṣṭaṃ bhasma vā śoṣitam | nikhanet tasya dhūli-
miti | homadhūlim | śeṣaṃ subodham || 14-16 ||
āgacchati vāyuvegena nipatati sādhakopari |
paśuṃ vā yadi vā dūtīṃ kārayed [ vibhajed budhaḥ ] || 17 ||
tato vai kārayet karma dūtīgrahaṇameva ca |
karavīralatāṃ gṛhya sārdrāṃ bāhupramāṇataḥ || 18 ||
yasya mantrābhisaṃlikhya karmakasya tu sādhakaḥ |
jvalamāne'pi cintyagnau kṣipet [ caiva latāṃ punaḥ ] || 19 ||
sa tvari[ taṃ ta ]to gṛhya yāvatsā na dahyate |
vidyayā saptajaptaṃ tu yamanusmṛtya bhrāmayet || 20 ||
paśumityādinā prayogāntaramāha - puruṣaṃ striyaṃ vā kārayet svābhimataṃ karma |
tataḥ kāraṇādeva dūtīgrahaṇam | dūtīnigrahaḥ | sārdrāṃ bāhupramāṇata iti | ārdrāṃ
bāhupramāṇām | karavīralatāṃ gṛhītvā yasya mantrābhisaṃlikhyeti | yasya nāmavidarbhaṇena
mantraṃ tamevābhilikhyetyarthaḥ | karmakasya tviti | puruṣasya striyo vā viparyaye ṣaḍ-
yoginīkavacāparākṣaramantreṇa | sa iti puruṣaḥ | sā vā strī || 17-20 ||
tatkṣaṇāt vāyuvegonāgacchati varastriyāṃ svarupiṇī |
karavīraraktapuṣpaṃ tu śatajaptaṃ puṣyayogena sādhakaḥ || 21 ||
gorocanayā viliptaṃ puṣpaṃ udakena saṃsthitam |
avatīrya mahānadyāṃ nābhimātrajale sthitam || 22 ||
karasampuṭamadhyasthaṃ sahastrajaptaṃ ca vidyayā |
karadvayena sampūrṇajalena sahitaṃ pibet || 23 ||
ata āha - varastriyāṃ vā svarupiṇīti | varastriyāmiti varastriyam | vāk-
siddhiprayogāntaramāha - karavīraraktapuṣpamityādi | puṣyanakṣatreṇāṣṭottaraśatajaptaṃ kṛtvā
grahītavyam | tato gorocanayā viliptaṃ tamiti tatpuṣpaṃ udakena madanena saṃsthitam |
tatrāṣṭottaraśatajaptaṃ kurvīta | tato mahānadyāṃ nābhimātre jale'vatīrya sahastraṃ japet |
karadvayeneti | sahastrajāpānantaramuttarasādhakena sādhakasyāñjalau nikṣiptaṃ sampūrṇama-
bhagnakeśarādi | jaleneti | yatra tatpuṣpamuttarasādhakakarasaṃpuṭasthaṃ bhūtaṃ karadvayena sva-
kīyena || 21-13 ||
tatastasya bhavetsiddhirvācāsiddhistu sādhakaḥ |
rājānaṃ rājapatnīṃ vā manasākarṣayed dhruvam || 24 ||
vaśaṃ ca kurute kṣipraṃ sa devāsuramānuṣān |
vācayā mārayet kruddho asyoccāṭanameva ca || 25 ||
nigrahaṃ kurute vācā evameveti sādhakaḥ |
stambhayennadīṃ śakaṭaṃ yantraṃ vācāmātreṇa sāgaram || 26 ||
gajavājitathāmeghān puruṣaṃ vātha pakṣiṇam |
vācayā kurute sarvā manasā yanmanepsitam || 27 ||
vāksiddheḥ prayojanamāha - rājānamityādi | vācayā mārayet kruddho syoccāṭa-
nameva ceti | asamānasyoccāṭanamasyoccāṭanam | gajaśca vājī ca tathābhūto meghastathā-
meghaḥ gajavājitathāmeghāḥ tān | yanmane cchata iti | yatra manasa icchā tatkarṣaṇādi
kurute || 24-27 ||
ākarṣaṇaprayogaṃ tu sarvastrīmohakārakām |
raktakusumaṃ tu saṃgṛhya karavīrasya saṃharet || 28 ||
vidyayā saptajaptasya yonimadhye nidhāpayet |
sampuṭīkṛtya taṃ puṣpaṃ guhyasthāne niyojayet || 29 ||
śatamekaṃ japenmantrī advayajñānayogavān |
taiḥ puṣpairyonimadhyasthairgṛhyamekaṃ tu sādhakaḥ || 30 ||
yaṃ tāḍayati puṣpeṇa tatkṣaṇāt sa vaśī bhavet |
vihvalācetanarahitā paravaśā sarvāṅgasandhiṣu || 31 ||
vaśaṃ ca kurute kṣipraṃ pratyayaścennivartate |
etatpratyayasiddhistu amoghavaśakārakaḥ || 32 ||
iti śrīherukābhidhāne ṣaḍyoginīnāṃ karmavāksiddhyākarṣaṇa-
vidhipaṭalaḥ pañcacālīśatimaḥ || 45 ||
ākarṣaṇetyādinā prayogāntaramāha - tacca subodham | pratyayaścet nivartata iti |
cetanāvati pratyayo na tu kāṣṭhapāṣāṇādau || 28-32 ||
ṣaḍyoginīkavacamantrāparaṣaḍakṣarātmako mantraḥ, tasya karma ṣaḍyoginīkarma , tacca
vāksiddhyā vāṅniṣpattyā ākarṣaṇaṃ tad vidhīyate yenāsau paṭalaśceti sa tathā |
pañcācālīśatimaḥ pañcacatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau pañcacatvāriṃśattamaḥ paṭalaḥ || 45 ||
pañcahakārakarmavidhipaṭalaḥ ṣaṭcālīśatimaḥ
atha hakārapañcakasya sarvakarmaprasādhakaḥ |
yena vijñātamātreṇāśusiddhiḥ pravartate || 1 ||
idānīṃ hakārapañcakasya karmāha - athetyādi | atha hakārapañcakakarma prakriyate |
hakārapañcakasyeti | hakārapañcakasya karma kāryaṃ tatprasādhako yogī hakāravistarasyeti
vā || 1 ||
hā hī hai hau haḥ pañcahakārahastau tu saṃmarddayet | codanānvitasya mukhenāpi rudhiraṃ
vahati tatkṣaṇādeva mārayedripum || 2 ||
sva( śva )śoṇitaṃ kapālasthamanāmikārudhireṇa marddayet |
yāvat śoṣamāyāti tataḥ sādhyo vinaśyati || 3 ||
yadi kruddho dīptena japetsaṃraktalocanaḥ |
rājānaṃ mārayatyāśu sasainyabalavāhanam || 4 ||
hakārapañcakamāha - hā hī hai hau haḥ iti hakārapañcakam | ṣaṣṭhaṃ svaraṃ vinā
ṣaḍvīrakavacamantroddhāraśeṣapañcasvaraviśeṣato hakāraḥ | pañcahakāreṇa pañcabāṇayuktau
hastau sammarddayediti sambandhaḥ | ata āha - pañcahakārā( rau ) yau [ ha ]stau ceti
pañcahakārahastau | pañcāraṃ cakraṃ hastayorvicintya sākṣādvā vilikhya tatra pañcākṣarāṇi
vicintya vilikhya vā tau mṛdrīyāditi samudāyārthaḥ | pañcaśabdasya vyaktyarthatvādukāra-
syāpi grahaṇe hā hī hū hai hau haḥ iti ṣaḍ hakāra eva | pañcahakāro mantraśca
ṣaḍakṣaramiti kecit | mukhenāpi rudhiramiti | pañcasu śirāsu sūcyākāreṇa mukhena
viddhvā rudhiramākṛṣyamāṇaṃ kapālasthaṃ cintayediti tatastatkṣaṇādeva sa ripuṃ māra-
yati | prayogāntaramāha - śvaśoṇitamityādi | anāmikā anapatyā | tasyā rudhiraṃ
rajaḥ śoṣamāyāti | ūṣmāyata ityarthaḥ | pañcahakārajapādevaṃ kāryam | yadi kruddha
ityādinā japamānasiddhimāha - viṣarājikādinā hastataladvayaṃ vilipya tadupari hari-
tālasphaṭikādinā kākapakṣalekhanīgṛhītena pañcahakārān pūrvavad vilikhya dhyānenāpi
tathā dṛṣṭvā khadirāṅgāravahnau vā sādhyapādadhūlīḥ karadvayena saṃmardya juhuyānnāmaprakaraṇa-
pūrvakam | tenaiva mantreṇa tato mukhena rudhiramudvamya mriyate ripuriti kecit || 2-4 ||
mārjāra nakulebhyaśvānakākavakajambukaḍākinībali homayet |
āśusiddhikarā hyete asmin tantre na saṃśayaḥ || 5 ||
