Digital Sanskrit Buddhist Canon

Atha catuḥpañcāśaḥ paṭalavisaraḥ

Technical Details
atha catuḥpañcāśaḥ paṭalavisaraḥ |



atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | ayaṃ mañjuśrīḥ dharmaparyāyaḥ | asmiṃ sthāne pracariṣyati | tatrāha svayamevaṃ veditavyaḥ | sarvabodhisattvagaṇaparivṛtaḥ śrāvakasaṅghapuraskṛtaḥ sarvadevanāgayakṣagaruḍagandharvakinnaramahoragasiddhavidyādharaḥ mānuṣāmānuṣaiḥ parivṛto vihare'haṃ veditavyaḥ | tathāgato'tra rakṣāvaraṇaguptaye tiṣṭhatīti | daśānuśaṃsā mañjuśrīḥ kumāra veditavyaḥ | yatra sthāno'yaṃ dharmakośastathāgatānāṃ pustakagato vā likhyati vācayiṣyati dhārayiṣyati satkṛtya manasikṛtya vividhaiścāmaraṇapūrṇacchatradhvajapatākāghaṇṭābhirvādyamālyavilepanairdhūpagandhaiśca sugandhibhiḥ pūjayiṣyati mānayiṣyati satkariṣyati ekāgramanaso vā cittaṃ dhatse | katame daśa | na cāsya paracakrabhaya durbhikṣo vā | na yāsya tatra mahāmāryopadravaṃ bhavati; amānuṣabhayo vā | na cāsyāgnibhayaṃ bhavati sarvapratyarthikabhayo vā | na cāsya tatrānāvṛṣṭibhayaṃ bhavati ativṛṣṭibhayo vā | na cāsya tatra mahāvātamaṇḍalībhayaṃ bhavati sarvakravyādabhayo vā | na cāsya śakrabhayaṃ bhavati sarvadhūrttataskarabhayo vā | na cāsya mṛtyubhayaṃ bhavati; yamarājopanītabhayaṃ vā | na cāsyāsurabhayaṃ vā bhavati, sarvadevanāgayakṣagandharvāsurabhayo vā | na cāsya mantrabhayaṃ bhavati, sarvagaraviṣabhayaṃ vā | na cāsya rogabhayaṃ bhavati jvarātīsārajīrṇāṅgapratyaṅgabhayo vā | ime daśānuśaṃsā veditavyā, yatrāyaṃ mahākalpaviśare dharmakośastathāgatānāṃ pustakagato tiṣṭheta, likhanavācanapūjanadhāraṇasvādhyāyānāṃ vā kurmaḥ |



guhyatamo'yaṃ dharmakośastathāgatānāṃ mantrānuvartanatayā punareṣāṃ sarvataḥ ācāryasamayānupraviṣṭānām | asamayajñānāṃ na prakāśitavyaḥ | yat kāraṇam | rahasyametat | guhyavacanametat | sarvajñavacanametat ||



mā haiva sattvā pratikṣepsyante, avajñasyanti, na pūjayiṣyanti, na satkariṣyanti, mahadapuṇyaṃ prasaviṣyante, guhyanivaraṇa- sattvopaghātananṛpatisūcana āyuḥpramāṇopaghātopasargikakriyāṃ kariṣyantīti na pareṣāmārocayitavyaṃ ca | samayarahasyaguhyamantracaryānupraviṣṭānāṃ sattvānāṃ tathāgataśāsanaśikṣāyā suśikṣitānāṃ suvyavasthitānāṃ dharmārthakovidāmāyatanadhātusamayānupraveśadharmasthitānāṃ satyasandhānāṃ dṛḍhavratamanvāgatānāṃ sattvacaryāmārgānupraviṣṭakāruṇikānāmeteṣāṃ sattvānāmārocayitavyam; na pareṣāmiti ||



