Digital Sanskrit Buddhist Canon

Dharmadhātustava

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

dharmadhātustava


dharmadhāto' namas tubhyaṃ

sarvasattveṣv avasthita|

yasya te aparijñānād

bhramanti tribhavālaye|| <1>


ye eva dhātuḥ saṃsāre

śodhyamānaḥ sa eva tu|

śuddhaḥ sa eva nirvāṇe

dharmakāyaḥ sa eva hi||  <2>


yathā hi kṣīrasammiśaraṃ

sarpimaṇḍaṃ na dṛśyate

tathā hi kleśasammiśro

dharmadhātur na dṛśyate||  <3>


yathā viśodhitaṃ kṣīraṃ

ghṛtadravyaṃ sunirmalam|

tathā viśodhitāḥ kleśā

dharmadhātuḥ sunirmalaḥ||  <4>


yathā dīpo ghaṭastho hi 

na kiñcid avabhāsate|

tathā kleśaghaṭastho hi 

dharmadhātur na bhāsate||  <5>


(1)


yena yena hi pārśvena

cchidrībhavati tad ghaṭam|

tena tena hi pārśvena

raśmayas tasya nirgatāḥ||  <6>


yadā samādhivajreṇa

bhinnaṃ bhavati tad ghaṭam|

sa tadākāśaparyantaṃ

samantād avabhāsate|| <7>


dharmadhātur na cotpanno

na niruddhaḥ kadācana|

sarvakālam asaṅkliṣṭa

ādimadhyāntanirmalaḥ|| <8>


yathā vaiḍuryaratnaṃ hi

sarvakālaprabhāsvaram|

pāṣāṇakośe sañchannam

ābhā tasya na rājate|| <9>


evaṃ hi kleśasañchanno

dharmadhātuḥ sunirmalaḥ|

nāsau bhrājati saṃsāre

nirvāṇe tu prabhāsvaraḥ|| <10>

gotre ca sati vyāyāmo


(2)


jātarūpanidarśanāt|

gotre asati vyāyāmaḥ

śramaḥ kevalam iṣyate|| <11>


yathā hi tuṣasañchannaṃ

na dhānyaṃ tat phalaṃ matam|

tathā hi kleśasañchanno

nāsau buddheti kalpyate|| <12>


yathā hi tuṣanirmuktaṃ

tat phalaṃ pratibhāsate|

tathā hi kleśanirmukto

dharmakāyaḥ prabhāsate|| <13>


upamā kriyate loke

kadalyā nāsti sāratā|

phalāni tasya sārāṇi

bhakṣyate amṛtopamā|| <14>


evaṃ hy asāre saṃsāre

nirvṛte kleśasāgare|


(3)


phalaṃ tasyāpi buddhatvam

amṛtaṃ sarvadehinām|| <15>


evaṃ hi sarvabījeṣu

sādṛśyāṃ jāyate phalam|

bījair vinā phalaṃ nāsti

kaḥ prājñaḥ pratipatsyate|| <16>


bījabhūtas tv asau dhātur

dharmāṇām āśrayo mataḥ|

śodhyamānaḥ krameṇaivaṃ

buddhatvāspadam āvahet|| <17>


nirmālau candrasūryau hi

āvṛtau pañcabhir malaiḥ|

abhranīhāradhūmena

rāhuvaktrarajādibhiḥ|| <18>


evaṃ prabhāsvaraṃ cittam

āvṛtaṃ pañcabhir malaiḥ|

kāmavyāpādamiddhena

auddhatyavicikitsayā|| <19>


(4)


