Digital Sanskrit Buddhist Canon

Buddhakapālatantra

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Buddhakapālatantra


9 caryāpaṭala


athātaḥ saṃpravakṣyāmi caryāpaṭalaṃ sudurlabham|

yena yogī kurute sarva caryā atyantavarāṅganā||1||

aṣṭasiddhisamāyuktā paścāc caryāṃ samārabhet|

yad yat sattvāḥ siddhyarthino tāṃ tāṃ dāpayet sadā||2||

kare kapālaṃ gṛhītvā caryā bhramate vratī|

nagno muktaśikho bhūtvā yatra tatra yadā tadā|

evaṃ caryā sadā kartavyam||3||

sarvāvaraṇavinirmuktaṃ ākāśatulyatāṃ gataḥ|

bhikṣām aṭate prājñaḥ gṛhe gṛhe niḥsaṃśayaḥ|

manonukūla sarvaṃ gṛhṇan tu


(1)


dhyānālayaḥ niḥsaṃśayaḥ||4||

bhikṣāṃ yadārthayed yogī hṛṣṭacittena mānasaḥ|

na iti śūnyatābhāvaṃ dadāti it bhāvanām||5||

jā ity anuttaram yānaṃ mahāmudrā sa kathyate|

jāha iti śrutamātreṇa yogī dharmaparāyaṇaḥ||6||

paścād bhakṣayed dravyaṃ kapāle tu vyavasthitam|

dravyaṃ bhakṣitamātrena patitaḥ supto mahāmatiḥ||7||

gṛhe'ṅgaṇe caiva|

cchārakūṭe vṛkṣamūle|

yahi tahi yadā tadā|

yena tena hṛṣṭacetasā|

īdṛśaś caryāyogayuktasya

mahāmudrā labhyate dhruvam||8||


(2)


tathā coktaṃ tantre-

jathā pi tatha pi jaha pi taha pi jena tena hua buddha|

saiṃ vi-appe ṇāsi-ā sa-ala sahāve śuddha||9||


iti buddhakapālatantre yoginīniruttare guhyātiguhyatare

caryāpaṭalo navamaḥ|| ||


(3)


10 divyamahauṣadhivandhyāsnānavidhipaṭala


athātaḥ saṃpravakṣyāmi sattvārthaikasuniścayam|

paṭalaṃ hemakaṃ dhruvam ||1||

muktikā śuktikā caiva rājapaṭa pravālasya ca|

yena sattvā dhanavato yānti|

ācārye prasanne san||2||

na ta auṣadha bāhyam ity uktam-

na cāpi cchalla pallavaḥ sa ca|

na cāpi pāradaṃ rasam|

na gandhakaṃ nābhrakam|


(4)


na te kāntavaṅgatāmrakam|

na cāpi aparalohasyāpi siddham auṣadham uttamam||3||

īdṛśaṃ vacanaṃ śrutvā vajrapāṇi mahābalaḥ|

praṇipatya pādarajāṃsi ca|

sattvaikadṛḍhabhaktena sādhu devī iti bruvan||4||

ke te auṣadhi divyā siddhiś ca kīdṛśī bhavet|

kathāyāhi tvaṃ mahādevī śrotum icchāmi ādarāt||5||

kathayāhi tvaṃ mahādevi|

ke te siddhauṣadhi varāḥ|

kena sattvo dhanavanto yānti āyurvardhanatatparam||6||

ke te paṭhitasiddha mahauṣadhī|

pūrvasevā nāpekṣanti|

kena dravyaṃ bahavo yānti vandhyā sutavatī bhavet|

mṛtavān saṃjīvate na mriyate punaḥ punaḥ||7||

āha-

atraiva gṛhe sthite|


(5)


sidhyante mahauṣadhī|

sa ca sidhyante subhājanaṃ divyaṃ

na jānanti bāla mohitāḥ||8||

ajñānenāvṛtā bālā ātmārthaikatatparāḥ|

kathaṃ sattvārtha sādhyante hā hā kaṣṭaikatatparam||9||

subhājane tiṣṭhate rasam|

karṇikāgūḍhagocare|

nāḍi madhye rasanī nāma

tiṣṭhanti divyamahauṣadhī||10||

lohaṃ yena hematāṃ yānty ekenāsaṅkhyaṃ vidhyati|

īdṛśī mahauṣadhī varām|

tiṣṭhate rasanī tathā||11||

saṃyogavidhipūrveṇa sidhyate auṣadhī varā|

saṃyogaṃ tatra pravakṣyāmi śṛṇvantu dṛḍhabhaktitaḥ||12||


sūryavatī yadā nārī|

tāruṇya kṛṣṇavarṇā|


(6)


