Digital Sanskrit Buddhist Canon

Ḍākārṇavaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

ḍākārṇavaḥ

I


śṛṇu śṛṇu bodhiṁ prapañcagataṁ,  na kāmayamānamuttārakaṁ cittaṁ bhavati|

māyāsvabhāve'si tvaṁ, tribhuvanasya sakalasya uttārako yathā|


(p1-2)


II


iha hi na bhāvo'bhāvo na rāgo virāgaḥ saṁnasyatyatra punārajya|

madhyasthite'tra dharme na rajya rajya vajre'bhinnadharme pramodasva||


(p3-4)


III


dharmadharmau yatra astaṁ gatau tatra tvaṁ badhnāsi bodhau manaḥ|

siddhaḥ surāsuraḥ sa hi bhavati truṭyatyāyātigatī nijānām||


(p5-6)


IV


prathamaṁ vairocano nātho nāṁbhisthito'dhoguṇayuktakaḥ|

uttiṣṭhatu śvāso galaparyantaṁ ha tribhuvanadīpopamo yathā||


anyamantraḥ sa-paro yathā, yāvat śaśī vāmagrāhaṇaḥ|

binduśobhano hi mantra itaro mantra iti bhaṇa janayati yoginīm||


(p7-9)


punardvayaṁ bhanitaṁ bhavati dhyānaṁ māraṇaṁ jīvanaṁ dānaṁ hi|

pārśve dvau bindū sthitau, maste'thavā binduḥ (sthitaḥ)

ya-varga-saṁsthitaṁ bījamantam|

vāhanaṁ mahābodhimārgasyedaṁ śūkarībījam|

ā-kāra-karṇābharaṇaṁ ṣoḍaśakalārddhasthitaravyābharaṇam||


(p10-11)


ya-varga-prathamaṁ bījaṁ herambabhuvanaguṇayogi,

trayodaśasvarabhūṣaṇaṁ śuklapakṣakakalā khalu|

tilasahitadīpyamānānandaścaturtho hi||


(p12-13)


ya-sya vargasyāntaṁ hi sukharūpam u-svara-saṁrohaṇa-

yuktakaṁ candrabinduḥ (tasya) śīrṣe lagno jvāla-

yatu ca divasaṁ hi| sa-parākṣaram anāho

ravyāsanasaṁsthitaṁ caturthasvaragrahaḥ karṇadeśo

bhavatu, kalārddhacandrabindunā bhūṣitaṁ mastakaṁ rāgasyāntaḥ svabhāvaḥ|


(p14-15)


jñānākṣaraṁ dviguṇitaṁ sambharadaharajātam|

adhordhvasthitaṁ (bījam) nāthagrahaṇaṁ sambhogo hi|

dhanavidhinā yuktaṁ santrāṁsanībījam|

phaṭ phaṭ antayiti punarapi bhaṇitavyam|

dyutiṁ hi jvālaya ( sā dyutiḥ) purasya randhre vahatu|

dyotasva caṇḍāvati pūraya tribhuvanam (tatra) bodhicittaṁ bhavati|


(p16-18)


V


ādisthitirvairocanaḥ svabhāvo dharmadhātuḥ kāryasya rūpaṁ hi|

ta-(varga)- saṁsthitaṁ pañcamākṣaraṁ, pañcamavargo nabhaso viśrayo yoginīrūpam|

pa-(varga)- syāntaṁ bījam au-svarayuktakaṁ mohanāśanaṁ hi

yoginīvṛndaṁ sphurati ca| tasya punarvargasya

bījaṁ caturthaṁ tribhuvanaṁ vyāpnoti yoginīviśrayaḥ||


(p19-21)


prathamasya tṛtīyaṁ (bījam) ṣaḍgatinaṣṭakakāraṇaṁ tāyinīcakram|

bodhibījaṁ ya-vargasyāntam| pañcamasya prathamaṁ ( bījam) tathatāyā

bījam i-svaro maste lagati, jalasyākṣaram sañcitaṁ sarvasya kāraṇabhāvaḥ|

ca-vargasya madyasthitaṁ ( bījam) gṛhītaṁ ravyāsayuktakaṁ jalitakarmaviśeṣam|


(p22-24)


vārāhī-bījam a-kāraḥ karṇe lagatu tribhuvana-jñāna-svabhāvaprameyam|

agnika-bījaṁ dvitīyasvarayuktakaṁ saṁsārasya karmaṇaḥ svabhāvaḥ|

sa-param (bījam) i-svarako lagati śīrṣe sadā brahmasvabhāvo dṛśyate|

dvitīyasvaro grahitavyaḥ tāyinīrūpaṁ sattvottāraṇaṁ yathā|


(p25-26)