homaprayogamāha - mārjārityādi | ibhya īśvaraḥ | jambuka ārṣatvāt | eteṣāṃ māṃsena
ḍākinīnāṃ balipūrvako homaḥ | taṃ ḍākinībalihomamācaritavya iti | ḍākinībali-
homayet | tanmāṃsamanena mantreṇa vidarbhaṇapūrvakaṃ juhuyāditi bhāvaḥ | āśusiddhikarā
rājyādisiddhikarāḥ | eta iti mārjārādayaḥ || 5 ||
śaśakādīnāṃ romāṇi rajjuṃ kṛtvā sahastrābhimantrya |
yasya gale badhnāni sa tādṛśo bhavati || 6 ||
hastaṃ sahastrābhimantritaṃ kṛtvā karavīrakusumaire kaikākṣaraṃ saṃyojya gurviṇīṃ saṃspṛ-
śet | garbhaḥ saṃkrāmayati mukte mokṣaḥ | yaṃ tarjayati taṃ mārayati punarjīvāpayati || 7 ||
iti śrīherukābhidhāne pañcahakārakarmavidhipaṭalaḥ
ṣaṭcālīśatimaḥ || 46 ||
śaśakādīnāmiti | ādiśabdācchṛgālādergrahaṇam | sahastreti nirvibhaktikam | hastaṃ
ca sahastrābhimantritaṃ kṛtvā garbhavatīṃ karavīrakusumaiḥ saha tena saṃspṛśet | tena kimi-
tyāha - garbhamityādi | ekaikākṣaraṃ saṃyojyeti | pañcalakṣajāpādanantaraṃ tataḥ karmayoga
iti bhāvaḥ | mukte mokṣaḥ iti | kareṇa tasyāḥ śarīre mukte garbha [ strāvo ] mokṣaḥ || 6-7 ||
ṣaḍyoginīkavacamantraprayogeṣu vajravārāhīyogaḥ | anyatra śrīherukayogaḥ | hakāra-
pañcakakarmahastasammarddanāsiddhirvidhīyate yenāsau paṭalaśceti sa tathā | ṣaṭcālī-
śatimaḥ ṣaṭcatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau ṣaṭcatvāriṃśattamaḥ paṭalaḥ || 46 ||
sarvabuddhaḍākinīmantrasya sarvakarmavidhiṭalaḥ saptacālīśatimaḥ
athātaḥ saṃpravakṣyāmi sarvaḍākinī taddhṛdi |
anenoccāritenāpi sarvasiddhiphalodayam || 1 ||
idānīṃ vajravārāhyupahṛdaya mantrakarmaprasaramāha - athāta ityādi | atheti hakāra -
pañcakakarmaprasarakathanānantaram | sarvaḍākinī taddhṛdi sampravakṣyāmīti sambandhaḥ | sarva -
ḍākinīvajravārāhīhṛdayamantraḥ, tasya hṛdi hṛdayam | vajravārāhyā upahṛdayamantra ityarthaḥ |
om vajravairocanīye svāheti | ataḥ sampravakṣyāmi | yataḥ sarvasiddhiphalodayo bhavati |
ata āha - anenetyādi | japtenānena sarvasiddhiphalodayaṃ ca saṃpravakṣyāmi | tasyā
upahṛdayasya kathayiṣyamāṇatvāt | kathaṃ sarvaḍākinī taddhṛdimiti cet , tatkarmaprasarasya
niyatabhāvitatvāt || 1 ||
tato ḍākinīmahāvidyājapyamānayā sarvavarṇānāṃ vaśamānayati | satatajaptena mahatīṃ
śrīmutpādayati | narāsthimayaṃ kīlakaṃ ṣaḍaṅgulāṣṭaśatābhimantritaṃ kṛtvā yasya dvāre
nikhanet tasya gotrocchādo bhavati | kṣetre goṣṭhe mahiṣahastyaśvasthāne nikhanet tasya
vināśo bhavati || 2 ||
tata iti phalahatoḥ | ḍākinīmahāvidyā cāsau japyamānā ceti sā tathā tayā |
ṣaḍaṅguleti nirvibhaktikam | gotrocchāda iti tasya jātayo'pi samucchinnā bhavantīti
bhāvaḥ || 2 ||
atha rājānaṃ rājamantriṇaṃ vā vaśīkartukāmo rāhadvāre mṛṇmayena pratikṛtiṃ kṛtvā
aṣṭāṅgulaṃ sthāpayed budhaḥ | prathame dine trīṇi mātuluṅga phalāni kusumamiśrāṇi
śatasahastraṃ juhuyāt vaśyo bhavati | anenaiva mantreṇā karṣaṇastambhana śoṣaṇamohana-
jambhanavācāpahārīkaraṇā ndhatvamūkatvaṃ visarjanaṃ ca karoti || 3 ||
mṛṇmayīṃ pratikṛtimiti | tasya hṛdi bhūrjādigataṃ tannāma tanmantravidirbhitam | rāja-
dvāre gopayet | aṣṭāṅgulamiti | tanmānamadhaḥ khātvā gopayedityarthaḥ | tato'nyatra mātu-
luṅgakusumāni trīṇi hotavyāni | tato'nyad dviraṣṭasahastrāṇi tānyeva juhuyāt || 3 ||
atha puruṣaṃ strīkartukāmena mṛtanarapuṣpāṇi kākāṇḍīphalāni bubhukṣitasya
pādau carmanakhādisaṃgṛhya samabhāgāni kārayet | śaśakarudhireṇa piṣayet | ekādaśa-
guḍikāṃ chāyāśuṣkāṃ kārayet | evaṃ sudivase haste baddhvā dvādaśame divase yasya
śirasi cūrṇaṃ dadāti sa strī bhavati || 4 ||
atha puruṣaṃ śvānaṃ kartukāmaḥ puṣpaloho nakulamastake sthāpya saptarātryāṣṭasahastraṃ
japet | aṣṭame divase kuṅkumena samaṃ kṛtvā aṣṭaśatābhimantrya cūrṇaṃ juhuyāt | tad
bhasma yasya śirasi dadāti sa śvāno bhavati | pratyānayane rātrau sandhyā[ yāṃ vā ]
ḍākinīṃ mahatīṃ pūjāṃ kṛtvā baliṃ dadyāttataḥ svābhāviko bhavati || 5 ||
dravyamadravyaṃ kartukāmaḥ kanakaphalāni aṣṭaśataṃ juhuyād dravyamadravyaṃ bhavati |
harītakīṃ juhuyāt svābhāviko bhavati | athonmādaṃ kartukāmaḥ mahāśakunivāsaṃ
juhuyāt saptame divase anmādaṃ bhavati | pratyānayane tuṣān juhuyāt praśamayati |
viḍāliromāṇi somagrahe saṃgṛhya yasya nāmnā mantreṇa juhoti sa bhasma gṛhya yasya
śirasi dāpayati sa viḍālo bhavati | punarjayet svābhāviko bhavati || 6 ||
kākasnāyurajjuṃ gṛgyābhimantrya yasya gale badhnāti sa kāko bhavati | evaṃ
kākakapotakamayūravakolūkaśa( śye )nakagṛdhrarupadhārī bhavati | govālaṃ rajjuṃ
kṛtvā aṣṭaśatābhimantrya yasya gale badhnāti sa go bhavati | yasya yasya sattvasya
snāyurajjuṃ gṛhyābhimantrya gale badhnāti sa tādṛśo bhavati | yasya kasya catuṣpadaḥ rajjuṃ
kṛtvābhimantrya gale badhnāti tadrūpadhārī bhavati | mukte mokṣaḥ | dhānyamabhimantrya
mahādhanapatigṛhe kṣipet | śeṣeṇātmānamabhiṣiñcya saptarātrau sarvadhanānyākarṣa-
yati || 7 ||
iti śrīherukābhidhāne sarvabuddhāḍākinīmantrasya sarvakarma-
vidhipaṭalaḥ saptacālīśatimaḥ || 47 ||
kākāṇḍīphalāni mahākālaphalāni | bubhukṣitaḥ kākaḥ | puṣpaloho loha-
kīṭa | kanako dhuttūrakaḥ | mahāśakuniḥ | pecakaḥ | kākasnāyuḥ kākaśirā | śeṣe-
ṇeti paścāt | etaduktaṃ syāt | dhānyaprakṣepānantaraṃ tanmantrābhimantritena jalenātmābhi-
ṣekāt saptarātrajāpī dhanānyākarṣati || 4-7 ||
sarvabuddhaḍākinīmantrakarmāṇi vidhīyante yenāsau paṭalaśceti sa tathā | sapta-
cālīśatimaḥ saptacatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtau saptacatvāriṃśattamaḥ paṭalaḥ || 47 ||
sarvavīraḍākinyālayagopyamaṇḍalavidhipaṭalo'ṣṭacālīśatimaḥ
athānyatsaṃopravakṣyāmi sarvaḍākinī yacchubham |
hṛdayaṃ sarvayoginyaḥ sarvakāmārthasādhakam || 1 ||
athetyupahṛdayamantrakarmaprasarakathanānantaram | anyamantraṃ sampravakṣyāmi tacca hṛdayam |
ata āha - sarvaḍākinīti | sarvaḍākinyo yatra tattathā hṛdayam | yacchubhamiti |