śrutavatī iha tantre ca||13||

nirlajī nirapekṣī syāt nirlobhī sattvavatsalī|

tathāgatān sevayantī nityaṃ

suguptā nirghṛṇaḥ sa ca||14||

imāṃ nārī samāgṛhya divyamahauṣadhi samārabhet|

atyantarāgiṇaḥ puṃsaḥ|

śīghradrutir bhaved yasya sa na sidhyati||15||

īdṛśī mahauṣadhī|

buddhānām api sudurlabhā|

tām aṅganāṃ sevayet prājñaḥ atyantavīracetasam||16||

tathā coktam-

dhairyaṃ hi parama nāyakapadam|

pravadanti siddhāḥ|

ata eva hi vīracetasā kāryaṃ subhājane pracodayet||17||

tatra sūryavatī nārī hemakaraṇasudurlabhī|


(7)


svahṛdi cintayec candraṃ|

siddhaṃrasenālipitam|

tatra hrīṃkārabījaṃ sarvadravyaika

pūrvaṃ merurājena bhūṣitam||18||

paścāt kāryaṃ samārabhet prājñaḥ sattvārthaikatatparaḥ|

subhājane nikṣipayed vastu

vāme dakṣiṇākuṃcitam||19||

sahapalatāmraṃ pāśe sthāpayet vartulam|

abhāve loham eva ca||20||

paścāt karma samārabhet prājño vīrayogena cetasā|

sumerucandrabījarājasya dravībhūya niḥsaṃśayaḥ||21||


subhājane viśramate tatra cyutiyogāt kharaṇam eva ca|

śīghraṃ divyaṃ samāgṛhya guḍā lepayed budhaḥ||22||


lepitaguḍāmātreṇa|

agnimadhye nikṣipayet|


(8)


paścād rakṣate prājñaḥ hemo bhavati niḥsaṃśayaḥ||23||

tasya māsa-m-ekena pala śatāni vidhyati|

evaṃ hemakaraṇaṃ divyaṃ

trailokye-m-api durlabham||24||

apramāṇaṃ yadi mahauṣadhi|

tadā buddho'py apramāṇaḥ|

idaṃ tantraṃ mahārāja|

yad yad vastu nigaditam|

sarve te satyatāṃ yānti buddhakāpālayogataḥ||25||

ayam apramāṇaṃ yaḥ karoti prājñaḥ 

śrutavanto mahāmatiḥ|

te sarve narakaṃ yānti yāvad buddhair na hīyate||26||

caturāśītidharmaskandhasāhasraṃ

yoginīnāṃ niruttaram|

sarve te micchatāṃ yānti auṣadhyasiddhamātrataḥ||27||

pañcānantaryakāriṇo'pi ye sattvā

buddhadharmaviheṭhakāḥ|

sidhyante mahauṣadhiṃ divyaṃ


(9)


tatkṣaṇād eva niḥsaṃśayaḥ|

kiṃ punar bhāvanāyuktasya sattvārthaikatatparaḥ||28||

sidhyante auṣadhīṃ varām|

hema tāro'pi jāyate|

jīvate kalpokoṭiṃ naraḥ yāvad buddhajñānam eva ca||29||

athātaḥ saṃpravakṣyāmi vandhyānāṃ putrakāraṇam|

saṃyogena snāpitamātreṇa tatkṣaṇāt sutavatī bhavet||30||

snānavidhiṃ pravakṣyāmi yathoktaṃ pūrvanāyakaiḥ|

pañcavarṇarajaḥ kṛtya atha vā śuklam eva ca|

vartayen maṇḍalaṃ ghoraṃ grahaṇatrāsakārakam||31||

kalaśaṃ catvāras tatra|

vartulaṃ bṛhadudaram|

udakena pūrayet prājñaḥ vastreṇāpi veṣṭayet||32||

likhitaṃ cihnam ātmānaiva rudhireṇa tu|

sā strī yā vandhyā tasyā eva|

pradhānadhātu saṃgṛhya

kalaśamukhaṃ lepayed viduḥ||33||


(10)