agniśaucaṃ yathā vastraṃ

malinaṃ vividhair malaiḥ|

agnimadhye yathā kṣiptaṃ

malaṃ dagdhaṃ na vastratā|| <20>


evaṃ prabhāsvaraṃ cittaṃ

malinaṃ rāgajair malaiḥ|

jñānāgninā malaṃ dagdhaṃ

na dagdhaṃ tat prabhāsvaram|| <21>


śūnyatāhārakāḥ sūtrā

ye kecid bhāṣitā jinaiḥ|

sarvais taiḥ kleśavyāvṛttir

naiva dhātor vināśanam|| <22>


pṛthivyantarhitaṃ toyaṃ

yathā tiṣṭhati nirmalam|

kleśair antaritaṃ jñānaṃ

tathābhāti sunirmalam|| <23>


dharmadhātur yato nātmā

na ca strīnṛnapuṃsakaḥ|


(5)


sarvagrāhavinirmuktaḥ

katham ātmeti kalpyate|| <24>


sarve dharmā hy asaṃsaktāḥ

strīpuṃstvaṃ hi na vidyate|

rāgāndhavineyārthāya

strīpuṃstvaṃ hi pradarśitam|| <25>


anityaduḥkhaśūnyeti

cittanidhyaptayas trayaḥ|

paramā cittanidhyaptir

dharmāṇāṃ niḥsvabhāvatā|| <26>


yathā hi garbho garbhiṇyāṃ

vidyate na ca dṛśyate|

tathā hi kleśasañchannaṃ

dharmatattvaṃ na dṛśyate|| <27>


caturṇāṃ hi vikalpānām

utpattir bhūtabhautikāt|

ahaṃmamavikalpo hi


(6)


nāmasañjñānimittajaḥ|| <28>


praṇidhānaṃ hi buddhānāṃ

nirābhāsam alakṣaṇam|

pratyāmavedyayogitvād

buddhānāṃ nityadharmatā|| <29>


yathā śaśaviṣāṇāṃ hi

kalpyamānaṃ na vidyate|

tathā hi sarvadharmeṣu

kalpitaṃ naiva vidyate|| <30>


paramāṇurajaḥ kintu

goviṣānaṃ na vidyate|

yathā pūrvaṃ tathā paścāt

tasya kiṃ kalpyate buddhaiḥ|| <31>


pratītyopadyate caiva

pratītya ca nirudhyate|

ekasya sambhavo nāsti

kathaṃ bālair vikalpyate|| <32>


(7)


śaśagośṛṅgadṛṣṭānatam

ubhau kalpitalakṣaṇau|

madhyamā pratipadyeta

yathā sugatadharmatā|| <33>


yathā candrārkatārāṇāṃ

svaccha udakabhājane|

dṛśyate pratibimbaṃ hi

tathā niṣpannalakṣaṇam|| <34>


ādhimadhyāntakalyāṇam

avisaṃvādakaṃ dhruvam|

yasya caivaṃvidhānātmā

katham ātmeti kalpyate|| <35>


grīṣmakāle yathā vāri

uṣṇam ity abhidhīyate|

tad eva śītakāleṣu

śītam ity abhidhīyate|| <36>


āvṛtaṃ kleśajālena

cittam ity abhidhīyate|


(8)


tad eva kleśāpagamād

buddha ity abhidhīyate|| <37>


cakṣuḥ pratītya rūpaṃ ca

avabhāsāḥ sunirmalāḥ|

anutpannāniruddhās te

dharmadhātuṃ prajānatha|| <38>


śrotram pratītya śabdaṃ ca

cittaṃ vijñaptayas trayaḥ|

śrūyate svavikalpena

dharmadhātur alakṣaṇaḥ|| <39>


ghrāṇaṃ gandhāśritaṃ ghrāṇi

arūpam anidarśanam|

ghrāṇavijñānatathātā

dharmadhātur vikalpyate|| <40>


jihvā svabhāvaśūnyā hi

rasadhātur viviktatā|


(9)