ya- ( varga ) sthito ra-(kāraḥ) yuktaka-a-svaraḥ punerava

i-(svara-yuktaḥ) dhātavastrayaḥ, (tena) sphurati yoginī|

ṣaṣṭhasya vargasya prathamaṁ (bījam) yoginīmantrasakalasvarūpam|

ra-sthitam (bījam) a-svara-yuktaṁ marasya duṣṭasattvakāraṇaṁ bhavatu| 

ja-kāraḥ parigṛhya i-svaraṁ māyābhāvasaṁyuktaḥ|


(p27-28)


dantasya bījam e-svaroha lagati karṇe bhinnam uragamantro'daḥ (bījam)|

o-kāraḥ khalu dhātuḥ sarvaḥ, jñānaviśeṣamantraḥ|

laśca yuktako lokasyādhāro bodheḥ kāraṇadharmaḥ|

ka-pūrvaṁ  (bījam) ya-āsanayuktakaṁ na khalu maraṇasvabhāvābhinnam|


(p29-31)


pa-syā (vargasya)ntaṁ svara-a-saṁsthitaṁ tribhuvana-ma-atisvarūpam|

ta-akṣaram e-kāra-bhūṣitakaṁ sukhāvadhṛtam,

punaḥ pa-syāntaṁ madhyaṁ sahajasvarūmapramāṇam|

sa-param (tatra) ī-(kāraḥ) ca-yuktakaḥ vajrasattvānāśajñānam|

i-svara-yuktakaṁ ya-vargasyāntam (tena) vinaṣṭakam ajñānasvarūpam|


(p32-33)


tye-mantro dharmasvabhāvo vyāpnoti sakalasvabhāvam|

sa-kāro vahati randhrāt| vahana-bījaṁ raviyuktakaṁ

makarandasvabhāvamantraḥ| pa-(varga)- caturthasthitakaṁ

(bījam) svara'ū'-kārāsanaṁ hi bhayasya naṣṭakañca|

ta-mantro nāśayati śatrum, punaḥ pa-(varga)-sya

caturthaṁ (bījam) mahat ravaravāyate|


(p34-35)


pavanasya bījam ā-kāreṇa saha lagutu, mantra iva maṇiḥ|

apyaṁ (bījam) karṇe gṛhītaṁ māyārūpam|

sa-param e-kāra- yuktakaṁ hetustribhuvanabhrānte|

pa-(varga)-syāntaṁ hi (bījam) majjāsvarūpam,

sa-param a-kāra-yuktañca vismitadharmaḥ|


(p36-37)


ya-vargasyāntaṁ hi padmākṣarabījam|

ca-vargasya madhyabījaṁ ra-(kāra)-sya mastasthitam

e-kārastasya pare lagatu, devasyāsurasya svabhāvaḥ|

evaṁ mantraṣaṭpadaṁ hi yoginīvṛndañca sarvakarmasvarūpaṁ cakram|


(p38)


VI


ya-vargasyāntaṁ hi (bījam) bodhi-svabhāvaḥ, dvijihvārekhāyuktañca

ā-svara-patitvaṁ yoginīmantraḥ|

sa-āsthitam (bījam) acalakā|

na-(kāraḥ) e-(kāraḥ)- yukto hi sattvānyanimittam|

ādhisthitaḥ svaraḥ prathamaguṇanāthaḥ, dvijihvā

i-svaro maste lagatu, tribhuvanadhātusvarūpañca|


(p39-40)


ta-(kāraḥ) e-(kāreṇa) saha yukto hi|

pañcamavargaprathamaṁ (bījam) yoginītattvasvarūpaṁ hi|

ya-(varga)-sya caturthasthitabījaṁ sakalasya nārī-svabhāvaḥ|

aṣṭamasya (vargasya) prathamaṁ (bījam) śūnyasya bhūṣitañca śukradhātavaśca|

dvitīyavargasthitaṁ prathamaṁ (bījam) kaṅkālabindusthitam|


(p41)


ya-vargasya dvitīyaṁ bījam i-svara-yuktañca vajrasyāgnisthito nāthaḥ|

ta-syāntam (bījam) e-kārābharaṇaṁ yoni-sumaṇḍitañca|


(p42)


ta- (kāraḥ) ravi-yuktaśca jvarasya dhvaṁsarājaḥ|

bha-(kāraḥ) raviyuktaśca e-kāra-maṇḍitaśca nābheḥ kuṇḍe sthitaḥ|


(p43)


pa-syāntaṁ hi (bījam) marmarūpam, ṭa-syāntaṁ hi

(bījam) karṣaṇabhāvaśca i-maṇḍitañca|

viśoṣaṇīyamantro yathā caturānanda-svarūpaṁ mahānidhi-bījam|

ravi-(bījam) o-kāra-bhūṣitakaṁ ruṣṭi-nāḍī-svabhāvo hi|

śa-(varga)-sya dvitīyaṁ bījaṁ hṛdayasya rūpam|


(p44-45)