paścād bhāvanāparayuktasya śrīherukapade sthitaḥ|

kṛṣṇaraktamahāghoraṃ vajrahūṃkārasambhavam|

pralayānalabhīṣaṇaṃ ghorahūṃkāram

uccāraṇan viduḥ|| 34||


caturbhujam ekavaktraṃ ca evam uccāraṇan viduḥ|

kalaśamadhye bhāvayet prājñaḥ

nṛtyantaṃ gurubhīṣaṇam||35||


paścāc catvāraḥ puṃsāḥ khaḍgadhṛtā mahāyaśāḥ|

atyantakrodhacetasā||36||


tatkṣaṇāt snānamātreṇa te puṃsā gurubhīṣaṇāḥ|

ākāśa hanyante khaḍgena mārayanti ca||37||


īdṛśo yogayuktasya snāpitā pramadā tathā|

sutavatī bhaved vandhyā buddhakāpālayogataḥ||38||


iti buddhakapālatantre yoginīniruttare guhyātiguhyatare

divyamahauṣadhivandhyāsnānavidhipaṭalo daśamaḥ|| ||


(11)


vidyādharakaraṇopadeśaniścayapaṭala


athātaḥ saṃpravakṣyāmi paṭalaṃ gāruḍayogajam|

pūrvoktavidhānena maṇḍalaṃ vartayed budhaḥ||1||


herukaṃ niṣpādayet prājño'ṣṭayoginī samantataḥ|

pūrvoktacihnabhujādyaiḥ paraṃ hi varṇa śuklam eva ca|

digyoginī bhavet śuklaṃ vidig raktam eva ca||2||


pūrvoktavidhānaiś ca maṇḍalaṃ pratiṣṭhate budhaḥ|

kalaśaṃ catvāri caiva pūrvoktacihnaṃ likhet||3||


paścāc chiṣyam anugrahet|

vidyādharakaraṇayogataḥ|

pūrvā vidhānena v-adhyeṣaṇā dānaṃ gaṇacakram||4||


(12)


paścān maṇḍalaṃ pūjāpayet|

anenaiva mantreṇa punaḥ śiṣyam anugrahet||5||


daṣṭaka bhūtale na kiṃcij jīvāpayituṃ śakyate|

tyaktaṃ gāruḍikena kāladaṣṭaṃ vadanti ca||6||


paścāt karma samārabhet prājño buddhakāpālayoginaḥ|

ātmānaṃ heruko bhūto'ṣṭayoginī samantataḥ|

sarve te śukladehā tu|

vidhivad yogaṃ tu||7||


śālipiṣṭakamayaṃ gṛhītvā vidyādharadvayaṃ kārayet|

tasya haste dāpayet khaḍgam atyantasamāhitaḥ||8||


tasya hṛdaye likhen mantraṃ yatra tatra patre tathā|

mahātailena kṛtvā masīṃ mantraṃ likhed viduḥ||9||

mantraḥ-


oṃ buddhakāpālinī hrīḥ| oṃ kāpālavajriṇī āḥ| vidhvaṃ-

saya sarvanāgān| utthāpaya vidhyādharān| jīvāpaya

kāladaṣṭān| bho bho bhagavati buddhakāpālinī sar-


(13)