apratiṣṭhitavijñānaṃ

dharmadhātusvabhāvatā|| <41>


śuddhakāyasvabhāvena

sparśapratyayalakṣaṇam|

pratyayebhyo vinirmuktaṃ

dharmadhātuṃ vadāmy aham|| <42>


manaḥ pradhānadharmeṣu

kalpyakalpanavarjitam|

dharmāṇāṃ niḥsvabhāvatvaṃ

dharmadhātur vibhāvyate|| <43>


paśyate śṛṇute ghrāti

svādate spṛśatīti ca|

dharmān vijānate yogī

evaṃ niṣpannalakṣaṇam|| <44>


cakṣuḥ śrotraṃ ca ghrāṇaṃ ca

jihvā kāyo manas tathā|

ṣaḍāyatanaṃ viśuddham

etat tattvasya lakṣaṇam|| <45>


(10)


cittam eva dvidhā dṛṣṭaṃ

loki lokottaraṃ ca yat|

ātmagrāheṇa saṃsāraḥ

pratyātma tathātā hi tat|| <46>


rāgakṣayo hi nirvāṇaṃ

dveṣamohakṣayaś ca yat|

tasya bodhāya buddhatvaṃ

śaraṇaṃ sarvadehinām|| <47>


asmiṃ kalevare sarvaṃ

jñānam ajñānam eva ca|

badhyate svavikalpena

mucyate svaparijñayā|| <48>


bodhir na dūre nāsanne

na gatā nāpi vāgatā|

na dṛśyate dṛśyate caiva


(11)


atraiva kleśapañjare|| <49>


uktaṃ ca sūtravargeṣu

viharaty ātmacintakaḥ|

prajñādīpavihāreṇa

paramāṃ śāntim āgataḥ|| <50>


na bodher dūraṃ sañjñī syān

na sāsannā ca sañjñinaḥ|

ṣaṇṇāṃ hi viṣayābhāso

yathābhūtaṃ parijñāyā|| <51>


yathādakena sammiśraṃ

kṣīram ekatra bhājane|

kṣīraṃ pibanti haṃsā hi

udakaṃ ca tathā sthitam|| <52>


evaṃ hi kleśasammiśraṃ

jñānam ekatra bhājane|

pibanti yogino jñānam

ajñānaṃ sphorayanti te|| <53>


ahaṃ mameti vā grāho

yāvad bāhyo vikalpyate|

dṛṣṭe viṣayanairātmye


(12)


bhavabījaṃ nirudhyate|| <54>


buddho hi parinirvāti

śucir nityaśubhālayaḥ|

kalpayanti dvayaṃ bālā

advayaṃ yogināṃ padam|| <55>


duṣkarair vividhair dānaiḥ

śīlaiḥ sattvārthasaṅgrahaiḥ|

sattvopakārakṣāntyā ca

dhātupuṣṭir iyaṃ tridhā|| <56>


vīryaṃ ca sarvadharmeṣu

dhyāne cittaṃ pracāritam|

prajñāyām acalaṃ nityaṃ

bodhipuṣṭir iyaṃ punaḥ|| <57>


upāyasahitā prajñā

praṇidhānair viśodhitā|

baleṣu suṣṭhitaṃ jñānaṃ

dhātupuṣṭiś caturvidhā|| <58>


mā bhodhisattvān tu vandeti


(13)


atidurbhāṣitaṃ kṛtam|

bodhisattvam ajīvaṃ tu

---------- <59>


----------

----------

----------

---------- <60>


----------

sannidhāyātra cintayet|

guḍaśarkarakhaṇḍānām

utpattis tatra jāyate||  <61>


rakṣite bodhicitte hi

sannidhāyātra cintayet|

arhatpratyekabuddhānām

utpattis tatra jāyate||  <62>


yathā śālyāṅkurādīnāṃ

rakṣāṃ kurvanti kārṣikāḥ|

tathāśrayādhimuktānāṃ


(14)