atha khalu mañjuśrīḥ kumārabhūto bodhisattvotthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, kṛtakaratalāñjalipuṭo bhagavantametadavocat | ko nāmāyaṃ bhagavan ! dharmaparyāyaḥ, kathaṃ cainaṃ dhārayāmyaham ||



bhagavānāha - sarvabodhisattvavisphūrjanabodhisattvapiṭaka ityapi dhāraya | āścaryādbhutadharmopadeśaparivartta ityapi dhāraya | sarvamantrakośacaryānupraviṣṭabodhisattvanirdeśa ityapi dhāraya | mahāyānavaipulyanirdeśādbhut ityapi dhāraya | āryamañjuśriyamūlakalpa ityapi dhāraya | sarvadharmārthapūraṇanirdeśa ityapi dhāraya iti ||



sarvalokāṃ samagrāṃ vai dharmādharmavicārakām |

viceruḥ sarvato yastvaṃ bodhisattvo maharddhikaḥ ||

na paśyase paraṃ guhyametaṃ dharmavaraṃ varam |

mantratantrārthasūtrāṇāṃ gatideśaniratyayam ||

na paśyase varaṃ vīra ! dharmabodhiparāyaṇam |

yādṛśo'yaṃ guhyasūtraṃ neyārthabhūṣitam ||

vividhākārasūtrārtthāḥ mantratantrānuvartanam |

na bhūtaṃ vidyate kaścid yaḥ kalpavisarādiha ||

mahārājñāṃ mahābhogāṃ sampadāṃśca divaukasām |

prāpnuyāt puṣkalāṃ kīrttiṃ divyāṃ mānuṣikāṃ tathā ||

akṣāṇāṃ varjayedaṣṭāṃ kṣaṇāṃścaiva sambhāvayet |

buddhatvaṃ niyataṃ tasya tridhā janagatistathā ||

idaṃ sūtraṃ dhāraṇāt puṇya anuśaṃsā syādime tathā |

na cāsya sarvakāye vai na viṣaṃ na hutāśanam ||

na vetāḍā grahāścaiva na pūtanā mātarā hi ye |

tena corarākṣasā ||

piśācā vāsya hiṃsyeyuḥ yasta sūtramimaṃ paṭhet |

dhārayedvāpi pūjayed vā na punaḥ punaḥ vividhā ||

vādya pūjya pūja iṣu pūjayed vā viśaradaḥ |

sa imāṃ labhate martyo manuśaṃsāmihoditā ||

āturo mucyate rogān duḥkhito sukhino bhavet |

daridro labhate arthān baddho mucyeta bandhanāt ||

patitaḥ saṃsāraduḥkhe'smin gatiṃ pañcakayojitam |

kṣemaṃ śivaṃ ca nirvāṇaṃ prāpnuyādacalaṃ padam ||

pratyekabodhibuddhatvaṃ śrāvakatvaṃ ca naiṣṭhikam |

idaṃ sūtraṃ vācayitvā labhate buddhavartitām ||

gaṅgāsitatāprakhyānāmanantyaṃ jinavarāstathā |

pūjitvā labhate puṇyaṃ tatsarvamidaṃ sūtraṃ paṭhanādiha ||

yāvanti kecilloke'smin kṣetrakoṭimacintakāḥ |

tāvantu paramāṇvākhyāṃ buddhānāṃ pūjayet sadā ||

vividhā annapānaiśva glānapratyayabheṣajaiḥ |

vividhāsanaśayyāsu dadyuḥ sarvataḥ sadā ||

cīvarairvividhaiścāpi cūrṇacīvarabhūṣaṇaiḥ |

chatropānahapaṭaiḥ sugandhamālyavilepanaiḥ ||

dhūpanaṃ vividhairvāpi dīpaiścāpi samantataḥ |

tat puṇyaṃ prāpnuyā janturdhāraṇād vācanādidam ||

pratyekabuddhaje loke śrāvakā sumaharddhikaḥ |