yasmādarthe yataḥ śubhaṃ yataśca ḍākinyo jāyante yajjāpātsākṣād bhavanti | aśeṣāṇāṃ
sattvānāṃ sarvakāmārthasādhakatvāt sarvakāmārthasādhako yogī yato bhavati || 1 ||
yasya smaraṇamātreṇa trailokyamapi kampate |
anusmaraṇamātreṇa samyaksiddhiḥ krameṇa tu || 2 ||
yasya smaraṇamātreṇa trailokyamapi kampate | yasyāśca smaraṇamātreṇa trailokyamapi
kampate yataśca samyaksiddhiḥ saṃbodhiriti | krameṇa bhavati | taddhṛdayaṃ mantraṃ saṃpravakṣyā-
mīti yojyam || 2 ||
hāsvā ṭpha hū hū yenīrṇavajrava yenīkiḍāddhaburvasa om || 3 ||
taṃ hṛdayamantramāha - hāsvetyādi | gopito mantraḥ | om sarvabuddhaḍākinīye vajra-
varṇanīye hū hū phaṭ svāheti pāṭhanīyam || 3 ||
ayaṃ mantraḥ paṭhitasiddhaḥ sarvakarmakarāḥ śubhāḥ |
ḍākinīnāṃ yoginīnāṃ tu khaṇḍarohā lāmayastathā || 4 ||
ayaṃ mantraḥ paṭhitasiddha iti | likhanādirahitaḥ | tataśca sarvakarmāṇi prāguktāni
kartuṃ śīlaṃ yeṣāṃ te sarvakarmakarā yoginaḥ | śubhā viśuddhāḥ | sarvakarmākaraḥ śubha iti
pāṭhe mantraviśeṣaṇam | kasyāyaṃ mantra ityāha - ḍākinīnāmiti ḍākinyāḥ | yogi -
nīnāmiti rupiṇyāḥ | tuḥ samuccaye | khaṇḍarohā lāmayastatheti | khaṇḍarohā lāmayo-
rapīti bhāvaḥ || 4 ||
yoginīnāṃ tu sarveṣāmevammantraḥ prakīrtitaḥ |
pātāle yadi vā svarge martye vāpi tathā punaḥ || 5 ||
yatkiñcit vartate karma [ sarvasiddhikaraḥ śubhaḥ ] |
tatsarvaṃ sādhayenmantraḥ sarvasiddhiprasādhakaḥ || 6 ||
nātaḥ parataraṃ kiñcit triṣu lokeṣu vidyate |
anuttaramidaṃ yasmād divyopāyapradeśakam || 7 ||
tathā sarveṣāmiti | sarvāsāmeva vajravārāhyādīnām | evammantra īdṛśo mantraḥ |
sarvakarmakaratvamuddiṣṭaṃ nirdiśati - pātāletyādi | vartata iti | lokatraye jñāyate | sarva-
siddhiprasādhakaḥ | nātaḥ paraṃ kimapi sādhanamastītyarthaḥ | kuto mantro'ya sarvasādhaka
ityāha - anuttaramityādi | idamiti hṛdayam | divyānupāyān pradiśatīti divyopāya-
pradeśakam || 5-7 ||
sarvaḍākinyālayaṃ vakṣye samāsānna tu vistarāt |
likhitvā parvataṃ divyaṃ nānāpuṣpaphalodayam || 8 ||
tasyopari bhāvayennityaṃ ḍākinyo lāmayastathā |
yoginyaḥ khaṇḍarohā vai vīrāṇāṃ vīrameva ca || 9 ||
uddiṣṭaṃ yoginīnyāsaṃ nirdiśannāha - sarvetyādi | bhāvayitveti vaktavye likitveti
yaduktaṃ tallikhane'pyevamapi sādhanāya | parvatamiti sumerum | tasyopari bhāvayennitya-
miti | prabandhanityaṃ kūṭāgāramityarthaḥ | tatheti kūṭāgāropari ḍākinyādayo bhāvyā sādha-
nakrameṇa | ata āha - ḍākinya ityādi | vīrāṇāmiti | vīraiḥ khaṇḍakapālyādibhiḥ
saha caturviṃśatiyoginyaḥ pracaṇḍādayo bhāvyā iti jñeyam | ḍākinya ityādiṣu bahutvāt
kākāsyādayo'pi | vīrameva ca śrīherukamevāpi bhāvayediti yojyam || 8-9 ||
hā hā he heti caturviṃśativīrāṇāṃ ḍākinījālasaṃvaram |
vajrasattvaṃ vairocanaṃ padyanarteśvaraṃ tathā || 10 ||
śrīvajraherukaṃ caiva ākāśagarbhaṃ hayagrīvameva ca |
ratnavajraṃ mahābalaṃ virupākṣaṃ bhairavaṃ tathā || 11 ||
vajrabhadraṃ subhadraṃ vai vajrahūkārameva ca |
mahāvīraṃ vajrajaṭilaṃ tu aṅkuriṃ vajradehakam || 12 ||
vajraprabhamamitābhaṃ surāvairiṇaṃ vikaṭadaṃṣṭriṇameva ca |
kaṅkālaṃ mahākaṅkālaṃ khaṇḍakapālinamādi tu || 13 ||
caturviṃśativīrāṇāṃ sarvaṃ vyāptamakhiolaṃ jagat |
vīrāṇāṃ ḍākinīścaiva yoginyaḥ pracaṇḍādayastathā || 14 ||
cakrasthāstu draṣṭavyāḥ sarvakāryeṣu ca sādhakaḥ |
cakrātmaṃ bhāvayennityaṃ siddhikāmaḥ susamāhitaḥ || 15 ||
kīdṛśāḥ kiyantaste vīrā ityāha - hā hā he he ityādi | hāsopalakṣitāṃścatu-
rviṃśativīrāṇāṃ vīrānityarthaḥ | ḍākinījālasaṃvaraṃ vibhāvayediti pūrvoddeśanirddeśaḥ |
vīrāṇāṃ vyatikrameṇa pratinirdeśamāha - vajrasattvamityādi | bhāvayeditisambandhe sarvatra
dvitīyā | khaṇḍakapālinā( namādi ) tviti | ādītyādau | ādau sthitena khaṇḍa-
kapālinā saha mahākaṅkālādīn bhāvayedityarthaḥ | saṃkhyādvāreṇopasaṃhāramāha - catu-
rviṃśativīrāṇāmiti | caturviṃśatyā vīraiḥ sarvamāṇḍalaṃ śarīraṃ ca | ata āha-
jagaditi | asya śarīravācakatvāt | khaṇḍakapālī mahākaṅkālaḥ kaṅkālo vika-
ṭadaṃṣṭrī surāvairī amitābho vajraprabho vajradehaḥ | aṅkuriko vajrajaṭilaḥ mahāvīro
vajrahūkāraḥ subhadro vajrabhadro bhairavo virupākṣaḥ | mahābalo ratnavajro hayagrīva
ākāśagarbhaḥ śrīherukaḥ padyanarteśvaro vairocano vajrasattvaḥ | ityebhiraṣṭabhiḥ khaṇḍa-
kapālādibhirvajradehāntaiḥ kṛṣṇaścittacakraṃ kṛṣṇam | aṅkurādibhirvirupākṣāntai raktai raktaṃ
vākcakram | mahābalādibhirvajrasattvāntaiḥ śvetaiḥ śvetaṃ kāyacakram | eteṣāṃ dvibhujatvaṃ
caturbhujatvaṃ vā ācāryamatena | śiraḥ śikhā dakṣiṇakarṇaśiraḥ pṛṣṭhavāmakarṇabhrūmadhyanetra-
dvayabāhumūladvayakakṣadvayastanayugalanābhināsikāmukhakaṇṭhahṛdayameḍhraliṅgagudorujaṅghāma-
ṅgulipādapṛṣṭhatadaṅguṣṭhajānudvayeṣu khaṇḍakapālādayaḥ pracaṇḍāyuktā bhāvyāḥ | itthamebhiḥ
śarīravyāptiḥ |
piṇḍārthamāha - vīrāṇāṃ vīrāḥ ḍākinī ḍākinyaḥ | tā eva yoginyaḥ | tāśca
pracaṇḍādayaḥ | cakrasthāstu draṣṭavyā iti | cakravyāptiranena sūcitā | sarvakāryeṣu
śāntyādiṣu kenetyāha - sādhaka iti | yadi sādhako bhavati tadānenetyāhatam | etadu-
pasaṃharannāha - cakrātmaṃ bhāvayennityamiti | vīravīriṇījātaṃ cakrātmakaṃ bhāvaye-
dityarthaḥ || 10-15 ||
pūrvoktena vidhānena japed ḍākinījālasaṃvaram |
mahācakraṃ sarvasiddhisthānaṃ sarvasiddhyālayaṃ tathā || 16 ||
pūjopasaṃhāramāha - pūrvoktenetyādi | bāhyaguhyamanomayatatsvarupābhiḥ pūjābhirityarthaḥ |
pūjyamāha - ḍākinījālasaṃvaramiti | mahācakraṃ mahāsiddhyālāṃ tatheti paryāya -
kathā || 16 ||
subhāṣitaṃ buddhakoṭīnāṃ vīrāṇāṃ koṭimeva ca |
ekaikasya tu yoginyaḥ koṭisaṃkhyā tu parivṛtāḥ || 17 ||
atītādīnāṃ tathāgatānāmitthaṃ matamāha - subhāṣitamityādi | buddhakoṭīnāṃ
subhāṣitaṃ tantramidam | kartari ṣaṣṭhī | vīrāṇāṃ koṭimeva ceti | koṭyaiva yoginīnāṃ