vanāgakṣayaṃkarī| haḥ ha haḥ svāhā||

vidyādharasya hṛdayamantraḥ|| 10||


evaṃ paripūrṇaṃ kṛtvā patra hṛdaya sthāpayet|

anena mantreṇa pallavena saptavārān avāhayet||11||


oṃ buddhakāpālinī| ghaṭ ghaṭ ghaḍa ghaḍa hrīḥ hrīḥ

haḥ haḥ he he haṃ haḥ||12||


saptavārāvāhitamātreṇa vidyādharadvayam|

antarīkṣaṃ bhūtvā yudhyanti|

ekasmin khaṇḍakhaṇḍaṃ bhūtvā patati

daṣṭakotthati nātra saṃśayaḥ||13||


aparo'pi karaṇa|

ye durlabhāḥ padmotsthālādi|

pañcadaśa pustake na likhitaṃ

gamyate guruprasādataḥ||14||


iti buddhakapālatantre yoginīniruttare guhyātiguhyatare


(14)


vidyādharakaraṇopadeśaniścayapaṭala ekādaśaḥ|| ||


(15)


12 nānāmantraprayogapaṭala


atha vajrapāṇiś citrasenā yoginī muhur muhuḥ praṇipatyaivam

uvāca- ||1||


sādhu devī mahāprājñā pradhānabhūtayoginī|

uktaṃ tvayā yat prayogaṃ trailokyeṣv api durlabham||2||


dṛṣṭā mayā sarvatantrāṇi ye te prayogāḥ sudurlabhāḥ|

iha tantre tvayā yad uktaṃ sarvabuddhair na bhāṣitāḥ||3||


aho hī sattvārthatatpari|

aho hī sarvabuddhasaṃjananī

aho hī mahāmudrātatpari||4||


bhāṣasva devi sarvamantrāṇāṃ

ye te prayogāḥ sudurlabhāḥ|


(16)


yogino yena citraṃ kurvanti nānāścaryam eva ca|

prathamapaṭale yad yad uktaṃ devi

tatproyogaṃ kathayāhi me||5||


īdṛg vacanaṃ śrutvā citrasenā tu yoginī|

hasitāṭṭaṭṭahāsena|

trāsitāḥ sarvadevāś ca||6||


mārāḥ sarve prapalāyanti vighnāś ca pralayaṃ gatāḥ|

āścaryaṃ jinavaraiḥ sarvaiḥ aho hāsasya niścayaḥ||7||


āha-

dhvajam ālambitaṃ gṛhītvā|

māṃsaṃ tasyāpi gṛhṇāti|

tasya kaṭibhāgāsthiṃ tu gṛhītvā kuṇḍa kārayet||8||


tasya kāpālam anu gṛhya tenaiva śirasā varti dāpayet|

tasya tailenāpūrayet kuṇḍam upari sthāpayet||9||

aparo'pi kajjala pātayet|


(17)


yāvat kajjala patati|

yogī buddhakāpāladharo bhūtvā

imaṃ mantram uccārayan||10||


oṃ buddhakapālinī dhara 2 dhadhara 2 dharāpaya 2

śoṣaya 2 tāpaya 2 drāṃ 2 āṃ māṃ sāṃ ra vāṃ kuru 2 bho

bhagavati buddhakāpālasyājñā mā laṃghaya śīghraṃ

kajjala pata pata pātaya 2 oṃ 2 āḥ hūṃ sumbhaya bho

bhagavati hūṃ srāṃ phaṭ||11||


īdṛśaṃ mantrarājasya trailokyam api śoṣoṇam|

bhūtavetāḍaḍākinyaḥ rākṣasāḥ piśācādayaḥ||12||


śrutamātreṇa pralayaṃ yānti|

anye'pi ca vighnāḥ sarva|

tāvad uccārayen mantraṃ|

yāvat kajjalaṃ na patati ca||13||


kajjalapatitamātreṇa|

dvayakareṇa gṛhītvā ca|


(18)