bodhisattvā mahātmāno daśabhūmisthitā parāḥ ||

tatpramāṇād bhavet sarve teṣāṃ pūjāṃ tathaiva ca |

tat puṇyaṃ prāpnuyānmartya yasya pustaka gataṃ kare ||

yāvanti loke kathitā lokadhātusamāśṛtā |

sarvasattvā samākhyātāste sarve vigatajvarāḥ ||

teṣāṃ ca pūjā satkṛtya kaści jantu punaḥ punaḥ |

tat puṇyaṃ prāpnuyāddhīmāṃ pūjetvā dharmaparamimam ||

na śakyaṃ kalpakoṭyaiste ratnai jinavaraiḥ sadā |

pūjaye lokanāthānāṃ dharmakośa imaṃ varam ||

cintāmaṇi ca ratnārthamimaṃ dharmavaraṃ bhavet |

paṭhanād dhāraṇānmantrā kalpe'smin mañjubhāṇite ||

bhavet kāmaduhaṃ tasya mahābhogārthasampadaḥ |

akhinnamanaso bhūtvā yo imāṃ sādhayet bhuvi ||

mantrān tattvārthaneyārthaṃ saphalā munibhāṣitā |

kṛyākālasamāyogāt sādhayed vidyadharāṃ bhuvi ||

tasya sarvadiśā khyātā prapūrṇā ratnasampadaḥ |

saphalā gatimāhātmyā varṇitā sādhuvarṇitā ||

yo'smān kalvavarā hyekaṃ mantraṃ dhāraye nṛpa |

saphalā rājasampatti dīrghamāyuṣyasampadām ||

vividhā bhogacaryā vā prāpnuyāṃ nṛpavaroparām |

na cāsya hanyate śastrairna viṣaiḥ sthāvarajaṅgamaiḥ ||

paravidyākṛtaiścāpi mantraṃ vetāḍasādhanam |

dūṣitairvasudhāloke parakṛtyaparāyaṇe ||

na hutāśanabhayaṃ tasya nā vairagrahāparaiḥ |

kāyaṃ na hanyate tasya nṛpatervā jantuno'pi vā ||

ya imaṃ sūtravarāgraṃ tu dhārayed vācayet tathā |

rājā ca kṛtayā mūrdhnāṃ saṅgrāme samupasthite ||

chatraṃ śirasi māvedya namaskuryāt punaḥ punaḥ |

na tasya dasyavo hanyurnānāśastrasamudyatām ||

hastiskandhasamārūḍhaṃ kumārākārasambhavam |

mayūrāsanasustaṃ saṅgrāme avatārayet ||

dṛṣṭvā taṃ vidviṣaḥ sarve nivartanteyuste pare janāḥ |

bālarūpaṃ tathā divyakumārālaṅkārabhūṣitam ||

sauvarṇaṃ rājataṃ vāpi rāgatyadhvajapūjitam |

āropya dhvajapatākeṣu sunyastaṃ susamāhitam ||

saṅgrāmaṃ ripusaṅkīrṇaṃ nānāśāstrasamudyatam |

yudhi prāptaṃ samastaṃ vai tasmiṃ kāle'vatārayet ||

naśyante dṛṣṭamātraṃ vai muhyante vā samantataḥ |

mānuṣāmānuṣāścāpi nṛpāścāpi sureśvarāḥ ||

siddhavidyādharāścāpi mantratantrasamāśritāḥ |

rākṣasā sattvavanto'pi kaṭapūtanāmātarā ||

kravyādā vividhāścāpi yakṣakūṣmāṇḍapūtanā |

na śakyante dṛṣṭamātraṃ vai dhvajamucchritasaṃsthitam ||

kumāraṃ viśvakarmāṇamanekākārarūpiṇam |

mañjughoṣaṃ mahātmānaṃ daśabhūmyādhipatiṃ patim ||

mahārājā kṣatriyo loke bhūpālo bhūnivāsinaḥ |

śrāddho vimatisandehaḥ vigato dharmavatsalaḥ ||