bahutvamāha - ekaikasya tu yoginyaḥ koṭisaṃkhyā tu parivṛtā iti | ekaikā yoginyaḥ
koṭisaṃkhyābhiryoginībhiḥ parivṛtāḥ || 17 ||
yoginīnāṃ ḍākinīścaiva khaṇḍarohā ca rupiṇī |
lāmādayastathā [ cāpi ] sarvasiddhikarāḥ śubhāḥ || 18 ||
iti śrīherukābhidhāne sarvavīrāḍākinyālayagopyamaṇḍala-
vidhipaṭalaḥ aṣṭacālīśatimaḥ || 48 ||
tā ḍākinyādayo dvādaśa pracaṇḍādayaścaturviṃśati vajravārāhī ca | tā evāha-
yoginītyādi | tathāśabdena sarvāsāmeva grahaṇam | etāḥ kutaḥ pūjyā ityāha -
sarvasiddhikarāḥ śubhāḥ iti || 18 ||
sarvaḍākinyālayo vajravārāhīhṛdayamantraḥ | gopyañca tanmaṇḍalaṃ ceti dve vidhī-
yete yenāsau paṭalaśceti sa tathā | aṣṭacālīśatimo'ṣṭacatvāriṃśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvaṣṭacatvāriṃśattamaḥ paṭalaḥ || 48 ||
saptajanmasādhyarupaparivartanavidhipaṭala ūnapañcāśatimaḥ
athānyatamaṃ vakṣye paśukarma yathāvidhi |
yena vijñātamātreṇāśusiddhiḥ pravartate || 1 ||
śālipiṣṭakamayaṃ mantrī paśuṃ kṛtvā yathākramam |
kharamānuṣakūrmoṣṭraśrṛgālahayādibhiḥ || 2 ||
tatra viśvavarāhaśca ete vai paśavaḥ smṛtāḥ |
ebhyaḥ karma pravakṣyāmi lakṣaṇaṃ yathā bhavet || 3 ||
idānīṃ śrīherukīkaraṇaṃ spaṣṭayannāha - athetyādi | atheti vajravārāhīhṛdaya -
mantrādikathanānantaramāha - paśukarmeti | paśubhiḥ karma paśukarma saptajanmopalambha-
lakṣaṇam | śālipiṣṭakamayamiti | śālirhemantajo vrīhiviśeṣaḥ | tattaṇḍulapiṣṭakaṃ
vikāro yasya sa tathā paśuḥ |
paśumāha - kharetyādi | tatreti saptajanma | viśvavarāho nānāvarṇo mṛgaviśeṣaḥ | sa
saṃskāryaḥ kharādibhiḥ saha | eṣāṃ madhye kaścideka ityarthaḥ | ebhiśca karma prāgeva
viśadīkṛtam | kharādirmanuṣyoṣṭrakajanmādiryāvat saptajanma lakṣyate | taccaibhireva | ebhya
ityādi | ebhyaḥ saptamanuṣyajanmabhyaḥ karma tallakṣaṇaṃ ca yathā bhavati tad vakṣyāmīti
yojyam || 1-3 ||
ekajanmadvijanmaśca tricatuḥpañcameva ca |
ṣaṭsaptajanma[ ta ]ścāpi paśavaste na saṃśayaḥ || 4 ||
yasya susvanī vāṇī animiṣaṃ cāpi vīkṣyate |
satyavāk priyadarśī ca saddharmarataḥ sadā bhavet || 5 ||
vindate hyātmano janma sugandhitatanuḥ sadā |
ebhistu lakṣaṇairyuktaṃ saptajanmabhavodbhavaḥ || 6 ||
tena prāśitamātreṇa divyarupadharo bhavet |
āghrātaṃ spṛṣṭamātraṃ vā tilakaṃ yaḥ kariṣyati || 7 ||
siddho bhavatyasau sadyaḥ svecchā rupadharo bhavet |
rocanā hṛdaye ta [ sya gṛhītvā tu budhena [ vām ] || 8 ||
etadeva spaṣṭayannāha - ekajanmadvijanmaśca tricatuḥpañcameva ca | ṣaṭ sapta janma-
taścāpi paśavaste na saṃśayaḥ iti ārṣatvāt paśusādharmyāt paśavaḥ | lakṣaṇamāha -
sugandhītyādi | karmāha - tenetyādi | āghrāte spṛṣṭamātre vā divyarupadharo bhavedityarthaḥ |
tilakaṃ yaḥ kariṣyati siddho bhavatyasau sadyaḥ | svecchārupaṃ dharatyasau | svecchā-
rupadharo hyasāviti pāṭhāntaram | kena tilakaḥ kārya ityāha - rocanetyādi | gṛhī-
tveti vāmiti vibhaktivipariṇāmāt || 4-8 ||
japtvā hṛdayamantreṇa tilakaṃ tasya kārayet |
yasya yasya ca sattvasya dhartukāmaḥ svarupakam || 9 ||
tattadrūpo tilakena bhavati nātra saṃśayaḥ |
vṛkṣaparṇīrasaṃ gṛhya rocanayā budhena ca || 10 ||
lalāṭe tilakaṃ kṛtvā tadrūpaḥ syānna saṃśayaḥ |
paśoreva hi romāṇāṃ karamūrdhni ca bandhayet || 11 ||
pañcāṅgaṃ vā tarormiśrya tasya romṇā yutaṃ tathā |
karamūrdhni bandhayeccet tadrūpaḥ syānna saṃśayaḥ || 12 ||
yogābhyāsitajāpī ca nāsamarthaḥ naro'tha hi |
kaṣṭakleśaprasādādisiddhimārgaṃ nirodhayet || 13 ||
hṛdayamantreṇeti | śrīherukavajravārāhyāḥ kīdṛśaḥ svecchārupatvamityāha - yasye-
tyādi | karamūrdhni bāhumūle | karaśabdena bāhusametaḥ karaḥ | tatpañcāṅgeti | yasya paśo-
rvṛkṣasya ca rupamicchati tasya vairocanādīni pañcāṅgāni patrapuṣpādīni ca yogābhyā-
sitajāpī bhāvījāpītyarthaḥ | nāsamarthaḥ samartha eva | mukte mokṣa iti | prayojanamihāpi
paśvādirupeṇaiva kuto na sthīyata ityāha - kaṣṭetyādi | tiryaggatirityarthaḥ || 9-13 ||
hastyaśvakharakūrmoṣṭravarāhajambūkena vā |
kākolūkādigṛdhraśca krauñcaḥ śyenaśca sārasaḥ ||14 ||
abhirupo virupaśca divyarupo bhaveddhi saḥ |
kāmarupo mahāvīrayogī syānnātra saṃśayaḥ || 15 ||
nātaḥ paratarā siddhistriṣu lokeṣu vidyate || 16 ||
iti śrīherukābhidhāne saptajanmasādhyarupaparivartana-
vidhipaṭala ūnapañcāśatimaḥ || 49 ||
keṣāṃ rupadhārītyāha - hastyaśvetyādi | ṣaṣṭyarthe tṛtīyā | eṣāṃ rupadhārītyarthaḥ,
abhirupādi ca dhārītyarthaḥ | [ teṣāmapi nirdeśaḥ | ] etatkriyāyāṃ hastyādibhirbali-
rbhogaśca kāryaḥ | tato'bhirupatvādi labhate | ihāpyubhayahṛdayavyāpāraḥ | nātaḥ paramiti |
saptajanmanaḥ siddhaṃ prakṛtisiddhaṃ sāmarthyam || 14-16 ||
saptajanmanā sādhyaṃ rupaparivartanaṃ paśvādirupatvaṃ vidhīyate yenāsau paṭalaśceti sa
tathā | ūnapañcāśatima ūnapañcāśattamaḥ |
iti śrīcakrasaṃvaravivṛtāvūnapañcāśattamaḥ paṭalaḥ || 49 ||
vaśyahomapīṭhādibhūminirdeśavidhipaṭalaḥ pañcāśatimaḥ
atha homavidhiṃ vakṣye dhruvaṃ vaśyasya jāyate |
yena sanyagvidhānenāśusiddhiḥ pravartate || 1 ||
atheti | saptajanmasādhyarupaparivartanakathanānantaram | hā hā he he ityādyaṣṭavidhasya
hāsamantrasya homavidhiṃ vakṣye | yena gomāṃsahomena vidhānasya vaśyasya karmaṇa āśu-
siddhiḥ pravartate tamityarthaḥ || 1 ||
gomāṃsaṃ surayā''loḍya vāmakareṇa homayet |
buddho'pi vaśamāyāti kiṃ punaḥ kṣudramānuṣāḥ || 2 ||
niṣṭhīvanaṃ dantakāṣṭhaṃ svadehodvartanaṃ tathā |
sanāmasurayā homāt trailokyaṃ vaśamānayet || 3 ||
rajoraktaṃ bhuktodgīrṇaṃ śvakeśasaṃyutam |
etena kṛtahomena sadyamākarṣaṇaṃ bhavet || 4 ||
śvakāyodgīrṇakeśena yadi vā homayet sudhīḥ |
nimbavṛkṣaprayoge tu sadyo vidveṣamāpnuyāt || 5 ||
samāhito dhutūrāgnau yannāmnā kaṭutailakam |
homayet kākapakṣaistu sadyoccāṭanamāraṇam || 6 ||
homamāha - gavityādi | niṣṭhīvanaṃ galanirgataḥ śleṣmā | śunaḥ keśāḥ śvakeśāḥ |