ṇi-kāraḥ svarūpeṇa gṛhītaśca yoginītattvasvarūpam|

ka-ra-a-saṁyogaṁ hi akṣaraṁ dūranāḍīrasasya bhāvohi|

ta-(sya) pa- (sya) madhyasthitañca (bījam) gṛhītvā

yoginīvṛndakam aṣṭapadaṁ sādhanāyā eva rūpam|

ta-(varga)- syāntam i-kāra-bhūṣitañca kapālasya madhyanāḍīrūpam|


(p46-47)


ka-(akṣaram) gṛhītañca karma kṣayati tacca|

ra-(akṣaram) a-kāra-gṛhītaṁ (tena) śiraso madhyāt mahārāvo mujyaḥ|

pārthiva-bījam i-kāra-yuktaṁ hi trikoṇasya madhye (tiṣṭhati)|

ta-(varga)-syāntaṁ hi (bījam) nirmāṇādha-ūrddhva (tiṣṭhati) i-(kāra)- bhūṣitañca|


(p48-49)


ta-(akṣara)-ra- (akṣara)-a-(akṣara)-saṁyogaṁ hi

bījaṁ dharmadhātustrikoṇañca tribhuvanotpattiḥ|

sa-(akṣaram) gṛhītaṁ hi madhyamaṁ sahaśukram|

na-(kāra)-i- (kāra) - yukto hi jñānasya bhāvaḥ|

pa-(varga)-syāntaṁ hi (bījam) a-(kāra)-

bhūṣitañca māyānābhīpadmam|


(p 50)


raviḥ ya-sthitaśca karṇa-svabhāvaḥ|

ṭa-(varga)-syāntaṁ bījaṁ i-yuktañca,

nikhilābhinnasattvaṁ gṛhṇāti nāthaḥ|

evaṁ daśapadamantraḥ caturyugasya pramāthī sarvaḥ|


(p 51-52)


pa-pūrvaṁ hi ravyāsanakaṁ prathamadharmaḥ|

tasya caturthasthitañca (bījam) e-kāra-karṇābharaṇaṁ yoginīmantraḥ|

ta-(varga)- madhyasthitañca (bījam) , (tena) dayitāmarthaḥ|

na-(kāraḥ) i-saṁyogo hi nirmāthī viśvasya|


(p 53)


pa-(kāraḥ) prapañca-sahitaśca ra-kāra i-sahito yoginī-cakravān|

ca-madhyaṁ (bījam) gṛhītañca ja-(akṣaram) yathārūpam|

pavana-saṁsthitam e-(kāra)- saṁyuktam ahaṅkāra-svabhāvaḥ|

ya-vargasyāntamiti tṛtīyasvareṇa śirasi

bhūṣitañca viśvasya mantrasya jñāna-svarūpam|


(p 54-55)


ja-bījam ujjvalarūpamantraḥ|

ya-varṇaḥ (tatra) e-(kāra)-sya yogaḥ sarvayānasya dṛṣṭāntaḥ|

ca-vargasya tṛtīyaṁ bījaṁ ja-(akṣaram) tādṛśayoginīrūpasambodhaḥ|

pa-(varga)-syāntaṁ (bījam) (tasya vargasya) caturthasthitāsanaṁ 

guravaḥ sakalasya (mantrasya)|


(p 56-57)


ta-mantrastṛtīyasvarayogaśca niḥśeṣabodhanarūpam|

uṣmaṇastṛtīyam (akṣaram) ta-āsanaṁ hi tārayati sajaḍalokam|

sta-(bījam) gṛhītañca bhuvaścaturddaśakarūpam|

ni-mantro yoginīsaṅketakaḥ|


(p 58)


pa-(varga)-syāntam (bījam) i-kāro muṇḍe lagatu

mokṣarūpam ajñānasya viśvasya|

sa-paraṁ (bījam) vajrasattvasvabhāvaśca|


(p 59)