utpādya saugatīṃ śuddhāṃ karuṇāviṣṭamānasām |

prakramuḥ sandhikāmo vai kriyāmetāmihoditām ||

nirdiṣṭaṃ pravacane hyetā dharmadhātugatairjinaiḥ |

kalpaṃ prayogaṃ mantrāṇāṃ tantrayuktimabhūtale ||

asaṅkhyairjinavaraiḥ pūrvaṃ dharmadhātusamāśṛtaiḥ |

kathitaṃ dharmakośaṃ tu mānuṣā tu bhūtale ||

devāsure purā yuddhe vartamāne bhayāvahe |

tadā puro hyāsīt hatasainyo'tha vidviṣaiḥ ||

ekākinastadā sattvā virathaścaiva mahītale |

muniśreṣṭhe tadā pṛcchet kāśyapaṃ taṃ jinottamam ||

kiṃ karttavyamiti vākyamājahāra śacīpatiḥ |

nirjito'surairghorairahamatra samāśṛtaḥ ||

evamuktaḥ maghavāṃ śatakraturdivaukasaḥ |

praṇamya śirasā mūrdhni pādayormunivare tadā ||

niṣasedu purā hyāsīt kauśiko'tha sahasradṛk |

evamukto muniśreṣṭhaḥ kāśyapo brāhmaṇa abhūt ||

ājahāra tadā vāṇiṃ kalaviṅkarutasvanām |

pūrvaṃ jinavarairgītaṃ kumāro viśvasambhavaḥ ||

mañjuśrī mahātmāsau durlabho lakṣamūrjitaḥ |

bhūtakoṭisamākhyāto gambhīrārthadeśikaḥ ||

niḥprapañcaṃ nirākāraṃ niḥsvabhāvamanālayam |

dharmādideśa sattvebhyastat smariṣva sureśvaraḥ ||

tataste nu smarto se smṛta tattvagato tataḥ |

āgatastatkṣaṇāt tatra kumāro viśvarūpiṇaḥ ||

yatra sau bhagavāṃ tasthuḥ maghavāṃścaiva sureśvara |

āgatā bhāṣate mantrāṃ vanditvā jinavaraṃ tadā ||

praṇamya jinavarāṃ sarvāṃ kāśyapaṃ ca mahādyutim |

imā mantrāmabhāṣeta labdhvānujñāṃ mune tadā ||

namaḥ sarvabuddhabodhisattvebhyo'pratihataśāsanebhyaḥ |



om hana hana sarvabhayān sādayotsādaya trāsaya moṭaya chinda bhinda jvala jvala hu hu phaṭ phaṭ svāhā |



samanantarabhāṣiteyaṃ mantrā kumārabhūtena mañjuśriyeṇa bodhisattvena mahāsattvena | iyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā saśailasāgaraparyantā | sarvāṃśca buddhāṃ bhagavatāṃ kṣetrānantāparyantā salokadhātudiśaparyantāṃ sarvaiśca buddhairbhagavadbhiradhiṣṭhitāni ca imāni mantrapadāni ||



atha śakro devānāmindraḥ vigatabhayaromakarṣaḥ āścaryādbhutaprāptaḥ utphullanayanaḥ utthāyāsanād bhagavataḥ pādayornipatya triḥ pradakṣiṇīkṛtya ca mañjuśriyaṃ kumārabhūtaṃ sammukhaṃ dṛṣṭvā tāni ca mantrapadāṃ gṛhya manasīkṛtya ca punareva syandanamadhiruhya yena te'surāḥ prādravitaḥ sarve'surā yena pātālaṃ mahāsamudrāśrayādharapuraṃ svakaṃ tenābhimukhāḥ prayayuḥ | hatavidhvastamānasaḥ sainyabhayākulitavihvalaniṣaṇṇavadanadarpaḥ vigataśastrā dṛṣṭā taṃ sureśvaraṃ jvalantamiva pāvakaṃ nirvartya svālayaṃ gatā abhūt ||



