Digital Sanskrit Buddhist Canon

Atha pañcapañcāśaḥ paṭalavisaraḥ

Technical Details
atha pañcapañcāśaḥ paṭalavisaraḥ |



āryamañjuśriyaḥ paṭasyāgrataḥ yasyoddiśya śvetasarṣapāṇāmaṣṭaśataṃ juhoti ; sa vaśo bhavati | strīvaśīkaraṇe aṣṭaśataṃ juhuyāt ; sā vaśā bhavati | kṛṣṇacaturdaśyāṃ śvetapuṣpāṇāmaṣṭasahasreṇāryamañjuśrīḥ lalāṭe hantavyaḥ ; rājapatnī vaśā bhavati | apatitagomayena śivaliṅgaṃ kṛtvā tasyāgrato gomayena triśūlena śvetasarṣapāṇāṃ dadhimadhughṛtāktānāṃ saptāhutiṃ juhuyāt | divasatrayaṃ yasyoddiśya sa vaśo bhavati | kumārīvaśyārthaṃ araṅgaṇapuṣpāṇāṃ aṣṭasahasreṇāryamañjuśrīrhantavyaḥ | sā vaśā bhavati | madhūcchiṣṭamayīṃ puttalikāṃ kṛtvā ātmana ūrū sthāpya aṣṭasahasraṃ | yasyoddiśya sa vaśo bhavati | paṭasyāgrataḥ śuklapuṣpāṇāṃ aṣṭaśataṃ nivedayet | yamicchati sa vaśo bhavati | śaṅkhanābhirocanātagarumekīkṛtya pīṣayet | aṣṭasahasrābhimantritaṃ kṛtvā annena vā pānena vā yasya dīyate sa vaśo bhavati | brāhmaṇīvaśīkaraṇe paṭasyāgrataḥ bilvakusumānāmaṣṭasahasraṃ juhuyāt, sā vaśā bhavati | bhasmānāṃ saptajaptena yāṃ striyaṃ cūrṇayati ; sā vaśā bhavati | striyā puruṣasya vāgrataḥ sthitvāṣṭasahasraṃ juhuyāt ; sa vaśo bhavati | caturaṅgulaṃ kāṣṭhikāṃ aṣṭasahasrābhimantritāṃ tayā yamākarṣati ; sa vaśo bhavati | śvetapuṣpāṇāṃ aṣṭaśataṃ aṣṭasahasraṃ nivedayet | tatraikaṃ puṣpaṃ gṛhya striyaṃ dṛṣṭvā āvarttayet | āgacchati sa vaśo bhavati | kṣīrayāvakāhāraḥ pakkamekaṃ valmīkamṛttikāmayaṃ vā pratikṛtiṃ kṛtvā tatopaviṣṭastāvajjaped yāvad vāsukicalitaḥ siddho bhavati | ātmadvādaśamasya bhaktaṃ dadāti| atītamanāgataṃ pratyutpannaṃ kathayati | kṣīrayāvakāhāraḥ śatasahasraṃ japet | bhogān labhati | māsena bhikṣāhāraḥ śuklacaturdaśyāmekarātroṣitaḥ paṭasyāgrato mahatīṃ pūjāṃ kṛtvā pratimāyā pādau gṛhya tāvajjaped yāvaccalitācalitevādṛśyo bhavati | sarvasiddhānāṃ rājā bhavati | manasāhāramutpadyate | pañcavarṣasahasrāṇi jīvati | gaṅgānadīmavatīrya lakṣamekaṃ japet | paścāt tatraiva paṭe vālukāmayaṃ caityaṃ kṛtvā madhu kṣīraṃ caikataḥ kṛtvā juhuyāt | sarvanāgā āgacchanti| yad bravīti tat sarvaṃ kurvanti | parvataśikharamāruhya paṭaṃ pratiṣṭhāpya tailāktaṃ candaśakalikāṃ juhuyāt | yakṣā āgacchanti | yad bravīti tat sarvaṃ kurvanti | vane paṭaṃ pratiṣṭhāpya madhupippalīṃ caikataḥ kṛtvāṣṭasahasraṃ juhuyāt | sarvavidyādharā āgacchanti | ājñākarā bhavanti | ekavṛkṣe pratītya samutpādagarbhacaityapratiṣṭhāpya lakṣamekaṃ japet | lakṣaparisamāptau poṣadhikena rūpakāreṇāśvatthakāṣṭhamayaṃ tṛśūlaṃ lakṣaṇopetaṃ kṛtvā sapātābhihūtaṃ kṛtvā paurṇamāsyāṃ sugandhagandhaiḥ samupalipya yathā vibhavataḥ paṭasyāgrataḥ pūjāṃ kṛtvā dakṣiṇahaste kṛtvā sakalāṃ rātriṃ sādhayet | yāvajjvalatīti | jvalite mahādevo bhavati | bhūtādhipatirbhavati | durdāntadamakaḥ apratihataḥ sarvasattveṣu | samudramavatīrya lakṣaṃ japet | sāgaraprabhṛti yamicchati nāgarājanaṃ taṃ paśyati | maṇiratnaṃ vā dadāti | tena gṛhītena vidyādharo bhavati | sarvanāgavidyādharāṇāṃ rājā bhavati | poṣadhikena karmakāreṇa tāmraghaṭakaṃ kārayet | prātihārakapakṣe pūrṇamāsyāmudārāṃ pūjāṃ kṛtvā paṭasyāgrataḥ pratiṣṭhāpya tāvajjaped yāvajjvalitaḥ | tataḥ tasmiṃ hastaṃ prakṣipya yamicchati tat sarvaṃ prādurbhavati | bhadraghaṭasādhanam | samudragāminīṃ nadīmavatīrya lakṣaṃ japet | yasyāṃ mṛṇmayaṃ vālukāmayaṃ vā pūrṇamāsyāṃ caityaṃ kṛtvā, tatraiva paṭaṃ pratiṣṭhāpya mahatīṃ pūjāṃ kṛtvā sphaṭīkamaṇimṛṇmayā vā dakṣiṇahastena gṛhītvā paryaṅkopaviṣṭaḥ tāvajjaped yāvajjvalatīti | cintāmaṇidhārī vidyādharo bhavati | sadhātuke caitye paṭaṃ pratiṣṭhāpya lakṣaṃ japet | prātihārakapakṣapūrṇamāsyāṃ vidhivat pūjāṃ kṛtvā pradīpamālāṃ ca udārāṃ kṛtvā dakṣiṇahastena dhvajaṃ śuklavastrāvalambitaṃ gṛhya tāvajjaped yāvajjvalati| dhvajavidyādharo bhavati | sarvatrāpratihataḥ | prātihārakapakṣe pūrṇamāsyāṃ paṭasyāgrataḥ mahatīṃ pūjāṃ kṛtvā bhagavatyā prajñāpāramitāpustakaṃ sugandhagandhaiḥ pralipya sugandhapuṣpamālābhiḥ veṣṭayitvā vāmahastena gṛhya paryaṅkopaviṣṭastāvajjaped yāvajjvalati | vidyādhararājā bhavati | yatrecchati tatra gacchati | bodhisattvacaryācārī bhavati | kumārīṃ prāsādikāṃ susnātālaṅkṛtāṃ kṛtvā paṭasyāgrataḥ yathāvibhavataḥ pūjāṃ kṛtvā vāmahastena gṛhya sthitastāvajjaped yāvat tayā saha jvalati | tayaiva sārdhaṃ vidyādharo bhavati | ekaliṅgasyopari hastaṃ datvā tāvajjaped yāvat sakhāyā na paśyanti | adṛśyaḥ sarvasiddhānāmagamyaḥ antardhānikaṃ bhavati | trayodaśyāṃ candragrahe sūryagrahe vā haritālaṃ bodhivṛkṣapatrāntaritaṃ kṛtvā maheśvarāyatane sadhātuke caityai tāvajjaped yāvad dhūmāyati| tilakaṃ kṛtvā antarhito bhavati | kṣīrayāvakāhāraḥ samudrataṭe vṛkṣamūle sahasraṃ japet trisandhyaṃ saptarātram | samudragāni ratnāni paśyati | yatheṣṭaṃ gṛhṇīyāt | mudgāhāraḥ parvataśikharamāruhya aṣṭasahasraṃ japed viṃśatirātram | parvatagatāni maṇiratnāni darśanaṃ bhavati | tato hastaśirasi kṛtaṃ tasyopari upaviṣṭa aṣṭasahasraṃ japet | evaṃ divasāni sapta | sa vaśo bhavati ||



rājānaṃ rājamātraṃ vā vaśīkartukāmaḥ tasya madhūcchiṣṭakena pratikṛtiṃ kṛtvā nirdhūmāṅgāreṣu kṣipet saptarātraṃ sa vaśo bhavati | vastrakāmaḥ śvetapuṣpāṇāṃ aparimarditānāṃ sakṛt parijapya udake kṣipet saptarātram | aṣṭasahasraṃ vastrayugaṃ pratilabhate | goghṛtaṃ aṣṭasahasraṃ japtvā striyāmādadyāt | viśalyā bhavati | navanītāṣṭaśatajaptenābhyakta agniṃ praviśati | na ca dadyate | tenaiva cābhyakto jalaṃ praviśati stambhito bhavati | japamāno yāvadutsāhaṃ bhikṣaṃ bhakṣayati | āyasaṃ pradeśamātraṃ khaḍgaṃ kṛtvā sadhātuke caitye paṭaṃ pratiṣṭhāpya udārāṃ pūjāṃ kṛtvā aśvatthapatraiḥ pradakṣiṇāvarttaiḥ khaḍgaṃ pratiṣṭhāpya tāvajjaped yāvajjvalita iti | tena gṛhīta saparivārotpatati | vidyādharasahasraparivṛtaḥ abhedyaḥ sarvavidyādharāṇāṃ varṣakoṭiṃ jīvati | kṛtapuraścaraṇaḥ kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā paṭasyodārāṃ pūjāṃ kṛtvā saṅghoddiṣṭakāṃ bhikṣaṃ bhojya manaḥśilāyāṃ bhūmau padmaṃ śatapatraṃ lekhya padmakarṇikāyāṃ upaviśya tāvajjaped yāvad bhūmiṃ bhitvā padmamuttiṣṭhati | padmapatreṣu copaviṣṭāḥ viṃśatividyādharāḥ prādurbhavanti | taiḥ parivṛtaḥ utpati | yāvantaḥ satvāṃ paśyati yaiśca dṛśyate taiḥ sārdhaṃ gacchati | sa ca padmaḥ anekaratnālaṅkṛto bhavati | vimāturakalpaṃ jīvati | bhinnadehe svecchayā upapati gṛhṇāti| pānīye aṣṭasahasrābhimantritena śuṣkavṛkṣaṃ siñcet | puṣpyati phalati ca | śuṣkanadīmavatīrya japed udakaṃ bhavati | nadīprataraṇe japet | śrāntasya sthalo bhavati | rājānaṃ rājamātraṃ vā vaśīkartukāmena paṭasyāgrataḥ kṛṣṇāṣṭamyāmārabhya puṣpāṇāmaṣṭasahasraṃ nivedayet | lavaṇāhutiṃ cāṣṭasahasraṃ juhuyāt | niyataṃ rājā vaśī bhavati | tāmevāṣṭamīmārabhya gorocanā trisandhyaṃ aṣṭaśatikena japed yāvadekādaśī | tena tilakaṃ kṛtvā yaṃ vīkṣyati sa vaśo bhavati | yadicche dārakadārikāṃ vaśīkartukāmaḥ paṭasyāgrataḥ siddhārthakānāṃ aṣṭasahasraṃ juhuyāt | tāsāṃ pādapāsuṃ gṛhya puttalikāṃ kṛtvā yasya nāmagrahaṇaṃ karoti sa vaśo bhavati | meghārthinā gavyaghṛtaṃ gṛhya candragrahe sūryagrahe vā tāmrabhājane prakṣipya tāvajjaped yāvat trividhā siddhiḥ | ūṣmāyamāne śrutidharo'yaṃ yaṃ śṛṇoti taṃ gṛhṇāti | dhūmāyamāne rasarasāyanam | jvalitena jātismaro bhavati | arkapuṣpāṇāṃ lakṣaṃ juhuyāt | dīnāralakṣaṃ dadāti | paṭasyāgrataḥ arkapuṣpāṇāmaṣṭasahasraṃ nivedayet | dīnāraśataṃ labhate | paṭasyāgrataḥ śālitandulānāṃ ghṛtābhyaktānāṃ aṣṭasahasraṃ juhuyāt | pañca dīnārāṃ labhate | kṛtapuraścaraṇaḥ paṭasyāgrataḥ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | dīnāraśatatrayaṃ labhate | kṛṣṇatilānāmaṣṭasahasraṃ juhuyāt | dīnāraśatādhikaṃ labhate ||



kulapatiṃ vaśīkartukāmaḥ paṭasyāgrataḥ arkasamidhānāmaṣṭasahasraṃ juhuyāt trisandhyaṃ saptarātram | kulapatirvaśībhavati | lokapatyaṃ vaśīkartukāmaḥ paṭasyāgrataḥ dūrvāpravālānāmaṣṭasahasraṃ juhuyāt saptarātraṃ trisandhyam | kaulapatyaṃ karoti yāvajjīvam | āryasaṅghaṃ vaśīkartukāmena arkapuṣpāṇāṃ paṭasyāgrataḥ aṣṭasahasraṃ nivedayet saptarātram | yadarthaṃ kuryāt tamanvicchati satatajapenārthaṃ labhate | guggulugulikānāṃ paṭasyāgrataḥ aṣṭasahasraṃ juhuyāt | suvarṇasahasraṃ labhate | paṭasyāgrataḥ kundurudhūpaṃ aṣṭasahasraṃ juhuyāt saptarātram | nidhānaṃ labhate | paṭasyāgrataḥ arkakāṣṭhasamidhānāṃ dadhimadhughṛtāktānāṃ trisandhya sahasraṃ juhuyāt | dīnārasahasraṃ labhate | śatruvaśīkaraṇe poṣadhikaḥ paṭasyāgrataḥ trisandhyaṃ rājasarṣapāṇāṃ aṣṭasahasraṃ juhuyāt saptāham | sarvaśatravo vaśā bhavanti | lākṣāhutīnāṃ aṣṭasahasraṃ juhuyāt saptāham | sarvajanapriyo bhavati | śālitandulānāṃ aṣṭasahasraṃ juhuyāt trisandhyaṃ saptāham | kārṣāpaṇaśataṃ labhati | kṛtapuraścaraṇaḥ kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā mṛtakapuruṣaṃ akṣatāṅgaṃ gṛhya snānālaṅkṛtaṃ kṛtvā sugandhapuṣpadhūpairabhyarcya vāmapādenorasimākramya mastake āhantavyaḥ | tataḥ uttiṣṭhati | puṣpalohamaye khaḍge āhantavyaḥ | jātarūpaṃ suvarṇaṃ labhati | atha necchati vaktavyam - ‘chardasva’ iti | tataścintāmaṇi nirgacchati | taṃ śirasi kaṇṭhe vā kṛtvā anyatra vā baddhvā yaṃ cintayati taṃ prādurbhavati | śuklapratipadamārabhya ahorātroṣitaḥ samudragāminiṃ nadīṃ aṃsamātramudakamavatīrya jātīpuṣpāṇāṃ daśasahasrāṇi pravāhayet | daśamāṣakaṃ labhate, suvarṇasahasraṃ vā | śuklapratipadamārabhya samudragāminyā nadyā padmānāṃ daśasahasrāṇi nivedayet saptarātram | nidhānasaṅghāṭakaṃ labhate | kṛtapuraścaraṇaḥ tāmeva nadīmavatīrya puṣpāṇāṃ daśasahasrāṇi pravāhayet saptāham | daśa grāmāṇyālabhate | aśokapuṣpaiḥ caṇakamātrāṃ guṭikāṃ kṛtvā paṭasyāgrataḥ dadhimadhughṛtāktānāṃ trisandhyaṃ aṣṭasahasraṃ juhuyāt saptarātram | yaṃ mṛgayati taṃ labhate | apāmārgasamidhānāmeṣa vidhiḥ | suvarṇasahasraṃ labhate aśokaguṭikāvyatimiśraiḥ apāmārgatandulaiḥ paṭasyāgrataḥ tryaktānāṃ daśasahasrāṇi juhuyāt | nāmagrahaṇena rājakanyaṃ labhati māsamātreṇa | rājānaṃ samantriṇaṃ vaśīkartukāmaḥ paṭasyāgrataḥ aśokasamidbhiragniṃ prajvālya aśokapuṣpāṇāmeva dadhimadhughṛtāktānāṃ daśa sahasrāṇi juhuyāt | sa mantrī vaśamāgacchati | paṭasyāgrataḥ agniṃ prajvālya apāmārgasamidbhiḥ śatapuṣpāṃ dadhimadhughṛtāktāṃ daśasahasrāṇi juhuyāt | svagṛhe nidhānaṃ paśyati | samudragāminyāṃ nadyāṃ kaṭīmātramudakamavatīrya daśasahasrāṇi nivedayet | ye tāṃ jighranti | vāmahastena muṣṭiṃ badhvā lakṣaṃ japet | tataḥ siddho bhavati | muktvā dṛśyati | sadhātuke caitye nadītaṭe vā parvate vā paṭaṃ pratiṣṭhāpya padmānāṃ lakṣaṃ juhuyāt | śriyaṃ paśyati | etenaiva vidhinā nīlotpalānāṃ lakṣaṃ juhuyāt | vidhānāṃ paśyati | guggulugulikānāṃ lakṣaṃ juhuyāt | dīnāralakṣaṃ labhate | sugandhapuṣpāṇāṃ lakṣaṃ juhuyāt | vastrāṇāṃ koṭiṃ labhate | gugguludhūpena aṣṭaśatikena manobhilaṣitāṃ ca pūrayati | tilasarṣapāṇāṃ paṭasyāgrataḥ pratidinamaṣṭasahasraṃ juhuyāt divasatrayam | pañcaviṃśatidīnārāṃ labhate | anenaiva vidhinā saptarātraṃ juhuyāt | dīnāraśataṃ labhati | lavaṇamayīṃ pratikṛtiṃ chitvā chitvā juhuyāt aṣṭasahasram | yamicchati sa vaśo bhavati strī vā puruṣo vā | ubhayārdraṃ hastasarṣapāṇāṃ ghṛtāktānāṃ aṣṭasahasraṃ juhuyāt divasatrayam | sarvavighnopaśamanam | udake ekapādaṃ prakṣipya sthale eka eva tāvajjped yāvadudakasthaṃ pādaṃ laghurbhavati | tataḥ pāpānmukto bhavati | arkakāṣṭhairagniṃ prajvālya rājikānāmaṣṭasahasraṃ juhuyāt saptāham | karmāvaraṇaṃ kṣīyate | brāhmī-guḍūcī-pippalīcūrṇaṃ samabhāgāni kṛtvā madhunā sahāryamañjuśriyasyāgrataḥ ekaviṃśativārān parijapya lihet saptāham | meghāvī bhavati | dvisaptarātraṃ paramamedhāvī bhavati| dvimāsayogena śrutidharo bhavati | paṭasyāgrataḥ pratimāyā vā aṣṭasahasraṃ japaṃ kṛtvā paścāt pibet | evaṃ dinedine maunī japet | meghāvī bhavati | baddho ruddho vā japenaiva mucyati | caurāṃ dṛṣṭvā japet | corairna muṣyati | tailamaṣṭasahasrābhimantritaṃ kṛtvā śiraṃ mrakṣayet | sarvajanapriyo bhavati | bhagavato buddhasyāgrataḥ ye spṛśanti te sarve vaśyā bhavanti | anenaiva mantreṇa śastrāhatasya puruṣasya tailamaṣṭasahasrābhimantritena mrakṣayed vraṇo naśyati | na vedanā bhavati | anena loṣṭaṃ parijapya saptavārāṃ jale prakṣipet | makarakacchapādīnāṃ tuṇḍabandhaḥ kṛto bhavati | pūrṇamāsyāṃ trirātroṣito nābhimātramudakamavatīrya śuklapuṣpāṇāmaṣṭaśataṃ nivedayet | pañcadīnāramūlyaṃ vastrayugaṃ labhate | candragrahe sadhātuke caitye guñjānāṃ ślakṣṇacūrṇīkṛtānāṃ dhṛtamadhumiśrā guḍikāṃ kārayet | saptāśvatthapatrāntaritāṃ hastenāvacchādya tāvajjaped yāvajjvalati | bhakṣayecchrutidharo bhavati | anena sarvāturāṇāṃ karmāṇi kuryāt | śūladāghavastastrīmūtrakṛcchrājaragṛdhabhideya tailaṃ parijapya nirogo bhavati | śuklapratipadamārabhya trirātroṣitaḥ aśvatthapatravṛkṣasyādhastāda yūthikākalikānāṃ ghṛtadadhikṣīrābhyaktānāṃ śatasahasraṃ juhuyāt | rūpakaśataṃ labhate | atha na siddhyati karmakuryāt rūpakaśataṃ labhate paśyati vā piśācajvarabhūtagrahavināśakaṃ sūtreṇa mokṣayati | nāryā aprasavamānāyā tailamaṣṭaśataṃ parijapya nābhiṃ kaṭipradeśaṃ vā mrakṣayet | viśalyā bhavati | kumbhīradhāraṇaṃ loṣṭaśatābhimantritena anantā - vetasī - brāhmī - vacā - bṛhatī- madhusaṃyuktā sadhātuke caitye candramapaśyatā tāvajjaped yāvanmukta iti | pharapharāyate | bhakṣayitvā śrutidharo bhavati | saṅgrāme pratisarāṣṭaśatābhimantritaṃ kṛtvā granthiṃ haste badhvā ahatabalo bhavati | ahorātroṣitena bhagavato'grataḥ sādhayitavyaḥ | samudragāminīṃ nadīmavatīrya gatvā kṣīrayāvakāhāreṇa pakṣamupoṣya vikasitānāṃ śvetapadmānāṃ udake nivedayet | nidhānaṃ paśyati | pañcagavyena kāyaśodhanaṃ kṛtvā śuklapratipadamārabhya yāvat pūrṇamāsīti kṛtapuraścaraṇaḥ ante trirātroṣitaḥ kumārīkartitasūtraṃ gṛhya sadhātuke caitye pratimāyāṃ vā gṛhe daśasahasrābhimantritena haste badhvā adṛśyo bhavati | sadhātuke caitye paṭaṃ pratiṣṭhāpya padmānāṃ triṃśatsahasrāṇi juhuyāt | khadirāṅgārairagniṃ prajvālya svarūpeṇa paśyati | yaṃ mṛgayati taṃ labhate | pratipadamārabhya yāvat pañcadaśīti | trirātroṣitaḥ sadhātuke caitye udārāṃ pūjāṃ kṛtvā udumbarībhiḥ samidhābhiḥ agniṃ prajvālya ghṛtāhutiṃ juhuyāt | grāmaṃ labhate | samudragāminyā nadītīre stūpasahasraṃ kārayet | pratidinamekaikasya stūpasya gandhapuṣpadhūpādīṃ datvā aṣṭasahasrābhimantritaṃ kārayet | yāvat paścimaṃ stūpaṃ jvalati | tato jñātavyam bhagavāṃ mahābodhisattvamāgacchati | āgacchamānasya pṛthivīprakampaḥ sugandhagandhavāyavo vānti | tāvajjaped, yāvat svarūpeṇa tiṣṭhati | sa yaṃ varaṃ yācate taṃ labhate | bhagavato'grataḥ khadirapatrakhaṇḍikānāṃ aṣṭasahasraṃ juhuyāt | pratidinaṃ dīnāramekaṃ labhate | aṭavīṃ gatvā bhikṣāhāraḥ dadhimadhughṛtāktānāṃ araṇyagomayānāṃ viṃśatisahasrāṇi juhuyāt | yāvad vṛkṣadevatā siṃharūpaṃ kṛtvā āgacchati | sa ca nidānaṃ dadāti | na