paścād yogī mahāprājñaḥ kelimālinī pivetaṃ punaḥ|| 14||


ṣoḍaśābdikāṃ kanyā rūpayauvanakṛpāvatīm|

tāṃ kāmayed yogī sattvārthaikatatparaḥ||15||


nagnī muktaśikhī bhūtvā

hāḥhoḥmantram uccārayed viduḥ|

kelimālinī pivāpayet tatra paścāt krīḍā samārabhet||16||


aṭṭaṭṭahāsino bhūtvā phetkāraṃ tu mahākṛpā|

kajjalaṃ tu mahādivyaṃ vāmahaste tu sthāpayet||17||


paścāt śanaiḥ kāryaiḥ kurvād yogaṃ vicakṣaṇaḥ|

tadudbhavaṃ yad dravyaṃ padmakeśarasambhavān||18||


tenaiva kajjalena malanam anāmikāṅguṣṭhe'sya ca|

kusumaṃ dāpayed vaḍikāṃ kārayed aṣṭottaraśatāni||19||


ekaikavaṭikāṃ aṣṭottaramantraśatenābhimantrya japet-

oṃ buddhakāpālinī hrī hūṃ phaṭ|| 20||


anena mantreṇa kajjalaṃ tu

mahābāho trailokyeṣv api durlabham|


(19)


durlabhaṃ sarvatantreṣu durlabhaṃ yoginīparam||21||


añjitakajjalamātreṇa anāmikāṅguṣṭhena tu|

paśyate sarvabuddhāṃś ca trisāhasrarajopamān||22||


aśītilakṣayojana|

adhorddhena paśyati|

vāmahastamalitamātreṇa

tatkṣaṇād eva bhadrako sa jāyate||23||


tarjjanyāñjitamātreṇa paśyate sacarācaram|

pretabhūtapiśācānām anyāni ca siddhāni ca||24||


yojanakoṭisahasraṃ tu adhorddhena paśyati|

vāmahaste malitamātreṇa

svastho bhavati na saṃśayaḥ||25||


madhyamenāṅjitamātreṇa|

atyantāścaryakārako bhavati|

saptatāḍapramāṇāni kṛṣṇajvālāntaśekharaḥ|

sphuṭayet sarvameghānām eṣa kajjala durlabhaḥ||26||


vāmahastena malitamātreṇa manuṣyatāṃ yānti tatkṣaṇāt|

vṛddhāṅguṣṭhenāñjitamātreṇa

kajjalaṃ tu mahātmanaḥ||27||


pratimāṃ tu liṅgaparvatavṛkṣaṃ tu anyāni yāni tāni ca|

krodhadṛṣṭyāvalokitamātreṇa


(20)


khaṇḍaṃ sahasraṃ tu jāyate||28||


punar vāmena malitamātreṇa svastho bhavati na saṃśayaḥ|

kaniṣṭhāṅguṣṭhenāñjitamātreṇa

cakṣuradṛśyo bhavati tatkṣaṇāt|

buddhair api na dṛśyate||29||


tridaśeṣu bhramet prājñaḥ yad yad vastum icchati|

bhāṇḍārapriyadravyam eva ca|

harate tatkṣaṇād eva kajjalasya mahātmanaḥ||30||


īdṛśaṃ kajjalaṃ prayogaṃ nānāprayogasudurlabham|

karoty añjanamātreṇa svarūpaparivartanaṃ sa ca||31||


anena kajjalenaiva|

vidyādharo bhavati|


kākolūkaśakunasarpaśvāna-

-jambukamahāvyāghrabhallū otukaḥ|

tathā makṣikāś ca tathā hasti gardabham eva ca||32||


evaṃ citraṃ karoti kajjalena tu|

sarvatra sarva eva ca|

prayogaḥ param atra durlabhāḥ|

prayogāḥ pustake'likhitā jñātavyā guruprasādataḥ||33||


athātaḥ saṃpravakṣyāmi yogam atidurlabham|


(21)