ni-kāro dharmādharmaniṣedhaśca|

ya-vargasyāntaṁ (bījam) yoginyambararūpam|

ja-(kāraḥ) ra-āsanavān udayati śukrasvabhāvaḥ|


(p 60)


punaḥ pavanasyāntaṁ hi a-kāraḥ ojojāto brahmaṇo rūpaṁ padmañca|

raviḥ a-yogohi akṣaya-svabhāvaḥ|

sa-paraṁ (bījam) tṛtīyasvaraśiraḥsaṁsthitaṁ yoginyāḥ sakalāyā āvahati rūpam|

ma-kāro hi madhyatattvasya rūpam|

sa-param a-kāra-bhaṇitaṁ yoginīrūpamukham uccārayati|


(p 61-62)


pa-varṇa o-(kāra)-mukuṭa-maṇḍitaśca sahajarūpakasvabhāvo hi|

ka-(varga)-madhya-sthitañca (bījam) tṛtīyasvaraḥ (tasya)

śiraso bhūṣitañca tattvaketarasvarūpam|

gi-kāro niḥsvabhāvasya jñānam|

dvitīya-varga-prathamam (bījam) a-kāra-dyotitaṁ kāmakadhātuḥ|


(63-64)


pa-vargasyāntaṁ hi e-yuktaṁ sakalasya māyāsvabhāvaḥ|

antaḥstha-bījasyāntañca pa-vargasyāntaṁ hi āsanaṁ śukravāyvabhinnam|

pāvakasya bījam i-(kāreṇa) jaṭitañca sidhyanmāyāvad rūpañca|

ka-(varga)-dvitīyabījam ākāśayoginī-vimbam|


(65)


tasya pārśva-bījam e-kāra-karṇābharaṇaṁ sañcalamekalam|

evaṁ cakraṁ gagana-svabhāvaḥ|

navapadamiti yoginīvṛndasya akṣarakaṁ mantra-svarūpaṁ traidhātukam|


(66)


VIII


ta-mantro hi dvisaṁyogaḥ pa-sthiti agni-pavana-bījaṁ mahāsukha-rāgaḥ|

tasya ( pa-vargasya) dvitīya-bījam akāra-pūritaṁ mahācaturdhātusvarūpakaṁ hi|

pa-(akṣaram) ra-(akṣaram) o-(akṣaram) ca yogaṁ hi

akṣaraṁ pavana-svabhāvastrīṇi|


(67-68)


ta- (akṣaram) ca aṁ-yutaṁ punarvijñānasya bījam|

ka-madhyasthitam (bījam) e-(kāra)- karṇābharaṇaṁ hi

yoginī-mudrā-svarūpam|

punarapi bhaṇitavyaṁ padamiti upāyābhinnam|


(69)


sa-paro na mantraḥ punarapi bhaṇitam (padam) utpattisaṁhārayoḥ rūpam|

pa-ra-a-eka-bījaṁ paramārthaḥ|

ṭa-syāntaṁ hi (bījam) ā-yuktañca ahanakata utpattiḥ|


(70)


ta-syāntaṁ hi (bījam) pramardayati sarvam|

kā-ka-na-sthitaśca tṛtīyasvarastṛtīye bhavati,

bindukitaḥ, yoginīsarvasambodhanam|

tathā kha-kha-(akṣaram) na-(akṣaram) tṛtīyasthitañca,

tṛtīyasvarastatra na bhavati, khedot-kṣiptakarūpam|

punaśca mantrapadaṁ dvirbhaṇitavyaṁ sakalavitarkanaṣṭakañca|


(71-72)


ya-varṇo mantro hi vajrarandhrasya śobhā|

ca-madhyasthitaṁ bījaṁ ravyāsanasaṁsthitaṁ kārayati mohanāśam|

sa-param (bījam) anāhatamadhyam|

śa-vargasya tṛtīyaṁ (bījam) ha-āsanasthitam

e-kāra-karṇābharaṇaṁ ḍākinī-mantraśca avarodhanaṁ sarva iti|


(73)