sadyamākarṣaṇamiti | sīdati gacchatyāgacchatīti sat yakārabījam | tadevākarṣayati
yena tadākarṣaṇam | yakārajavāyumaṇḍalasthasādhyamāgacchantaṃ paśyan rajasvalāraktādi-
bhirhomaṃ kuryāditi saṃkṣepaḥ | śunaḥ kāyaḥ śvakāyaḥ | sadyātīti sadyo jīvan tasyo-
ccāṭanamāraṇam || 2-6 ||
jāgratasuptakṛtottiṣṭhabhuñjāno mithuno'pi vā |
sadā kāle japenmantrī tasya māraṃ na jāyate || 7 ||
samyagjambūkamāṃsena juhuyādāhutīśatam |
tasya māsatrayeṇaiva kuladāridrayanāśanam || 8 ||
[ yadi ] kaścit samadanamahāmāṃsena homayet |
aṣṭottaraśatāvṛttyā sādhakaḥ praharatrayam || 9 ||
aśeṣabhūmicaryāvān ṣaṇmāsena vaśīkṛtā |
tuṣṭā ca ḍākinī tasmai rājyaṃ dadyānna saṃśayaḥ || 10 ||
dhyāyecca devatāḥ sarvā homayet praharadvayam |
tenaiva ca svakāyena khecaratvamavāpnuyāt || 11 ||
gomāyudyamāṃsena hotavyo'dhyātmabāhyataḥ |
bhavedāśu kare tasya sarvasiddhipravartakam || 12 ||
satatajāpinaḥ phalamāha - jāgrato jāgaritaḥ | supteti suptaḥ śayanagataḥ | kṛteti
kāryaṃ kurvan | uttiṣṭheti suptopaviśya cotthitaḥ | maithanumasyāstīti mithunaḥ | māramiti
skandhādayo mārāḥ santyasyeti māraṃ cittam | " cittameva mahāmāram " iti vacanāt |
mahākālo japenmantrī sanyagvelā na vidyate iti pāṭhāntaram | tatra japāya samyak
kālanirīkṣaṇaṃ na kāryamiti bhāvaḥ | hāsamantraśca - om hā hā he he ho ho haṃ haṃ phaṭ
svāheti | om kili kili sili sili cili cili dhili dhili phaṭ svāheti
ca | āhutīśatamiti | arkatvagādiṣu( bhīḥ ) nityaṃ śatamāhutīrvāratrayaṃ dadyāt | dhyāye-
cca devatāḥ sarvā homayet praharadvayamiti | tadā devatādhyānaṃ sarvagomāṃsamadyasaṃyutam |
gomāyumadyamāṃseneti | śrṛgālasya śīrṇaṃ māṃsam | hotavyeti devatā | ādhyātmabāhyata
iti | upayogāt | kuṇḍāgnau homārthī | sarvasiddhipravartakamiti || 7-12 ||
rātrau mantrajapaṃ kuryāt rāṣṭrakāni nipātayet |
evaṃ pratidinaṃ kṛtvā svayaṃ rājā bhaviṣyati || 13 ||
nātaḥ parataraṃ kiñcit triṣu lokeṣu vidyate |
nānārupadharo yogī mriyate svecchayā tathā || 14 ||
bilvasya ca palāśasya tathaivo ] dumbarasya ca |
lakṣaṃ homayatyāśu mahādhanapatirbhavati || 15 ||
gomāṃsaṃ surayāloḍya hotavyaṃ rājakāṃkṣiṇā |
yogeśvarīṃ samāsādya ko hi nāma daridratā || 16 ||
mantrajapam | japo dhyānaṃ mantrakṛtaṃ mantrasevā neha | ratrau ekata ityāha - rāṣṭrakāni
nipātayet | yuktimāha - yogīśvarīṃ samāsādya ko hi nāma draridrateti | yogīśvaryo
devatā īśā yatra sa tathā hāsamantraḥ | daridra eva daridratā || 13-16 ||
yathāsukhena siddhyanti gomāyuhomakāraṇāt |
gomāyuhomayatyāśu dhanadena samo bhavati || 17 ||
avratācāraśauco'pi āviṣṭāṃ siddhimāpnuyāt |
adhikāyukūṣmāṇḍaṃ mudgamāṣacaṇakam || 18 ||
madhucchardirājikāgṛhatamālapatrairmukhabandhanam |
svecchākārī bhavedyogī yatra tatra vyavasthitaḥ || 19 ||
yathāsukheneti niyamābhāvāt | avratācāretyādinā yathāsukhatvameva nirdiśati |
āviṣṭāṃ devatānujñātām | svapnena nimittadarśanāt | adhikāyurdūrvāmadhucchardirmadhū-
tsiṣṭam | gṛhatamālapatramavalambo dhūmaḥ | tatsarvaṃ yasya gṛhaikadeśe | japtamantraṃ gopayet
tasya yathoktaṃ bhavati || 17-19 ||
athāparaṃ pravakṣyāmi bhūmipīṭhādiyoginī |
śrīherukasyāṅgāṅgaṃ sthiracalātmakam || 20 ||
pīṭhaṃ [ pra ]muditābhūmau papīṭhaṃ vimalā tathā |
kṣetraṃ prabhākarī jñeyā arciṣmatyupakṣetrakam || 21 ||
chandohamabhimukhaṃ( khī ) caiva upacchandohaṃ sudurjayā |
dūraṅgameti melāyāṃ acalasyopamelakam || 22 ||
śmaśānaṃ sādhumatiścaiva dharmameghopaśmaśānakam |
śrīherukamabhiścārya eṣā adhyātmabhūmayaḥ || 23 ||
atheti | sarvaprayogakathanānantaram | aparaṃ pravakṣyāmi | kiṃ tadityāha - bhūmi-
pīṭhādiyoginīti | pīṭhamādiryeṣāṃ tāni pīṭhādīnyupapīṭhādīni sthānāni | bhūmaya eva
pīṭhādīni | dvitīyālopāt | yoginīti yoginīnām | aṅgāṅgamiti | aṅgaṃ karādi
tasyāṅgaṃ parvādi | śiro rupaskandhaḥ | balā vedanādayaḥ | bhūmipīṭhādiskandhādyātmakaṃ
śrīherukasyāṅgāṅgam | sarvāṅgamupāyabhūtaṃ pravakṣyāmīti sambandhaḥ | upapīṭhameva papīṭha-
mukāralopāt | śrīherukamavadhārya niścitya | bhūmaya etā tadaṅge nyasanīyā ityāha -
eṣā adhyātmabhūmaya iti | etā adhyātmabhūmaya ityarthaḥ || 20-23 ||
daśapāramitā bhūmau mlecchā bhāṣantu yoginī |
svarge marttyeṣu pātāle vīrāṅgasthiracalātmakaḥ || 24 ||
pullīrādiṣu yathoddiṣṭaṃ bāhyādhyātme saṃsthitam |
śrīheruka mahāyogaṃ sarvakāmeśvaraṃ prabhum || 25 ||
sarvataḥ pāṇipādāntaṃ sarvato'kṣiśiromukham |
sarvatra śrūyate loke sarvamāvṛtya tiṣṭhati || 26 ||
tatastu sādhayet siddhiṃ dhyānayuktena cetasā |
sādhakānāṃ hitārthāya guhyatattvamudāhṛtam || 27 ||
iti śrīherukābhidhāne vaśyahomapīṭhādibhūminirdeśa-
vidhipaṭalaḥ pañcāśatimaḥ || 50 ||
daśapāramitā bhūmāviti | pramuditādayo daśabhūmayo dānaśīlakṣāntivīryadhyānaprajñā-
praṇidhibalopāyajñānāni daśapāramitāḥ | mlecchā bhāṣantviti | yoginīnāṃ mleccha-
bhāṣayā | svargetyādinā cakratrayam | śrīherukamahāyogamavadhārya siddhiṃ sādhayediti
yojyam | sarvata ityādiviśeṣaṇamasyaivānena siṃhavikrīḍitāmudreti kecit | tatra pāṇi -
rvajraṃ pādaḥ pāyuḥ || 24-27 ||
vaśyahomaḥ pīṭhādibhūmayaśca nirdiśyante yena granthena sa vaśyahomapīṭhādibhūminirdeśaḥ |
sa eva vividhena prakāreṇārthatattvaṃ vidhīyate'neneti vidhiḥ | tadātmakaḥ paṭalaḥ |
pañcāśatimaḥ pañcāśattamaḥ |
iti śrīcakrasaṃvaravivṛtau pañcāśattamaḥ paṭalaḥ || 50 ||
[ bhāvanāpiṇḍārthādi ] ekapañcāśatimaḥ paṭalaḥ
athātaḥ saṃpravakṣyāmi āmnāyaṃ sudurlabham |
gopanīyaṃ mayā tantre vīrasaṅketabhāṣitaḥ || 1 ||
idānīṃ bhāvanāpīṇḍārthādipaṭalamāha - athetyādi | atheti deśanopasaṃhāre | ata
iti | yato devatāniṣpattiṃ vinā kiñcinna siddhyati , ata āmnāyaṃ pravakṣyāmīti
sambandhaḥ | āmnāya āptopadeśanāparamparā | sudurlabhamiti śobhanāḥ parijñātāro durlabhā