gṛhetavyam | svayamevamupatiṣṭhasveti | rājyaṃ dhanaṃ vānyaratnāni vā dadāti | nityaṃ ratnatrayopayojyaṃ bhogaṃ dātavyam | araṇyaṃ prativiśitvā daśasahasraṃ japet | śatasahasraṃ japet | punarapi śatasahasraṃ japet | agarukāṣṭhapratimāgrataḥ bhagavataḥ vatsalaṇḍakānāṃ madhughṛtāktānāṃ saptasahasrāṇi juhuyāt | kapilā kāmadhenurāgacchati | yadi nāgacchati punarapi vatsalaṇḍaṃ viṃśatisahasrāṇi juhuyāt | āgatā ca siddhā bhavati | puruṣasahasrasya kṣīraṃ dadāti | paṭasyāgrataḥ ghṛtamadhvāktānāṃ jātīpuṣpāṇāṃ aṣṭasahasraṃ juhuyāt | ṣaṇmāsāṃ dīnārasahasraṃ labhate paṇasahasraṃ vā | vikasitapadmānāṃ dadhimadhughṛtāktānāṃ śatasahasraṃ juhuyāt sadhātuke caitye buddhābhiprasannā devatā varadā bhavati | āryamañjuśriyasya pūjāṃ kṛtvā gaurasarṣapāṇāṃ saptābhimantritānāṃ saṅgrāme prakire | śāntirbhavati | pratihārakapakṣe śuklatrayodaśyāṃ gandhapuṣpaiḥ pūjāṃ kṛtvā vikasitānāṃ padmānāṃ ghṛtāktānāṃ aṣṭasahasraṃ juhuyāt | bhasmaṃ ca gṛhītvātmanaḥ lalāṭe tilakaṃ kṛtvā grāmaṃ nagaraṃ praviśet | sarve vaśā bhavanti | kṛṣṇacaturdaśyāṃ prabhṛti yāvat pañcadaśīti ekarātroṣitena vṛkṣa syādhastāccaturhastamātraṃ maṇḍalakamupalipya, gandhapuṣpadhūpaṃ datvā āryamañjuśriyasya pūjāṃ kṛtvā yakṣāṇāṃ baliṃ datvā mānuṣāsthiṃ gṛhītvā triśūlaṃ kārayet | vāmahastena prakṣipya saptarātratrirātroṣitena vā jātīpuṣpāṇāmaṣṭasahasraṃ juhuyāt | tena śūlaṃ jvalati | tataḥ siddho bhavati | icchayā yaṃ nirmiṇoti taṃ labhati | divyaṃ gṛhaṃ candrasūryagrahe sadhātuke caitye pratimāyāṃ vā gṛhe kapilāyāḥ samānavatsāyāḥ goghṛtapalaṃ gṛhya sauvarṇabhājane sthāpya bhagavataḥ pūjāṃ kṛtvā candramapaśyatā darśanoparicchādya tāvajjaped yāvadūṣmāyati | phenāyati | jvalati | ūṣmāyamānaṃ pītvā sarvasattvavaśīkaraṇam | phenāyamānaṃ pītvāntardhānaṃ bhavati | jvalamānaṃ pītvākāśena gacchati | ṣaṇmāsakṛtapuraścaraṇagomūtrayāvalāhāriṇā maunavratinā nityajāpenāyācitaṃ suvarṇaśataṃ labhate | pratihārakapakṣamārabhya saṃvatsaraṃ bhagavato āryamañjuśriyasyāgrataḥ pūjāṃ kṛtvā gandhapuṣpādīnāṃ dadatā aṣṭāṅgapoṣadhasamanvāgatena pūrṇe saṃvatsare siddho bhavati | bhagavānasya paṭṭabandhaṃ karoti | āryamañjuśriyasya pūjāṃ kṛtvā pratipadamārabhya yāvat paurṇamāsī dine dine'dhikapūjā kāryā | bhikṣavaśca bhojayitavyāḥ | siddho'smīti vāṅnissarati | ghṛtāhutīnāṃ śatasahasraṃ juhuyāt | parasya śāntirbhavati | prātihārakapakṣe bhagavato buddhasya pūjāṃ kṛtvā udārāṃ āryamañjuśriyasya gandhapuṣpadīpadhūpādīn datvā śaṅkhapuṣpīpuṣpāṇāṃ iṅgudatailāktānāṃ śatasahasraṃ juhuyāt |grāmanagarahastyaścarathagomahiṣāśca bhavati | saptarātraṃ kṣīrayāvakāhāraḥ poṣadhikena āmalitaghṛtena pātraṃ pūrayitvā śuklavarttinā dīpaṃ prajvālya kumārakumārikānāṃ darśāpayet | tatraivālpajñānaṃ sampannaṃ paśyati | sarvopadravebhyaḥ bhayaṃ na bhavati | nityajāpinā bodhivṛkṣasamidhānāṃ navanīktānāmaṣṭasahasraṃ juhuyāt | paṭasyāgrataḥ tathaiva kuśasaṃstare svapet | svapne viṃśatisāhasrikaṃ dravyaṃ paśyati | arthabhāgaṃ ratnatrayopayojyam | paṭasyāgrataḥ śuklapratipadamārabhya yāvat paurṇamāsīti | atrāntare dine dine'ṣṭamasahasraṃ japet | gandhapuṣpadhūpādibhiḥ pūjāṃ kṛtvā ante trirātroṣitena maunavrataṃ kurutā mantraṃ japatā prāticārakebhyo baliṃ haste datvā mahāpathaṃ gatvā bhūtaṃ krūraṃ nivedayet | pratīccheti vaktavyaḥ | gaurasarṣapāṇāṃ droṇaṃ gṛhītvā daśa diśo'dhastācca kṣipet | ekaviṃśativārānabhimantrya paraṃ ātmānaṃ prakāśayet | tathaiva kṛṣṇāṣṭamyāṃ gandhakuṭiṃ praviśya bhagavato'grataḥ sahasraṃ japet | gandhapuṣpādibhirbalividhānaṃ kṛtvā tataḥ svapne paśyati bhagavānāryamañjuśrīḥ | vasiśākhamāse kṛṣṇapakṣe poṣadhikena kṣīrayāvakāhāraḥ sadhātuke caitye gandhapuṣpadīpādibhiḥ pūjāṃ kṛtvā bhikṣavaśca dine dine bhojayitavyāḥ | bhikṣavaḥ akālamūlakalaśaścatvāraḥ salilapūrṇāḥ sthāpayitavyāḥ | sarvauṣadhibījāni prakṣipya rātrau ekaikamaṣṭasahasrābhimantritaṃ kṛtvā akākolīne putradāradārikāṃ sthāpayet | rājyam | pakṣābhyantarayoḥ kṛṣṇāṣṭamyāṃ bhagavataḥ āryamañjuśriyasya ca pūjāṃ kṛtvā śmaśānāgniṃ prajvālya śatapuṣpāṇāṃ aṣṭasahasraṃ juhuyāt | annapānaṃ akṣayaṃ bhavati | tameva bhasmaṃ grahāya ātmanaḥ parasya vā lalāṭe puṇḍrakaṃ kṛtvā saṅgāme'vataret sarve vaśā bhavanti | bandhanācca nigaḍāt pramocayet | agnigatāṃ nāśayati | mālatīpuṣpāṇāṃ dadhimadhughṛtāktānāṃ śatasahasraṃ juhuyāt | ṣaṇmāsaṃ gomūtrāhāraḥ | dīnārasahasraṃ labhate | śuklapratipadamārabhya nīlotpalānāṃ aṣṭasahasraṃ juhuyāt | yasya nāmnā juhoti sa vaśo bhavati | pañcakālakānāṃ trisandhyaṃ aṣṭasahasraṃ yasya nāmnā juhoti sa vaśo bhavati| prātihārakapakṣe paṭasyāgrataḥ kṣīrayāvakāhāraḥ trisandhyaṃ pañcadaśyāṃ tāvajjaped yāvad bhagavānāgacchati | dīpaśikhā varddhate | pṛthivī kampate | paṭaṃ vā pracalati | siddheti vāṅ niścarati | dīnārasahasraṃ labhati | viṣayapatirbhavati | ṣaṇmāsakṛtapuraścaraṇo sadhātuke caitye bhagavataḥ āryamañjuśriyasyāgrataḥ ṣaṇmāsābhyantareṇa dīnārāṇāṃ pañcasahasrāṇi labhati | sadhātuke caitye pūjāṃ kṛtvā śatasahasraṃ japet | rūpakasasahasraṃ pratilabhati | sadhātuke caitye śatasahasraṃ japet | sarvakāmaprado bhavati | sarvavyādhiṣu praśamanaṃ kartukāmenāṣṭaśatasahasrābhimantritaṃ kṛtvā, kanyākartritasūtrakaṃ bandhitavyam | saubhāgyaṃ pratilabhate | vyādhiśca praśamati | samudragāminīṃ nadīmavatīrya kṛṣṇatilānāṃ aṣṭasahasraṃ nivedayet | dhanadhānyaṃ pratilabhate | sadhātuke caitye śuklapratipadamārabhya pañcadaśyāṃ trirātroṣitena udumbarakāṣṭhairagniṃ prajvālya rājasarṣapāṇāṃ dadhimadhughṛtāktānāṃ śatasahasraṃ juhuyāt | pañcagrāmāṇi pratilabhate | rājavṛkṣasamidbhiragniṃ prajvālya śvetatilānāṃ dadhimadhughṛtāktānāṃ śatasahasraṃ juhuyāt | pañcadaśyāṃ trirātroṣitaḥ yadi te tilā diśi vidiśaṃ gacchanti | tataḥ siddho bhavati | sarvasattvā vaśīkaroti | āryamañjuśriyasyāgrataḥ pūrvaṃ śatasahasraṃ japet | tataḥ candragrahe ghṛtamaṣṭapalāni datvā tāvajjaped yāvat phenāyati pītvā śrutidharo bhavati | kundurukaṃ śatasahasraṃ juhuyāt | ayācitaṃ purāṇamekaṃ labhate | āryamañjuśriyasyāgrataḥ pratidinamaṣṭaśataṃ sugandhapuṣpāṇāṃ nivedayet | śrīmāṃ bhavati | apāmārgasamidhānāṃ dadhimadhughṛtāktānāṃ pratidinaṃ aṣṭamasahasraṃ juhuyāt | grāmaṃ labhate | bahuputrikāsamidbhiragniṃ prajvālya, vacāṣṭasahasraṃ juhuyāt | tena bhasmanā tilakaṃ kuryād antarhito bhavati | yadi na bhavati trirapi sādhayet | candragrahe nadītīraṃ gatvā bilvasamidbhiragniṃ prajvālya bilvapuṣpāṇāṃ ghṛtāktānāṃ śatasahasraṃ juhuyāt | yakṣakumārī āgacchati | ardharātre punarapi aṣṭasahasraṃ japitvā tata ekā āgacchati | yāṃ vācāṃ ucyate taṃ karoti | nidhisthāne mantramaṣṭasahasraṃ japet puṣpadhūpagandhādibhiḥ pūjāṃ kṛtvā tataḥ kṛṣṇacaturdaśyāṃ balividhānaṃ kṛtvā japet | piśācā āgachanti | tataḥ khanet | nidhāna uttiṣṭhati | gṛhītvātmanā trayāṇāṃ ratnānāṃ dātavyam | evaṃ paṭṭabandhamapi karma | bhagavato'grataḥ vibhītakakāṣṭhairagniṃ prajvālya tilataṇḍulānāṃ pratidivasaṃ aṣṭasahasraṃ juhuyāt | raṇḍā vaśā bhavati | amātyavaśīkaraṇā gaurasarṣapāṃ juhuyāt vaśo bhavati | rājavaśīkaraṇe sarjarasaṃ juhuyāt | vaśo bhavati | puruṣastrīvaśīkaraṇe evameva juhuyāt | agastikāṣṭhairagniṃ prajvālya dīpavartīnāṃ paṭasyāgrataḥ dīnāraśataṃ labhate | kṣīrāhāreṇa palāśasamidhānāṃ juhuyāt | pratidinaṃ triḥ kālam | suvarṇaśataṃ labhati | samudragāminīṃ nadīṃ gatvā śataśatasahasraṃ juhuyāt | yāvad ratnāni pratilabhate grahetavyam | ratnatrayopayojyaṃ bhāgo deyaḥ | vaiśākhapūrṇamāsyāṃsakalāṃ rātriṃ japet | ānantaryānmucyati | bodhivṛkṣamūle bhagavataḥ āryamañjuśriyasya pūjāṃ kṛtvā apāmārgasamidhānāṃ dadhimadhughṛtāktānāṃ juhuyāt | ātmānamuddiśya | sarvapāpairmukto bhavati | sapta sapta maricāni abhimantrya akākolīne bhakṣayet | pañcāśacchalokaśatāni gṛhṇāti | tacca yāvajjīvaṃ dhārayati bhagavato buddhasyāgrataḥ śatasahasraṃ japaṃ kṛtvā pannagabandhaṃ karoti | jale vaikaṅkatasamidhānāṃ dadhimadhughṛtāktānāmāryamañjuśriyasyāgrataḥ śatasahasraṃ juhuyāt | ardharātre pañca dīnāraśatāni pratilabhate ardhaṃ ratnatrayopayojyam | kumudāni dine dine'ṣṭasahasraṃ juhuyāt | vināyakairmukto bhavati | kārttikaśuklapakṣe kṣīrayāvakāhāraḥ śākāhāro vā poṣadhikaḥ pañcadaśyāṃ trirātroṣito vaikaṅkataphalānāṃ ghṛtāktānāṃ lakṣaṃ juhuyāt | rūpakasahasraṃ pratilabhate | grāmasvāmī bhavati | ardhaṃ ratnatrayopayogam | śucau bhūpradeśe gocarmamātraṃ maṇḍalamupalipya tanmadhye padmākārāṃ vediṃ kṛtvā gandhapuṣpadhūpavicitrabaliṃ kṛtvā vaikaṅkatasamidhānā sugatavitastipramāṇānāṃ lakṣaṃ juhuyāt | agnyākārā nīlavarṇā arciṣo niścaranti | sādhakaṃ pradakṣiṇīkṛtya punarapyagnikuṇḍe praviśanti | evaṃ siddho bhavati | sarvasādhaneṣu agnirāvāhitavyam | evaṃ siddho bhavati | gaṅgāyāmaṃsamātramudakamavatīrya lakṣaṃ japet yāvadākāśādityamaṇḍalaṃ dṛśyati | tataḥ bhagavāṃ siddho bhavati | yadi na paśyati na sidhyati ekavārāhiṃ gatvā gandhapuṣpadhūpabalividhānaṃ kṛtvā sakalāṃ rātriṃ japet | yāvaduśvaśatiṃ | tataḥ siddho bhavati | sarvasādhaneṣu sā ca vaktavyā | rūpakaśataṃ me dine dine dadāti | sarvaṃ vyayīkartaśyam | anyathā na dadāti | palāśakāṣṭhairagniṃ prajvālya araṇyagomayānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | gośataṃ labhati | mātulaṅgaphalānāṃ aṣṭasahasraṃ juhuyāt palāśāgnau | yāvad gaṇapatirāgacchati | sa vaktavyaḥ - ‘mama dine dine dīnāramekaṃ dehi’ | dadāti | sarvaḥ vyayīkartavyaḥ | bhagavataḥ pādau spṛśeti vaktavyaḥ tataḥ siddho bhavati | athavā na dadādi bilvaphalānāṃ dadhimadhughṛtāktānāṃ sadhātuke caitye paṭasyāgrataḥ ekarātroṣitaḥ vaikaṅkatasamidhāgniṃ prajvālya aṣṭasahasraṃ juhuyāt | anena karmaṇā śrīmāṃ bhavati | viṣayādhipatirbhavati | kiṅkirāṭapuṣpāṇi dine dine aṣṭasahasraṃ juhuyāt | dināni sapta | aṣṭau paṇaṃ pratilabhate | śāntikaṃ kartukāmo lājāhutīnāṃ aṣṭasahasraṃ juhuyāt | śāntirbhavati | puṣṭimicchatā kṣīravṛkṣasamidhānāmagniṃ prajvālya trisandhyaṃ tilataṇḍulānāmaṣṭasahasraṃ juhuyāt | divasāni trīṇi | puṣṭirbhavati | āmrakāṣṭhairagniṃ prajvālya dūrvāṅkurāṇāṃ aṣṭasahasraṃ juhuyāt | vivāde uttara vādī bhavati | astamite vrīhituṣāṇāṃ nāma gṛhītvā vāmahastena juhuyāt | saptarātraṃ vaśo bhavati | rājasamidbhiragniṃ prajvālya tilataṇḍulānāṃ aṣṭasahasraṃ trisandhyaṃ juhuyāt | divasāni trīṇi arthaṃ dadāti | gaṅgāyāmusalaśabdarahite śucau pradeśe ubhayakūlamṛttikāṃ gṛhya sacaturasrāṃ saptahastāṃ vedikāṃ kṛtvā madhye sahasrapatraṃ padmaṃ kṛtvā tasyopari sugatavitastipramāṇaṃ pañcalohitakaṃ cakraṃ pratiṣṭhāpya maṇḍalamadhye paṭasyāgrataḥ sādhayitavya gandhapuṣpaiḥ śvetacandanairarcayitvā mandārakaraktapuṣpamālāṃ datvā tato gandhādibhiḥ pūjāṃ kṛtvā ghṛtapradīpamālā sapta deyā caturdiśaṃ catvāro ghṛtakumbhāḥ prajvālayitavyāḥ | caturdiśaṃ catvāraḥ kalaśāḥ sarvabījapūrṇakā ratnāni ca prakṣipya sthāpayitavyā | kunduru - a- garuśrīpiṣṭaka-guggulu- dhūpo deyaḥ | balividhānaṃ kṛtvā caturdiśaṃ pūrvoktena dadhibhakto'pūpakaṃ deyam | dakṣiṇabhūtakrūraṃ udakamiśraṃ deyam | paścimāyāṃ diśi kuraṅguḍakṣīrapūrṇakaṃ deyam | uttarāyāṃ diśi pāyasapūrṇakaṃ balimupaharet | tataḥ palāśasamidbhiragniṃ prajvālya apāmārgasamidhānāṃ saptābhimantritānāṃ ghṛtānāmaṣṭasahasraṃ juhuyāt | nāmaṃ grahāya | vaśo bhavati | rājavṛkṣasamidbhirigniṃ prajvālya lavaṇamayīṃ pratikṛtiṃ kṛtvā śirādārabhya ekaikāmāhutiṃ saptābhimantritāṃ yāvaccaraṇāviti nāmaṃ grahāya aṣṭasahasraṃ juhuyāt | rājā vaśo bhavati | śuklapañcadaśyāmaṣṭamyāṃ vā poṣadhiko'horātroṣito'patitagomayaṃ gṛhya gocarmamātrasthaṇḍilamupalipya sadhātuke caitye āryamañjuśriyasya rajatamaye vā bhājane kapilāyāḥ goḥ samānavatsāyāḥ kumārīmathitaṃ navanītaṃ gṛhya kuśaviṇḍakopaviṣṭaḥ vāmahastena bhājanaṃ gṛhyaṃ dakṣiṇahastenānāmikāyāmaṅguhyā āloḍayaṃ tāvajjaped yāvadūṣmāyati | tat pātavyam | medhāvī bhavati | sakṛduktaṃ gṛhṇāti | atha dhūmāyati vaśīkaraṇam | atha jvalati antardhānaṃ bhavati | bahuputrikāṃ aṣṭasahasraṃ juhuyāt | tena bhasmanā udakakumbhāṃścātvāraḥ | samiśrīkṛtvā kārayitavyā | aṣṭaśatābhimantritāṃ vācāṃ dakṣiṇahaste badhvā yāvat sarvatrottaravādī bhavati | aparājitapuṣpāṇāmaṣṭasahasraṃ juhuyāt | saṅgrāme'parājito bhavati | kumārīkartitasūtreṇa saptābhimantritena granthayaḥ kartavyāḥ bandhitavyāḥ | sthāvarajaṅgamā viṣā nātra prabhavanti | dāruṇena sarpeṇa daṣṭasya nāmaṃ grahāya saptābhimantritamudakacūrṇakaṃ pānāya deyam | mṛto'pyuttiṣṭhati | tathaiva caturdiśābhimantritaṃ kṛtvā pānāya deyam | takṣakenāpi daṣṭo jīvati| stanagaṇḍikāyāṃ saptābhimantritayā mṛttikayā lepayet | mucyati | vedanā na bhavati | māryupadrave nagaramadhye vā ardharātrau sthaṇḍilakamupalipya śuklaṃ baliṃ kṛtvā kṣīravṛkṣasamidbhiragniṃ prajvālya kṣīrāhutisahasraṃ juhuyāt | māryupaśamayati | athanopaśamayati | tato'nyatamasmin divase madhyāhnavelāyāṃ śleṣmātakasamidbhiragniṃ prajvālya siddhārthānāmaṣṭasahasraṃ juhuyāt | sadyo māriṃ praśamayati | anena vidhinā kṛtena viṣamabandhaḥ yāvantaḥ sattvā te tasya vaśā bhavanti | kūṣmāṇḍavaśīkaraṇe kūṣmāṇḍasamidhānāmaṣṭasahasraṃ juhuyāt | mā(ri)mupaśamayati | pretavaśīkaraṇe tilapiṣṭakānāmaṣṭasahasraṃ juhuyāt | pretā vaśyā bhavanti | piśācavaśīkaraṇe śmaśānacelakānāmaṣṭasahasraṃ juhuyāt | piśācā vaśā bhavanti | yakṣavaśīkaraṇe vaṭavṛkṣasamidhānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt | yakṣā vaśā bhavanti | apasmārojehāravaśīkaraṇe ūrṇāhutīnāmaṣṭasahasraṃ juhuyāt | vaśā bhavanti | ghṛtāktānāṃ guggulugulikānāmaṣṭasahasraṃ juhuyāt | mahādevānucarā grahā vaśā bhavanti | vīrakrayakrītāṃ manaḥśilāṃ gṛhītvārājavṛkṣasamidbhiragniṃ prajvālyaṃ tāvajjaped yāvadagnivarṇā bhavati | tataḥ samānavatsāyāḥ goḥ kapilāyāḥ kanyāmathitena navanītena kṛtvā tasmiṃ ghṛte nirvāpayet | evaṃ dadhipūrṇabhājane madhupūrṇe ca | tataḥ anenaiva rakṣāṃ kṛtvā samudgake sthāpya candragrahe trirātroṣitena sadhātuke caitye āryamañjuśriyasyāgrataḥ pūjāṃ kṛtvā uttarāmukhenāśvatthapatracatuṣṭaye sthāpya tāvajjaped yāvadūṣmāyati | dhūmāyati prajvalati | vaśīkaraṇāntardhānamākāśagamanamiti | evaṃ añjanaharitālarocanāṃ ceti | rocanayā ayaṃ viśeṣaḥ – śuklapañcadaśyāṃ padmapatre sthāpya āryamañjuśriyasyāgrataḥ karasampuṭena gṛhītvā tāvajjaped yāvat trividhā siddhiḥ | ete ca karmā mūlapaṭasyāgrataḥ kartavyāni | saptarātraṃ pañcalohena padmaṃ kṛtvā kuṅkumarocanakarpūramudake piṣṭvā padmaṃ mrakṣayitvā tataḥ śuklāṣṭamyāmupoṣadhikena triḥkālasnāyinā śucivastraprāvṛtena sadhātuke caitye āryamañjuśriyasyāgrataḥ dakṣiṇena hastena gṛhītena tāvajjaped yāvat prajvalati |tatastena gṛhītena vidyādharo bhavati | daśavarṣasahasrāṇi jīvati | evaṃ kaṭakamakuṭaśṛṅkhalā ceti | evaṃ śailaraktacandanaṃ guggulaṃ nandyāvartamūlaṃ girikarṇikātuṣaṃ vrīhikuṣṭhatagaraṃ madhu pippalī