śoṣaya-mantrapadaṁ dvirbhaṇitavyaṁ jñānyahaṅkāra-naṣṭakañca bodhanābodhana-tattvam|

evaṁ dvādaśapadaṁ hi bhūmeḥ (svarūpam) yogikarmasvarūpam|


IX 


(74-75)


ka-varga-dvitīya-bījaṁ yoginījana-tattvam|

ṭa-(akṣaram) gṛhītaṁ pa-syāntamāsanam aṁ-svara-mukuṭa-maṇḍitañca,

a-kāreṇa pūrttakaṁ tasya (mantrasya) , ṣaḍgateḥ svabhāvakaśca|

ka-madhyasthitaṁ bījam, (tena bījena) viṣeṇa bhavatyālagno hi antaḥ|

ka-bījañca śūnya-svarūpam|


(76)


ra-syāntakam a-kāra-pūrttakañca agnijvāleśānakam|

dharāyā bījam  (tena) calati mahāprabhuḥ|

ta-(varga)- caturthasthitañca (bījam) a-svareṇa bhūṣitañca

bhava-rahita-rūpam|

raviḥ i-saṁyogo hi vetālaḥ|

ṭa-syāntaṁ hi gṛhītaṁ bījaṁ tṛtīya-svareṇa śirasi bhūṣitañca

(tatprabhāveṇa) mriyate tribhuvanaṁ sarvam|


(77-78)


pa-syāntaṁ hi bījam (tena) mano nirjñātaṁ kṛtañca

sa-param a-kāra-vacoyuktam (tena) bhajyate mantraka-jālam|

ma-dvayaṁ hā-dvayaṁ bhaṇitavyaṁ hara hara iti moha-svabhāvaḥ|

pa-bījam i-maṇḍitañca pi-śca varṇaḥ sarvatathatāgraha-naṣṭam|

sa-kāra i-yukto hi siṁha-bhakṣita-mantraḥ|


(79)


ta-mantro hi punarhi amarotpattiḥ|

pa-syāntam a-kāreṇa bhṛtakam, bindurmakuṭe lagatu, kāraṇaṁ maravikalpaḥ|

sa-kāro dvitīya-svaraśca sahitacārī, pūrvaparikaraḥ|

śa-sthitañca bījaṁ śmaśānam|

ta-syāntaṁ hi akṣaram i-yuktakaṁ niḥsvābhāvaḥ sarvaḥ|


(80-81)


pa-vargasyāntaṁ hi (bījam) a-svara-pūrṇīkṛtaṁ manaso duṣṭasya mahāgrahaṇam|

na-(akṣaram) u-āsanam utpātayati vitarkam|

pavargasya dvitīyaṁ bījam, ā-(akṣaram) lagatu śīrṣe cihna-sthitam

(tat) sādhyabodhi-(mantraḥ) , (tat) apānaḥ|

ta-(akṣaram) ra-(akṣaram) hi dvyakṣaraṁ bhuvana-mantro bhīṣaṇaḥ|


(82-83)


pa-ra- a-ekabījaṁ trayastriṁśadudvega-kheda-nāśaḥ|

ya-antaṁ hi dastraṁ kramikañca jñānaṁ pavitram|

ṇa-(akṣaram) āsaṁsthitaṁ bījam e-(kāra)-

karṇābharaṇaṁ yogyajñānasya nāśaḥ|

sa-(akṣaram) a-(kāra)- pūrttakañca śvāsasya prasaraṇa-nāśanam|


(84-85)


na-mantro hi tṛtīyasvareṇa śirasi bhūṣitaśca nivartitaṁ dharmādharma-svarūpam|

dhyeya-yogī dhyānaka-mantraḥ svarūpa svabhāvaḥ|

ta-syāntaṁ hi (bījam) gṛhītañca, nagaramiva bhātyabhāvaḥ|

pavanasya dvitīyaṁ bījam (tena) jvālanīyo moha-bhāvaḥ|

sa-kāra i-svara-bhinnakaśca siṁha-mahiṣaka-nāśaḥ|


(86-87)


ravi-saṁsthitañca (bījam) sakalasya yoginīrājaḥ|

pa-syāntaṁ hi (bījam) a-(svara)- bhūṣitañca,

(tena) māyāvī sarvassattvaḥ (nigṛhītaḥ)|

dharāyā bījasya bhuṣayitā u-kāraḥ, (evaṁvidhaṁ bījam) labdhatattvajñānam|

evaṁ padāni caturdaśa hi mārakaḥ sarvasattvasyājñānasya|


(88)