yatra sa tathā āmnāyaḥ | gopanīyaṃ viheṭhakāvadyanirāsārtham | mayā mayaiva | kuta
ityāha - tantra iti | tantryante saṃskriyante yena tattathā, śrīcakrasaṃvarākhyam | saṅketena
bhāṣitaḥ saṅketabhāṣitaḥ | vīraistathāgataiḥ saṅketabhāṣitaḥ | apūrva evātra saṅketa iti
bhāvaḥ | ataśca śabdāpaśabdau nāśaṅkanīyau, na hi śabdaśca kevalo'rthapratipādakaḥ | kiṃ
tarhi saṅketasahāyaḥ | sa ca vīrairapi kṛta iti vīrasaṅketabhāṣitamiti sūktaḥ || 1 ||
nivasanaṃ pañcamudrādi prajñāṅgaṃ kīlapañjaram |
ālikālīti [ sa ]muccārya hetvādiśūnyapūrvakam || 2 ||
tataḥ saṅketenāpi śabdena kimityākūtam ? nivasanaṃ vyāghracarma gajacarma ca |
pañcamudrādīti | kaṇṭḥikācūḍakeyūrakuṇḍalabrahmasūtrāṇīti pañcamudrā ādubhūtā yasya
tatkaṇṭhālaṅkṛtaśiromālāmekhalādi | [ prajñāṅgaṃ ] vajravajraghaṇṭābhyāmāliṅganam |
kīleti | kīlanam | pañjaraṃ vajramayam | asyopalakṣaṇatvād vajraprākārādi || 2 ||
pravṛttinādamādīni yāvatsaṃhārayogataḥ |
amṛtāpyāyananirvṛtiṃ tu hastābhiṣecanam || 3 ||
mahākavacena saṃrakṣyo sarvamantreṇārccanam |
etaccaturdaśaṃ tattvaṃ saṃkṣepeṇa tu bhāṣitam || 4 ||
pravṛtinādamādīnīti | pravṛttī rupaskandhādiviśuddhiḥ | nādo binduya( ryaḥ ) pūrva-
rekhākāraḥ | hūkāramūrdhni makāro' jahito'tra grāhyaḥ | sa ca bindurupa eva boddhavyāḥ |
nādaścah makāraśca nādamau | tāvādī yeṣāmarddhacandrādīnāṃ tāni nādamādīni | pravṛtiśca
nādamādīni ca pravṛttinādamādīni | yāvatsaṃhārayogata iti | spharaṇapūrvakaḥ saṃhāraḥ,
asya tanniṣṭhatvāt | amṛtāpyāyananirvṛtiḥ | pañcāmṛtāpyāyananiṣpattiḥ | nivasanaṃ pañca-
mudrādikīlaṃ pañjaram ālikālyuccāraṇahetvādiśūnyatāpravṛtirnādo binduḥ saṃhāra-
yogo'mṛtāpyāyananirvṛtiḥ | hastapūjā'bhiṣecanaṃ mahākavacarakṣāpūrvakaṃ mantrārcanamiti
caturdaśatattvāni prādhānyenoktāni 'ta āha - etaccaturdaśaṃ tattvamiti | catvaro daśa
cāvayavā yasya sa tattahā | tantrābhidheyaṃ saṃkṣiptam | ata āha - saṃkṣepeṇeti || 3-4 ||
yaḥ samācarati naraśreṣṭhaḥ sarvapāpaviśuddhātmā |
tāthāgatīṃ ca labhate bhūmiṃ janmani janmani || 5 ||
tathāgatakulotpadya rājā bhavati dhārmikaḥ |
yathāpūrvādi pāpasya hīno [ hi ] sarvalakṣaṇaḥ || 6 ||
etena yaḥ samācarati vyavaharati | eatdeva śikṣata iti yāvat | sa sarvapāpa-
viśiddhātmā bhavatīti yattadornityamabhisambandhāt | sarvāṇi pañcānantaryādīni pāpāni
viśuddhāni yasya sa tathā ātmā cittaṃ yasya niṣṭhāntaranipātāt sa tathā yogī |
na karmāṇi praṇaśyanti kalpaloṭiśatairapi |
sāmagrīṃ prāpya kālaṃ no( ca ) phalanti khalu dehinām || iti |
karmaṇaḥ phalaṃ vinā vināśābhāva upāyenāpi viśuddhireva | na tadvināśe kaści-
dupāyaḥ | " nāphalitvā vinaśyanti " iti vacanāt | khaluśabdasya niścitārthatvāt ,
phalameva hi tadvināśopāyaḥ | kiṃ ca karmasvabhāvamevopāyāntaramapi tena pūrvasya
karmaṇo vināśalakṣaṇe phale janite phalāntarajananaśaktyabhāvāduccheda eva syāt |
athedṛśo yadyupāyaviśeṣastadvināśaṃ janayan paramānāstravamahāsukhasvabhāvaṃ samakālaṃ
janayati yathā pradīpastimiramapanayan prakāśaṃ janayatīti cet , na hi sa timiramapaharati
kiṃtarhi prakāśata eva kevalam | tatra prakāśamāne svayaṃ timiramapagacchati | upāya-
mā[ hā ]tmyamapi kuto nāṅgīkāryaṃ yena tadviphalamapi syāt ' nupāyajñaṃ prati na
karmāṇītyādi na virudhyate | tāthāgatīṃ ca labhate bhūmimiti | sarvāstravakṣayarupāṃ
tāthāgatīṃ jñānabhūmiṃ labhate | bhāvanāprakarṣaparyantagamanābhāvādyadīdaṃ na syāttadā kimi-
tyāha - janmani janmani tathāgatakulotpadya iti | tathāgataḥ kule yasya sa tathā
janakastasmājjāyate | itaśca pañcamīloapḥ | janmani janmani devajanmani manuṣyajanmani |
rājā bhavati dhārmika iti sumatikośalādivat | yasyatyantapāpiṣṭho'pi kathamapi
caturdaśatattvābhyāsī syāttadā kiṃ syādityāha - yathetyādi | yathāvatkāyavāṅmano-
vyāpārāt kṛtamupacitaṃ pūrvamadhyāntapratibaddhaṃ pāpakarma yasya sa yathāpūrvādipāpaḥ, sa
yathāpūrvādipāpasyeti prathamārthe ṣaṣṭhī | sarvaiśca puruṣalakṣaṇairhīno yaḥ || 5-6 ||
ya iyaṃ dhyāyate nityaṃ sarvakāmeśvaraḥ kṣitau |
ghṛtapūrṇaṃ yathā bhāṇḍaṃ sthāpitamagnimadhyake || 7 ||
dravantaṃ dravate sarpiḥ kālaṃ naśyati bhāṇḍayoḥ |
tathā pāpaṃ ca naśyati śrīheruketi nāmataḥ || 8 ||
atha cemaṃ caturdaśatattvarupaṃ śrīherukaṃ dhyāyate sa sarfvakāmeśvaraḥ kṣitau | tasya
pāparāśerakiñcitkaratve kṛte dhyānajameva karma phalati | athavā yathāpūrvādipāpasya
dhyānena kṣitau kṣaye kṛtāyāṃ satyāṃ sarvakāmeśavro bhavati | kathaṃ bhujamukhādyākāravatā
śrīherikeṇa bhāvyamānena prāktanaṃ pāpakarma kṣīyata ityāha - ghṛtetyādi | yathā ghṛtapūrṇaṃ
bhāṇḍaṃ sthāpitamagnimadhyale | evaṃ kiṃ syādityāha - dravantaṃ dravate sarpiriti | tadyadi
bhāṇḍe sarpirdravantaṃ jalalakṣaṇaṃ padārthaṃ dravate dravati( tvaṃ ) prāpnoti jalamiśrībhūtaṃ
bhavatītyarthah | tadā kimityāha - kālaṃ naśyatītyi | kālaṃ cirakā[ laṃ ] prāpya jalaṃ
naśyati | yāvajjalaṃ na naśyati tāvanna sarpirnaśyati vastuśaktireṣeti bhvah | bhāṇḍayo-
rapi bhāṇḍādhāratvādagnirapi bhāṇḍamucyate | tathā karnma kṣīyata ityetadevāha - tathā pāpaṃ
vinaśyatīti | pātayati saṃsārasāgare sattvānabhiniviṣṭāniti pāpaṃ sāmānyaṃ karma |
śūnyatājñānavahnau śrīherukākṛtibhāṇḍe ca bhāvyamāne skandhāderniveśitasya grāhyādyabhi-
niveśalakṣitasya karmaṇaśca kṣyāt skandhādikaṃ nirdve( rdo )ṣī bhavati | atha ca śūnyatā -
hiniveśāttadeva sadoṣaṃ yathāvadarthakriyāvirahāt | tathā cāha -
bhāvenaiva vimucyante vajragarbha mahākṛpa |
vadhyante [ caiva ] bhāvena mucyante tatparijñayā || iti |
na bodhiṃ niṣkleśaḥ kṣatagatiravāpnoti paramā-
mudīrṇakleśastu svahitamapi kartuṃ na labhate |
iti prāptuṃ bodhiṃ sthiravihitavīryeṇa bhavatā
na nirdagdhāḥ kleśāstṛṇalavalaghutvaṃ tu gamitāḥ || iti ca |
śrīheruketi - śrīkāramadvayaṃ jñānaṃ heti hetvādiśūnyatā |