atha śakro devānāmindraḥ devāṃ trāyastriṃśānāmantrayate sma | mā bhaiṣṭata mārṣā ! mā bhaiṣṭata | buddhānubhāvena vayamasurāṃ nirjitavanto gacchāmaḥ svapuram | āgacchantu bhavantaḥ krīḍatha ramatha paricārayatha svaṃ svaṃ bhavanavaraṃ gatvā | svālayaṃ cetaste devā hṛṣṭamanasaḥ punareva nivartya svālayaṃ gatā ||



atha śakrasya devānāmindrasyaitadabhavat | ‘yanvahaṃ taṃ kumārarūpiṇaṃ bimbākāraṃ kṛtvā dhvajāgre sthāpayeyaṃ, tato me nāmurabhayaṃ bhavet’ iti ||



atha śakro devānāmindraḥ mahatā maṇiratnadyotigarbhaprabhodyotanaṃ nāma gṛhītvā kumārākārapratibimbaṃ kārayitvā upari prāsādasya mūrdhani sudharmāyāṃ devasabhāyāṃ sudarśanasya mahānagarasya madhye taṃ dhvajocchritasuvinyastaṃ kṛtvā sthāpayāmāsa ||



tataste asurā prahrādavemacitriprabhṛtayaḥ pātālaṃ nordhvagacchati na ca tāṃ devānabhidravante na ca śekuḥ ṛddhivikurvāṇaṃ raṇābhimukhaṃ vā gantum | evamanekāni varṣakoṭinayutaśatasahasrāṇi mānuṣikayā gaṇanayā | na cāsurabhayaṃ syāditi ||



evamidamaparimitaguṇānuśaṃsaṃ saṅkīrtitamāyurārogyavardhanaṃ buddhairbhagavadbhirbodhisattvairmahāsattvai kathitaṃ purā | evamidamaparimitānuśaṃsaguṇavistaramanantāparyantaṃ purāditi | aparimāṇaṃ yā puṇyaprasavanaṃ mahānarakopapattitiryakpretayamalokajanmakutsanatāmupaiti yo imaṃ dharmaparyāyamapavadate vikalpeta vā kramati grastacitto vā va vadeyuḥ na buddhavacaneti vā vadeyuḥ na mantrā na cauṣadhayo bodhisattvānāṃ pi teṣāṃ māhātmyavistaramṛddhivikurvaṇaṃ vā nāpi vikalpavistaramanāryairbhāṣitamiti kṛtvā utsṛjya tyajante avagacchanti na śaknuvanti vā śrotum; tasmāt sthānādapakramante mahān teṣāmapuṇyaṃ bhaviṣyatītyāha ||