X


ka-madhya-bījaṁ ra-āsanam agra eva yāpanadharmaḥ|

tṛtīyamasya bindu-mastañca|

tasya dvitīyākṣaram i-svara-yuktañca (tena) tīrthika-yogaśca naṣṭaḥ|

ta-kāro bodhanam|

ta-vargasya caturthasthitam (bījam) ā-yuktakañca dhāraṇī bodhiranantā|


(89-90)


ra-sthitaṁ (bījam) tṛtīyasvarabhūṣitakaṁ sakalo hi

(ri-mantraḥ) yoginī-hartā|

na-mantro hi i-bhūṣitaśca yoginī-mārgaḥ|

sumbhani-mantra-padañca dvirbhaṇitavyam-ṣaṭpadaṁ bodhana-tattvam|

tathā sumbhe-mantro yoginī-pūjā-svarūpam|

hana-mantra- (padam) dvirbhaṇitavyaṁ kṣudraka-yāpana-nāśaḥ|


(91)


pa-ra-a-ekākṣaram indriyaka-svasva-svabhāvo hi anyaḥ|

ṇa-a-aṁ pūrṇamevaṁ bījaṁ hi guṇasya hi mantraḥ|

sa-kāraḥ (tena) sarvasya nāḍyeva sannā|

va-(akṣaram) ra- (kāra)- sahitañca,

pa-vanmatrapadaṁ pravartitaṁ gaganasya|

sa-kāra-saṁsthitañca (bījam) sarvarūpam|


(92-93)


ya-antam hi (bījam) ā-pūritañca prāṇavāyu-jñānam|

na-kāra-mantro hi ā-pūritaḥ (tena) bodhirna kalpyate kutrāpi,

(tatra) tilakaṁ mastasya dṛṣṭam|

pa-antaṁ hi bījaṁ mahāmadhurūpaṁ hi|

sa-param ā-pūritañca (tena) yoginīvṛndapadānatiḥ|


(94)


pa-syāntaṁ hi (bījam) ā- (yuktam) aṁ-svaraka-mukuṭa-

maṇḍitañca sarvasya dharmadeya-svarūpam|

sa-kāraḥ sudharmaḥ, ajñānasya nigrahaḥ|

ce-cha-mantro bodhisattvaḥ (tena) gamitā ca (saṁsāre) anutpattiḥ|

ta-madhya-sthitañca bījaṁ da-(akṣaram) (tena) na bhāti anarthaḥ|


(95-96)


na-(akṣaram) i-saṁyogi niḥśeṣalokamaratvam|

kro-mantra ākramaḥ saṁsārachettā ca|

dha-bījaṁ dalanaṁ sarvasya hi sattvasya hi niṣprapañcam|

mū-bījaṁ mūḍhañca lokasya sarvasya karma|

evaṁ sahacatuṣpadīmantraścakranāḍikotpattītyādiḥ,

jayī jayī yadā ca karma-kumbhaḥ|


(97-98)


XI


ti-mantro hi sahaja-svarūpam upakarmaviśeṣo hi sarvacakram|

daṁṣṭrākarālinī-mantro jagatāṁ karma-svabhāvaḥ|

ma-mantro hā-mantro mudrikā-mantraḥ karṇa-svabhāvaḥ|


(99)


śrīherukadevasyāgramahiṣi-mantra-padaṁ ghrāṇa-svarūpam|

sahasra-śire-mantraḥ svarapati-rūpam|

sahasra-bāhave-mantrākṣaraṁ śarīra-rūpam|

śataśo hi mantreṇa ekañcakram|

ḍākinī-mantro mṛtyūtpatti-svabhāvaḥ|


(100-101)


XII

sahasrānane-mantro viṣayasya rūpasya laganam|

jvalitatejase-mantra-padaṁ manaso viṣayaḥ|

jvālāmukhi-padaṁ kāyasya viṣayaḥ|

piṅgalalocane-mantraścakṣurvijñānam|

vajraśarīre-mantra-padaṁ kāya-vijñānam|


(102-103)


vajrakāsana-mantro ghrāṇa-viṣaya-lagnaḥ|

milita-padaṁ ghrāṇa-vijñānam|

cilite-mantraḥ svarapati-viṣayaḥ

he-mantra-(padam) dvibhaṇitavyaṁ śabda-viṣayaśca

śabdasya svarapatiḥ, dvayasya vijñānam|

evaṁ mantra-pada-saptakam arddhena miśritaṁ sarvasya maraṇaṁ rūpaṁ januḥ|


(104)