turuṣkaṃ caikataḥ kṛtvā samabhāgāni kārayet | tataḥ kapilāyāḥ samānavatsāyāḥ goḥ kṣīraṃ gṛhya kanyāmathitena navanītena modayitvā gulikāṃ kārayet | akṣatailena dīpo dātavyaḥ | tata upoṣadhikena śuklacaturdaśyāmahorātropitaḥ aśvatthapatrāntaritā gulikāṃ kṛtvā āryamañjuśriyasyāgratastāvajjaped yāvad dhūmāyati | sakhāyānāṃ datvā ātmanā mukhe prakṣipet | antarhito bhavati | atha jvalati ākāśagāmī bhavati | aparo vidhiḥ | sadhātuke caitye paṭasyāgrataḥ poṣadhikenodārāṃ pūjāṃ kṛtvā arkasamidbhiragniṃ prajvālya dadhimadhughṛtāktānāṃ khadirasamidhānāmaṣṭasahasraṃ juhuyāt | śuklacaturdaśyāmārabhya yāvat pañcadaśībhi | siddhā eva siddho bhavati | evaṃ poṣadhikena lakṣaṃ japtavyam | parataḥ karmāṇi bhavanti | anayā pūrvasevayā siddho bhavati | atha rājānaṃ rājamātraṃ vā vaśīkartukāmo bhagavataḥ pūjāṃ kṛtvā rājavṛkṣasamidhānāṃ iṅgudatailāktānāṃ aṣṭasahasraṃ juhuyāt | caturdaśīmārabhya yāvat pañcadaśīti | anena karmaṇā duḥśīlasyāpi siddhirbhavati | caturvarṇaṃ vaśīkartukāmaḥ pāyasaṃ haviṣyānnamānīya peyakrasarā ceti juhuyāt | vaśyā bhavanti | rātrau śuciraṣṭaśataṃ japet | sarvābandhanānmocayati | krodhamupaśamanaṃ piṇḍakatuṣahomena vā kanyāvaśīkaraṇe tilāṃ juhuyāt | vastrakāmena karppaṇa juhuyāt | aṣṭasahasraṃ saptarātraṃ vacāṃ aṣṭasahasrābhimantritāṃ kṛtvā haste badhvā yaṃ yācayati taṃ labhate | nityajāpena pratyaṅgirā padmasūtrādinā aṣṭasahasrābhimantritena yasya haste badhnāti tasya rakṣā kṛtā bhavati | dhanamicchaṃ guggulugulikānāmaṣṭasahasraṃ juhuyāt | saptarātram kulapatikāmaḥ gandhāṃ juhuyāt saptarātam dhṛtāktāṃ | grāmaṃ labhati | puṣpamaṣṭaśatābhimantritaṃ yasya dadāti sa vaśo bhavati | kuṅkumatagaratālīsapatraṃ samṛṇālaśatapuṣpaśrīveṣṭasamāyuktaṃ vidhinābhimantritaṃ rājadvāre vastraya mālabhaṃ strīpuruṣaprayuktavaśīkaraṇaṃ yuddhavijayakaraṇam dhvajamaṣṭasahasravārāṃ parijapya gandhapuṣpadhūpaṃ cābhimantrayitvā sapta dadhikuṇḍeṣu ardhyaṃ visajayet | parasainyaṃ darśanādeva ca naśyati | kṛṣṇatilāṃ paṭasyāgrataḥ aṣṭasahasrābhimantritaṃ kṛtvā yasya nāmaṃ grahāya bhakṣayati savaśo bhavati | aṣṭasahasrajaptā sarvabījāni sarvauṣadhyaḥ sarvagandhāni ca surabhipuṣpāṇi padmaṃ vā sarvāṇi akālamūlakalaśe prakṣipya, bodhivṛkṣe aṣṭasahasraṃ japet | svayaṃ vā snāpayet | anyaṃ vā snāpayet | sarvopadravebhyo mukto bhavati | padmaṃ vā padmapatraṃ vā nirdhūmeṣu aṅgāreṣu yasya nāmnā juhoti sa vaśyo bhavati | bilvapatraṃ madhusaṃyuktaṃ aṣṭasahasraṃ juhuyāt | rājapatnī vā rājamahiṣī vā vaśīkaroti | sarvasattvavaśīkaraṇe priyaṅguṃ juhuyāt | yasya nāmaṃ grahāya raktaśālayaḥ juhoti | sa vaśo bhavati | kumārīvaśīkaraṇe kesarapuṣpāṃ juhuyāt | paṭasyāgrataḥ kṣīrapāyasaṃ aṣṭasahasrāṃ juhuyāt | yasya nāmnā sa vaśo bhavati | sadhātuke caitye pūrvābhimukhaṃ paṭaṃ pratiṣṭhāpya, śuklapratipadamārabhya vediḥ pūrvottarāgrairdarbhairvistārya, bilvasamidhābhiragniṃ prajvālya, vikasitānāṃ padmānāṃ dadhimadhughṛtāktānāṃ trisandhyamaṣṭasahasraṃ juhuyāt | agaruturuṣka-kunduruka-śrīpiṣṭakena ca dhūpo deyaḥ | kṣīradadhibhaktaṃ baliṃ dadyāt | vighnānāṃ sarvabhautikaṃ baliṃ deyā | tato'ṣṭamyāṃ prabhṛti vikasitānāṃ śvetapadmānāṃ dadhimadhughṛtāktānāṃ trisandhyamaṣṭasahasraṃ juhuyāt | mahānidhānaṃ viṣayaṃ vā labhate | dadhimadhughṛtāktānāṃ pītapuṣpāṇāṃ dine dine'ṣṭasahasraṃ juhuyāt | deśaṃ labhati | trirātroṣitaḥ saktavāhāreṇa vā homaḥ kartavyaḥ | evaṃ saptatiḥ śatasahasrairānantaryakāriṇasyāpi siddhyati | tadeva samidhānāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt | suvarṇakoṭiṃ labhate | prātarutthāya prayataḥ snāto brahmacāryagniṃ prajvālya, nāgakesarapriyaṅgurājānaṃ rājamātraṃ vā vaśīkartukāmo'ṣṭasahasraṃ juhuyāt | trisandhyam | trimāsābhyantareṇa viśiṣṭaphalaṃ prāpnoti | dravyaṃ prabhūtaṃ ca | govatsalaṇḍānāṃ śatasahasraṃ juhuyāt | gośataṃ labhate | priyaṅgunāgakesarasamidhānāṃ yasya nāmnā juhoti; sa vaśyo bhavati | khadirasamidhānāṃ dadhimadhughṛtāktānāṃ paṭasyāgrato'ṣṭasahasraṃ trisandhyaṃ juhuyāt | mahānidhānaṃ labhati | tad dīyamānamakṣayaṃ bhavati | samudragāminīṃ nadīmavatīrya, padmānāṃ raktacandanāktānāṃ śatasahasraṃ pravāhayet | padmarāśitulyaṃ nidhānaṃ paśyati | paṭasyāgrato bilvāhutīnāmaṣṭasahasraṃ juhuyāt trisandhyam | bhogānutpādayati | tilataṇḍulānekīkṛtya paṭasyāgrato'ṣṭasahasraṃ trisandhyaṃ juhuyāt saptarātram | akṣayamannamutpadyate | nāgānāṃ nāgapuṣpāṇi juhuyāt | vaśā bhavanti | yakṣāṇāṃ paṭasyāgrato guggulugulikānāmaṣṭasahasraṃ juhuyāt | trisandhyaṃ saptarātramaśokasamidbhiḥ | yakṣiṇī vaśā bhavati | śrīvāsakaṃ paṭasyāgrato juhuyāt | kinnarā vaśā bhavanti | devānāṃ vaśīkartukāmaḥ, mūlapaṭasyāgrato'garusamidhānāṃ ghṛtāktānāmaṣṭasahasraṃ juhuyāt trisandhyamekaviṃśatirātram | vaśā bhavanti | paṭasyāgrataḥ kundurukaṃ juhuyāt | pretā vaśā bhavanti | sarjarasaṃ juhuyāt | vināyakā vaśā bhavanti | piṇyākahomena sarvāṃ vaśīkaroti | rājānaṃ rājamātraṃ vā vaśīkartukāmaḥ, paṭasyāgrato rājasarṣapāṃ tailāktāmaṣṭasahasraṃ juhuyāt | saptarātram | vaśā bhavanti | yaducyanti tat karoti | rājakanyāvaśyārthe paṭasyāgrato rājikāṃ juhuyāt | purohitaṃ vaśīkartukāmaḥ paṭasyāgrata ghṛtaṃ juhuyāt | kṣatriyaṃ bāhutibhiḥ | vaiśyavaśīkaraṇe kṣiraṃ juhuyāt | śūdravaśīkaraṇe kṛsarāṃ juhuyāt | sarvastriyo vaśīkaraṇe lavaṇahomena | raṇḍā māṣahomena | sarvasattvāṃ tilatailākte vaśīkaroti | sarveṣāmaṣṭasahasriko homaḥ saptarātram | śucirbhūtvā caturbhaktoṣitaḥ bilvasamidhābhiragniṃ prajvālya, bilvānāṃ juhuyāt | śatasahasraṃ nidhānaṃ paśyati | viṃśatirātraṃ kṣīrayāvakāhāreṇa śvetasarṣapāṇāṃ lakṣaṃ juhuyāt | arthaṃ labhate | kṛtapuraścaraṇaḥ gaurasarṣapāṇāṃ ghṛtāktānāṃ paṭasyāgrataḥ rātrau divasaṃ juhuyāt | māsena va suvṛṣṭiryatrecchati | caturbhaktoṣito daśasahasrāṇi etadeva juhuyāt | arthaṃ labhate | sadhātuke caitye paṭaṃ pratiṣṭhāpya, palāśakāṣṭhairagniṃ prajvālya, utpalānāṃ lakṣaṃ juhuyāt | grāmaṃ labhati | paṭasyāgrataḥ gandhapuṣpadhūpaṃ vā kṣīrayāvakāhāraḥ padmaṃ juhuyāt | suvarṇasahasraṃ pratilabhate | kumudānāṃ paṭasyāgrato lakṣaṃ juhuyāt | yaṃ manasā cintayati; taṃ labhate | paṭasyāgrato bilvānāṃ sahasraṃ juhuyāt | nidhānaṃ paśyati | paṭasyāgrato dadhimadhughṛtāktānāṃ padmānāṃ śatasahasraṃ juhuyāt kṣīrayāvakāhāraḥ | suvarṇasahasraṃ pratilabhe | trirātroṣito'garusamidhānāmaṣṭasahasraṃ juhuyāt | tataḥ sarvarātriko jāpo deyaḥ | paṭaḥ prakampate | sragdāmacalanaṃ vā | tataḥ siddho bhavati | yaṃ manasā cintayati, taṃ dadāti | mahāpuruṣavaśīkaraṇe paṭasyāgrataḥ jātīpuṣpāṇi juhuyāt | viṣamārthaṃ karavīrapuṣpāṇāṃ juhuyāt | karṇikārapuṣpāṇāṃ juhuyāt | dīnāraśataṃ labhate | senāpatikāmaḥ kundapuṣpāṇi juhuyāt | saināpatyaṃ labhate | tārāvarttapuṣpaṃ juhuyāt | dīnārasahasraṃ labhate | mucilindalakṣaṃ juhuyāt | suvarṇasahasraṃ labhati | śvetakaravīrapuṣpahomena tripaṭṭe baddho bhavati | viṣayamapi labhate paṭasyāgrata ādhārako'gnimupasamādhāya pratidinaṃ varddhamānā pūjā kāryā | gandhatailāktānāṃ kanakasya tuṭimātraṃ sahasraṃ juhuyāt | yāvad bhagavāṃ varadaḥ | tataḥ vidyādharacakravartī bhavati | yaṃ prārthayati | rajatacūrṇaṃ juhuyāt | rājyaṃ dadāti | āyasaṃ cūrṇaṃ juhuyāt | dīnārasahasraṃ labhati | kuṅkumāhutiṃ gandhatailāktāṃ śatasahasraṃ juhuyāt | yāvataḥ prārthayati, taṃ labhati | sarvagandhāhutīnāṃ lakṣaṃ juhuyāt | yathābhipretaṃ viṣayaṃ labhati | karpūrāhutīnāṃ lakṣaṃ juhuyāt| dīnāralakṣaṃ labhati | candanasamidhānāṃ gandhatailāktānāṃ lakṣaṃ juhuyāt | dīnārasahasraṃ labhati | suvarṇacelāhutilakṣaṃ juhuyāt | dīnārasahasraṃ labhati | agarusamidhānāṃ lakṣaṃ juhuyāt | śrutidharo bhavati | dhāsakasamidhānāṃ gandhatailāktānāṃ lakṣaṃ juhuyāt | mahāvyādhyupaśamo bhavati| nimbaphalānāṃ gandhatailāktānāṃ lakṣaṃ juhuyāt sarvabandhanānmocayati | samānavatsāyā goḥ ghṛtaṃ gṛhya, lakṣābhimantritaṃ pibet | medhāvī bhavati | arkapuṣpāṇāṃ lakṣaṃ juhuyāt | sarvasattvavallabho bhavati | puṣpaphalaṃ saptābhimantritaṃ kṛtvā yasya dīyate; sa vaśo bhavati | poṣadhikaḥ śuklapañcadaśyāṃ sadhātuke caitye'patitagomayena maṇḍalakamupalipya, gandhapuṣpaghṛtapradīpābhiḥ pūjāṃ kṛtvā, udumbarakāṣṭhairagniṃ prajvālya, brahmīsamidhānāmaṣṭasahasraṃ juhuyāt | haviṣyāhāro medhāvī bhavati | brāhmaṇavaśīkaraṇe kṣīraṃ juhuyāt | sa vaśo bhavati | kṣatriyasya haviṣyaṃ juhuyāt | vaśo bhavati | vaiśyavaśīkaraṇe yavadadhimiśraṃ haviṣyaṃ caikīkṛtya juhuyāt | vaśo bhavati | śatruṃ dṛṣṭvā japet | stambhito bhavati | udakena saptābhimantritena sarvāśā pūrayati | sarvarogeṣu umārjanam | loghragulikāyā saptābhimantritayākṣīṇyañjayet | akṣirogamapanayati | glānasya sūtrakaṃ saptābhimantritaṃ bandhitavyam | sarvagrahā na prabhavanti | bhasmanā saptajaptena maṇḍalabandhaḥ śikhābandhenātmarakṣā bhavati | saptajaptena loṣṭakena diśābandhaḥ | duḥprasavāyā tailaṃ parijapya dātavyam | sukhaṃ prasavati| mūḍhagarbhayā ṛtukālasamaye krāntasnātāyā gokṣīramaṣṭaśatābhimantritaṃ kṛtvā, sarvabuddhabodhisattvānāṃ praṇāmaṃ kārayitvā, pānāya deyam | paramānnaṃ ca ghṛtamiśraṃ bhojayitavyaḥ | tataḥ putraṃ prasavati | prāsādikaṃ śuklapratipadamārabhya pūrvābhimukhaṃ paṭaṃ pratiṣṭhāpyaḥ, pratidinaṃ gugguluguḍikānāmaṣṭasahasraṃ juhuyāt| trisandhyam | yamicchati taṃ dadāti | kṛtapuraścaraṇaḥ sadhātuke caitye paṭaṃ pratiṣṭhāpya, gandhapuṣpadhūpabaliṃ datvā, paṭasyāgrato'garusamidhānāmaṅguṣṭhaparvamātrāṇāṃ turuṣkatailāktānāṃ juhuyāt saptarātraṃ trisandhyam | rājyaṃ dadāti | vidyādharamantardhānaṃ vā pādapracārikaṃ vā śrutidharatvaṃ dadāti | atha gulikāṃ sādhayitukāmena karṇikārakesaraṃ nāgakesaraṃ śvetacandanaṃ gajamadaṃ cekīkṛtya, chāyāśuṣkāṃ guḍikāṃ kṛtvā, śucivastrāyāḥ kanyāyāḥ pīṣayet | puṣyanakṣatre karaṇīyam | śucirbhūtvā saptaguṭikāṃ trilohaveṣṭitāṃ kṛṣṇāgarusamudgake prakṣipya, paṭasyāgrato japed; yāvat khaṭakhaṭāyati | tāṃ gṛhya, bhagavato ekaṃ datvā, mukhe prakṣipyāntarhito bhavati | paṭasyāgrataḥ lakṣānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt | nidhānaṃ labhati | kadambapuṣpāṇāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt | sarvasattvā vaśāḥ | samudragāminīṃ nadīmavatīrya, upavasita kesarapuṣpāṇāmaṣṭasahasraṃ juhuyāt | daśavastrayugāni labhati | paṭasyāgrataḥ jātīpuṣpāṇāṃ dadhimadhughṛtāktānāṃ trisandhyamaṣṭasahasraṃ juhuyāt | divasāni sapta | sarvasattvānāṃ priyo bhavati | viṣayaṃ dadāti labhati | kumudapuṣpāṇāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt | divasāni sapta pañcaviṣayāṇi labhante | rājavaśīkaraṇe, rājasarṣapāṃ juhuyāt | saptarātram | brāhmaṇavaśīkaraṇe karaṇṭakapuṣpāṇāmaṣṭasahasraṃ juhuyāt | saptarātram | vaiśyavaśīkaraṇe saugandhikapuṣpāṇāmaṣṭasahasraṃ juhuyāt saptarātram | śūdravaśīkaraṇe'ṣṭasahasreṇāgnau juhuyāt saptarātram | raṇḍā vaikaṅkatasamidhānāmaṣṭasahasraṃ juhuyāt saptarātram | sadhātuke caitye rocanāmaṣṭasahasrābhimantritāṃ kṛtvā, rājakule gacchet | sarve vaśā bhavanti | dūrvāṅkurāṇāmaṣṭasahasraṃ juhuyāt | śāntirbhavati parasya | ātmanaḥ śāntiṃ karttukāmena trisandhyaṃ kṣīraṃ juhuyāt | śāntirbhavati | mahādevasya dakṣiṇāṃ mūrttiṃ tāmrabhājane ghṛtaṃ sthāpya, sahasraṃ japet | sarvabhūtikaṃ baliṃ nivedyā ca | ghṛtaṃ calati| tataḥ siddho bhavati | lalāṭe tilakaṃ kṛtvā, sarvajanapriyo bhavati | medhāvīkaraṇe bhagavataścāmitābhasyāryamañjuśriyasya ca pūjāṃ kṛtvā, rajate vā tāmre vā ghṛtaṃ sthāpya, tāvajjaped; yāvat trividhā siddhiḥ | taṃ pītvā medhāvī bhavati | dhūmāyamāne'ntardhānam | jvalitenākāśagamanam | manaḥśilāṃ sādhayitukāmena kṣīrayāvakāhāro lakṣaṃ japet | mahādevasyāgratastrirātroṣitaḥ saptabhiraśvatthapatraiḥ pratiṣṭhāpya, tribhirācchādya, sarvabhūtikāṃ baliṃ nivedyam | ayantrita ātmanaḥ sakhāyānāṃ ca rakṣāṃ kṛtvā tāvajjaped, yāvat trividhā siddhiḥ | jvalitena daśavarṣasahasrāṇi jīvati | ayomayaṃ cakraṃ kṛtvā, triśūlaṃ vā, udārāṃ pūjāṃ kṛtvā, dakṣiṇahastena gṛhītvā, paṭasyāgrataḥ paryaṅkopaviṣṭastāvajjapet, yāvad ciṭaciṭāyati | jvalati | taṃ gṛhītvā vidyādharo bhavati | sarvadevamanuṣyā vaśā bhavanti | aṅgulisādhanaṃ kartukāmaḥ nadyā ubhayakūlamṛttikāṃ gṛhya, tayāṅguliṃ kārayet | tamaṅguliṃ paṭasyāgrataḥ sthāpayitvā, tāvadākarṣayet | yāvadāgaccheti | siddhā bhavati | tayā yamākārṣayati; sa āgacchati | rocanāṃ sādhayitukāmaḥ kṛtapuraścaraṇaḥ paṭasyāgrataḥ pratiṣṭhāpya, gandhapuṣpadhūpaṃ datvā, tāvajjaped, yāvajjvalitamiti| tayā ca siddhayā pañcavarṣasahasrāṇi jīvati | padmaṃ sādhayitukāmena raktacandanamayaṃ padmaṃ kṛtvā, paṭaṃ sadhātuke caitye pratiṣṭhāpya, tasyāgrato gṛhītvā, kṛtapuraścaraṇastāvajjaped; yāvajjvalatīti gṛhītvā sarvavidyādharacakravartī bhavati | kailāsānucarā devāḥ vaśā bhavanti | sarvavidyādharāṇāmadhṛṣyaḥ | udakena viṣacikitsā | jvarādeśanaṃ svasthāveśinaṃ sakṛjjaptenātmarakṣā | sūtrakenodakena japtena sakhāyarakṣā | trijaptena diśābandhaḥ | caturjaptena maṇḍalabandhaḥ | kṛṣṇāṣṭamyāmahorātroṣitena kapilāyā goḥ samānavatsāyā apatitagomayenāryamañjuśriyaṃ kṛtvā, pūrvābhimukhaṃ sthāpya, mahatīṃ pūjāṃ kṛtvā, tasyāgrato lakṣaṃ japet | tato bhagavāṃ śiraḥ kampayati | anyaṃ vā siddhinimittaṃ darśayati | tataḥ siddho bhavati | yaṃ cintayati; taṃ sarvaṃ karoti | bhagavāṃ varado bhavati | sarvecchāṃ sampādayati | svapne ca śubhāśubhaṃ kathayati | yatheṣṭaṃ prayuñjīta | pūrvāhṇe sahasrajaptena muṣṭamannamutpadyate | poṣadhikaḥ kṣīrayāvakāhāraḥ parvataśikharamāruhya śatasahasraṃ japet | darśanaṃ bhavati | īpsāṃ sampādayati | paṭasyāgrataḥ saptarātraṃ kundurukamaṣṭasahasraṃ juhuyāt | kṛtapuraścaraṇaḥ | ekapradeśe rājā bhavati | trisandhyaṃ kaṇānāmaṣṭasahasraṃ juhuyāt | sarvarātram | dīnāraśataṃ labhati | āṭaruṣakakāṣṭhairagniṃ prajvālya āṭaruṣakapuṣpāṇāṃ ghṛtāktānāmaṣṭasahasraṃ juhuyāt | suvarṇaṃ labhati | kṛṣṇacaturdaśyāmahorātroṣitena ghṛtāktānāṃ rājikāmaṣṭasahasraṃ juhuyāt | rūpakasahasraṃ labhati | athavā grāmaṃ bhavati | paṭasyāgrataḥ śleṣmātakakāṣṭhairagniṃ prajvālya, trirātraṃ dūrvapravālānāṃ lakṣaṃ juhuyāt | gosahasraṃ labhati | surasīpatrāṇāmaṣṭasahasraṃ juhuyāt | divyaṃ gṛhaṃ labhati | manasā lakṣajaptena purāṇasahasraṃ labhati | śrīpiṣṭakasahasraṃ juhūyāt saptarātraṃ trisandhyam | dīnārasahasraṃ labhati | yathābhipretaṃ sarvaṃ sampādayati | śrīmāṃśca bhavati | subhagaśca bhavati | nadyāyāṃ raktapuṣpāṇi homayet | raktāni vastrāṇi labhate | śuklāṣṭamyāṃ śuklapañcadaśyāṃ vā viviktabhūpradaśe, śvetārkasyādhastādāryamañjuśriyasya gandhapuṣpadhūpaṃ ca datvā mālyaṃ cāṣṭasahasraṃ japet | paścādaṅguṣṭhaparvamātramāryamañjuśriyaṃ kārayet | śuklāṣṭamyāṃ vivikte pradeśe valmīke śuklagandhabalimālyadhūpanivedyamaṣṭasahasraṃ japet | tato valmīkamṛttikāṃ gṛhya, gandhodakena mardayet | tasyā mṛttikayā