mantrāsthisaṃyogena nānācitraṃ karoty asau||34||


oṃ buddhakāpālinī hrīṃ hraṃ|

hastyasthikena kartavyaṃ|

māraṇaṃ prayogam||35||


oṃ buddhakāpālinī khaṃ hrīṃ phaṭ|

aśvāsthikena kartavyam uccāṭanaṃ sudurlabham||36||


oṃ buddhakāpālinī tryāṃ hrīṃ hrīḥ|

go asthikena kartavyaṃ śatruhṛdayakīlanam||37||


oṃ buddhakāpālinī āḥ hūṃ phaṭ|

śvānāsthikena kartavyaṃ stambhanaṃ ca mahāviduḥ||38||


oṃ buddhakāpālinī hrīḥ vauṣaṭ|

narāsthikena kartavyam ākṛṣṭiḥ||39||


oṃ buddhakāpālinī vuṃ hūṃ|

gardabhāsthikena kartavyaṃ mohanam||40||


oṃ buddhakāpālinī āṃ hrīḥ hrīḥ|

ulūkāsthikena kartavyaṃ vaśyam||41||


oṃ buddhakāpālinī hāḥ phaṭ hūṃ|

śakunāsthikīlakena vidveṣaḥ||42||


oṃ buddhakāpālinī jriṇī drāṃ|

gardabhāsthikena jambhanaḥ||43||


(22)


oṃ buddhakāpālinī dhara 2 hā he ho haṃ haḥ|

jambukāsthikena saṅgrāmavijayaḥ ||44||


oṃ buddhakāpālinī rama 2 krīḍa 2 haṃ haḥ|

mahiṣāsthikena ratikrīḍā dvādaśavarṣā sa rātrau dine naro cit-

taṃ na patati||45||


oṃ buddhakāpālinī taṭa 2 trāṭaya 2 maṭ sphaṭ sphoṭaya

utpāṭaya hūṃ phaṭ|

sarpāsthikena vṛkṣotpāṭanam||46||


oṃ sukapālinī ghara 2 maṭa 2 trāṭaya 2 paṭa 2 praṭāpaya

2 truṭa sphaṭa moṭaya 2 saṃkrāmaya hrīṃ hūṃ trayāṃ

phaṭ|


vyāghrāsthikena parvatotpāṭanam||47||

oṃ buddhakāpālinī he trāsaya māraya ghuṭa ghuṭinī

sarvavanaspatīnāṃ hṛdaya tāḍaya vidrāpaya rama 2

trāsaya 2 bho bhagavatī aṃ āṃ āṃ taṭ 2 hūṃ phaṭ|

lohakena vanaspatinivāraṇam||48||


āha-

citt' eka vimala darppaṇaṃ

jaṃ cintijai taṃ pi pati

viśvaṃ jāṇanti vi śuaṇā|

tahai vi-appeṇa gheppanti||49||


(23)


iti buddhakapālatantre yoginīniruttare guhyātiguhyatare nānā-

mantraprayogaḥ paṭalo dvādaśamaḥ|| ||


(24)


13 cittaviśuddhipaṭala


athātaḥ saṃpravakṣyāmi

viśuddhipaṭalaṃ śuddha durlabham||1||


bhaginī bhāginī jananī duhitā bhāryā-m-eva ca|

evaṃ kāmayet prājña mahāmudrāṃ yad iṣyate||2||


ḍombinī nartakī caiva|

dhorviṇī caṇḍālinī carmakāriṇī smṛtā|

evaṃ kāmayed dhīmān pañcaite yoginī varām||3||


athātaḥ saṃpravakṣyāmi aśuddhacittaśodhanāt||4||


bhaginī bhavet cakṣur bhāginī tu śrotram eva ca|

jananī bhaved ghrāṇaṃ rasaṃ duhitā tu eva ca|

mano bhaved bhāryā|

pañcaite varā divyāṃ mahāmudrāpradāyikī||5||


nartakī bhaven mohaṃ dveṣaṃ ḍombinīṣu ca|


(25)


rāga bhaved dhorvī|

mānaṃ caṇḍālinī khyātā|

maherṣyā carmakārī ca pañcaite varāṅganā||6||


cakṣuṣā dṛśyate mohaṃ śabdaṃ dveṣo'pi jāyate|

ghrāṇena bhujyate rāgaṃ rasaṃ mānaṃ tu eva ca|

sparśena jāyate īrṣyā cittasyāśuddham eva ca||7||


tasmād yogī mahāprājña atyantayogacetasaḥ|

siddhir na syād bhavet śuddhyā

punarjanmabhavāntare||8||


abhāvena kathaṃ bhāvo|

bhāvaḥ kīdṛśaṃ abhāvo

bhāvo bhāvyaḥ kathaṃ bhavet||9||


bhaginī kathaṃ rūpaṃ gaurī śyāmā kṛṣṇavarṇajām|

īdṛśaṃ rūpa saṃyuktaṃ śuddhacitto na drakṣyati||10||


bhāginī kathaṃ śrūyate śabdaḥ dhvanis trividham eva ca|


(26)