XIII


sa-paraṁ ṣaṣṭhasvarāsanaṁ khaṇḍendubindu-mukuṭa-maṇḍitam (bījam)

dvirbhaṇitavyaṁ vajrasattvo guhyakaḥ (=guhyaka-rūpam)|

kha-dvayaṁ dhu-dvayaṁ muru-dvayaṁ karmaṇo bhāvaśca prāṇaiḥ samastham|


(105-106)


advaite-mahāyoginipaṭhitasiddhe-maṇtrapadaṁ tacca kāyāntarūpam|

dre -dha-dvayaṁ padam, graṁ-dvayaṁ padam,

he-dvayaṁ padam, ha-dvayaṁ padam, -

krodha-daśakākṣarāṇi yamādi-boddhavyam|


(107)


pa-vargasya caturtha-bījam  ī-(kāraḥ) śirasi lagatu,

me-sa-mantraḥ- sakalasya sandhiḥ, svabhāvo ḍākinīnām|

evaṁ dvādaśakamantrapadaṁ hi pretasattvapada-lagnam|


(108)


XIV


hasa-hasa-vīre-mantrapadāni ṣaṭ tathatā-bījaṁ guṇasyānantavyākhyānam|

hā-kāraścaturbījāni, ho-ekam,

hu-dvayaṁ bhaṇitavyam-saptākṣarāṇi svatva-dhāturhi carmādiḥ|


(109-110)


trailokyanāśani iti mantro duṣṭakavāciko hi|

śata-sahasra-ekakoṭi-tathāgata-parivārite-(mantraḥ) ,

sa-parakaṁ hi ū-sveraṇa maṇḍitaṁ (bījam)

khaṇḍendubindubhūṣitañca, evam upasamāhāryo mantraḥ

sakalo hi ha-ū-aṁ-mantra-svabhāvo hi|

evaṁ mantrapadāni catvāri yoginyutpatti-jātasiddhiḥ|


(111-112)


XV


punarhi sa-paraṁ pañcasvarapārśvasthitāsanaṁ

khaṇḍendubindubhūṣaṇaṁ vidhinā tattvabījam|

pa-pārśvasyitabījaṁ pratanoti yoginījālam|

ṭa-kāra uddīpana-mantraḥ|


(113)


siṁha-rūpe khaḥ-mantrapadaṁ vināyakavidhvaṁsanamiti|

gaja-rūpe gaḥ- mantraḥ sattva-vighnakaraśca|

trailokyodare-padaṁ vārāhīdūtisakalotpattiḥ|

sasudramekhale-'grasa' -dvayapada-mantraḥ sāgaramekhalāmantrakamekhalā|


(114-115)


hūṁ-phaṭ-kāro ḍākinīprabhuśca|

vīrādvaite-huṁ-mantrapadaṁ praketotpattiryathā yogaśca vijñātavyam|

evaṁ saptapadamantraḥ sarvakarmakalokajñānabhūmotpattirmano jahāti|


(116)


XVI


huṁ-hā-dvaya-mahāpaśumohani-padaṁ saṁsāraśca|

yogeścari tvam-mantraḥ śāntirūpiṇī|

ḍākinī-lokānāṁ vandani-padaṁ bodhinibhāno lokaḥ|


(117)


satyakarmaṇi huṁ phaṭ-mantrapadaṁ caturthyaṁ darśitañca|

bhūtatrāsani-padaṁ tirthika-jñānaṁ nāśayati|

evaṁ saptamantrapadaṁ bhinnakakarma karoti|


(118)


XVII


pa-(kāra)- syāntaṁ sa-param a-yuktaṁ hi ya- (kāra)-

syāntam ī-svara-yuktañca|

evaṁ na-(kāra)- syāntaṁ repha-(yuktam) , pa-(kāra) - syāntaṁ

siddhe-padaṁ vidyepadam-śvari-mantraḥ|

pa-(kāra)- pārśvañca ṭa-bījaṁ huḥ khaṇḍendubindu-bhūṣaṇaḥ, 

punarapi bhaṇitavyam|


(119)


pa-pārśvasthitaḥ ṭa-kāro huṁ phaṭkāraḥ svāhayā saha ca|

evaṁ mantro nābhisthito vidhinā svadhā-nāmnā saha kathitaḥ|


(120)


XVIII


indriyaviṣayo na dṛśyatām, na bhujo na hi saṁsthānādirbhavati|

sarvaṁ prapañcaṁ bhāvena gṛhītvā ca chardaya mohaṁ paramārthaṁ praviśa|


(121)


XIX


ramasva ramasva paramamahāsukhavajre, prajñopāyena siddhiḥ kāryā|

lokānāṁ karuṇāṁ bhāvaya tvaṁ sakalasurāsureṣu baddho hi yathā|


(122)


ārādhito mahāsukhena bodhivajradharo hi, kaḥ śūnyasamādhau asi tvam|

rāmaya vajraṁ padme adya hi nibodhasi yena saha śūnyasamādhau asi tvam|


(123-124)


jvālaya tvaṁ prabho caturdhātubījam, uttiṣṭhati caṇḍālī avadhūtīsajjā|

tribhuvanaṁ dahyate na dṛśyate ko'pi, jvalati jvalati nirvāṇasvarūpam|


(125)