rukārāpagataṃ vyūhaṃ ka iti na kvacitsthitam ||
iti prajñopāyātmakaḥ | tasya nāmato nāmāt | ata eva itiśabdaḥ ṣaṣṭyarthe | namanaṃ
nāmaḥ prabhutvamāyattībhāvaz || 7-8 ||
dhyāne cintitamātraṃ vā pāṭhaḥ svādhyāyalekhanāt |
svargabhogamanāpnoti athavā cakravartinam || 9 ||
cyutikāle tu yogī nā śrīherukādivīrayoginī |
nānāpuṣpakaravyagrā nānādhvajapatākinam || 10 ||
nānātūryanirghoṣairnānāgītopahārataḥ |
mṛtyurnāma viklapasya nīyate khecarīpade | 11 ||
kasminsatītyāha - dhyāna iti | dhyānaṃ cintā | pāṭhaḥ sāmānyaḥ svādhyāya ekāgra-
cintā likhanam | svayaṃ cakravartinaṃ cakravartitvam | śrīherukayoginyāḥ yoge'pyasiddhe
pāṭhādikaraṇe vā'samagrībhūte yadi mṛtyuḥ syāttadā kimityāha - cytītyādi | yogī
nā yogīpuruṣaḥ | śrīherukādivīrayoginīti | tṛtīyābahuvacanalopāt | nānā iti |
tūryādiṣvadhiṣṭhānācchrīherukādikriyā leśato lakṣayte || 9-11 ||
evaṃ devamahāvīrayoginyo bhuvi durlabham |
śrīcakrasaṃvaramahātantaṃ yo jñātvā[ pya ]bhaktitaḥ || 12 ||
dārudryaṃ duḥkhasantāpaṃ tasya nityaṃ sadā bhavet |
kaṇṭhicūḍakeyūraṃ kuṇḍalaṃ brahmasūtrakam || 13 ||
kaṇṭhālaṅkṛtaśiromālāmekhalāghurghurāravaiḥ |
girimastakakiñjalke viśvapadyalikālyaṃ ca || 14 ||
etadevāha - evamityādi | devaḥ śrīherukaḥ | mahāvīrāḥ khaṇḍakapālyādayaḥ |
yoginyo vajravārāhyādayaḥ | māṃsacakṣubhirdurdarśāḥ | śrīcakrasaṃvaraṃ mahātantraṃ yo jñātvā
budhvā'pi abhaktito'bhaktirbhavati puruṣaḥ | tasya dāridryaṃ jāyate duḥkhaiḥ saṃtāpo
yatastattathā v| kaṇṭhiketyādi deśanopasaṃhāre darśayati | kaṇṭhikācūḍakeyūramiti samā-
hārādekatvam | kaṇṭhetyādi pūrvavaditi bhūṣaṇopasaṃhāraḥ | girimastakakiñjalke viśva-
padyeti sthānopasaṃhāraḥ | ālikālyaṃ ceti pañcākāropasaṃhāraḥ | ālikālītyarthaḥ |
cakāraḥ śeṣākāramuccaye || 12-14 ||
gauryāpatiṃ samakramya vajraghaṇṭāṅgaliṅgitam |
caturviṃśārdhasaṃyuktaṃ vīrayoginivṛndakaiḥ || 15 ||
gauryeti sahārthe tṛtīyā | āsanopasaṃhāraḥ | vajraghaṇṭāṅgaliṅgitamiti cihnāli-
ṅganopasaṃhāraḥ | anyacihnopalakṣaṇamidaṃ cihnadvayam | caturviṃśārdheti kākāsyādayo
dvādaśacaturviṃśaterarddham | vīrayuktā yoginyo vīrayoginyaścaturviṃśati | tāsāṃ vṛndāni
vīrayoginivṛndāni | hrasvatvamārṣatvāt | saṃyuktamiti ṣaṭtriṃśayoginyupasaṃhāraḥ || 15 ||
śrīherukamahārājaṃ bhāvayet paramaṃ padam |
sarvavīrasya yoginyaḥ saparṣanma thyayogavān || 16 ||
sarve tuṣṭādvayībhūtā sṛṣṭisaṃhārakārakāḥ |
nānādhimuktikāḥ sattvā nānācaryāvibodhitāḥ || 17 ||
śrīheruko mahārājo yatra tacchrīherukamahārājamiti nāyakopasaṃhāraḥ | padamiti
viśeṣyam | etaccādhārādheyarupasamagramaṇḍalopasaṃharaṇam | saṃkṣepamuktvā punaratisaṃkṣepa-
māha - sarvetyādi | sarve vīrā ityarthe ṣaṣṭyekavacanam | yoginyaḥ | itthaṃ saparṣat saha
parṣadā vartata iti saparṣat | mathyā vajravārāhī tayā yogavān | hrasvatvamārṣatvāt |
madhyayogavāniti pāṭhe madhyamanāstravaṃ sukham | " athāto rahasyam " ityādi
" mathyayogavān " ityantaṃ dharmaṃ śrutvā prāguktāḥ sarve vīravīreśvaryaśca tuṣṭā
labdhadharmasāratvāt | dvayībhūtāstoṣeṇa dviguṇībhūtāḥ | sṛṣṭiḥ spharaṇaṃ saṃhāraḥ sphāritānāṃ
saṃkḥiptīkaraṇam | vīrā yoginyaśca parārthārthaṃ dharmaṃ śrṛṇvanti | śrīherukavineyānāmarthāya
bhagavānapi vajravārāhyādhyeṣitastādṛśīṃ parrthāṃ dharmaśravaṇapravṛtāṃ goṣṭīmabhinirmāya dharmaṃ
[ di ]deśa | śrīherukādhimuktireva kuta ityāha - nānetyādi | nānārthāvadhārakāḥ | caryā-
ścaritrāṇi nānārupā gṛhasthatvādilakṣaṇāḥ | nānācaryābhirvibodhitā bodhaṃ nītā idaṃ
kuruteti sthirīkṛtāḥ || 16-17 ||
nānānayavineyānāṃ nānopāyena deśitā |
gambhīradharmanirdeśenādhimuktirbhavedyadi || 18 ||
adhikṣepo na kartavyaḥ smartavyā'cintyadharmatā |
nātra me viṣayo hyeṣa nāhaṃ jānāmi dharmatām || 19 ||
kuta evamityāha - nānānayavineyānāṃ nānopāyena deśitā | gambhīradharmanirdeśenā-
dhimuktirbhavedyadīti | śrāvakādinayavineyānāmadhimuktiryadi yā kācid bhavettadā nāno-
pāyena nānāvidhena mārgeṇa deśitā'dhimuktiḥ | kimabhisandhāyāmuktistādṛśītyāha -
gambhīradharmanirdeśeneti | gambhīradharmasya prajñopāyādvayarupasya nirdeśo deśanā tena hetunā
nānānayairadhumuktirdeśitā yena | yā dharmādhimuktiḥ sā tasmai deśitā ityarthaḥ | nānādhi-
muktitā kimarthamiti adhikṣepo na kartavyaḥ | yataḥ smartavyā'cintyadharmatā athavā
nānopāyena nānādevatārupeṇa deśitāḥ | sattvā eva devatārupeṇa deśyīkṛtā iti bhāvaḥ |
prajñopāyātmake mantramahāyāne yathārucitaceṣṭitatvādadhimokṣo yujyate tāvat tathāpi na
syāccet kiṃ syādityāha - gambhīretyādi | gambhīraśūnyatāsvabhāvaḥ prajñāṅgaḥ | dharmo
bhujamukhākārādyā upāyāṅgaḥ | gambhīraścāsau dharmaśceti gambhīradharmaḥ | sa nirdiśyate
yenānuttareṇa srīcakrasaṃvarākhyena tantreṇa tad gambhīradharmanirdeśaḥ | iha yadyadhimuktirna
bhavet vineyānāṃ tadā pratikṣepo na karyaḥ teṣuḥ | kinnāma kāryamityāha - smartavyā'-
cintyadharmateti | acintyānāṃ dharmāṇāṃ bhāvanānāṃ prakṛtiḥ smartavyā deśitavyā | bhāva-
nānāmacintyarupataiva sarvadeti bhāvaḥ | nātra dharmeṣu skandhādiṣu mama viṣayo grāhyādi-rupo'sti |
kena kāraṇenetyāha - yenetyādi | dharmatātathatāśūnyatānāṃ na jānāmi dharmatārupa-
tvena svātmani kriyāvirodhāt | tathā cāha - " na hi cittaṃ cittaṃ jānāti " iti |
grāhyādiviviktajñānaṃ cittamātraṃ śūnyatā | taduktam -
vijñānācchūnyatānāma kācidanyā na vidyate |
vuatiriktā vyatirekitvaṃ vivekasya yato matam || iti || 18-19 ||
jānanti te mahātmānaḥ saṃbuddhā tatsutā api |
utpādādapi buddhānāmanutpāde'pi vā sthitaḥ || 20 ||
dharmatā sarvadā'cintyā hānivṛddhivivarjitā |
ityevaṃ tulayitvā tu na nindyāḥ sarvalaukikāḥ || 21 ||
ke tarhi jānantītyāha - jānantītyādi | te samyagbuddhāḥ samyagbuddhivantaḥ | mahā-
tmāno vistīrṇabuddhayaḥ | te buddhāḥ sutā yeṣāṃ te tatsutā bodhisattvāḥ | yato bodhi-