īdṛśo yogayuktasya śuddhacitto na śṛṇoti||11||


ghrāṇaṃ trividhaṃ dṛṣṭvā kā yā sā jananī suguhyakā|

adṛṣṭamānasaṃ yuktaṃ kathaṃ rago'pi jāyate||12||


svajihvena bhuñjate dravyaṃ ṣaḍrasaṃ svāda yādṛśī|

svādena bhuñjate yuktaṃ svādaṃ rūpasya kīdṛśī||13||


manena sukhaṃ harṣam eva ca|

manaḥ sukham ubhayavicāraṇāt|

vicāra tatra na vidyate||14||


bhāve na abhāvo asti abhāvam eva ca|

bhāvābhāvam ubhayaśūnyam

ete cittasya śuddhatā||15||


ataḥ paraṃ pravakṣyāmi bāhyakāyaśodhanāt||16||


dṛṣṭiyuktaṃ bhavet karuṇā maitrī āliṅganasya ca||

saṃgupte yogātmā muditā varāṅganā tathā|

ubhayamelāpakaṃ tat kṣaraṇam

upekṣā rasā smṛtā mayā||17||


evaṃbhāvayogayuktasya kathaṃ rāgeṇa bādhyate|


(27)


darśanāj jāyate duḥkham āliṅganāt kiṃcit tatphalam|

saṃgharṣaṇāj jāyate harṣo viṣādaṃ sarvaśeṣataḥ||18||


evaṃ traidhātuka utpannaṃ harṣaviṣāda etat phalam|

saṃśuddhacittayogātmā trayavastu na bādhyate||19||


yat kiṃcit khāna pānaṃ ca sukhāvahabhojanaṃ tathā|

tat sarvaṃ viṇmūtrādi prakalpayet yogavit sadā||20||


yat kiṃcid ratikrīḍā āliṅganacumbanasya ca|

malanaḥ mardanaś caiva mahāmudrā sa kathyate|

īdṛśo bhāvayuktasya sidhyate nātra saṃśayaḥ||21||


pañca yoginī buddhasya lakṣmīmahāmudrāpradāyikā|

tāṃ pūjayed yogī kāmate na ca lipyate||22||


lepa īrṣyādisaṃyuktaṃ tasya doṣair na bādhyate|

sa yogī paramaṃ tattvam bhavadoṣair na lipyate||23||


yāvan na viṣaya unmuli-ai

tāma budhataṇu kema|

se-arahi-anava-aṃkuraha

tarusampatti na jema||24||


(28)


iti buddhakapālatantre yoginīniruttare guhyātiguhyatare cit-

taviśuddhipaṭalaḥ trayodaśamaḥ|| ||


(29)


14 jāpamudrādhyeṣaṇāsarvatantranidānapaṭala


athātaḥ saṃpravakṣyāmi|

citrasenāpraśasyapaṭalam||1||


tathā-


atha vajrapāṇiprabhṛtayo bodhisattvāḥ sumeruparamāṇura-

jasamā yoginyaḥ, utphullalocanā hṛṣṭacittā citrasenā praṇipatti

stūyanta||2||


aho hī bhagavatī devī|

sarvabuddhānāṃ tu jananī lakṣmī ghorā mahāyaśā|

sattvārtheṣu vatsalī||3||


mahākṛpāvatī devī|

mahāprajñā mahāmudrā mahārthaphalapradāyikā||4||


buddhakāpāle mahātantre buddhair yeṣāṃ na prakāśitā|


(30)