ḍākinī sahajarūpeṇānandati, jaraṇa-maraṇa-pratibhāso na dṛśyate|

imaṁ bodhaṁ kuru citta jinanāthasya sattvadhātumuttāraya māyāyāḥ|


(126-127)


XX


bodhi-svabhāve sarvajanaḥ, mohito bālaḥ khalu avijñaḥ|

yoginītattve sarvasāre yo hi sa naro vajradharaḥ|


(128)


XXI


śruṇu śruṇu tvaṁ bhagini hi, sattvadhātusvabhāvanirmocanī|

tava sattvasya bhedo nāsti, vīrasya sarvasya uttāraṇī||


(129)


XXII


śū-kāreṇa jaganmuditañca, sahajasvabhāvatattvaṁ smara|

punaḥ saṁsārasya duḥkhaṁ na bhavati, yaḥ paśuḥ sa hi buddhastu janaḥ|


(130)


XXIII


yama-dūto yogī asi tvam, tatrājarāmaraṁ prāpsyasi punarhi|

maraṇaṁ na prāpnoti bodhiranuttaraḥ, yoginī pāpena na puṇyena yuktā||


XXIV


(131-132)


indriyāṇi bodhisattvajanitāni,

viṣayāṇāṁ buddhatvaṁ kuru|

skandhaṁ buddha-svabhāvaṁ dhara,

dhātūna vajradhareṇa dhara||

bandho hi gamāgamo na bhavati,

amarasya bhāvaṁ sarvaṁ dhara|

karuṇā-yogenāsi tvam,

yena yena paropakāraṁ kuru||


(133-134)


XXV


jagati nimantryonudivasaṁ prabhuḥ, kastvaṁ śūnyapraveśagataḥ|

uttiṣṭha karuṇa-svabhāva mama, kāmayase mahāsukhaṁ vajradhara||


(135)


śṛṇu śṛṇu paropakāragata, yathā paśuloko mriyamāṇaḥ|

vikasitaṁ padmaṁ kāmayasva mama tathā lokaṁ sarvaṁ sukhayen||


(136)


ramasva ramasva mayi vajradhara hi, sahajasvarūpaṁ na vācyam|

sattvalokaḥ paraṁ dvandvaṁ yāti, yathā tvaṁ śūnyaṁ niṣkāryam||


(137)


kāraṇaṁ sarvadharmasya tvaṁ hi, ka- (stvam) asi sahajasvarūpaṁ nagamyam|

kāmayasva māṁ paramārthena, yathā tvaṁ samaloke yāsi||


(138)


XXVI


maṇḍalacakraṁ mahāsukhabhāvam, (tatra) dvādaśayogī, (tatra) puṇyaṁ na pāpam|

sarvaṁ vitarkaṁ svarūpeṇa manyasva tvam, maṇḍale tatra sukhaṁ vijānīhi|


(139)


īndriyabhrāntiṁ mahāsukhaṁ manyase, tat kṣaṇaṁ parasya nātmanaḥ svabhāvaḥ|

vividharūpaṁ yasya kuru praghnan tribhuvane maṇḍalacakraṁ sphurat||


(140)


XXVII


paramānandaṁ jagat mahāsukhabhāvam|

vihara yoginīcakrasvabhāve|

ari ri ri mohapaśuloko na yāti|

sahaja-sundarīṁ gṛhītvā mahāsukhe tiṣṭhati|

tribhuvane sakalo hi jano buddhasvabhāvaḥ|

karuṇā-yuvatyā ramasva svabhāve|

ari yastvaṁ paramārthaṁ na bhāvayasi|

tat tvaṁ sa hi buddhatvaṁ na prāpsyasi|| ari|| 0||

antarbahirevābhinnaṁ hi jānīhi|

lokasya sarvasya uttāraṇaṁ pārayasi|| ari|| 0||


(141-142)


XXVIII


kevalaṁ sahajasvabhāvo ri diśyate, nama surāsuratribhuvananāthaṁ hi|

īndriyaloko na jānāti kutra paramamahāsukhaṁ pūjaya gāthayā||


(143-144)


sarvakarma yathā bhāvasya rūpam, bhavo nirvāṇaṁ na dṛśyate kutra|

māyāmohenāsi nābhau, sattvakayānamadya nāśayati kutra||


(145)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project