sattvībhūya buddhībhavanti | teṣāṃ buddhānāṃ vā sutāstatsutāstadātmajatvāt | buddhānāmātmā
dharmaḥ | dharmatābodhād buddhāstāmabhisambhotsyanta iti | bodhisattvā api budhyanta iti
vyapadeśo niyutābhāvito bodhāt dharmatāṃ jānanti | dharmatā kadā saṃbhavedityāha -
utpādādityādi | buddhānāmutpādamāgamya sthitā anubadhyāvasthitā ' nutpāde'pi vā
prākṛtāvasthāyāmapīti bhāvaḥ | sarvadeti | prakṛtipravāhaprabandharupeṇa sadāvasthāpayi-
tvāt | acintyā kimevaṃbhūte vicintayitumaśakyā | iyantaṃ kālaṃ ca varddhata iti
hānivṛddhibhyāṃ varjitā ityevaṃ tulayitvā buddhābuddhau samīkṛtya na nindyāḥ sarva-
laukikāḥ || 20-21 ||
acintyā [ hi ] gatisteṣāmacintyaṃ buddhanāṭakam |
sūtrakriyābhicartyāṇāṃ yogaguhyaṃ tu bhedataḥ |
sattvāvatāraśīlaṃ tu tatra tatra ratā iva || 22 ||
iti śrīherukābhidhāne mahātantrarājaṃ lakṣāntaāḥpāti cottarottaraṃ rājā
sarva śāstrāṇāṃ śrīherukamahāvīrapaṭhitasiddhisarvajñāparājita - ādisiddhi
cottaratantraṃ śrīcakrasaṃvaraṃ nāma mahāyoginītantrarāja ekapañcāśatimaḥ
paṭalaḥ samāptaḥ || 51 ||
ye dharmā hetuprabhavā hetusteṣāṃ tathāgato hyavadat |
teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||
deyadharmo'yaṃ pravaramahā[ yā ]nayāyinaḥ ||
teṣāṃ laukikānāmapi gativyavasthitiracintyā kuta ityāha - acintyaṃ buddha-
nāṭakamiti | buddhā eva nānārupā vyavasthitā iti nāṭakam , etadevāha - sūtretyādi |
sūtraṃ sūtrāntam | kriyate kriyātantram | abhītyabhidharmaḥ | prathamārthe ṣaṣṭhī | caryeti caryā-
tantram | yogatantraṃ guhyatantram | tuḥ samuccaye | sattvāvatāreti caturthīlope | muktiḥ
kleśabandhanāpagamaḥ | turityarthe iti sarvabhedabhinnamacintyasattvāvatārārtham | sattvāvatāraṃ
cācintyam | sambuddhā janantīti pūrveṇa sambandahḥ | tatra tatra ca laukikādau ratā iva
ratavatsaṃbuddhāḥ | ratasamatā cācintyeti bhāvaḥ | atha sūtraṃ sūtrāntāḥ | kriyā vibhāṣā |
abhidharmo madhyamā | yogaguhyaṃ yogācāraḥ | " athāto rahasyaṃ vakṣye " ityādinā
rahasyaṃ pratijñātam | " madhyamottamaśvāsena " ityādinā granthena bhagavān deśita-
vān | sarveti kartrī tu " sarve tuṣṭā " ityādinā " tatra tatra ratā "
ityantena vineyasantoṣādikaṃ pratipāditavatīti bhagavataiva darśitaṃ yanmahātantrarājamityā-
diviśeṣaṇaviśiṣṭaṃ tatraikapañcāśatima ekapañcāśattamaḥ paṭalaḥ samāptaḥ iti sambandhaḥ || 22 ||
tatra kimbhūte śrīherukābhidhāne tatra śabdasyādhyāhṛtatacchabdaviśiṣṭāni prathamānta-
viśeṣapadāni darśayannāha - mahetyādi | mahacca tantrayati puṣṇāti buddhadharmānaneneti
tattantraṃ ceti paramānāstravaṃ mahāsukhaṃ tadrājate yatra tanmahātantrarājamityādiviśeṣaṇa-
viśiṣṭaṃ syāt | lakṣātmakaṃ khasamaṃ tanmadhyātaḥ pāto nirgamanaṃ so'syāstīti lakṣāntaḥ -pāti | cakārāttantrāntarārthasamuccāyakam | uttarottaraṃ vyākhyātam | rājeva rājā sarva-
śāstrāṇāṃ sarvatantrāṇāmuparibhutatvāt prakāśakatvācca | ata eva bhagavataścandradhāritvam |
itaśca candro'bhidheya[ mekāśaṃ ] uktaḥ | vārāhyā saha śrīherukaḥ mahatīti mahāyoginyo
ḍākinyādayaḥ ṣaṭtriṃśad | vīrāḥ khaṇḍakapālādayaścaturviṃśati | paṭhitasiddhā mantrāḥ |
sarvajñaṃ yoginīnāṃ lakṣaṇādijñānaṃ pratyakṣādijñānam ca | aparājito durgāsahitaḥ śaṅkaraḥ
ādibhūtāḥ siddhyaścghādisiddhayaḥ | śrīherukamahāvīrapaṭhitasiddhasarvajñāparajitāsi-
ddhyabhidhāyakatvāttathoktatantram | cakārādbhūmyādiviśuddhyādyabhidhāyi | uttaranti bhavo-
dadhimanenetyuttaram | pacaādyac | tantraṃ | śrīpuṇyajñānasaṃbhāraḥ | cakraṃ dharmacakram |
śrīmaccakraṃ śrīcakraṃ tena kāpathāt sattvānāṃ manaḥ saṃvṛṇotīti śrīcakrasaṃvara |
śrīherukaḥ tadabhidhāyitvāttantramapi tathocyate | nāma prakāśye mahacca tad yoginītantra-
rājaṃ ceti mahāyoginītantrarājeti nirvibhaktikaṃ padam | yoginyupadeśabahutvāt |
śrīherukābhidhāne mahātantrarāje lakṣāntaḥ pātini cotarottare rājñi sarvaśāstrāṇām |
śrīherukamahāvīrapaṭhitasiddhasarvajñāparātamiti cottama( ra )tantre śrīcakarsamvaranāmni
mahāuoginītantrarāje tatraikapañcāśatima ekapañcāśattamaḥ samyagāptaḥ samāpta ityarthaḥ |
mahātantrarāja ityādirmahāyoginītantrarāja ityantaḥ supti[ ṅntaḥ ] padasamuccyaḥ | samāpta
iti padamekapañcāśatapaṭaleṣu śrīherukābhidhāna ityante yojya iti |
yathā smaraṇato'lekhi gurorvyākhyāpadaṃ mayā |
arthagrahaṇato vākyameti tadvakyao mama ||
heyopādeyabhāge'sminniścite'pi pramāṇataḥ |
na saṃkucati sandeha upadeśaṃ vinā guroḥ ||
mālāmiva gurorājñāṃ nānāvāṅmanoharīm |
tatsambandhinīṃ mūrdhnā dadhāmi bhramanodanīm ||
svacittavispanditasaṃjñayā jagat-
svacittamevāvadhṛtaṃ vibhāvyatām |
svacittato nānyadihāsti maṇḍa-
grahaṃ vinā [ bhāva ] yatāśu maṇḍalam ||
śriyaḥ padaṃ bhāvaya devatāpadaṃ
padaṃ yato yāsyasi nirmalaṃ sthitam |
bhavaṃ vinā nāsti śamaḥ śamaṃ vinā
bhavo viśuddhāvanayrabhinnatā ||
śrīcakrasaṃvarasaroruhasaṃbhaveṣu
gūḍhopadeśamakarandarasākareṣu |
tattveṣvabhūdgadayitā iva sāṃprateṣu
śraddhāṃ vahantyamalapuṇyamanomanīṣāḥ ||
vīkṣyāparān kavivarān hi vṛhantikārān
buddhirmamāpi ramati sma tadarthasiddhau |
parvakṣaṇe naṭati gāyati yatra yogya
autsukyato na kimu tatra jano'pyayogyaḥ ||
viśadapadārthaṃ ravivi bhuvanaṃ śrīcakrasaṃvaraṃ kṛtvā |
adhyagamaṃ yatsukṛtaṃ tena janāstadguṇānvahantu ||
iti śrīcakrasaṃvaravivṛtāve kapañcāśattamaḥ paṭalaḥ samāptaḥ || 51 ||
paṇḍitācārya bhava bhaṭṭakṛtā śrīcakrasaṃvarapañjikā samāpteti |
yathā dīpo ghaṭāntaḥstho bāhye naivāvabhāsate |
bhinne tu tadghaṭe paścād dīpajvālābhibhāsate ||
svakāya eva hi ghaṭo dīpa eva hi tattvakam |
guruvaktreṇa saṃbhinne buddhajñānaṃ sphuṭaṃ bhavet ||
gaganaṃ gaganodbhūtamākāśākāśaṃ sa paśyati |
tathaiva hi gurirvaktrātprayopgo'yaṃ pradarśitaḥ ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project