ye narā mūḍhacitto vai pratikṣepsyanti varamimam |

dharmaṃ munivarairgītaṃ jinaputraiśca dhīmataiḥ ||

tenakā narakaṃ yānti sotsedhaṃ satiryagam |

kālasūtramatha sañjīvaṃ kṣuradhārāṃ gūthamṛttikām ||

kuṇapaṃ kṣāranadī grāhya jvaradhārā punastataḥ |

asipatravanaṃ ghoramavavaṃhahavaṃ tathā ||

aṭaṭaṃ lokavikhyātaṃ narakaṃ pāpakarmiṇām |

gacchate janā tatra ye narā dharmadūṣakāḥ ||

avīcirnāma tad ghoraṃ prakhyātaṃ lokaviśrutam |

kutsitamayaḥ prākāravikṣiptamāvāsaṃ pāpakarmiṇām ||

pacyante te janāstasmin yo dharmaṃ lopayedimam |

avīciparyantasarvāṃ tāṃ sotsavāṃ samūlajām ||

anantāṃ narakabhūmyantāṃ gate'sau vimatiḥ sadā |

pratikṣeptā dharmasarvasvaṃ idaṃ sūtraṃ savistaram ||

loke kutsatāṃ yānti + + + + + + |

avīcyantāṃ narakān yānti vivaśairvaśagatastadā ||

yo hi saṃsūtrakalpākhyaṃ mantratantrabhūṣitam |

siddhicitragatālambya bhūtakoṭimanāvṛtam ||

śarīraṃ dharmadhātvarthamanālambanabhāvanam |

vistaraṃ paṭalotkṛṣṭaṃ sakalpaṃ kalpavistaram ||

mañjughoṣasuvinyastaṃ sampacchrīmatipūjitam |

mūlakalpamanalpaṃ vai kathitaṃ bahuvistaram ||

śāśvatocchedamadhyāntamubhayārthāntavarjitam |

saṅkramaṃ kramanirdiṣṭaṃ mantramūrtisamucchritam ||

anilaṃ nilamākāśaṃ śūnyatvasubhāvitam |

pratikṣeptā sadā gacchedadho adhagatāṃ tadā ||

visaṅkhyeyārjitaṃ puṇyaṃ kalpairbahuvidhaistadā |

samudānīya tathā bodhiṃ mayāgravare jine ||

bhāṣitaḥ mantratantrārthaṃ gatideśaniratyayam |

mūlakalpaṃ pavitraṃ vai maṅgalyamaghanāśanam ||

paṭalaṃ savisaraṃ proktaṃ nīlasūtrāntaśobhanam |

nṛpatīnāṃ guṇamāhātmyaṃ kāladeśaprayogitam ||

saddharmaṃ jinaputrāṇāṃ bhūtale'tha tṛjanminām |

kathitaṃ lokamukhyānāṃ munisaptamataṃ jine ||

bhāṣitaḥ kalpavistāraḥ śrīsampatsamabhivardhanaḥ |

samūlo visarapaṭalākhyo mantratantrasamarcito ||

yo hīhimaṃ sūtravaraṃ mukhyaṃ dharmakośaṃ jinorjitam |

pratikṣeptāro bhuvi martyāṃ vā avīcau narakāntakau ||

mahākalpānanekāṃ vai copavarṇitām |

yadā kāle tu martyāḥ kadācit karhacid bhavet ||

daridro vyādhito mūrkho jāyate mlecchajanminaḥ |

loke kutsatāṃ yāti kuṣṭhavyādhī bhavet ||

durgandho'tha bībhatsa vyaṅgo andha eva saḥ |

bhīmarūpī sadārūpī sadārūkṣaḥ preta va dṛśyate bhuvi ||

kuśalo dīnacittaśca kunakhaḥ kutsitastathā |

kṛmibhirbhakṣyamāṇastu dadrukaṇḍūsamākulaḥ ||

avāsī paramavībhatsaḥ asambhāṣī copapadyate |

kramati grastacittastu kumatiryāti punaḥ punaḥ ||

pratikṣeptā ca dharmakośastu jinānāṃ dhātupūjitam |

bahuduḥkhasamāyāsāṃ bahumitramanāthavām ||

jāyate bahudhā martyaḥ śokaduḥkhasamākulaḥ |

yatra tatra gatiryāti kumatistatra jāyate ||

pratikṣeptādidaṃ sūtraṃ tatra tatropapadyate || iti |



atha mañjuśrīḥ kumārabhūto bodhisattvo mahāsattva utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya kṛtāñjalipuṭaḥ utphullanayanaḥ animiṣanayanaḥ sarvāṃstāṃ śuddhāvāsabhavanastān devaputrānanekāṃśca bhūtasaṅghāṃ sannipatritāṃ dharmaśravaṇāya viditvaivaṃ śākyamuniṃ bhagavantametamāhuḥ -