gopitā vajradhareṇaiva bodhisattvāś ca agocarāḥ|

tāṃ bhāṣitā devī eka rutena prakaṭīkṛtāḥ||5||


aho hī mahābhājanā devī sarvayoginīpiṇḍīkṛtā|

ye te siddhaṃ sudurlabham|

sarve tathāgateṣv agocarāḥ|

tāṃ prakaṭīkṛtā devī paṭhimātreṇa sidhyati||6||


aho śṛṇvantu bhagavatī|

yoginyo bodhisattvāḥ śṛṇvantu|

vītarāgā mahārddhikāḥ śṛṇvantu|

tathāgatāś ca sarvabuddhāḥ śṛṇvantu

nāgāś ca sadevamānuṣāḥ||7||


ayaṃ tantrarājasya pāṭhamātreṇa yat puṇyaṃ tat sarvapuṇyam

anumodayantu pariṇāmayantu mahāmudrārthe niryātayantu

buddhaguṇākarān||8||


kṣamantu māṃ yat prakaṭīkṛtam|

gūḍhārthaṃ mantrāś ca prayogaṃ sudurlabham|

suguptagocarasya ca|

prakaṭīkṛtya sattvārthena jinavaraiḥ kṣamantu mām||9||


(31)


athātaḥ saṃpravakṣyāmi mantrajāpaṃ mahābalam|

yad icchet siddhiṃ varāṃ divyāṃ

japed buddhakāpālayogataḥ||10||


oṃ hrīṃ buddha hūṃ kāpālinī āḥ||

praveśe oṃ| niṣkāśe hrīṃ| viśrāme buddhaḥ| sukhe hūṃ|

astamaye kāpālinī| utthāne āḥ|| 11||


evaṃjāpaṃ sudurlabham|

evaṃ buddhakāpālayogataḥ|

evaṃjāpaṃ mānayuktaṃ siddhir bhavati na saṃśayaḥ||12||


hṛdayamantraḥ-

oṃ buddhakāpālinī āḥ hīḥ haiḥ hūṃ phaṭ||13||


upahṛdayamantraḥ-

oṃ buddhakāpālavajriṇi hau durjaya durlakṣe hūṃ phaṭ||14||


athātaḥ saṃpravakṣyāmi sekakāle yathā vidhim|

prajñā adhyeṣate yena śiṣyeṇa dṛḍhabhaktitaḥ||15||


maṇḍalapañcakaṃ kṛtvā sugandhena tu vastunā|

adhyeṣayati mahādevī sarvabuddhair alaṃkṛtā||16||


pivāvayati divyadravyaṃ khādya mukha dāpayet|


(32)


pīvitā dravya hṛṣṭacittena mānasaḥ||17||


harṣitā devī dṛṣṭvā idam vacanam abravīt|

saṃsārapaṅkalagno'haṃ trātā bhavāhi sundarī||18||


channavāsanāsaṃyuktaṃ vikalpaṃ bahulena ca|

tān upaśamayasva devī mahāyaśā kṛpāvatī||19||


niryātayed alaṃkāra tat sarvābharaṇamaṇḍitām|

paścāt


ātmānaṃ niryātayet prājña dṛḍhabhaktena cetasā||20||


nānākhādyaṃ nānāpeyaṃ tasya purato niryātayet|

prajñā toṣitā yena sarvabuddhaiḥ prapūjitāḥ||21||


atraiva sthite buddhā aparo'pi siddhanāyakāḥ|

tatraiva tiṣṭhanti sarvaḍākinyaḥ anye ye ca kṛpākulāḥ||22||


indī yattha vilayagau naṭṭa vi appasahāva|

so hale paramāṇandagai phuḍa pucchaha gurupā-a||23||


tasmai namo yadudayena samānakālam

astaṅgatāni viṣayaiḥ samam indriyāṇi|

yaś cābhinandajinasundaramūrtir eko


(33)


jāgarti ko'pi nibhṛtaṃ hṛdi paṇḍitānām||24||


iti buddhakāpālatantre yoginīniruttare guhyātiguhyatare

jāpamudrādhyeṣaṇāsarvatantranidānapaṭalaś caturdaśaḥ|| ||

idam avocat citrasenāyoginīprabhṛtayaḥ sarvayoginyaḥ

vajraprāṇiprabhṛtibodhisattvā sarve mahābodhisattva svakas-

vake sthāne viharan| tūṣṇībhāve vyavasthitaḥ|| ||


iti buddhakapālatantre mahāyoginīmate paramarahasya

samāptaḥ|| ||


(34)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project