pūrvakṛtaṃ pratimāmudramarkakṣīreṇa pratimudrāṃ kṛtvā, tataḥ śuklapratipadamārabhya, yāvadaṣṭamīti triḥ kālaṃ bhagavataḥ pūjāṃ kṛtvā baliṃ dadyāt | tato, jātīpuṣpāṇāmaṣṭasahasreṇa hantavyaḥ | poṣadhikena kṣīrayāvakāhāreṇa darbhasaṃstaraśāyinā sādhayitavyam | dīnārasahasraṃ labhati | satatajāpena yātrāsiddhimavāpnoti | yadi divasāni saptāṣṭasahasraṃ japet | grāmaṃ labhate | śrīmāṃ bhavati | arthamutpādayitukāmena goṣṭaṃ gatvā kṛṣṇāṣṭamyāṃ parebhyaḥ kṣīrayāvakāhāro lakṣaṃ japet | aparasmiṃ kṛṣṇacaturdaśyāṃ te tato'horātroṣitena tatraiva śatasahasraṃ japtavyam | dīnārāṇāmaṣṭaśatāni labhati | yamicchati | suvarṇaṃ vā grāmaṃ vā labhati | kṛṣṇacaturdaśyāmahorātroṣitaḥ paṭasyāgrataḥ bodhivṛkṣakāṣṭhairagniṃ prajvālya, vacāmaṣṭasahasraṃ japed dīnāraśataṃ labhati | kṛṣṇāṣṭamyāṃ palāśakāṣṭhairagniṃ prajvālya, dadhimadhughṛtāktānāṃ gugguluguḍikānāṃ paṭasyāgrataḥ śatasahasraṃ juhuyāt | dīnāraśataṃ labhate | śatapuṣpāṇāṃ lakṣaṃ juhuyāt | dīnāraśataṃ labhati | bilvasamidhānāṃ śatasahasraṃ juhuyāt | yamicchati; taṃ sampādayati | gaṅgānadītīre, samudrapuline vā, anupahate mānuṣavarjite | vālukāyāṃ sugatavitastipramāṇaṃ stūpaṃ kṛtvā, yathāvibhavato gandhapuṣpadhūpaṃ datvā, aṣṭasahasrābhimantritaṃ kuryāt | evaṃ dine dine gandhādīn dattvā yāvadaṣṭottaraṃ stūpasahasraṃ pūrṇamiti paṭṭabandhamavāpnoti tilānāmaṣṭasahasraṃ juhuyāt | yasyecchati ; sa vaśo bhavati | sadhātuke caitye pūjāṃ kṛtvāṣṭasahasraṃ japet | śubhāśubhaṃ kathayati | āpyāyanaṃ karttukāmo bhagavato'grataḥ kṣīravṛkṣasamidhānāṃ ghṛtāktānāmaṣṭasahasraṃ juhuyāt | tataḥ sā vidyā āpyāyitā bhavati | saptame sādhane prayoktavyaḥ | yatra brahmarākṣaso'nyo vā sattvaḥ kṛtapuraścaraṇaḥ, tatra gatvā, daśasahasrāṇi japet | mahānidhānaṃ prayacchati | kṣīrayāvakāhāraḥ sadhātuke caitye saṃvatsaraṃ japet | tatraiva paṭaṃ pratiṣṭhāpya, kṛṣṇāṣṭamyāṃ trirātroṣitaḥ udārāṃ pūjāṃ kṛtvā, baliṃ nivedyaṃ, paṭasyāgrataḥ agniṃ prajvālya, vaṭavṛkṣasamidhānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt | kuberādyā yakṣāḥ āgacchanti | na bhetavyaṃ ca sthāpya, tasyopari supiṇḍaṃ paryaṅkaṃ badhvā, hastenāvaṣṭabhya, tāvajjapet tāvajjvalitamiti | atrāntare sarvanarakatiryagyonikānāṃ duḥkhaṃ vyupaśamayati | vidyādharanikāyāśca sannipatanti | tataḥ sarvabuddhabodhisattvānāṃ namaskāraṃ kṛtvā gṛhītavyam | vidyādhairaranugamyamāno vidyāpurīṃ gacchati | vidyādhararājā bhavati | sarvavidyādharā pūjayanti | mahākalpasthāyī bhavati | anena vidhinā cakrakhaḍgamudgarādayaḥ praharaṇaviśeṣāḥ sādhyāḥ | sā ced vidyā sādhyamānā na siddhyati; tāmanena mantreṇa sametaṃ bhagavato buddhasyāgrataḥ paṭasya ca pūjāṃ kṛtvā, aṣṭasahasraṃ japet | tatra kuśasaṃstare svaptavyam | ūnātiriktaṃ yaṃ vā mṛgayati, tatra sthāne yakṣayakṣiṇīsahitā pūrvasevaḥ | tatra maṇḍalakamupalipya gaurasarṣapāṇāmaṣṭasahasraṃ juhuyāt | āgacchati | yatheṣṭaṃ vaktavyā | adhyeṣyatāṃ prayacchati | tāṃ bhakṣya kalpāyurbhavati | atha nāgacchati; saptarātraṃ kuryāt | āgacchati | atha śāntiṃ kartukāmaḥ bhagavato'grataḥ kṣīrāhutyāṣṭasahasraṃ gandhodakena vābhyukṣayet | śāntirbhavati | pallavena mayūracandrakena vā sarpadaṣṭaṃ umārjayet | nirviṣo bhavati | valmīkaśikharamāruhya nirāhāra ekapāda pūrvāhnād yāvadaparāhṇaṃ japet | niyadavedanīyaṃ kṣīyate | tatra sthāne yatra tiṣṭhati | tatra pūrvasevaḥ | tatra gatvā maṇḍalakamupalipya gaurasarṣapāṇāmaṣṭasahasraṃ juhuyāt | yakṣā āgacchanti | pūrvasthāpitena gandhodakena kalaśenārghyo deyaḥ | yakṣaḥ bruvanti ‘kiṃ karttavyam | āhūtāḥ sma | vaktavyam ‘yakṣā vai ājñākārā bhavantu’ | tathāstvityuktvāntardhīyante yakṣāḥ | siddhā bhavanti | yaṃ mṛgayati taṃ dadāti | divyā rasarasāyanānyoṣadhavidhānāni prayacchanti | tataḥ sahasraparivṛtasyāpi ṣaḍrasamāhāraṃ prayacchati | yanmṛgayati; tat sarvaṃ prayacchati | evaṃ vaśīkaraṇe kṛṣṇayorekatareṇa trirātroṣitaḥ kṛtarakṣaḥ suyantritaḥ paṭasyāgrato nirdhūmāṅgārairguggulugulikānāmaṣṭasahasraṃ juhuyāt | ghṛtāktānām | ardharātrau devatāgacchati | vaktavyā | oṣadhīṃ prayacchanti | yaṃ vā mṛgayati | vastrārthīṃ dūrvakāṇḍānāṃ ghṛtāktānāmaṣṭasahasraṃ juhuyād, vastrāṇi labhati | vacāmaṣṭasahasrābhimantrite kṛtvā mukhe prakṣipya, sarvavyavahāreṣuttaravādī bhavati | sugandhatailaṃ parijapya mukhaṃ mrakṣayet | rājakuleṣūttaravādī bhavati | añjanamaṣṭasahasrābhimantritaṃ kṛtvākṣīṇyañjayet | vyavahāra uttaravādī bhavati | candrasūryagrahe vā, śrotāñjane mukhe prakṣipya, tāvajjaped, yāvanmukta iti | poṣayitvā rakṣāṃ kṛtvāñjanamaṣṭasahasrābhimantritaṃ kṛtvā, akṣīṇyañjayet | adṛśyo bhavati | sarvagandhānāṃ paṭasyāgrato lakṣaṃ juhuyāt | śriyaṃ paśyati | yaṃ varaṃ mṛgayati | taṃ labhati | maunī bhikṣāhāro lakṣaṃ japet | antarhito bhavati | paṭasyāgrato maṇḍalakamupalipya, puṣpāvakīrṇaṃ kṛtvā, udakacūlakāḥ saptābhimantritāḥ pātavyāḥ divasāni sapta | medhāvī bhavati | pūrvādhītaṃ ca na naśyati | brahmīrasakarṣaṃ kṣīrakarṣamaṣṭaśataṃ parijapya, pātavyam | dinedine meghā varddhate | yāvadekaviṃśatirātraṃ pañcaśatāni | dhārayati gṛhṇāti | rakṣā udakena saptajaptena śirasi dātavyam | maṇḍalabandhaḥ | khadirakīlakairekaviṃśatijaptairgugguludhūpenāveśayati | viṣacchurikayā cikitsā pallavena vā grahanāśanam | saptajaptena śvetapuṣpeṇa gugguludhūpena vā grahagṛhītānāṃ snāpayata | sūtrakaṃ bandhitavyam | śvetasarpaṣāṃ tilamiśrāṃ ghṛtāktāṃ juhuyāt | vagdo bhavati | rātrau homaḥ | sadhātuke caitye pūrṇamāsyāṃ sagauraveṇa maṇḍalakamupalipyāṣṭau pūrṇakalaśā aṣṭau ca puṣpamālāgaruturuṣkacandanakundurudhūpaṃ duhatā tāvajjapet | tataḥ śarīrasiddhiṃ prayacchati | sadhātuke caitye kṣīrayāvakāhāraḥ yathāvi bhavataḥ pūjāṃ kṛtvā śatasahasraṃ japet | jambhanamohanādiṣu karmasu samartho bhavati | saktubhakṣaḥ nadyāmaṃsamātramudakavatīrya, lakṣaṃ japet | vaśīkaraṇaṃ antardhānaḥ śilādiṣu prayogeṣu susamartho bhavati | nāgasthāne karpāsāsthiṃ juhuyāt| nāgā vaśyā bhavanti | ye mṛgayati taṃ labhate | dakṣiṇahastādaṅgulimaṣṭābhimantritaṃ kṛtvā, gajānaṃ tarjayed; vaśyo bhavati | anenaiva vidhinā gajavyāghramahiṣādīstambhayati | tilahomena naranārīvaśīkaraṇaṃ viśitavikrayena rakṣā ātmarakṣā pararakṣā, saptābhimantritena śikhābandhaḥ | yuddhe rājakule vivāda japamānasya vijayo bhavati | ātmanā abhiṣekaṃ karttukāmaścatvāraḥ kalaśā akālanadīpalvalaprasravaṇodake vā sarvagandhavījāni prakṣipya aṣṭasahasrābhimantritāni kṛtvā, tenodakenātmānamabhiṣiñcet | sarva vighnavināyakālakṣmīvinirmukto bhavati | piśācajvare gandhodakenāṣṭaśatābhimantritenābhyukṣayet | svastho bhavati | vetāḍaṃ pūrvābhimukhakhadirakīlakaiḥ, vālāśallakaiḥ sumantritaṃ kṛtvā, suprayatnataścaturdikṣu diśāsu khaḍgahastān puruṣāṃsthāpya, vetāḍasya hṛdaye upaviśya, āyasena sruveṇa lohacūrṇaṃ juhuyāt | tasyā mukhājjihvā niḥsarati | tāṃ tīkṣṇena śastreṇa cchidya, nīlotpalasannikāśaṃ khaḍgaṃ bhavati | tena gṛhītena saparivāra utpatati | vidyādhararājā bhavati | ekādaśa varṣakoṭīṃ jīvati | kālaṃ gataśca deveṣūpapadyate | puṣpalohamayīṃ muṇḍiṃ lakṣaṇopetāṃ kṛtvā, paṭasyāgrataḥ kṛtapuraścaraṇaḥ saptarātrādhivāsitāṃ kṛtvā, sahasrasampātāhutiṃ bhagavato'grataḥ kṛṣṇacaturdaśyāṃ trirātroṣitaḥ udārāṃ pūjāṃ kṛtvā, balividhānaṃ rakṣāmaṇḍalabandhasīmābandhādikaṃ kṛtvā, āryasaṅghaṃ yathāśaktitaḥ bhojayitvā, pādayoḥ praṇipatya, āryasaṅghaṃ anujñāpya mriyate | paṭasyāgrataḥ siddhārthakapuñjakaṃ sthāpya, puñjasyopari japya dātavyam | sarvagrahāveśanam | gugguludhūpena sarvākālamṛtyupraśamanaṃ sarvavātameghastambhanam | jāpena sarṣapān kṣipitvā, sāvaṣṭambhenākāśe kṣipitavyam | sarvameghastambhanam | khadirakīlakaṃ saptajaptaṃ dātavyam | nirviṣo bhavati | sarvakalikalahavigrahavivādeṣu pañjaraṅgikaṃ sūtramaṣṭa śatābhimantritaṃ kṛtvā, guhyasthāne dhārayitavyam | sarvakalikalahavigrahavivādāḥ stambhitā bhavanti | sarvaviṣayaṃ mantreṣu pānīya saptajaptaṃ dātavyam | nirviṣo bhavati | arthakāmaḥ, śucinā śucivastraprāvṛtenāhorātroṣitaḥ paṭasyāgrataḥ kundurukadhūpo deyaḥ | svapne kathayati śubhaṃ vāśubhaṃ vā | saptasahasrāṇi rūpakaṃ labhati | sarvamudrā bhedabhasmanā bhogārthī nadīsaṅgame taḍāgānāmekatame'nyatra vā śucipradeśe paṭaṃ pratiṣṭhāpya jāpahomaṃ samārabhet | padmānāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt | dvilakṣaṃ vā | tataḥ sarvakāmamavāpnoti | lakṣatrayahomena rājyaṃ dadāti | ekaviṃśatihomena mahādhanapatirbhavati | gugguluguḍikānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt | ekaviṃśatirātram | puṣṭirbhavati | dīnārasahasraṃ labhate | kuḍye prakṣeptavyaḥ | sarvaśatravaḥ stambhitā bhavanti | gomayamaṇḍalakaṃ kṛtvā, sūtrakaṃ gṛhya, maṇḍalamadhye sthāpya gugguludhūpaṃ datvā, mantraṃ japet | yadi jīvati; sūtrakaṃ nartati | na jīvati, na nartati | gomayena maṇḍalakamupalipya, caturhastapramāṇaṃ puṣpadhūpaṃ dattvā, tasminneva sthito japet śutrūṇāṃ stambhanam | śastraṃ saptavāra parijapya, dharaṇyāḥ sthāne nikhanitavyam | sarvakārkhoṭāśchinnā bhavanti | paracakradaṇḍaṃ saptavārāṃ parijapya nikṣeptavyam | avadhyo bhavati | apasmāranāśanam | apāmārgasamidbhiragniṃ prajvālya, kṛṣṇatilāṃ śvetakaravīramiśrāṃ juhuyāt | apasmāragrahā naśyati | sarvajvareṣu kṛṣṇasūtrakaṃ bandhitavyam | sarvagrahaḍākinīṣu nīlasūtrakaṃ bandhitavyam | utpātagandhapiṭakalūtalohaliptacchedanaṃ gauramṛtikāśyā bhavati | sarvasattvānāṃ candrasūryoparāge upavāsaṃ kṛtvā, tailaṃ japet | tena tailena mukhaṃ mrakṣayet | arikulaṃ praviśet | maitracittamutpadyate | anenaiva vidhānena pratisarāṣṭasahasrābhimantritaṃ kṛtvā, haste badhvā, saṅgrāme'vataret | aparājito bhavati | kālyamutthāya sadhātuke caitye gomayamaṇḍalakaṃ kṛtvā, udakaculukadvayamekaikaṃ saptavārāṃ parijapya, mititavyam | anālapataḥ pibitavyam | prātarvelākāle tato bhojane prathamamālāpaṃ trayo vārāṃ parijapya bhoktavyam | vikāle'ṣṭaśataṃ japya svaptavyam | sarvakarmāṇi viśudhyati | vākyapariśuddhirbhavati | dine dine ślokaśataṃ gṛhṇāti | evaṃ divasāni sapta udakaṃ saptavārāṃ parijapya, tato'ṅgulisiddhā bhavati | tato'ṅgulyāmākarṣati | yaṃ spṛśati, sa vaśyo bhavati | mṛttikāṃ parijapya bandho deyaḥ | chinditā bhavati baddhaḥ | udaraśūle hastaṃ saptavārāṃ parijapya pramārjayet | svastho bhavati | trayo vārāṃ cīvarakarṇakaṃ parijapya cīvarakarṇikaṃ bandhitavyam | corā baddhā bhavanti | tailaṃ parijapya śarīre deyam | yaṃ dadāti, taṃ labhate | gomayamaṇḍalakaṃ kṛtvā, puṣpāvatīrṇaṃ lohabhājanaṃ bhasmanā paripūrayitvā, maṇḍalamadhye sthāpya, tūlikāṣṭaśatavārāṃ parijapya, tasyopari sthātavyam | gugguludhūpaṃ datvā, mantraṃ japatā acchoṭikā dātavyā | yatra corastatragacchati bhasmanā maṇḍalakaṃ kṛtvā, sa vaśyo bhavati | sarvasattvā stambhanaṃ manasīkaraṇe śuklapūrṇamābhyāṃ paṭasyāgrato bodhivṛkṣakāṣṭhairagniṃ prajvālya, tilānāmaṣṭasahasraṃ juhuyāt | vaśyo bhavati | khadirakīlakamaṣṭaśatajaptāṃ kṛtvā, caturṣu diśāsu nikhanet | sīmābandhaḥ kṛto bhavati | maṇḍalabandhaḥ | udakenaikaviṃśatijaptena sattvānāmutsāraṇaṃ | sarṣapaiḥ kruddhasyāgrato japet prasīdati | atha rājānaṃ vaśīkartukāmaḥ, paṭasyāgrato'rkakāṣṭhasamidhānāṃ dadhimadhughṛtāktānāṃ daśasahasrāṇi juhuyāt | vaśo bhavati | aṅgulisādhanam | paṭasyāgrato gandhapuṣpadhūpaṃ datvā, dakṣiṇapradeśinīmaṅgulīṃ saptabhiraśvatthapatraiḥ sthāpya, daśa sahasrāṇi japet | dīnāravastrānyātmanā tṛtīyasya prayacchati | ghṛtāhutīnāmaṣṭasahasraṃ juhuyāt | meghāvī bhavati | nāgakesarāṇāmaṣṭasahasraṃ juhuyāt | kanyā bhavati | jātīpuṣpāṇāmaṣṭasahasraṃ juhuyāt | vastrāṇi labhati | lakṣajāpena jātismaro bhavati | sapta vyādhiśatāni bhavanti | lakṣamekaṃ kṣīrayāvakāhāraḥ kṛtapuraścaraṇo bhavati | śuklāṣṭamyāṃ trirātroṣitaḥ paṭasyodārāṃ pūjāṃ kṛtvā, tāvajjaped ; yāvad raśmirniścarati | tataḥ siddho bhavati | rājyaṃ vidyādharatvaṃ yanmanasā cintayati; taṃ labhate | paṭhitamātreṇa sarvapāpamitrāḥ stambhitā bhavanti | sarvavighnavināyakā hatā | raktasūtreṇa pariveṣṭya śarāvasampuṭaṃ sadhātuke caitye pratimāyāgrataḥ pūjāṃ kṛtvā, tāvajjaped; yāvat trividhā siddhirbhavatīti | ūṣmāyamāne pādapracārikaṃ pañcayojanaśatāni gacchati | sarve cāsya pādapracārikā vaśyā bhavanti | dhūmāyamāne'ntardhānam | caturaṅgulena bhūmiṃ na spṛśet | varṣasahasraṃ jīvati | yojanasahasraṃ gacchati | daśapuruṣabalo bhavati | jvalite kalpatrayaṃ jīvati | vidyādharo bhavati | adharpaṇīyaśca bhavati | pūrṇapūrṇapañcadaśyāṃ poṣadhikaḥ paṭasyāgrataḥ dadhimadhughṛtāktānāṃ padmānāṃ daśasahasrāṇi juhuyāt | tato'gnikuṇḍād divyā strī uttiṣṭhati | varaṃ dadāti | mātā vā bhaginī vā grahetavyā | tataḥ prabhṛti kṣīrayāvakāhāro lakṣadvayaṃ japet | ante trirātropitaḥ pañcadaśyāṃ sadhātuke caitye pratimāyā pūjāṃ kṛtvā, bhagavato'grataḥ aśvatthasaṃstare tāvajjaped; yāvad divyarūpā strī āgacchati | tasyārghaṃ datvā varaṃ yācitavyam | bhaktālaṅkāravastrāṃ prayacchati | varṣasahasraṃ jīvati | candragrahe, samānavatsāyā gornavanītaṃ gṛhya, ṣaḍaṅgulimātrāṃ puttalikāṃ kṛtvā, caturbhaktoṣitaḥ aśvatthasaṃstaraṃ kṛtvāṣṭasahasraṃ parijapya grasitavyam | sarvarājāno vaśā bhavanti | kanakavīcikāmanaḥśilāpalaṃ gṛhya, pūrṇapañcadaśyāṃ poṣadhikenodārāṃ pūjāṃ kṛtvā, sugandhapuṣpāṇāmaṣṭasahasreṇa hṛdaye tāḍayitavyā | śeṣaṃ kālaṃ sarvaṃ japet | pañca dīnāraśatāni labhate | poṣadhikena pūjāṃ kṛtvā, sahasraṃ japtavyam | svapne śubhāśubhaṃ kathayati | ghṛtāktānāṃ juhuyāt saptāhaṃ trisandhyam | aṣṭasahasraṃ japet | rājānaṃ vaśamānayati | madanaputtalikāṃ sarvālaṅkāropetāṃ rājavṛkṣakāṣṭhairagniṃ prajvālya śalākayā viddhā tāpayet | yathā na galati | aṣṭaśatikena jāpena trisandhyaṃ pātālādapyākarṣayati | aśokakāṣṭhamayīṃ ṣaḍaṅgulāṃ sālabhañjikāṃ kṛtvā, tāṃ gṛhya, parvataśikharamāruhya, śatasahasraṃ japet | kṣīrayāvakāhāraḥ lakṣajāpena grāmaṃ labhate | dvilakṣajāpena yatheṣṭaṃ karmāṇi karoti | trilakṣajāpena karmāvaraṇaṃ kṣapayati | caturlakṣajāpenāryaṃmañjuśrīdarśanaṃ dadāti | pañcalakṣajāpena buddhakṣetrapariśuddhirbhavati | ṣaḍalakṣajāpena yatrecchati tatra lokadhātāvupapadyate | saptalakṣajāpena dhāraṇīṃ pratilabhate | agniṃ stambhayitukāmaḥ paṭṭikā saptavārāṃ parijapya, mukhe prakṣipitavyam | udake eṣaiva siddhiḥ | vivāde sūtrakaṃ aṣṭaśatābhimantritaṃ kṛtvā, trayo granthayaḥ kāryāḥ | uttaravādī bhavati | gavyaghṛtapalaṃ pañcadaśyāṃ bhājane kṛtvā, āryamañjuśriyasya purato gomayamaṇḍalakamagarudhūpaṃ datvā, aṣṭottaravārāṃ parijapya, pibe | pītvā ca na svaptavyam | medhāvī bhavati | divasāni sapta jvarapreṣaṇaṃ bhūtapreṣaṇaṃ ātmarakṣā vetāḍotthāpanaṃ bilapraveśaṃ vanapraveśaṃ rakṣā sīmābandhaḥ diśābandhaḥ coravyāghraḍākinīnāṃ jāpena stambhitā bhavatīti | antardhātukāmena śatāvarimūlaṃ sahasrābhimantritaṃ kṛtvā, badhnīyāt | antarhito bhavati | paṭasyāgrato lakṣaṃ japet | tataḥ śatapuṣpāyā vīrakraye krītvā dadhimadhughṛtāktānāṃ juhuyāt | yāvantakena mūlyena krītāni bhavanti; tacchataguṇamūlaṃ bhavati | divasāni sapta homaṃ kāryam | sumanasamidhānāmaṣṭasahasraṃ juhuyād divasāni sapta | arthaṃ labhati | paṭasyāgrato māsaṃ japet | dīnāracatuṣṭayaṃ labhate | marīcaphalaṃ saptavārānabhimantrya mukhe prakṣipya yasya alāpaṃ dadāti | sa putravanmanyate | sadhātuke caitye buddhapratimāyā agrataḥ kṛtvā udake kṣipet | kaivartānāṃ matsyā na bhavanti | śephālikāpuṣpāṇāmaṣṭasahasraṃ juhuyāt | aśvalaṇḍena sapta japtena dhūpo deyaḥ | matkuṇā na bhavanti | puṣpeṇa phalena vā lakṣajaptena maśakā na bhavanti | vaśīkaraṇam | rājadvārikaṃ dantakāṣṭhabhakṣaṇaṃ phaladānaṃ gandhadānaṃ bhūmibandhaṃ corabandhaṃ sarvadaṃṣṭrāstambhanaṃ upajambhanaṃ nigaḍasphoṭanaṃ udakastambhanaṃ agnistambhanaṃ viṣomārjanaṃ viṣasaṅkramaṇaṃ viṣabandhaḥ bhūtavaśīkaraṇaṃ ḍākinīgrahamokṣaṇaṃ naṣṭavidyāyā gorocanayā bhūrjapatre likhitvā bhagavato'grataḥ sadhātuke caitye śatavārāṃ japet | prabhāte pūrṇā bhavati | saptajaptvā siddhārthakāṃ grāme vā nagare vā kṣipet | ye tatra vasanti; te mṛtā iva svapante | yāvat sūryodayam | striyaṃ puruṣaṃ vā vaśīkartukāmo yasya yato bhāge gṛham; tāṃ diśābhimukhaṃ vikāle'ṣṭasahasraṃ japya svapet | darśanaṃ deyam | evaṃ divasāni sapta vaśo bhavati | udake saptajaptena sarvadaṃṣṭrāṇāṃ tuṇḍabandhaḥ | oṣadhabandhaṃ manasā nidhānabandhaṃ khadirakīlakairekaviṃśatisaptanidhānasthāneṣu caturṣu koṇeṣu nikhanet | kalpasthāyī sarvasiddhanamaskṛtaḥ pātrakhaḍgakarakādayo'nenaiva vidhinā | candragrahe bhikṣuṇā śrāvayitavyāḥ sarvairetaiḥ kalpasthāyī brahmacāryapratihatagatiryatheṣṭaṃ vicarati | gomūtrayāvakāhāro lakṣadvayaṃ japed grāmaṣṭakaṃ labhati | yamicchati tatraiva tiṣṭhati | samudrataṭe paṭaṃ pratiṣṭhāpya, lakṣaṃ japet | sāgaranāgarājā svabhavanamanupraveśayati | cintāmaṇirmṛgayati | tayā gṛhītayā sarvakarmacārī bhavati | tathāgatakṣetramapi gacchati | kalpasthāyī, apratihataḥ | kumārīkarttitasūtreṇāṣṭasahasrābhimantritena granthayaḥ karttavyāḥ | sarvavighnavināyakā hattā bhavanti | nadyāḥ puline bhikṣāhāro lakṣatrayaṃ japet | haviṣyāśī nadīsaṅgame lakṣaṃ japet | antarhito bhavati | sarvāntardhānikānāṃ prabhurbhavati | vinaye pramāṇopetaṃ pātraṃ gṛhya, paṭasyāgrataḥ paryaṅkopaviṣṭo dakṣiṇahastena pātraṃ gṛhya, tāvajaped; yāvajjvalati | vidyādharo bhavati | evaṃ yatra sthāsyati; tatra vṛddhirbhavati | evamaprameyāni guṇāni bhavanti | atha śāntiṃ kartukāmaḥ, dadhimadhughṛtāktānāṃ sugandhikusumānāṃ vāṣṭasahasraṃ japet | paramaśāntirbhavati | pauṣṭikam | tilataṇḍulamudgamāṣaprabhṛtīnāṃ strīṇāṃ dadhimadhughṛtāktānāṃ | kṣīravṛkṣasamidbhiragniṃ prajvālya, aṣṭasahasraṃ juhuyāt| paramapuṣṭirbhavati | paṭena vā vinā paṭena | poṣadhikastriśaraṇaparigṛhītabodhicito daśasahasrāṇi japet | tataḥ paurṇamāsyāṃ candagrahe vā sarvakāmikāṃ baliṃ datvā, ahorātroṣitaḥ sakalāṃ rātriṃ japet | tataḥ sarvakarmasamartho bhavati | sarvadiśeṣvapratihato bhavati | ākāritamātreṇa jīvāpayati | saptajaptamudakaṃ preṣayet | āturaḥ pītvā svastho bhavati | grahaprapalāyanam - sarṣapahomena sāhasrikena | asurāvivaradvāre paṭaṃ pratiṣṭhāpya, niyamastho lakṣaṃ japet | asurakanyā nirgatya praveśayati | vacāmukhe prakṣipya tāvajjaped; yāvat trividhā siddhiḥ | ūṣmāyamāne vaśīkaraṇam | dhūmāyamāne'ntardhānam, jvalamānenākāśagamanam | sadhātuke caitye paṭaṃ pratiṣṭhāpya, śuklāṣṭamyāmārabhya, padmānāṃ lakṣaṃ juhuyāt | rājā bhavati | raktacandanamayaṃ ṣoḍaśāṅgulaṃ dvādaśāṅgulaṃ vā poṣadhikena karmakāreṇa daṇḍakāṣṭhaṃ kārayet | tataḥ paṭasyāgrato lakṣatrayaṃ japet | ahorātroṣitaḥ pūrṇamāsyāmudārāṃ pūjāṃ kṛtvā, daṇḍakāṣṭhaṃ dakṣiṇena hastena gṛhya, tāvajjaped; yāvat trividhā siddhiḥ | ūṣmāyamāne sarvavādiṣūttaravādī bhavati | dhūmāyamānenāntardhānam | jvalitenākāśagamanam | śuklapaṭaṃ samantāt prāvṛtaṃ kṛtvā, tāvajjaped; yāvajjvalitamiti | sahasraparivāraṃ utpatati | paṭasyāgratastāvajjaped; yāvat trividhā siddhiḥ | paṭasyāgrato'pāmārgasamidhānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt| rājā vā rājamātro vā vaśī bhavati | kṣīrāhāraḥ śākāhāro vā poṣadhikaḥ sadhātuke caitye lakṣatrayaṃ japet | tataḥ kṛṣṇāṣṭamyāṃ kṛṣṭacaturdaśyāṃ kṛṣṇatilānāmaṣṭasahasraṃ juhuyāt | kārṣāpaṇasahasraṃ labhati | guggulugulikānāṃ paṭasyāgrataḥ aṣṭasahasraṃ juhuyāt | strīpuruṣayoryamicchati; taṃ vaśamānayati | guggulugulikānāmaṣṭasahasraṃ juhuyāt | yamicchati | sarvajanasya priyo bhavati | rājakule cottaravādī bhavati | aṣṭasahasrābhimantritena samālabhet | subhago bhavati | paṭasyāgrataḥ śuklapratipadamārabhya kṣīrayāvakāhārastriḥkālasnāyī tricelaparivarttī, agaruturuṣkacandanaṃ dahatā triśuklaṃ nivedyam | bahiḥ sarvabhūtikāṃ baliṃ nivedya, surabhipuṣpāṃ jalajāni vā sthalajāni vā sugandhī nivedyaṃ vā gāvyaghṛtapradīpatrayaṃ ca | ante trirātroṣitaḥ sarvarātriko japo deyaḥ | yaṃ prārthayati; taṃ labhate | saṅghabhaktaśca yathāśaktyā kāryaḥ | sadhātuke caitye paṭhaṃ pratiṣṭhāpya, trirātroṣito'riṣṭasamidhānāṃ dadhimadhughṛtāktānāṃ trīṇi aṣṭasahasrāṇi juhuyāt | tataḥ paṭādarciṣo niḥsarati, bhūmikampaḥ, pradīpajvālā ca niścarati | puṣpamālā calati | etairnimittaiḥ siddho bhavati | śrotāñjanamaśvatthapatrāntaritaṃ sahasrasampātābhihutaṃ kṛtvā sakṛduccāritena ṣaḍbhirmāsairmahārogānmucyate | māsamekaṃ japet | cīrṇavrato bhavati | gugguludhūpena daṣṭamāveśayati | ekāhikadvyāhikatryāhikacāturthakādiṣu | strīvaśyārthaṃ paṭasyāgrataḥ lalāṭāṃ madhvāktānāmekaviṃśati āhutī juhuyāt trisandhyaṃ saptarātram | vaśyā bhavanti | evameva raṇḍāyāḥ puruṣasya | paṭasyāgrato rājārkasamidhānāṃ dadhimadhughṛtā(ktā)nāmaṣṭasahasraṃ juhuyāt | vaśyā bhavati | rājapatyādīnāṃ lavaṇamekaviṃśatirātraṃ trisandhyaṃ juhuyāt | vaśo bhavati | rājadvāre trīṇi saptavārāṃ śiramabhimantrya praviśet | rājavallabho bhavati | mayūracandrakaṃ śatābhimantrya | viṣaṃ pramārjayet | naśyati | manaḥśilāmaśvatthapatrāntaritāṃ kṛtvā, lakṣatrayaṃ japet | gṛdhrasī apanayati | jvaritasya kuśairapamārjanaṃ kanyākartitasūtraṃ badhnīyāt | subhago bhavati | karṇikārapuṣpāṇāṃ śatasahasraṃ juhuyāt | dvādaśakoṭī vastrāṇi labhate | puṣpalohamayaṃ cakraṃ kṛtvā, sadhātuke caitye paṭaṃ pratiṣṭhāpya, ahorātroṣitaḥ udārāṃ pūjāṃ kṛtvā, cakraṃ grahāya tāvajjaped ; yāvannimittāni bhavanti | cakrasphuliṅgā niḥsaranti | tāvad yāvat prajvalitamiti | tataḥ siddho bhavati | sarvavidyādharagaṇāḥ sannipatanti | saparivāra utpatati | vidyādhararājā, kalpasthāyī, apratihatagatiḥ | prātarūtthāya saṃvatsaraṃ japet | varado bhavati | paṭasyāgrataḥ ekaviṃśatilakṣaṃ japet | vidyādharo ekādaśalakṣaṃ japet | āryamañjuśriyaṃ paśyati | paṭasyāgrataḥ saptalakṣaṃ japet | antarhito bhavati | vyādhitaḥ paṭasyāgrataḥ ekaviṃśatilakṣaṃ japet | vyādhirnaśyati | kṛtapuraścaraṇaḥ dvādaśalakṣaṃ japet | rasarasāyanaṃ vā labhati | taṃ bhakṣayitvā balīpalitavarjito bhavati | lakṣadvayaṃ japtvā, rājasarṣapāmaṣṭasahasraṃ juhuyāt | rājamahiṣī vaśā bhavati | saptarātreṇāsyārthapradā bhavati | varjayitvā kāmopasaṃhitam | paṭasyāgrataḥ arkasamidhānāṃ lakṣaṃ juhuyāt | suvarṇapalaśataṃ labhate | lājānāmaṣṭasahasraṃ juhuyāt saptarātram | vighnā na bhavanti | piṇyākāṣṭasahasraṃ juhuyāt | sarvajanapriyo bhavati | trayāṇāṃ vārāṇāṃ yamicchati; taṃ labhati | vidyādharatvaṃ rājyamathavā yādṛśo bhagavān tādṛśo bhavāmi | eṣā siddhiḥ kāruṇikena sarvasattvānāṃ nirāmiṣacittena dānaṃ dadatā sidhyati | ahorātroṣitaḥ paṭasyodārāṃ pūjāṃ kṛtvā, arkasamidhānā maṣṭasahasraṃ juhuyāt | yaṃ yamicchati taṃ taṃ kṣaṇādevāgacchati | agarupriyaṅgunāgakesaraṃ samabhāgāni cūrṇīkṛtya, śarāvasampuṭe kṛtvā, maheśvarasya dakṣiṇāyāṃ mūrtau, aṣṭasahasrābhimantritaṃ kṛtvā, tena samālabdhagātraḥ saṅgrāme dūte aṣṭasahasraṃ juhuyāt | aparājito bhavati | apamṛtyurna bhavati | paṭasyāgrataḥ nāgapuṣpāṇāmaṣṭasahasreṇa narapatirvaśo bhavati| sarvavyādhibhyaḥ vicarcitaduṣṭavraṇamṛttikāṃ saptābhimantritaṃ kṛtvā dadyāt | vyūpasamaṃ gacchati | kṛtapuraścaraṇaḥ pañcagavyena kāyaśodhanaṃ kṛtvā, triḥ kālasnāyī payobhakṣaḥ mūlapaṭasyāgrataḥ aṣṭaśatiko japo deyaḥ | paścādaṣṭamyāṃ kṛṣṇāyāṃ yathāśaktya pūjāṃ kṛtvā paṭasyāgrataḥ kuśaviṇḍakopaviṣṭaḥ vilvasamidhānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | āryamañjuśriyasya śirasi raśmi niścarati | sā sādhakaṃ pradakṣiṇikṛtya bhagavatpratimāyā antardhīyate | tataḥ āryamañjuśriyaṃ paśyati | yadi cakravartī bhavati | tataḥ sādhakakuṭī prajvalati | sragdāmacalitena māṇḍaliko rājā bhavati | paṭasyāgrataḥ śvetacandanena maṇḍalakaṃ kṛtvā gandhadhūpapuṣpabalivilepanaṃ ca datvā keśarapuṣpāṇāṃ śatatrayaṃ gṛhītvā aṣṭaśatābhimantritaṃ ghṛtapradīpatrayaṃ prajvālya udumbassamidbhiragniṃ prajvālya ekaikaṃ puṣpamaṣṭaśatabhimantritaṃ kṛtvā ghṛtābhyaktānāṃ juhuyāt | yamicchati sa vaśo bhavati saptarātreṇa | yaḥ trikālaṃ parivartayati tasya pañcānantaryāṇi tanvībhavanti | aṣṭaśatajāpena pratidivasaṃ brahmahatyā tantrībhavati | satatajāpena yamicchati taṃ grāmaṃ labhati | cakṣuṣāṃ yaṃ paśyati sa vaśo bhavati | vāde japenottaravādī bhavati | tilamāṣāṃ juhuyādartthamutpādayati | vaṭaśṛṅgānāmaṣṭasahasraṃ juhuyāt | kṛtvā sarvabuddhabodhisattvānāṃ namaskāraṃ daśavārāṃ parivartayet | śrautraṃ pratilabhate | āryamañjuśriyaṃ pūrvoktena vidhānena paṭake phaleka vā aśleṣakairvarṇaiścitrāpayitavyaḥ | tasyāgrato pūjāṃ kṛtvā śatasahasraṃ japet | kuśasaṃstaraśāyī kṣīrayāvakāhāraḥ triḥkālasnāyī śucivastraprāvṛtenāṣṭāṅgapoṣadhikena pratipadamārabhya japo deyaḥ yāvat pañcadaśīti | tataḥ | vyādhiṃ praśamayati | kṛtapuraścaraṇaḥ kṣīragomūtrāhāraḥ yāvakāhāro vā triḥkālasnāyī poṣadhikaḥ sadhātuke caitye paṭaṃ pratiṣṭhāpya pratidinaṃ ghṛtapradīpo prajvālayitavyaḥ | padmasahasreṇa ca pūjā kartavyā | kṛṣṇapakṣe japo deyaḥ | śuklapratipade sādhanārabdhavyā | paurṇamāsyāṃ trirātropitena udārāṃ pūjāṃ kṛtvā sarvarātriko jāpo deyaḥ | jvalitamātreṇa gaganamutpatati | vidyādharo bhavati | vidyādharasahasraparivṛtaḥ dviraṣṭavarṣākṛtiḥ ākuñcitakuṇḍalakeśaḥ avadhyaḥ sarvavidyādharāṇām | āveśanaṃ dhūpena vipanāśanaṃ pallavena ātmarakṣā jāpena śuklacaturdaśyāmārabhya yāvat pañcadaśīti śucinā śucivastraprāvṛtena aṣṭāṅgapoṣadhikena paṭasyāgrato yaṃ mṛgayati taṃ labhate | ghṛtamaṣṭaśatābhimantritaṃ kṛtvā pibet | divasāni sapta | medhāvī bhavati | paṭasyāgrataḥ mallikapuṣpāṇāmaṣṭasahasra juhuyāt saptarātram | dravyamutpadyate | śuklacaturdaśyāṃ trirātroṣitaḥ udumbarakāṣṭhaiḥ agniṃ prajvālya udumbarasamidhānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | pañca dīnāraśatāni labhati | aṃdhaḥ poṣadhiko kṛṣṇacaturdaśyāṃ dīpānāmaṣṭasahasraṃ prajvālya dīpavartīnāmaṣṭaśataṃ juhuyāt | paścājjāpo deyaḥ | tataḥ cakṣuḥ pratilabhati | vadhiraḥ pustakaṃ gandhakuṭiṃ praveśayitvā aṣṭasahasrābhimantritānāṃ padmānāmaṣṭasahasraṃ juhuyāt | śāntirbhavati | paṭasyāgrataḥ mālatīpuṣpāṇāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | śāntirbhavati | kṛtapuraścaraṇaḥ kṛṣṇapañcamyāṃ sadhātuke caitye paṭaṃ pratiṣṭhāpya mahatīṃ pūjāṃ kṛtvā udārāṃ baliṃ nivedya bāhyā sarvabhautikāṃ baliṃ nivedya priyaṅgucūrṇena puttalikāṃ kṛtvā likhet | maṇḍalabandhaṃ diśābandhaṃ kṛtvā kuśaviṇḍakopaviṣṭaḥ tāvajjaped yāvadulkāpātaṃ bhavati | punarapi tāvajjaped yāvat paṭaḥ prakampate | anyāni ca siddhinimittāni bhavanti | tataḥ sarvabuddhabodhisattvebhyo namaskāraṃ kṛtvā utpapate | vidyādharo bhavati | kāmarūpī yojanasahasrāttu śṛṇoti | sarvavidyādharāvadhyaḥ | kṛtapuraścaraṇaḥ kṛṣṇacaturdaśyāmahorātroṣitaḥ udārāṃ pūjāṃ kṛtvā akṣataṃ sarvaṃ gṛhya gandhapuṣpairalaṅkṛtya dhūpena ca dakṣiṇahastena gṛhya tāvajjaped yāvajjvalitamiti | paṭasyāgrataḥ āryamañjuśriyasya rocanāṃ sthāpya tāvajjaped yāvajjalitamiti | tataḥ grahetavyam | gṛhītamātreṇa ca nāgabalo bhavati | parapraharaṇā na prabhavanti | yaṃ mantro payati sa vaśo bhavati | trīṇi ca varṣaśatāni jīvati | kṛṣṇacaturdaśyāmahorātroṣitaḥ paṭasyāgrato bilvakāṣṭhairagniṃ prajvālya vaikaṅkatasamidhānāṃ kaṭutailāktānāmaṣṭasahasraṃ juhuyāt| saptāhaṃ kanyāṃ yāmicchati sā vaśā bhavati | kṛṣṇacaturdaśyāṃ ekarātroṣitaḥ śmaśānaṃ gatvā apatitagomayena maṇḍalamupalipya akṣatakapālaṃ gṛhya raktacandanena prakṣālya raktapuṣpadhūpaiścābhyarcya tata upaviśya taṃ kapālaṃ mantraṃ japatā karṣayet | yāvat kapālaścalati tadā siddho bhavati | yamaṅgulyāmākarṣati sa āgacchati tat sarvaṃ karoti śāntiṃ kartukāmena paṭasyāgrataḥ lakṣaṃ japet | tato paṭacalanaṃ bhavati | tathāgatapratimācalanaṃ vā | kalpasiddhirbhavati | aṣṭaśatābhimantritaṃ nīlaśāṭake granthiṃ kuryāt | mallasya jayo bhavati | ekaviṃśatijaptaṃ bhasmaṃ mallasya śiraśi dāpayet | yuddhe jayo bhavati | śuklapratipadamārabhya paṭasyāgrataḥ ghṛtakṣīrasahitāṃ tāmrabhājane sthāpya aṣṭaśatajaptpaṃ kṛtvā pibed divasāni sapta | śrutidharo bhavati | yadyāryamañjuśriyasya mudrā raśmirniścarati | sadhātukaṃ pradakṣiṇīkṛtya ūrdhvaṃ gacchati | vidyādharo bhavati | kāmarūpī apratihataḥ trīṇi varṣasahasrāṇi jīvati | kṛṣṇāṣṭamyāmahorātroṣitaḥ nirbhayena bhūtvā tato vidyādhareṇa saptābhimantritena siṃhastāḍayitavyaḥ | tataḥ siṃhaḥ siṃhanādaṃ muñcati | sādhakaśca niśceṣṭo bhavati | nālikāntaraṃ vijño bhavati | tataḥ sādhakena saptavārāṃ mantramuccārayitavyaḥ | tataḥ siṃhamabhiruhitavyam | sarvavidyādharāśca sannipatanti| siṃhavāhanaḥ saparivāra utpatati | manapavanagatiranekavidyādharaparivṛtaḥ kalpasthāyī | yadā mriyati tadā yatrecchati tatra utpadyati | siṃhasādhanam | punaḥ siṃhasādhanaṃ kartukāmena śuklapūrṇamāsyāṃ atyantamaunī kṣīrayāvakāhāro yāvadaparā paurṇamāsīti lakṣaṃ japet | maunī pauṣadhiko vajrahataṃ kāṣṭhaṃ gṛhya kṣīre saptadivasāṃ sthāpayet | tatodhṛtya śvetamṛttikayā candanodakaparivartitayā vajrahataṃ kāṣṭhaṃ snāpayet | tataḥ sādhakaḥ poṣadhikena rūpakāreṇa siṃhaḥ kārayitavyaḥ | tataḥ puṣyanakṣatre ratnatrayasyodārāṃ pūjāṃ kṛtvā saṅghoddiṣṭakabhikṣavo bhojayitavyā | paṭasyāgrataḥ udārāṃ pūjāṃ kṛtvā nānābali nivedya tataḥ sādhakena śucinā śucivastraprāvṛtena kuśaviṇḍakopaviṣṭaḥ dakṣiṇahastena siṃhamavaṣṭabhya tāvajjapet yāvat siṃhavaccalati| calite vividhaprakārā nimittā jāyante | tataḥ argho deyaḥ | punaraṣyaṣṭaśataṃ japtavyam | sarṣapā āgacchanti | mantraṃ japatā siṃhaḥ spraṣṭavyaḥ | strī bhavati | sā bravīti | kiṃ karomīti | sā vaktavyā śarīrāntargatā bhavasveti | tataḥ sādhakasya hastatale'ntardhīyate | tatkṣaṇādevākuñcitakuṇḍalakeśaḥ dviraṣṭavarṣākṛtiḥ uditādityasamaprabhaḥ śaktihastaḥ apratihatagatiḥ | yāṃ dṛṣṭvālokayati taiḥ sārdhamutpatati | sarve vidyādharāścāsya