“āścaryaṃ bhagavaṃ ! yāvat paramaṃ subhāṣito'yaṃ dharmaparyāyaḥ | tad bhagavaṃ ! bhaviṣyatyanāgate'dhvani sattvā viṣamalobhābhībhūtāḥ sattvāḥ pañcakaṣāyodriktamanaso'śrāddhāḥ kuhakāḥ khaṭukāḥ kuśīlāḥ te mantrāṇāṃ gatimāhātmyapūjita kāladeśaniyamaṃ mantracaryāhomajapaniyamakalpaviśarāṃ na śraddhāsyanti | abuddhavacanamiti kṛtvā pratikṣeptyante | kliṣṭamanaso bhūtvā kālaṃ kariṣyanti | te duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayiṣyanti | mahānarakopapannāśca te bhaviṣyanti | teṣāṃ bhagavaṃ ! duḥkhitānāṃ sattvānāṃ kathaṃ pratipattavyam ! mahākāruṇikāśca buddhā bhagavantaḥ ||”



atha bhagavāṃ śākyamunirmañjuśriyaṃ kumārabhūtaṃ mūrdhni parāmṛśyāmantrayate sma - “sādhu sādhu khalu punastvaṃ mañjuśrīḥ ! yastvaṃ sarvasattvānāmarthe hitāya pratipannaḥ | sādhu punastvaṃ mañjuśrīḥ ! yastvaṃ tathāgatametamarthaṃ praśnasi | tena hi tvaṃ mañjuśrīḥ ! śṛṇu | sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'haṃ te sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai devamanuṣyāṇāṃ ca sarvamantracaryānupraviṣṭabodhimārganiyuñjānadharmadhātuparamūrtyopāśrayalilipsūnāṃ maraṇakālasamaye ca smarttavyo'yaṃ vidyārājā paramarahasyaṃ kumāra ! tvadīyamūlakalpapaṭalavisara katamaṃ ca tat ||



“namaḥ sarvatathāgate'bhyo'rhadbhyaḥ samyak sambuddhebhyaḥ | om kumārarūpiṇi viśvasambhava āgacchāgaccha | lahu lahu bhrūṃ bhrūṃ hū hū jinajit mañjuśrīya suśriya tāraya māṃ sarvaduḥkhebhyaḥ phaṭ phaṭ śamaya śamaya | mṛtodbhavodbhava pāpaṃ me nāśaya svāhā |”



eṣa mañjuśrīḥ tvadīyaṃ paramahṛdaya sarvaśāntikaraṃ sarvapāpakṣayaṃ sarvaduḥkhapramocanamāyurārogyaiśvaryaparamasaubhāgyavākyasañjananaṃ sarvavidyārājasattejanaṃ ca samanantarabhāṣite śākyamuninā buddhena bhagavatā | iyaṃ mahāpṛthivī saśailasāgarasattvabhājanasannicayaparyantā ṣaḍvikāraṃ prakampati bhābhūt | sarvāśca gatayaḥ pretatiryagyamalokasarvasattvaduḥkhāni pratiprasrabdhāni | ayaṃ ca vidyārājā mañjuśrīrmanasi kartavyā | na ca tasmin samaye saddharmapratikṣepeṇa cittaṃ bhaveyuḥ | na ca mārā pāpīyāṃsaḥ avatāraṃ lapsante | sarvavighnavināyakāścāpakramante | evaṃ ca cittamutpādayitavyam | kiṃ mayā śakyaṃ buddhānāṃ bhagavatāṃ acintyabuddhā bodhidharmā cintayituṃ vā pratikṣeptuṃ vā buddhā bhagavanto jñāsyantīti ||



āryamañjuśrīmūlakalpād bodhisattvapiṭakāvaṃtaṃsakāt mahāyānavaipulyasūtrāt pañcāśatimaḥ anuśaṃsāvigarhaṇaprabhāvapaṭalavisaraḥ parisamāpta iti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project