rakṣāṃ kurvanti nāyakāḥ||  <63>


yathā kṛṣṇacaturdaśyāṃ

dṛśyate candravigraham|

tathāgrayānādhimuktānāṃ

dṛśyate buddhavigraham|  <64>


yathaiva bālacandrasya

dṛṣṭā vṛddhiḥ kṣaṇe kṣaṇe|

tathā bhūmipraviṣṭānāṃ

dṛṣṭā vṛddhiḥ kṣaṇe kṣaṇe||  <65>


yathā hi pañcadaśyāṃ vai

pūrṇacandro hi jāyate|

tathā niṣṭhāgatābhūmyāṃ

dharmakāyo hi jāyate||  <66>


adhimuktidṛḍhaṃ yasya

buddhe dharme ca nityaśaḥ|

utpādayati tac cittam

anivartyam bhave bhave||  <67>


kṛṣṇāśrayaparāvṛttiḥ

śuklāśrayaparigrahaḥ|


(15)


tadā tasyāvabodhena

muditety abhidhīyate||  <68>


malimaṃ nityakālaṃ hi

rāgādyair vividhair malaiḥ|

malābhāve ca yā śuddhiḥ

vimalety abhidhīyate||  <69>


nirodhāt kleśajālasya

prabhābhrājavinirmalā|

apramāṇāndhakārasya

vigatā tu prabhākarī||  <70>


śuddhā prabhāsvarā nityaṃ

saṅgajaiḥ parivarjitā|

jñānārciṣaiḥ parivṛtā

bhūmir arciṣmatī matā|| <71>


sarvavidyākalāśilpa-

dhyānānāṃ ca vicitratā|

durjayānāṃ hi kleśānāṃ

vijayā tu sudurjayā|| <72>


tisṛṇām api bodhīnāṃ

saṅgrahaḥ sarvasampadām|

utpādavyayagambhīrā

bhūmis tv abhimukhībhūtā|| <73>


(16)


krīḍate raśmijālena

cakravyūhaiḥ samantataḥ|

trilokāt tīrṇapaṅkaughair

dūraṅgamā iti smṛtā|| <74>


buddhaiḥ sandhriyamāṇo'sau

praviṣṭo jñānasāgare|

anābhogavaśiprāptaḥ

akampyā mārakiṅkaraiḥ|| <75>


pratisaṃvitsu sarvāsu

sa yogī pāramīgataḥ|

dharmadeśana sāṅkathyair

bhūmiḥ sādhumatī smṛtā|| <76>


kāyaṃ jñānamayaṃ rāmyam

ākāśam iva nirmalam|

sandhārayati buddhānāṃ

dharmameghā samantataḥ| <77>


āśrayaḥ sarvadharmāṇāṃ


(17)


caryāphalaparigrahaḥ|

āśrayasya parāvṛttir

dharmakāyo'bhidhīyate|| <78>


acintyo vāsanād muktaś

cintyaḥ saṃsāravāsanaḥ|

tvam acintyo'si sarveṣāṃ

kas tvā vijñātum arhati|| <79>


sarvavāgviṣayātītaṃ

sarvendriyam agocaram|

manovijñānagamyo'si

yo'si yo'si namo'stu te|| <80>


krameṇa samudānītā

buddhaputrā mahāyaśāḥ|

dharmameghena jñānena

śūnyaṃ paśyanti dharmatām|| <81>


yadā prakṣālitaṃ cittam

uttīrṇaṃ bhavasāgarāt|


(18)


mahāpadmamayaṃ tasya

āsanaṃ sampratiṣṭhati|| <82>


anekaratnapattrābhaṃ

lakṣaṇojjvalakalpikam|

anekaiḥ padmakoṭībhiḥ

samantāt parivāritam|| <83>


daśabhiś ca balair bālas

tiṣṭhate bālacandravat|

kleśair malinasattvānāṃ

na paśyati tathāgatam|| <84>


yadā pretāḥ samantāt tu

śuṣkaṃ paśyanti sāgaram|

tathaivājñānadagdhānāṃ

buddho nāstīti kalpanā| <85>


sattvānām alpapuṇyānāṃ

bhagavān kiṃ kariṣyati|

jātya .........


(19)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project