vadhyā bhavanti | kalpasthāyī | yadā mṛyati tadā deveṣūpapadyate | kṛtapuraścaraṇaḥ sadhātuke caitya paṭaṃ pratiṣṭhāpya paścāmānā mukhe pratiṣṭhāpya adṛśyo bhavati | varṣasahasraṃ jīvati | kṛtapuraścaraṇaḥ kṣīrayāvakāhāraḥ parvataśikhare paṭaṃ pratiṣṭhāpya gandhapuṣpairdhūpairabhyarcya lakṣatrayaṃ japet | tataḥ bhasma balmīkamṛttikayā ca poṣadhiko gṛhya kṣīreṇāloḍya mardayitvā sugatavitastipramāṇāṃ mayūraḥ poṣadhikena citrakareṇa aśleṣakairvarṇaiścitrāpayitavyaḥ | vivikte pradeśe gatvā paṭaṃ pratiṣṭhāpya gandhapuṣpadhūpairabhyarcya sarvabhūtikāṃ baliṃ datvā tataḥ śucinā śucivastraprāvṛtena paṭasyāgrataḥ mayūraṃ sthāpya tāvajjaped yāvanmayūraścalati | tato vidyādhareṇa aparājitapuṣpaiḥ pūrvaparijaptayā mūrtā śarāvasampuṭāṃ dakṣiṇahastenāvaṣṭabhya tāvajjapet yāvat śivārutaśabdaḥ śrūyate | mantraṃ japatā sakhāyebhyo sattvā ātmano mukhe prakṣipya adṛśyo bhavati | sarvasiddhānāṃ āganya varṣasahasradvayaṃ jīvati | padmakesarasauvīramañjanaḥ śilāṃ samāṃ kṛtvā poṣadhikakanyāhaste pīṣayet | trilohapariveṣṭitaṃ kṛtvā kṛtapuraścaraṇaḥ puṣyayogena maheśvarasya mūrttau sarvabhūtikaṃ baliṃ gandhapuṣpadhūpaiśca pūjāṃ kṛtvā śarāvasampuṭe sthāpya dakṣiṇahastena avaṣṭabhya tāvajjaped yāvat khaṭakhaṭāyati | bhagavata ekā nivedya sakhāyebhyo vibhajya ātmanaśca apāmārgasamidhānāṃ dadhimadhughṛtāktānāṃ daśasahasrāṇi juhuyāt | daśasuvarṇasahasrāṇi labhati | vaṃśarocanāṃ gṛhya tṛlohapariveṣṭitānāṃ guḍikānāṃ kṛtvā tataḥ śuciśuklavāso śmaśānaṃ gatvā gandhapuṣpadhūpaiḥ pūjāṃ kṛtvā sārvabhautikaṃ baliṃ kṛtvā gulikā kapālasampuṭā pratiṣṭhāpya tāvajjaped yāvat kilakilāśavdaḥ śrūyate | na bhetavyam | sahāyebhyo'pi vibhajya ātmano mukhe prakṣipya adṛśyo bhavati | daśavarṣasahasrāṇi jīvati | ulūkanetraṃ gṛhya añjanena saha kumārīhaste pīṣayet | tṛlohapariveṣṭitāṃ kṛtvā, guṭikāṃ śarāvasampuṭe sthāpya maheśvarasya dakṣiṇīyāṃ mūrttau saptarātraṃ yakṣiṇīmākarṣayati | kāṣṭhamaunī ṣaṇmāsāṃ japet | abhilaṣitaṃ dravyaṃ labhati | rājārkamayīṃ pratimāṃ ṣaḍaṅgulaṃ kṛtvā aśleṣakairvarṇakaiścitrāpayitvā sarvālaṅkāravibhūṣitā tasyāgrataḥ ṣaṇmāsāṃ japet | maṇḍalikaṃ rājyaṃ labhate | vidyādharatvaṃ vā | paṭasyāgrataḥ maunī ṣaṇmāsāṃ vāmakaratalamabhimantrya ayutaṃ parijapyaṃ sunihitaṃ nidhānaṃ labhati | rājārkānāṃ dadhimadhughṛtāktānāṃ daśasahasrāṇi samudragāminīṃ nadīmavatīrya arkapuṭe juhuyāt | ādityo varado bhavati| tāmeva nadīṃ kaṭimātramudakamavatīrya tilapuṣpāṃ pravāhayet | pitāmaho varado bhavati | mandārapuṣpāṃ juhuyāt | śakro varado bhavati | tatraiva jale mandārapuṣpairdhanado varado bhavati | dvilakṣajāpena rājānamākarṣayati | trilakṣajāpena sarvasattvānākarṣayati | samudragāminīṃ nadīmavatīrya aśokapuṣpāṇāṃ daśasahasrāṇi juhuyāt | mūlapaṭasyāgrataḥ udārāṃ pūjāṃ kṛtvā cakraṃ svastikamaśvatthapatre sthāpya paryaṅkopaviṣṭaḥ tāvajjaped yāvajvalitamiti | tena gṛhītamātreṇa ākuñcitakuṇḍalakeśaḥ uditādityavarṇaḥ vidyādharacakravartī bhavati | yaiśca dṛśyate yāṃśca paśyati taiḥ sahotpatati | sudarśanamūlikāṃ gṛhya hastenāvaṣṭabhya tāva sahasrajaptāṃ kṛtvā haste badhvā yaṃ spṛśati sa vaśo bhavati | kuśamayaṃ cakraṃ gṛhītvā sahasraṃ japtvā jale prakṣipya nāgamuttiṣṭhati | kiṃ karomīti bravīti | lakṣaṃ me dehīti vaktavyam | bhikṣāhāraḥ parvataśikharamāruhya śatasahasraṃ japet | tathāgatavigrahā āmukhībhavanti | tāṃ dṛṣṭvā yat sādhayati tat sidhyati | sarvālaṅkāravibhūṣitāḥ striyaśca bhavanti | puruṣāśca buddhamārādhakā hāsyalāsyādibhiḥ samānakālamupatiṣṭhante | yaccintayati tat sarvaṃ bhavati | prabhāte udghṛtya sarvaṃ naśyati | śuklapratipadamārabhya ahorātroṣitaḥ paṭasyāgrataḥ brahmīsakarṣagāvyaghṛtakarṣaṃ kṣīrakaṣaṃ aṣṭaśataṃ parijapya pibed divasāni sapta | śrutidharo bhavati | paṭasyāgrataḥ nānāprakārasya bhakṣabhojyapiṭakaṃ sthāpya tāvajjaped yāvad bhaktamantarhitaṃ bhavati | paścād bhaktaṃ saṅkrāmati | vrīhijātayaśca | kṛtapuraścaraṇastrilohamayaṃ ṣoḍaśāraṃ cakraṃ kṛtvā kṛṣṇacaturdaśyāṃ ahorātroṣitaḥ tripathe pūjāṃ kṛtvā upaviṣṭaḥ kalāpamātrāṃ manaḥśilāṃ mukhe prakṣipya tāvajjaped yāvanmukhaṃ sphuṭati | manaḥśilāṃ siddhā bhavati | tilakaṃ kṛtvā adṛśyaḥ kāmarūpī pañcavarṣaśatāni jīvati | kṛṣṇāṣṭamyāṃ khaṭvāṃ gaṇikāṃ triśūlaṃ kārayet | avare kṛṣṇāṣṭamyāṃ ahorātroṣitaḥ śmaśānaṃ gatvā triśūlasya mahatī pūjāṃ kṛtvā paryaṅkopaviṣṭaḥ dakṣiṇahastena tṛśūlaṃ gṛhya tāvajjaped yāvat tṛśūlād raśmirniścarati | tataḥ siddho bhavati | rātrau nikhaned divyaṃ gṛhaṃ bhavati | śucau deśe paṭaṃ pratiṣṭhāpya ahorātroṣitaḥ paṭasyāgrataḥ puttalikāṃ kṛtvā vidhivat pūjayitvā bilvasamidhānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | bhagavato mañjuśriyasya lalāṭād raśmirniścarati | tataḥ siddho bhavati | aparimitaṃ suvarṇaṃ dravyaṃ labhati | ahorātroṣitaḥ paṭasyāgrataḥ karavīrapuṣpāṇāmekaṃ gṛhya nāgasthānaṃ gatvā puṣpaṃ nāgahrade prakṣipya mantramāvartayet | nāgā nāginyaśca vaśyā bhavanti | yaṃ prārtthayati taṃ labhate | kṛtapuraścaraṇaḥ ahorātroṣitaḥ kṛṣṇacaturdaśyā jvaraṃnāśayitukāmo girikarṇikāpuṣpāṇāmaṣṭasahasraṃ juhuyāt | piśācajvarā naśyanti | khadirasamidhānāmaṣṭaśatahomena sarvagrahāṃ muñcāpayati | bhasmanā saptajaptena paramantrāṃ mantrapatirbandhayati | sakṛjjaptenodakena mokṣaḥ | vastre bhūrjapatre vā likhitvā dhvajāgre badhnīyāt | parasenā stambhitā bhavati | udakasaktavāhāraḥ kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā trirātroṣita ekaliṅgaṃ gatvā liṅgopari dakṣiṇāyāṃ mūrtiṃ pādaṃ sthāpya vālaśollakena bandhayet muṣṭiṃ badhvā tāvajjaped yāvad rāvo niścarati marāmīti | tṛtīye rāve muṣṭiḥ siddhā bhavati | muṣṭiṃ badhvā saptavarṣaśatāni jīvati | maheśvaragaṇaśca | gorocanayā sahasrābhimantritayā viśeṣakaṃ yaṃ paśyati | sarve vaśā bhavanti | prātarutthāyodakaṃ saptābhimantritaṃ kṛtvā mukhaṃ prakṣālya yasya darśanaṃ dadāti sa vaśo bhavati | evaṃ tailenāhārakāma udakacūlake saptābhimantritaṃ kṛtvā pibet | aprārthitamannaṃ labhate | rājakulaṃ praviśatā cīvarāttaṃ gṛhya ekaviṃśativārāṃ parijapya vāmahastena granthiṃ kṛtvā apratihatavākyo bhavati | coramadhye smarttavyam | baddhaṃ ca mocayati | cchinnabhinnādhikānāṃ mantrāṇāṃ śālivrīhiśvetakaravīrasiddhārthakaiḥ pratikṛtiṃ kṛtvā paṭasyāgrataḥ vāmahastenāvaṣṭabhyāṣṭasahasraṃ japet | mantrāṇāmutthāpanaṃ kṛto bhavati | gosahasraṃ labhati | anenaiva vidhānena ghṛtasarjarasaṃ dahatā śatasahasraṃ japet | dvādaśa grāmavarāṃ labhate | anenaiva vidhānena stūpaṃ kṛtvā candanābhyaktānāṃ padmānāṃ śatasahasraṃ nivedayet | deśādhipatyaṃ labhate | sugatavitastipramāṇaṃ stūpaṃ kṛtvā dhūpaṃ ca dahatā campakapuṣpāṇāṃ śatasahasraṃ nivedayet | suvarṇasahasraṃ labhati | sugatavitastipramāṇaṃ stūpaṃ kṛtvā pratikṛtimālikhya vāmapādenāvaṣṭabhya aṣṭasahasraṃ japet | gotreṇa vaśamāgacchati | sugatavitastipramāṇaṃ stūpaṃ kṛtvā vivāhalājānāṃ dadhimadhughṛtāktānāmagnāvaṣṭasahasraṃ juhuyāt | bhasmanā ca maṇḍalabandhaḥ | prabhāte snātvā anenaiva mantreṇa nirmathya navanītaṃ grahāya udārāṃ pūjāṃ kṛtvā dhūpaṃ dahatāṣṭasahasrābhimantritaṃ dantairaspṛśya graset | yasya nāmnā sa vaśo bhavati | muktvā kāmopasaṃhitam | sarvagandhānāṃ vīravikrayakrītānāṃ trirātroṣitaḥ paṭasyodārāṃ pūjāṃ kṛtvā ghṛtapradīpaṃ prajvālya svayameva mantraṃ japet | tena puttalikāṃ kṛtvā saptānāmuparyaśvatthapatrāṇāmupario sthāpya tāvajjaped yāvat prasandhitā iti | taṃ cūrṇaṃ kṛtvā yaṃ spṛśyati sa vaśo bhavati | anenaiva vidhinā nāgakesaracūrṇasya pratikṛtiṃ kṛtvā dhūpaśarāveṣu aṣṭaśataṃ juhuyāt | yamanucintya sa vaśaḥ | anenaiva vidhinā apāmārgasamidhānāṃ juhuyāt | artthakāmaḥ | goṣṭhaṃ gatvā paṭasyāgrataḥ apatitagomayena hastocchritaṃ stūpaṃ kṛtvā vidhivat pūjayitvā gugguluṃ dahatāṃ śatasahasraṃ japtavyam | sarvavidyādharāparibhūtaḥ saptavāyupathavicārī | asaṃvatsarajātasya pradeśinīmaṅgulīṃ gṛhya hastapramāṇaṃ caityaṃ kṛtvā śmaśāne vidhivat pūjāṃ kṛtvā prāṅmukhopaviṣṭaḥ kuśasaṃstare tāmaṅguliṃ nivedya pradeśinyāṅgulyāvaṣṭabhya tāvajjaped yāvad raśmirniścarati | dīpaśikhā vardhate | kṛtarakṣāstā rājyaṃ gṛhya prabhāte tayāṅgulyā yamākarṣayati sa vaśaḥ | trirātroṣitaḥ samānavatsāyā goḥ payasvinyāḥ kṣīraṃ gṛhya paṭasyāgrataḥ maṇḍalakaṃ kṛtvā ghṛtapradīpaṃ prajvālya kuśasaṃstarasthamaṣṭasahasrābhimantritaṃ kṛtvā mṛdbhājane kṣīraṃ kuryāt | dadhimadhughṛtairvināyakahomaḥ | tato maṇḍalakaṃ kṛtvā caturṣu diśāpālān sthāpya dvitīyamaṇḍale prabodhako sarṣapahastaḥ tṛtīyamaṇḍale susahāyo vā mahatīṃ pūjāṃ kṛtvā kṛtarakṣaḥ prāṅmukhopaviṣṭaḥ hastenāvaṣṭabhyaḥ tāvajjaped yāvadūṣmāyati dhūmāyati prajvalati | prathamenāñjitākṣaḥ yaṃ paśyati ye ca paśyanti sarve te vaśā bhavanti | dvitīyena siddhena navanāgasahasrabalo'nilajavaḥ pañcavarṣasahasrāṇi jīvati | aparibhūtaḥ sarvavidyādharo bhavati | antardhānikānāṃ aṣṭasahasrābhimantritā jvalita uditādityavaṇaḥ ratnālaṅkṛtaśarīraḥ kalpāntarasthāyī aṣṭasahasrābhimantritaṃ kṛtvā śatrumadhye praviśed bhayaṃ na bhavati avadhyaḥ sarvaśatrūm | āveśanaṃ śvetapuṣpeṇa nṛtyāpanamudakena trijaptena karavīrapuṣpeṇa trijaptenāharet | atītānāgate kathayati | bandhanaṃ choṭikayā cchedana | añjanaṃ sādhayitukāmaḥ vīrakrayakrītaṃ sauvīrāñjanaṃ gṛhya prāṇakānyapanīya pañcagavyenottaramukhayā pīṣayet | anāmikayāṅgulyā catasro gulikā kṛtvā padmapatreṇācchādya śoṣayet | paṭasyāgrataḥ vidhivadagniṃ prajvālya sahasrasampātāhutiṃ kṛtvā sadhātuke caitye udārāṃ pūjāṃ kṛtvā aṣṭabhirdigbhiḥ palāśakāṣṭhairagniṃ prajvālya śikkakaṭipradeśe sthāpayet | śukrabandhaḥ kṛto bhavati | cīvarakarṇakenasaptajaptena granthiṃ kṛtvā viṣabandhaḥ | viṣacikitsā | pallavena mudrābhedata udakenāveśanam | gugguludhūpena udakena vā grahabandhaḥ | aṅguliṃ parijapya yaṃ tarjayati sa vaśo bhavati | paṭasyāgrataḥ aṣṭaśataṃ japet | svapne yathābhūtaṃ darśayati | sadhātuke caitye paṭaṃ pratiṣṭhāpya tasyāgrata udārāṃ pūjāṃ kṛtvā śvetapadmānāṃ dadhimadhughṛtāktānāṃ bilvakāṣṭhairagniṃ prajvālya lakṣaṃ juhuyāt | rājyaṃ labhati| asiddhe sahasrapiṇḍaṃ grāmaṃ labhati | gorocanā manaḥśilāṃ vā paṭasyāgrataḥ sahasraṃ japet | tena tilakaṃ kṛtvā yaṃ mṛgayati taṃ labhati | kṛṣṇacaturdaśyāmekarātroṣita rātrau paṭakamūlakāṃsakārāgnau aṣṭasahasraṃ juhuyāt | rūpakasahasraṃ labhate | śuklāṣṭamyā ahorātroṣitaḥ samudragāminīṃ nadīmavatīrya padmānāṃ daśasahasrāṇi nivedayet | rājyaṃ labhati | puruṣavaśīkaraṇe kṛṣṇāṣṭamyāṃ ekarātropitaḥ bodhivṛkṣakāṣṭhairagniṃ prajvālya kumudānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | vaśo bhavati | strīvaśīkaraṇe kṛṣṇadvādaśyāṃ saugandhikapuṣpaiḥ āryamañjuśriyaṃ hanet | oṣadhībandhamanasā dvipadacatuḥpadānāmutsāraṇī | dinedine pañca dīnārāṇāṃ prayacchati | niravaśeṣā vyayīkarttavyā | arghaṃ ratnatrayopayogāya | paṭasyāgrataḥ māsamekaṃ japet | dvādaśa dīnārasahasrāṇi labhate | śuklāṣṭamyārabhya sadhātuke caitye ṣaṇmāsāṃ japet | rājyaṃ dadāti | kṛṣṇāṣṭamyāṃ ahorātroṣitaḥ paṭasyāgrataḥ śleṣmātakaṃ kalikaṃ gṛhya raktasūtrakena veṣṭayet | tataḥ palāśakāṣṭhairagniṃ prajvālya kīlakaṃ aṣṭasahasrābhimantritaṃ kṛtvā ekaikaṃ khaṇḍamekaviṃśativārāṃ parijapyāgnau prakṣipya prabhāte dīnāraśatāni labhati | śuklāṣṭamyāmekarātroṣitenātimuktakapuṣpāṇāṃ aṣṭasahasraṃ nivedayet saptāham | dīnāraśataṃ labhati | saptābhimantritenākṣīṇyañjayet | sarvaja (na) priyo bhavati | sāmānyamañjanamabhimantrya yaṃ prathamaṃ paśyati sa vaśo bhavati | paṭasyāgrataḥ yamuddiśya daśasahasrāṇi japati | vivaradvāre lakṣaṃ japet | yathāniyataṃ parvataśikhare vā goṣṭhe pratītyasamutpādagarbhacaityaṃ pratiṣṭhāpya lakṣaṃ japed dīnāralakṣaṃ labhati | nāgasthāne paṭaṃ pratiṣṭhāpya sukṛtarakṣāvidhānaḥ jambukāṣṭhairagniṃ prajvālya trimadhurāṃ baliṃ datvā nāgapuṣpāṇāmaṣṭasahasraṃ juhuyāt | tataḥ brāhmaṇarūpī nāgarājāgacchati | sa ca bravīti | vaktavyaṃ ca ‘dine dine sapta dīnārāṃ prayaccha’ | tathāstviti kṛtvādṛśyo bhavati | śenāpativaśīkaraṇe bṛhanmaṇḍalaka pralipya tasya padapāṃsumānīya vāmahastenāhutisahasraṃ juhuyāt | vaśyo bhavati | sāmānyastrīvaśīkaraṇe lavaṇena pratikṛtiṃ kṛtvā chitvā chitvā vāmahastena juhuyāt | vaśyo bhavati | dāsīvaśīkaraṇe punnāgakesarayavagodhūmānekīkṛtya aṣṭasahasraṃ juhuyāt | vaśyo bhavati | śālipiṣṭamayīṃ pratikṛtiṃ kṛtvā chitvā chitvā juhuyāt | vaśo bhavati | raṇḍāvaśīkaraṇe māṣajambūlikāṃ juhuyāt | vaśo bhavati | śrotāñjanaṃ ekacaitye aśvatthapatrāntaritāṃ kṛtvā aṣṭasahasrābhimantritaṃ yadi punarapi sādhayati dviguṇāyurbhavati | dhānyāgāraṃ praviśya śucau pradeśe paṭaṃ pratiṣṭhāpya maunī kṣīrayāvakāhāraḥ pakṣamekaṃ japet | tataḥ paṭasyodārāṃ pūjāṃ kṛtvā udāratarīṃ ca baliṃ nivedya paryaṅkaṃ badhvā tāvajjapet yāvad raśmirniścaranti | tāṃ dṛṣṭvā pañcānantaryāṇyapi kṣayamupaiti | tataḥ siddho bhavati | mahārājyaṃ labhati | apratyarthiko bhavati | rocanāmaṣṭasahasrābhimantritaṃ kṛtvā dhūpena dhūpayitvā dantāntare sthāpayet | uttaravādī bhavati | sarve cāsya vaśyā bhavanti | śuklāṣṭamyāṃ trirātroṣitaḥ paṭasyāgrataḥ akākolīnāṣṭasahasraṃ japet | dīnāramekaṃ labhati | paṭasyāgrataḥ trirātroṣitaḥ śuklacaturdaśyāṃ gugguludhūpaṃ dahatā balāgniṃ prajvālya dadhimadhughṛtāktānāṃ karavīrapuṣpāṇāṃ aṣṭasahasraṃ juhuyāt | tato'gnikuṇḍaṃ yat padmapramāṇaṃ karavīrasadṛśo manaḥśilāṃ dṛśyati | mantraṃ japatā grahetavyam | tayā gṛhītayā uditādityavarṇo dviraṣṭavarṣākṛtiḥ vidyādharo bhavati | vāyusamabhāvena īpsitatamāni cāhārāṇi utpadyante | aśītivarṣasahasrāṇi jīvati | sarvasattvānāmagamyaśca mṛtyuṃ janayati || paṭasyāgrataḥ sādhayet mukhe prakṣipyāntarhito bhavati | prathamaṃ bandhanamokṣaḥ kartavyaḥ | madhusikthamayīṃ pratikṛtiṃ kṛtvā striyā vā puruṣo vā vivikte pradeśe agniṃ prajvālya abhimantrya dāpayet | aṣṭaśataṃ madanakaṇṭakena vidhvā dāpayet | vaśyā bhavanti | yaṃ prārthayati taṃ labhate | śuklapaurṇamāsyāṃ ahorātroṣitaḥ surabhipuṣpāṇāṃ aṣṭaśataṃ nivedayet | pañcakārṣāpaṇāni labhati | kṛṣṇacaturdaśyāṃ ahorātroṣitaḥ paṭasyāgrataḥ priyaṅgukāṣṭhairagniṃ prajvālya vaikaṅkatasamidhānāmaṣṭasahasraṃ juhuyāt | śatābhimantritena sarvaśūlaṃ praśamayati | duḥkhaprasavāyāḥ striyā udakaṃ aṣṭasatābhimantritaṃ kṛtvā deyam | sukhena prasavayati | śuklapratipadamārabhya dine dine sahasravṛddhyā japet | yāvat pañcadaśīti | avasāne trirātroṣitaḥ guḍikāyogena gulikāṃ kṛtvā sādhayitvā mukhe prakṣipya antarhito bhavati | nīlāśokakusumaṃ kṛṣṇasārapittaṃ cakravākahṛdayaṃ śrotriyārasahitaṃ samabhāgāni puṣpalohena veṣṭayet | punaḥ trilohaveṣṭitaṃ kṛtvā sādhayitukāmaḥ sadhātupratimāyā agrataḥ tatraiva paṭaṃ pratiṣṭhāpya śuklāṣṭamyāṃ pūjāṃ kṛtvā saptāśvatthapatreṣu sthāpya maṇḍalakaṃ kṛtvā tasya madhye akṣatāṅgaṃ puruṣaṃ sthāpya vāmapādena urasi mākramya