Digital Sanskrit Buddhist Canon

Nānāsiddhopadeśaḥ

Technical Details
nānāsiddhopadeśaḥ

padmāṅkurasya-

prajñopāyayormahāsukhacakrasthamoṅkārahakārādavatīrṇau(rṇo) jñānaceta-
maṇisūtravadekīkṛtya dolayā mahāmudropadeśaḥ |

prajñārakṣitasya-
kamalakuliśānubhavitvasadbinduranakṣaraśikhāgrato mahāmudropadeśa-
stattvapārago mahāsukhacakrāvatīrṇo jñānatantuṃ samarasīkṛtya dolayā
sahajayogaḥ |

nelīpādasya-
kuliśamaṇiniviṣṭo jñānabinduranakṣaraḥ |
āśusiddhikaraḥ prokto nelīpādena dhīmatā ||

raviguptasya-
jñānadīpaśikhākāro nirmāṇābjendumadhyagaḥ |
haṃkāraṃ drāvayatyāśu raviguptena bhaṣitam ||

kṛṣṇācāryāṇām-
kṛṣṇācāryaiḥ samākhyātā caṇḍālī nābhimadhyagā |
ādisvarasvabhāvā'sau dahatyanāhataṃ mukhāt ||

nirmāṇe tilakā khyātā vasanto dharmacakragaḥ |
dvayorekasvabhāvastu kṛṣṇācāryeṇa khyāpitam ||

sarahapādānām-
nirmāṇacakradvaye nābhau pañcākṣaravibhāvanā |
kartavyā yogayuktena khyāpitaṃ saraheṇa tu ||

mahīdharasya-
nirmāṇacakre śūnyasvabhāvā caṇḍālī anāhatapriyeti mahīdharaḥ |

bhūripādānām-
nirmāṇacakrādyākārakamalavaraṭake'karahakārau
mṛṇālatantvākāreṇaikībhūyā'nāhatadrāviṇāviti bhūripādāḥ |

vīṇāpādasya-
nirmāṇacakre ravisomasampuṭajñānabindusamutthitau rekhayā āli-
kālisampuṭasvarūpayā tribhirveṣṭaya punarutthitau rekhādvayaprajñopāya-
svabhāvau | ekā śuklā dharmacakrāt pratinivṛtya paśyet , dvitīyā
cakraṃ prajñāsvabhāvā anāhataṃ kāntamivāliṅgayatīti vīṇāpādamataṃ
kila |

virūpācāryasya-
nirmāṇacakre'ntarīkṣacakrasthamoṅkāraṃ mukhena śītkāravāyvapraveśena
gaṇayed budha iti virūpācāryeṇa deśitam |

mukhena gholayet prājño yāvadadvayatāṃ vrajet |
akārākṣarahakārau virūpācāryeṇa deśitam ||

nāgabuddheḥ-
nirmāṇapadmasthayonicakrasya karṇikā jvalati dharmacakragatā bhavet,
saṃbhogasthānāhatarekhayā ekībhavatīti nāgabuddheḥ |

diṅnāgasya-
mukhena nirgamapraveśavāyunā akārahaṃkārau tāvad gholayed yāvada-
dvayatāṃ vrajet | tato'dharadaśane saṃsthāpya rasanayā ākramediti
diṅnāgaḥ |

mātaleḥ-
mukhe rakta aṃkāro nirgamena ca vāyunā |
upāyaśukrahuṃkārapraveśena ca gholayet ||
ekībhavanato nityaṃ kakatuṇḍī prasiddhayati |
miktābhaṃ jñānabinduṃ nāsāgre bhāvayet sudhīḥ ||
karṇe vāsati śabdāṃśca mataliḥ saṃpracakṣate ||

matsyendrasya-

nāgasaṃ(?)kāyamukhākṣikarṇanāsikā api vā vāyuyantraṇādadhigapi-
(ko'pi) jvalate vīro matsyendramatamīdṛśam |

uddeśamamuccayaḥ

prajñāśirasi oṅkāramupāyaśirasi hūdvayamadhomukham | antarmadhye ca vajrādimukhe prajñāsthitavāyunā hato bindurupāyaśikhāgraṃ yāti |
upāyavāyunā hato binduḥ [prajñā]śikhāgraṃ yāti | jñānabinduḥ sukharūpatvena
cintitaḥ san jñānadīpaśikhākāra oṅkāravacoliṅgitaḥ sukhamayatvena
vibhāvitaḥ san dāhānantaraṃ śikhāt sukhamayabhāvanāt | tilakā oṅkāro
vasanto hūkāro'dhomukha ekasvabhāvaḥ | na sukhamayacittat | cakradvaye lā hū mā ityādyakṣarāṇi jñānabodhicittadrāvakaṇi | tadanu mu(su)kha-
bhāvanāmātram |

yaccakrādvinivṛtya jñānabinduṃ mukhaṃ parivartya pśyati, dharmacakrastha-
kāntamaliṅgāti, oṅkāravajramukhena vāyuṃ praveśayet sukhasvabhāvatvena |

a(o)ṅkāraṃ niḥsarantaṃ vāyvākṛṣṭaṃ hukāraṃ praviśdvāyvārūḍhaṃ
gholayet | arthayatā niḥsvabhāvatā yāvat | adharadaśane'dhodantapaṅktau
jihvāmāroca(pa)yet | advayato niḥsvabhāvatā | kākatuṇḍīmukhena vāyu-
nirgamaḥ | naranāsikāyāṃ nirgaccet | apraviśed(śati) vāyau haṃ nāsāgre
prajñapadmanasāgre gholarandhrāgre ca vāsati śabdaṃ karoti sukharūpaṃ bindum |

mukhādikaṃ prathamādeva bhāvanayā hastadvayāṅgulyā pīḍayet, bhāvanā-
prakarṣeṇa mantrayet ||

||iti nānāsiddhopadeśaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project