kṛtarakṣaḥ mantramāvartayet | yāvaduttiṣṭhati pūrvavat | tataḥ madhapāyasaṃ bhojayet | saptābhimantritaṃ muṣṭiṃ badhvā śirasi tāḍayitavyaḥ | tataḥ chardayati | taṃ pītvāntarhito bhavati | trirātroṣitaḥ somagrahe nābhimātramudakamavatīrya tāvajjaped yāvanmukta iti | dīnāraśataṃ labhati | āvartayecchobhanaṃ labhati | lavaṇamiśreṇodakenāṣṭaśataṃ snātvodvarttitaṃ kṛtvā gandhamālyaiśca pūjayitvā pūrvasādhitaṃ pāyasaṃ bhojayitavyam | saptajaptena muṣṭiṃ kṛtvā śirasi hantavyaḥ | tataḥ chardayati | taṃ bhuktvā mahākalpasthāyī vidyādharo bhavati | śastramaṣṭaśatajaptaṃ kṛtvā chinditaḥ kailapayitvā hanet | sahasravedhaṃ suvarṇa bhavati | kāyaśodhanaṃ kṛtvā caityaṃ svahastena kuryāt | pañcānantaryakāriṇo'pi sidhyati | caityalakṣeṇa vidyādharacakravartī bhavati | sarvaśāstrābhijñaḥ sarvavijñānopetaḥ kalpasthāyī cyutaśca pañcajātiśatānyapāyagāmī na bhavati | uditoditamadhyadeśaḥ sarvendriyasamanvāgataḥ śrutidharo jāti smaraḥ | ayācito labdhamanaḥśilāṃ gṛhya saptabhiraśvatthapatreṣu sthāpya sādhayet | sandhyāyāṃ ye śṛṇoti jighrati sarve vaśā bhavanti | tiraḥ śailaṃ tiraḥ kuḍyaṃ tiraḥ samudraṃ bhitvābhyudgacchati | śmaśāne ṣoḍaśahastaṃ aṣṭahastaṃ vā maṇḍalakamupalipya mṛtakamuttarāśiraṃ sthāpya mukhe vāmaṅgulikāṃ prakṣipya dakṣiṇena pādenorasi mākramya tāvajjaped yāvanmṛtakaścalitaḥ | taṃ cāṅguliṃ hastena gṛhītvā dadāti | tamanāmikāyāmaṅgulyāṃ prakṣipya yamākārayati sa āgacchati | pratinivarttasveti pratinivarttayati | mṛtakamakṣatāṅgamanīya mṛtakasyopari pādaṃ datvā tāvajjaped yāvaduttiṣṭhati | kṛtvā tatra mantraṃ kuṅkumenālikhya kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā poṣadhikaḥ niyamasthaḥ na kenacit sārdhamekākī parvataśikharamāruhya varjayitvā diśāpālāṃ aṣṭahastaṃ vā maṇḍalakamupalipya vālukāmayaṃ caityaṃ kṛtvā yathāśaktitaḥ pūjāṃ kṛtvā prāṅmukho dakṣiṇakahastena khaḍgaṃ gṛhītvā ūrdhvabāhuḥ caityasyāgrato mantramāvartayet | yāvadakṣarāṇyantarhitāni | tat patraṃ khaḍgabhūtaṃ prajvalitaṃ gṛhītvā yatheṣṭagāmī vidyādharo bhavati | sarvavidyādharāṇāṃ avadhyaḥ sarvasattvānāṃ adhṛṣyaḥ kāmarūpī kalpasthāyī yojanasahasrān paśyati | vetasapatraiḥ kaṭukatailāktaiḥ māmupaśamaḥ śālitandulena parvatasampattiḥ lakṣajaptaiḥ sarṣapaiḥ āsurāṇi mantrāṇi ghātayati | aśanivajropalādīni aṣṭaśatajaptena śareṇa yatrecchati tatra pātayati | saptajaptena bhasmanā yasyāṃ kṣipati diśā tatra kāṇḍavāraṇakṛtaṃ bhavati | aṣṭaśatajaptena sarvaśalyāharaṇam | kṛtapuraścaraṇasya paṭasyāgrataḥ pañcaviṃśatilakṣaṃ japet | tataḥ nakhacchedyaṃ tālapatraṃ khaḍgaṃ sarvasasyasaṃrakṣaṇaṃ dvipadacatuṣpadakīṭamūṣikādīnāṃ lehyaṃ aṣṭasahasrābhimantritaṃ kṛtvā udakaṃ kṣipet | sarvanāgānāṃ avadhyo bhavati | lakṣajāpena yamicchati; taṃ bandhanānmocayati | ādityagrahe samānavatsāyāḥ gorghṛtaṃ tāmrabhājane sthāpya tāvajjaped yāvanmuktaḥ | taṃ pītvā sarvavyādhibhyo mucyate | pūrvoktena vidhinā sadhātuke caitye poṣadhikaḥ śrīpiṣṭasarjarasasaṃmiśrāṇāṃ śatasahasraṃ juhuyāt | dīnārasahasraṃ labhati | śvetasarṣapāṇāṃ ghṛtāktānāṃ aṣṭasahasraṃ juhuyāt | tataḥ sā nidhidarśanaṃ dadāti | grahetavyam | sadhātuke caitye samudragāminyāṃ nadyāṃ vālukayā vā pratītya samutpādagarbhaṃ sugatavitastipramāṇaṃ caityaṃ kṛtvā poṣadhikaḥ śuciḥ yathāśaktitaḥ pūjāṃ kṛtvā bhikṣāhāraḥ haviṣyāhāro vā śatasahasraṃ japet | sarvakarmasamartho bhavati | mahāśmaśānapracenena maṇḍalādidiśi vidiśābandhaḥ sarvaviṣacikitsā umārjanagrahajvaranāśanaḥ | mahānadīprataraṇe japet | sukhena tarati | japenaiva tarikaśaulkikagaulmikādīnāṃ pūjyo bhavati | vivāde cottaravādī bhavati | nidrāśukrabandhamūtrakena sahasrajaptena khadirakīlakaiḥ aṣṭasahasrajaptaiḥ na mantravaśīkaraṇe yavānāṃ dadhimadhughṛtāktānāṃ navanītamayīṃ aṅguṣṭhaparvamātrāṃ puttalikāṃ kṛtvā aśvatthapatre sthāpya hastenāvaṣṭabhya tāvajjapet | yāvat sphurati | tāṃ dantairaspṛśya grahet | tatkṣaṇādeva abhirūpā āgacchati | sarvakāmapradā bhavati | bilvakāṣṭhairagniṃ prajvālya bilvasamidhānāṃ daśasahasrāṇi juhuyāt | bhogān labhati | sarvasādhaneṣu rakṣacoravyāghranakramakarakumbhīreṣu maṇḍalabandhaḥ sīmābandhaḥ tuṇḍabandhaḥ | nidhānagrahaṇam | yatra sthāne vidhānaḥ tatra gatvā upavasitaḥ maṇḍalakamupalipya bilvakāṣṭhairagniṃ prajvālya rājasarṣapāṃ juhuyāt | nidhānamavāpnoti | rājamahiṣī saparivārāṃ vaśīkartukāmaḥ kuśamayīṃ pratikṛtiṃ kṛtvā vāmahastenāvaṣṭabhya sahasraṃ japet | saparivārā vaśā bhavati | brāhmaṇavaśīkaraṇe tilānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt saparivāraḥ | kṣatriyavaśīkaraṇe yavāṃ dadhimadhughṛtānāmaṣṭasahasraṃ juhuyāt | vaśo bhavati saparivāraḥ | vaiśyavaśīkaraṇe kṛṣṇasarṣapāṇāṃ aṣṭasahasraṃ juhuyāt | vaśo bhavati saparivāraḥ | śūdravaśīkaraṇe kṛṣṇavrīhituṣāṇāmaṣṭasahasraṃ juhuyāt | vaśo bhavati | divasatrayaṃ ekākinā homaḥ | tasyaiva kapilāyā ghṛtaṃ mālatīkusumaṃ ekīkṛtya saptāhutiṃ juhuyāt | śvetasarṣapāṃ saptābhimantritaṃ yasya śirasi dadāti sa vaśo bhavati | rājā vaśīkaraṇe pratikṛtiṃ kṛtvā vāmahastenāvakramyāṣṭasahasraṃ japet | saparivāro vaśī bhavati | sugālitaṃ pānīyamabhimantrya saptāhaṃ dhārayet | tato gopālake kṛtarakṣeṇa go dohayet | tatastaṃ kṣīraṃ ca vivikte pradeśe kalaśe japet | tato virolayitvā brāhmaṇakanyayā padmabījaṃ tagaraṃ padmakesaraṃ candanaṃ madhunā saha pīṣayet | guṭikāṃ kṛtvā tāmbūlena sārdhaṃ abhimantrya yasya dadāti sa vaśo bhavati | puṣpamālāṃ parijapya yasya śirasā dadāti sa vaśo bhavati | raktacandanaṃ campakakusumaṃ padmakesaraṃ raktaśālituṣāgirikarṇikākoraṇḍakabījaṃ vrīhimāṣāṃ kuṣṭhatagaraṃ turuṣkatailaṃ caikataḥ kṛtvā samabhāgāni kārayet | jātikāṣṭhairagniṃ prajvālya jātīpuṣpāṇāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | pañca dīnāraśatāni labhate | āmrakāṣṭhairagniṃ prajvālya nadītaṭe dadhimadhughṛtāktānāṃ arkasamidhānāṃ aṣṭasahasraṃ juhuyāt | pañcame divase pañca dīnārāṃ labhate | aśokasamidhānāṃ śuklacaturdaśyāṃ ārabhya yāvat pañcadaśīti dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | dīnāraśataṃ labhati | karavīrakāṣṭhairagniṃ prajvālya karavīralatikānāmaṣṭasahasraṃ juhuyāt | śuklāṣṭamyāṃ ārabhya yāvacchuklacaturdaśīti dīnārāṇāṃ sahasraṃ labhate dine dine aṣṭasahasraṃ juhuyāt | yāvaccaturdaśīti | anekakarmaṇā kupitaṃ rājakulaṃ kupitaṃ mitravat prasādayati | kṛtapuraścaraṇaḥ vidyuhatavṛkṣasya ṣaḍaṅgulapramāṇaṃ kāṣṭhaṃ gṛhya tāvajjapet trirātroṣitaḥ sadhātuke caitye paṭaṃ pratiṣṭhāpya taṃ kīlakaṃ tṛlohabandhanaṃ kṛtvā sarvauṣadhiparipūrṇaṃ catvāro kalaśāṃ padmasaṃstare saṃsthāpayet | tat kīlakaṃ vāmapādenākramya vāmahastena gṛhya ca tāvajjaped yāvannaśyati | hasteti na ca hastaṃ muñcati | tato dadyānmahābalim | prabhāte dāḍimaṃ bhakṣayet | tat kīlaṃ siddhaṃ bhavati | araṇyaṃ nikhaned gṛhaṃ bhavati kāmadam | sarvopakaraṇāni copatiṣṭhanti | uddhṛtena sarve naṃ pītvā snātvā ca punarapi sa eṣopacāraḥ | yāvat sakalā rātriḥ | prabhāte saṅghoddiṣṭakā bhikṣavo bhojayitavyā | bhojayitvā ca ghṛtasadyāni dāḍimāni bhakṣayitavyāni | prāgacchati | caturdaśavidyāsthānāni mukhaṃ praviśanti | śrutidharaḥ | samudragāminīṃ nadīmavatīrya dakṣiṇahastena muṣṭiṃ kṛtvā trayodaśadivasāṃ japet | sarvaviṣadaṣṭakāni cotthāpayati | muṣṭinā sarvagrahāṃ nāśayati | icchayā mucyamānaḥ | aśokavṛkṣasyādhastāt trirātroṣitaḥ marīcānāṃ aṣṭasahasraṃ juhuyāt | maricamekaṃ mukhe prakṣipya yamanimiṣaṃ vyavalokayati sa vaśo bhavati | anusmaraṇamātreṇa sarvopadravān nāśayati | yā strī na rocate tasyā nāmaṃ gṛhītvā ghṛtaṃ parijapya dāpayet | subhago bhavati | vajrasādhanam | puṣpalohamayaṃ vajraṃ kṛtvā ṣoḍaśāṅgulikaṃ trisūcikaṃ samudragāminīṃ nadīmavatīrya sugandhapuṣpaṇāṃ lakṣaṃ nivedayet | paścimapuṣpaṃ pratisrotaṃ bhitvā āgacchati | dantairaspṛśya graset | dine dine pañcagranthaśatāni gṛhṇāti | kṛtapuraścaraṇaḥ paṭasyāgrataḥ lakṣaṃ japet | tato yatra nidhānaṃ tiṣṭhati tatra gatvā kālamūlakaṃ kalaśaṃ sarvagandhairlipya ca śvetacandanodakena pūrayet | aṣṭasahasrābhimantritaṃ kṛtvā nidhānasthāne sthāpayet | sarvabhūmiḥ sphuṭati | nidhānaṃ puruṣamātre tiṣṭhati | grahetavyam | palāśasamidhānāṃ lakṣaṃ juhuyāt | gosahasraṃ labhati | śephālikākusumānāṃ lakṣaṃ juhuyāt | viṣayaṃ labhati | arkasamidhānāṃ lakṣaṃ juhuyāt | dīnārasahasraṃ labhate | navanītāhutīnāṃ juhuyāt | pañca grāmāṃ labhate | piṇḍārakapuṣpāṇāṃ lakṣaṃ juhuyāt | phaṭṭakānāṃ catasraṃ koṭiṃ parilabhate | kṣīrāhutīnāṃ lakṣaṃ juhuyāt | vitarkavastrāṇāṃ śataṃ labhate | kumudānāṃ lakṣaṃ juhuyāt | patnī sahiraṇyaṃ labhate | piṇḍārakapuṣpāṇāṃ lakṣaṃ juhuyāt | parvataśikharamāruhya lakṣaṃ japet | yasmin deśe japati tasmiṃ deśe yo rājā sa putratvenopatiṣṭhati | śrīkārapadmaṃ juhuyāt | padmaśriya āgacchati | jayakāmo nityaṃ dadhiṃ juhuyāt | nityaṃ jayo bhavati | puṣṭikāmo ghṛtaṃ juhuyāt | arthāvāptirbhavati | śucinā nityakālaṃ pañcarātreṇa rājānaṃ saptarātreṇa piśācāṃ navarātreṇa yakṣarākṣasāṃ dvāraśarātreṇa nāgarājānaṃ ardhamāsena gandharvāṃ apsarasāṃ ekaviṃśatidivasena devadānavāsuragaruḍakinnaradivyāṃ caturviṃśatirātreṇa sarvagaṇāṃ māsena rājapatnīvaśīkaraṇāsurasamañjarīdadhimadhughṛtānāṃ aṣṭasahasraṃ juhuyāt | vaśā bhavati | raktakaravīrakalikānāṃ lakṣaṃ juhuyāt | rājakanyāṃ labhate | bilvānāṃ bilvāktānāṃ lakṣaṃ juhuyāt | gṛhe śrī utpadyate | śatapuṣpāṇāṃ dadhnāktānāṃ lakṣaṃ juhuyāt | dīnāraśataṃ labhate | sauvarcalikāṣṭasahasrābhimantritāṃ kṛtvāñjitākṣaḥ sarvasattvāṃ vaśīkaroti | gandhāṃ japya mālabhet | sarvasattvavaśīkaraṇam | rūpaṃ japyātmāna dhūpayet sarvasattvavaśīkaraṇam | śikhāṃ japya bandhayet | sarvatra rakṣā | sarvasattvastambhanam | raṇḍāṃ vaśīkarttukāmaḥ | māṣāṃ juhuyāt | sarve vaśibhavanti | yakṣiṇīṃ vaśīkarttukāmaḥ padmānāmaṣṭasahasraṃ juhuyāt | trirātreṇāgacchati | atha nāgacchati saptarātreṇāgacchati | sā ca varadā bhavati | yathepsitaṃ mṛgayet | kanyākāmaḥ lakṣaṃ juhuyāt | īpsitāṃ kanyāṃ labhate | atha vetālaṃ sādhayitukāmaḥ akṣatāṅgaṃ mṛtakaṃ gṛhya śmaśāne ekavṛkṣe vā catuḥpathe vā ekaliṅge vā sarvabhūtikāṃ balimupahṛtya mahādevasya dakṣiṇamūrtau maṇḍalakamupalipya baliṃ datvā snānābhyalaṅkṛtaṃ kṛtvā bhasmanā maṇḍalakaṃ likhya tasya madhye pūrvaśiraṃ sthāpya śuklapaṭapracchāditasādhakaḥ śuklavāsasasakhāyaḥ diśāpālāṃ sthāpayet | kṛtakṣasyopari upaviśya tasya mukhe tilasarṣapāṃ juhuyāt | tāvad yāvat tasya mukhā maṇirnirgacchati| tāṃ gṛhyātmano mukhe prakṣipya sarvabhūtikabalimupāhṛtya dakṣiṇamūrtau sthitaḥ haritālamanaḥśilāñjanamañjiṣṭhārocanāmekatrayaṃ gṛhya aśvatthapatrāntaritāṃ kṛtvā tāvajjaped yāvat trividhā siddhiriti ūṣmāyati dhūmāyati jvalati | ūṣmāyamāne pādapracārikāṃ pañcavarṣasahasrāyurbhavati | sarvasattvavaśīkaraṇam | dhūmāyamāne'ntardhānaṃ daśavarṣasahasrāyurbhavati | jvalitena sarvavidyādharo bhavati | sarvavidyādharāṇāṃ prabhuḥ kalpasthāyī upamupari lakṣaṃ japamānaḥ pañcābhijño bhavati | bandha ūrdhvamadhaśca diśāpālānāṃ ca | rājakule paramavallabho bhavati | gṛhītavākyaśca bhavati | kanyākāmaḥ jātīkusumānāṃ aṣṭasahasraṃ juhuyāt | kanyāṃ labhate | tareva vikasitaiḥ strīlābhaḥ | sarvagrahamudrayā vācayā sandeśena rocanayā agniṃ stambhayati | nāvāṃ stambhayati | ākarṣayati ca daṣṭamadaṣṭaṃ vāveśayati | mṛtakamutthāpayati | vācayā jvaraṃ preṣayati | kṣīrayāvakāhāraḥ lakṣaṃ japet trirātroṣitena śucivāsasā sādhakagarbhaliṅge sthāpya mahatīṃ pūjāṃ kṛtvā aparimitaṃ japet | sarvabālavṛddhāśca vaśyā bhavanti | bhasmanā saptābhimantritena kaṭakaṃ ca kuryāt | sarvasattvāmabhedya pānīyamaṣṭaśatajaptaṃ goṣu dāpayet | vyādhimupaśamayati | ahorātroṣitaḥ khaḍgaṃ khadiraṃ kṛtvā kṛṣṇacaturdaśyāṃ śmaśāne tāvajjaped yāvat prajvalitam tena gṛhītena apratihatagatiḥ khaḍgavidyādharo bhavati | akuñcitakuṇḍalakeśaḥ kalpasthāyī sarvavidyādharāṇāṃ bahumataḥ | athavā candrasūryoparāge kṛtapuraścaraṇaḥ prabhāte utthāya paṭasya pūjā kṛtvā bhikṣavo bhojayitavyā | sadakṣiṇaṃ siddhiṃ mṛgayet | tato vādhikeṣu karmasu siddho bhavati | dūrvāpravālānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | bandhanānmocayati paramātmānaṃ ca khaḍgamaṣṭasahasrābhimantritaṃ kṛtvā vivaradevakulanagaradvāreṇa vā sthāpayet | kapāṭaṃ bhañjayitvā dvāramutpāṭayati | sakṛjjaptenātmarakṣā | kṣīrāhutibhiḥ striyo vaśā bhavanti | manasā dvimantrāṃ sthāpayati | sarvamudrāṃ stambhayati | sarvamantrāṃ cūrṇayati | asurakanyāṃ vaśīkaroti | sarvagandhābhihutābhiśatena kulastriyo vaśyā bhavanti | devanirmālyahomena devataṭikapravrajitā ca vaśyā bhavanti | hṛdaye hastaṃ datvā japet | sarvapāpapranāśanaṃ sarvasattvākarṣaṇaṃ ca | śirasi hastaṃ datvā japet | aṣṭaśatam | sarvasattvastambhanaṃ pāpapraṇāśanaṃ ca | bilvaṃ parijapya sarvasattvākarṣaṇaḥ | śikhāsādhane śuklapratipadamārabhya tāvajjaped yāvat sandhyā | tataḥ śikhāṃ aṣṭasahasrābhimantritāṃ kṛtvā bhikṣāmaṭet | brāhmaṇagṛheṣu | tadā bhikṣādāyikā na paśyati tadā siddho bhavati | prathamadivase ekabhikṣā | yāvadevaṃ saptāham | ekaviṃśatime divase'puṇyavatasyāpi sidhyati | candragrahe kṣīraṃ parijapya pibenmahārasāyanaṃ bhavati | udakaculukamekaviṃśativārāṃ parijapya yasya gṛhasyābhimukhaṃ kṣipati divasāni sapta sa vaśo bhavati | udakaculukaṃ saptābhimantritaṃ kṛtvā yasya nāmnā pibati sa vaśo bhavati | dṛṣṭyā parijaptayā ekaviṃśativārāṃ yaṃ paśyati sa vaśo bhavati | gugguluhomena lakṣeṇa rājyaṃ labhati | utpalakumudapuṇḍarīkādibhiḥ nivedyamānairhūyamānairvā yamicchati taṃ vaśamānayati | bhagnenāgniprākāraḥ udake śarkarābhirvā śikhābandhaḥ | svābhāvikamañjanaṃ gṛhītvā ekaviṃśatijaptenāñcayet | sarvajanapriyo bhavati | añjanaṃ tagaraṃ kuṣṭhaṃ vacā padmakeśaraṃ rocanā gajamadaśca aṣṭasasrābhimantritena samālabhet | sarveṣāṃ priyo bhavati | lavaṇamayiṃ pratikṛtiṃ kṛtvā pūrvakena vidhinā kiṅkurvāṇā bhavanti | navanītamayiṃ ca maṇiṃ kṛtvā caturbhiraśvatthapatraiḥ pratiṣṭhāpya tāvajjaped yāvadūṣmāyati | dantairaspṛśya graset | grasitamātre yaṃ cintayati tat sarvamutpadyati | kāmarūpī daśapuruṣabalo bhavati | aśītivarṣasahasrāṇi kṛtapuruścaraṇaḥ paurṇamāsyāṃ paṭasyāgrataḥ trirātroṣitaḥ sadhātuke caitye gandhapuṣpādibhiḥ pūjāṃ kṛtvā kuśamayaṃ khaḍgaṃ raśvarthapatre sthāpya muṣṭipradeśe gṛhṇīyāt | japed yāvat sphuritam | gṛhītvā vidyādharo bhavati | paṭasyāgrataḥ prātihārakapakṣe triḥkālasnāyī tricailaparivarttī trisandhyaṃ aṣṭasahasriko jāpaḥ | yāvat paurṇamāsīti | ante trirātroṣitaḥ saṅghāṭikāṃ sādhayet sarvagandhaiḥ pralipya aṣṭasahasraghṛtapradīpāṃ prajvālya paryaṅkopaviṣṭaḥ gandhairmaṇḍalakamṛpalipya tasyopari saṅghāṭiṃ pratiṣṭhāpya vāmahastenākramya tāvajjaped yāvadutpatati | saptatālamātre tiṣṭhati | anenaiva mantreṇa sarvabuddhabodhisattvebhyo namaskṛtvā grahītavyaḥ | gṛhītamātreṇa vidyādharo bhavati | sarvadevanāgayakṣagaruḍakinnaramahoragādayaḥ praṇāmaṃ kurvanti | paṭasyāgrataḥ vividhā baliṃ nivedya udārāṃ pūjāṃ kṛtvā padmapatre rocanāṃ sthāpya paryaṅkopaviṣṭastāvajjaped yāvat trividhā siddhiḥ | ūṣmāyamāne sarvasattvavaśīkaraṇaṃ varṣasahasraṃ jīvati | dhumāyamāne varṣakoṭīsahasrāṇi jīvati | yojanasahasraṃ gacchati | tāmevāgacchati| aśrāntaḥ sarvasiddhānāṃ manasāntardhīyate | manasāhāramutpādayati | atha jvalatiṃ uaditādityavarṇataḥ dviraṣṭavarṣaḥ ākuñcitakuñcitakuṇḍakeśaḥ kalpasthāyī anekavidyādharaśatasahasraparivāraḥ yatrecchati tatra gacchati | kṛtapuraścaraṇaḥ sragdāmacalanaṃ dīpaśikhāvardhanaṃ raśminiścaraṇaṃ paṭaprakampaśca | etāṃ dṛṣṭvā yaṃ sādhayati taṃ sidhyati | pāpakṣayaṃ ca bhavati | devanāgayakṣagandharvāsuragaruḍakinnaramahoragāṃ vaśīkartukāmaḥ paṭasyāgrataḥ khadirāṅgārairagniṃ prajvālya lavaṇatilasiddhārthakāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt trisandhyaṃ saptarātram | vaśyā bhavanti | udakabhasmasarṣapānyatamaṃ aṣṭasahasrābhimantritaṃ kṛtvā caturdiśaṃ kṣipet | maṇḍalabandhaḥ kṛto bhavati | kṣīrāhutīnāmaṣṭasahasraṃ juhuyāt | vyādhinā pramucyate | annārthī annaṃ juhuyāt | parvataśikharamāruhya bhikṣāhāraḥ lakṣatrayaṃ japet | ante trirātroṣitaḥ aśvatthakāṣṭhairagniṃ prajvālya tilānāṃ dadhimadhughṛtāktānāṃ kṛtsnāṃ rātriṃ juhuyāt | rājā bhavati | tilaghṛtahomena sarvārthā sidhyanti madhuṃ juhuyāt | sarvajanapriyo bhavati | ghṛtaṃ juhuyāt | tejasvī bhavati kṣīraṃ juhuyāt | śāntirbhavati | dadhiṃ juhuyāt | puṣṭirbhavati | sindu vārakāṣṭhairagniṃ prajvālya sarvapākasyāgraṃ juhuyāt | yathāsiddhamannamakṣaya bhavati | yamicchati paṭṭabandhaṃ labhati | nimbapuṣpāṇāṃ lakṣa juhuyāt sarvajanapriyo bhavati | akṣataśālitandulānāṃ lakṣa juhuyāt grāmaṃ labhati | aśokakāṣṭhairagniṃ prajvālya śatasahasraṃ juhuyāt | ekapradeśe rājyaṃ labhate | paṭasyāgrataḥ agarudhūpaṃ dahatā lakṣamekaṃ japet | tatastasya rājagṛhaṃ svādhīnaṃ bhavati | bhikṣāhāro haviṣyāhāro vā ekūnapañcāśalakṣāṇi japet | pṛthivīrājyaṃ labhate | kṣīrayāvakāhāro bhūtvā aṣṭa lakṣaṃ japet | śvetasarṣapāṇāṃ lakṣaṃ nivedayet | sāmantarājyaṃ labhati | dūrvāpravālānāṃ śatasahasraṃ juhuyāt | dīrghāyurbhavati | āmrapatrāṇāṃ kṣīrāktānāṃ śatasahasraṃ juhuyāt | sarvavyādhibhyo mucyate | sarvavrīhimekastha kṛtvā śatasahasraṃ juhuyāt | sarvavrīhayaḥ akṣayā bhavanti | madhūkakāṣṭhānā śatasahasraṃ juhuyāt | arthamutpadya(te) | manaḥśilā haritālaṃ daṃśarocanā samīkṛtya paṭasyāgrataḥ aṣṭasahāsrābhimantritaṃ kṛtvā bodhivṛkṣakāṣṭhapatrai sthāpya japet | siddho bhavati | yasya striyā puruṣasya vā dīyate | sa vaśyo bhavati | ghṛtāhutīnāṃ śatasahasraṃ juhuyāt | grāmatrayaṃ labhate | koṭiṃ japet | śataparivāraḥ vidyādharo bhavati | lakṣamekaṃ japet | mṛṣṭānnapāna mayācitaṃ labhate | saptadvīpādhipo vaśamāgacchati | arkasamidhānāṃ lakṣa juhuyāt | paṭṭabandho bhavati | apāmārjanenākṣirogamapanayati | jvaritasya kuśairapāmārjanam | kanyākartṛtasūtrakaṃ śatajaptaṃ badhnīyāt | subhaga bhavati | añjanaṃ sādhayitukāmaḥ sauvīrāñjanaṃ palaṃ gṛhya agninā sa gandhaṃ kṛtvā añjanāparikarma śodhayitvā candragrahe udakaṃ praviśya tāvajjaped yāvat kūṣmāṇḍo bhavati | tatkṣaṇāt sphuṭati | sphuṭita mātreṇāsya varṇasya tejasvī bhavati | kuṇḍalamakuṭadharaḥ sarvavidyādharāṇāṃ avadhyaḥ apratihatagatiḥ saparivāraḥ utpatati | pañcavarṣasahasrāṇi jīvati | padmānāmutpalānāṃ vā lakṣaṃ juhuyāt | suvarṇasahasraṃ labhati | palāśasamidhānāṃ śatasahasraṃ juhuyāt | suvarṇasahasraṃ labhate | trirātroṣita kṣīrayāvakāhāraḥ sādhayet | manaḥśilāṃ palamekaṃ gṛhya saptāśvatthapatrāṇāṃ upari sthāpya tāvajjapet yāvat prajva(la) ti | kāyaṃ vidārayitvā prakṣipet | tatkṣaṇādeva sa udgacchati | sa vidyādharo bhavati | sarvadevanāgayakṣāpratihatadivyavimalaśrotramanojavaḥ uditādityavarṇaḥ sarvavidyādharabahumataḥ divyagatiḥ vidyādharaḥ śataparivāraḥ | paṭasyāgrataḥ gandhapuṣpai udārāṃ pūjāṃ kṛtvā kṣīrayāvakāhāraḥ śucivastranīvasanaḥ yaṃ yaṃ prārthayate taṃ labhante | candragrahe bodhivṛkṣasyādhastāt gandhapuṣpadhūpaiśca pūjāṃ kṛtvā manaḥśilāṃ rocanāṃ ekaviṃśativārāṃ parijapya śirasyopari mārjayet | lalāṭe tilakaṃ kuryāt | rājakulaṃ praviśet | rājavallabho bhavati | padmabījānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | yasya nāmaṃ grahāya sa vaśo bhavati | brahmacārī jitendriyaḥ aguruturuṣkahomaṃ kuryāt | pūrṇamāsyāṃ caturbhiḥ kalaśairudakaparipūrṇairaṣṭasahasrābhimantritai rājānaṃ rājamātraṃ vā snāpayet | śrīmāṃ bhavati | asādhyamānāyāḥ kṣīrasamidbhiragniṃ prajvālya vidyānāṃ dadhimadhughṛtānāṃ śatasahasraṃ juhuyāt | raktotpalanīloptalānāṃ vā jātīpuṣpairvā homaḥ | paṭasyāgrataḥ kṣīrayāvakāhāraḥ vardhamānāḥ pūjā kāryā | bhikṣavo bhojayitavyā | anena karmaṇā asādhyamānāpi sidhyati | arthakāmaḥ apāmārgasamidhābhirhomaṃ dhanaṃ labhate | ghṛtahomena śāntikapauṣṭikam | dadhimadhughṛtāktaiḥ padmaiḥ ghṛtagugguluhomo vā a(ṣṭa)sahasram | evaṃ sarvārthāḥ sidhyanti | kṛṣṇavrīhi yasyoddiśya parijapya hūyate sa vaśyo bhavati | apāmārgasamidhābhirvaśīkaraṇam | paṭasyāgrataḥ bilvakāṣṭhairagniṃ prajvālya agarusamidhānāṃ śatasahasraṃ juhuyāt | sarvārthāṃ dadāti | sadhātuke caitye daśasahasrāṇi juhuyāt | rājyaṃ labhati | padmalakṣahomena mahābhogo bhavati | sarveṣāṃ homānāṃ gandhapuṣpadhūpanaiḥ pūjāṃ kṛtvā homamārabhet | bilvasamidhānāmaṣṭaśatenāgniṃ prajvālya dadhimadhughṛtāktānāṃ bilvasamidhānāmaṣṭasahasraṃ juhuyāt | yamicchati sa vaśo bhavati | kṣīrakāṣṭhairagniṃ prajvālya agarusamidhānāṃ śatasahasraṃ juhuyāt | sarvārthāṃ dadāti | sadhātuke caitye gandhapuṣpadhūpaiḥ pūjāṃ kṛtvā prāgutthitaḥ śucirbhūtvā agniṃ prajvālya nāgakesarapriyaṅgu aṣṭasahasraṃ juhuyāt | māsābhyantareṇa dravyaṃ labhati | vaikaṅkatasamidhānāṃ dadhimadhughṛtāktānāṃ palāśakāṣṭhairagniṃ prajvālya juhuyāt | suvarṇasahasraṃ labhati | udumbarakāṣṭhairagniṃ prajvālya vāṣakasamidhānāṃ dadhimadhughṛtāktānāṃ śatasahasraṃ juhuyāt | śatasahasrābhimantritaṃ kṛtvā haste baddhvā yuddhe'parājito bhavati | śirasi baddhenādṛśyo bhavati | kṛṣṇapañcamyāṃ nadīṃ gatvā śvetapuṣpāṇāṃ aṣṭasahasraṃ pravāhayet | yāvadaṣṭāśītidīnārasahasraṃ labhate | kundurukaścāpyeṣa karmaḥ | bilvaścāpyeṣa karma | bhogāṃśca dadāti | kṛṣṇapañcamyāṃ paṭasyāgrataḥ ahorātroṣitena śuklanantake gorocanāṃ sthāpya tāvajjaped yāvat trividhā siddhiḥ | pādapracārike saptavarṣasahasrāṇi jīvati | jvalite kalpasthāyī bhavati | sarvarogacikitsanam | mṛttikayā bandhanamokṣaṇaṃ maṇḍalabandhaḥ | padmānāṃ paṭasyāgrataḥ aṣṭasahasraṃ juhuyāt trisandhyaṃ divasāni sapta | nidhānaṃ paśyati | paṭasyāgrataḥ dadhimadhughṛtāktānāṃ śatapuṣpāṇāṃ śatasahasraṃ juhuyāt | viṣayaṃ labhati | ghṛtāhutīnāṃ śatasahasraṃ juhuyāt | pañcagrāmāṃ labhati | arkapuṣpāṇāṃ aṣṭasahasraṃ juhuyāt | rūpakasahasraṃ labhati | japyamānasya sarvaṃ prayacchati | varjayitvā kāmopasaṃhitam | kṛṣṇacaturdaśyā rātroṣitaḥ rātrau āryamañjuśriyasyāgrataḥ nirmālya dadhimadhughṛtāktānāṃ daśasahasrāṇi juhuyāt | mahatīṃ śriyaṃ labhate | bodhivṛkṣasyādhastād bodhivṛkṣasamidhānāmaṣṭasahasraṃ juhuyāt | rūpakasahasraṃ labhate | jātīpuṣpāṇāmaṣṭasahasraṃ juhuyāt trisandhyaṃ saptarātram | suvarṇasahasraṃ labhate | ete karma trirātroṣitena bodhivṛkṣasyādhastāt kṣīrasamidbhi agniṃ prajvālya guggulugulikānāṃ karpāsāsthipramāṇānāṃ aṣṭasahasraṃ juhuyāt | dīnārasahasraṃ labhati| akṣirogajvaragulmaśirogṛdhrasīnāṃ parijapya dātavyam | vṛkavyāghramahiṣadvīpahastirikṣacorasarpapiśācabhūtabrahmarākṣasānāṃ jalacarāṇāṃ sarvabhayopadravebhyaḥ anenaiva rakṣā karttavyā | padmasaraṃ gatvā padmānāṃ lakṣaṃ nivedayet | sāmānyarājyaṃ labhati | kṛtapuraścaraṇaḥ manaḥśilāṃ gṛhya mānuṣakṣīreṇa pīṣayitvā sahasrasampātāhutiṃ kṛtvā poṣadhikaḥ pañcagulikāṃ kṛtvā āgarumaye samudgake prakṣipya śvetasiddhārthakasahitānāṃ candragrahe sūryagrahe vā balividhānaṃ kṛtvā paṭasyāgrataḥ samudgake sthāpya tāvajjapet yāvat sarṣapā ciṭiciṭāyanti | tadā sarvasattvavaśīkaraṇaṃ karoti | yadi dhūmāyati sarvāntardhānikānāṃ rājā bhavati | anantakalpaṃ jīvati | atha prajvalati, tadā devakumāraḥ uditādityasamaprabhaḥ mahākalpasthāyī vidyādhararājā bhavati | rocanaharitālādīni etenaiva vidhānena sādhayitavyāni | sarveṣāṃ trividhā siddhiḥ | śāntiṃ kartukāmena yājñikaiḥ samidbhiragniṃ prajvālya paramānnamaṣṭasahasraṃ juhuyāt trirātram | śāntirbhavati | ātmanaḥ parasya vā saptarātreṇa grāmasya nagarasyānāvṛṣṭau trimadhuraṃ juhuyāt | śaṅkhadhvajādīni abhimantrya karmaṃ kṣapayati | saptāhena pañcānantaryāṇi kṣapayati | sarvakarmasamarthaśca bhavati | vidyābandhaḥ sūtrakeṇaikaviṃśatijaptena granthiḥ kartavyaḥ | sarṣapairmaṇḍalabandhaḥ | candragrahe sūryagrahe vā candanena maṇḍalakamupalipya ghṛtamadhu āmalakīrasaṃ samabhāgāni tāmrabhājane sthāpya paryaṅkaṃ baddhvā tāvajjaped yāvadūṣmāyati | taṃ pītvā śrutidharo bhavati | poṣadhiko vikāle udakaculakaṃ saptavārāṃ parijapya pātavyam | yaṃ cintayitvā karoti svapnāntare kathayati | śvetavacāṃ saptavārāṃ parijapya mukhe dantāntare prakṣipya yaṃ yācati taṃ labhate | uttaravādī bhavati | yaṃ yameva bhāvaṃ manasi kṛtvā japati taṃ tathāgatasya purataḥ puṣpagandhādīn dattvā diśābaliṃ ca caturdiśaṃ kṣipet | tataḥ kuśaviṇḍakopaviṣṭaḥ aṣṭasahasraṃ japet | sarvāśāṃ paripūrayati | valmīkamṛttikayā siṃhaṃ kṛtvā gorocanayā samālabhya paṭasyāgrataḥ kṛtapuraścaraṇaḥ piṇḍakāṃ kṛtvā sthāpya lakṣatrayaṃ japet | tataścalati | calitamātre casiddho bhavati | tatkṣaṇādeva mantraṃ japatā siṃhamabhiruhyatavyam | ākuñcitakuṇḍalakeśaḥ dviraṣṭavarṣākṛti ātmaṣoḍaśamaḥ utpatati | sarvavidyādharāṇāṃ āgamya brahmāyuṣyaḥ mṛtaśca deveṣūpapadyate | dṛṣṭvā śrutvā parasainyaṃ stambhayati | sarvavrīhigandhodakakalaśaṃ paripūrṇaṃ kalaśaṃ āmrapallavamukhapracchāditaṃ kṛtvā aṣṭasahasrābhimantritena vināyakaṃ snāpaya | kṣipraṃ muñcati | gurviṇīṃ snāpayet | sukhena prasūyati | bālakaṃ snāpayet | sarvagrahairvimukto bhavati | anenābhiṣekeṇa yā parimuktā bhavati | sādhanasamaśca bhavati | mahāsāmantavaśīkaraṇe paṭasyāgrataḥ arkasamidhānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt saptarātraṃ trisandhyam | saparivāro vaśībhavati | rājakanyāyai priyaṅgukusumānāṃ aṣṭasahasraṃ juhuyāt saptāhā yasya dīyate | piṇyākāṣṭasahasraṃ juhuyāt trisandhyaṃ saptarātram | purasthaṃ vaśamānayati | kṛtapuraścaraṇaḥ sadhātuke caitye lakṣaṃ japte bhikṣāhāraḥ | tataḥ kṛṣṇacaturdaśyāṃ ekarātroṣitaḥ paṭasya yathāvibhavataḥ pūjāṃ kṛtvā kṛṣṇatilānāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt | tataḥ prabhāte grāmaṃ labhate | dvādaśa | asiddhe karmāṇi sahasrapiṇḍaṃ grāmaṃ labhate | kṛtapuraścaraṇaḥ nadītaṭe paścābhimukhaṃ paṭaṃ pratiṣṭhāpya udakasaktavāhāraḥ yathāvibhavataḥ pūjāṃ kṛtvā ghṛtapradīpāṃ ekaviṃśatipradīpāṃ prajvālya bahiḥ sārvabhūtikāḥ baliṃ nivedya paryaṅkopaviṣṭaḥ tāvajjaped yāvadaruṇo devaputra āgacchati | taṃ varaṃ dadāti | vaṭavṛkṣasyādhastād bhikṣāhāro māsatrayaṃ japet | tataḥ kṛṣṇacaturdaśyāṃ gocarmamātraṃ sthaṇḍilakamupalipya sarvarasikaṃ baliṃ nivedyam | bahiḥ sarvabhūtikaṃ baliṃ dattvā tataḥ kuśaviṇḍakopaviṣṭaḥ nirdhūmāṅgāreṣu guggulugulikānāṃ badarāsthipramāṇānāṃ aṣṭasahasraṃ juhuyāt | tataḥ paṭavāsinī yakṣiṇī āgacchati | tasyā gandhodakenārgho deyaḥ | sā bravīti ‘kiṃ karomīti’ mātā bhaginī sakhī eṣāmekatamaṃ grāhyam | rasarasāyanaṃ dadāti | taṃ bhakṣayitvā kalpāyurbhavati | yakṣabalo bhavati | kṛtapuraścaraṇaḥ sadhātuke caitye yathāvibhavataḥ pūjāṃ kṛtvā triḥkālasnāyī tṛsandhyaṃ ṣaṇmāsāṃ aparimito jāpaḥ | bhikṣāhāraḥ kṣīrayāvakāhāro vā | tataḥ sādhanaṃ samārabhe | kṛṣṇapakṣe puṣyanakṣatre karavīrikāṃ manaḥśilāṃ vīrakrayakrītāṃ gṛhya pañcagavyena saṃśodhya brāhmaṇakanyāṃ vāmoṣadhaṃ dattvā snānālaṅkṛtāṃ kṛtvā pūrvābhimukhe praviśya tithikaraṇamuhūrtena pīṣayet | anāmikāṅgulyā viṣamāṃ badarāsthipramāṇāṃ gulikāṃ kṛtvā aśvatthasamudgake prakṣipya paṭasyāgrataḥ sahasrasampātābhihutaṃ kṛtvā saptarātroṣitaṃ ca ante śuklapakṣe udārāṃ pūjāṃ kṛtvā udāratarīṃ baliṃ nivedya gandhapuṣpadhūpārcitaṃ samudgakaṃ kṛtvā caturbhiraśvatthapatrai sthāpya tribhirācchādya hastenāvaṣṭabhya sarvabuddhabodhisattvānāṃ namaskāraṃ kṛtvā kuśaviṇḍakopaviṣṭaḥ tāvajjaped yāvad rasarasāyanādīni dravyāni dadanti | punarapi nirgacchati | ardhaṃ ratna trayopayogāya kāryam | atha tatraiva tiṣṭhati | na vaiṣṇavacakrabhayaṃ bhavati | bhagavantaṃ maitreyaṃ paśyati | praṇidhiṃ kṛtvā praveṣṭavyam | sarvavāraṇam | śucisthāne pāṃsugṛhaṃ sarṣapasyopari kṣipet | sarvavāraṇaṃ kṛtaṃ bhavati | atiyātimicchati| vaktavyaṃ ‘gacchasve’ti | vastrakarṇake mṛṇmayīṃ mudrāṃ kṛtvā aṣṭasahasrābhimantrya daṣṭakopari sthāpayitvā ākarṣayet | mṛtako'pyuttiṣṭhati | dravyāṇāṃ ca manaḥśilādīnāṃ khaḍgacakramusuṇḍyādīnāṃ pañcagavyena śodhayitvā sahasrasampātāhutiṃ kṛtvā anyatamaṃ dravyaṃ gṛhya pūrṇamāsyāṃ sādhanamaṇḍalaṃ likhya vastropari dravyaṃ sthāpya paryaṅkopaviṣṭaḥ tāvajjaped yāvat siddhirbhavati | phalake yamicchati dravyaṃ tasya tasya nāmaṃ likhya aṣṭasahasrābhimantritaṃ kṛtvā yatra nāgastiṣṭhati tatra hrade kṣeptavyā | tasya nāgaḥ sarvaṃ sampādayati | saptāhena niyataṃ vastuṃ sampādayati | kūpe hrade vābhilaṣitavyaṃ nāmaṃ likhya dravyādīnāṃ phalake tathaiva hrade kṣeptavyam | tataḥ puruṣa udake nimajjayitavyam | sa tasmiṃ mahāntaṃ śabdaṃ śṛṇoti | ‘amukasmin pradeśe dravyādikaṃ tiṣṭhati’ | tato grahetavyam | nadīsantārakādau daśaṣu ca sabhāyāṃ rājakule vā vivāde vā smartavyam | sarvatrāparājito bhavati | yamicchati vaśaṃ kartum tasya mukhe āryamañjuśriyaṃ dhyātvā kiñcit sambhāṣaṇaṃ kuryāt | acirād vaśo bhavati | udakaṃ bhājane kṛtvā āryamañjuśriyaṃ dhyāyīta | tena pānīyenāṣṭasahasrābhimantritena daṣṭaṃ sañcintayet | nirviṣo bhavati | tatroktena vidhānena maṇḍalaṃ praviṣṭa sampūrṇasya vṛṣasya apatitagomayaṃ gṛhya haviṣyāhāraḥ samaunī maṇḍalaṃ kṛtvā tāvajjapet paurṇamāsyāṃ ārabhya yāvat tṛtīyamapi lakṣaṃ japet | brahmacārī ṣaṇmāsāṃ vratametaccaret | māsenātra siddhiḥ | ṣaḍbhirmāsaiḥ kṛṣṇaṃ jagat pratyakṣaṃ bhavati | śarīreṇāpi parāṃ siddhimavāpnoti | samāsena sarvamantraṃ sādhayati ||



mahākalparājāt āryamañjuśrīmūlakalpāt (pañcapañcāśattamo) hemasādhanapaṭalaḥ visaraḥ parisaraḥ parisamāptaḥ ||



parisamāptaṃ ca yathālavdhamāryamañjuśriyasya kalpamiti ||



svasti śrīrājamaṅgalakāvasthitena mārgaśīrṣaśuklā + + + padānakṣatre siṃhasthe'pi gurau mañjuśrīkalpaṃ samāptamiti | śrīmūlaghoṣavihārādhipatinā śrībo+ + + madhyadeśād vinirgatena paṇḍitaravicandreṇa likhitamiti | + + |



śubhaṃ bhūyāt ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project