Digital Sanskrit Buddhist Canon

Atha tripañcāśaḥ paṭalavisaraḥ

Technical Details
atha tripañcāśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ tasmāt samādhervyutthāya mahāsāgaropamāyāṃ parṣanmaṇḍalaṃ dharmaṃ deśayamānaḥ sarvasattvānāṃ sarvabhūtagaṇānāmagrataḥ sanniṣaṇṇāḥ tatra vajrapāṇipramukhānāmanekabodhisattvasaṅkhyeyasahasrāṃ śāriputrapramukhāṃ anekāsaṅkheyārhatsahasrāṃ vaiśravaṇapramukhāṃ asaṅkhyeyārcacāturmahārājikadevaputrāṃ śakrapramukhāṃ trāyastriṃśāṃ asaṅkhyeyadevaputrāṃ suyāmasantuṣitanirmāṇaratiparanirmitavaśavartibrahmakāyikabrahmapurohitamahābrahmaparīttābhāpramāṇābhāsvarairyāvat puṇyaprasavā bṛhatphalā tṛhātapākaniṣṭhā devānāmantrayate sma | śṛṇvantu bhavanto devasaṅghāḥ ! sarva bodhisattvāryaśrāvakāḥ !



anityāḥ sarvasaṃskārā utpādavyayadharmiṇaḥ |

utpadya hi niruddhyante teṣāṃ vyupaśamaḥ sukham ||

avidyāprabhāvāḥ sarve utpadyante sahetukāḥ |

sahetuṃ duḥkhamūlaṃ tu skandhā hyuktāḥ samodayāḥ ||

teṣāṃ nirodhinī vidyā sukhahetusukhakriyām |

duḥkhaprahāṇamityuktaṃ saṃkṣepeṇa nivāraṇā ||

tadeva trividhaṃ yānaṃ nirdiṣṭaṃ ca mayā iha |

anityaduḥkhamānātmāno kṣaṇikaṃ sarvasaṃskṛtam ||

śūnyaṃ sadā sarvadā sarvaṃ nirdiṣṭaṃ bhavabandhanam |

tadvirāgā tridhā yānti ye sattvā gotranisṛtā ||

bodhisattvāstadā buddhā pratyekāṃ bodhiniśritām |

tathā parehyaharahanno vītarāgā maharddhikā ||

śrāvakīṃ bodhinisṛtya tridhā śāntigatā hi te |

eṣa dharmo samāsena nirdiṣṭo me śubhāśubham ||

aśubhaṃ varjayennityaṃ sarvadā śubhamācaret |

ahiṃsāṃ sarvabhūtānāṃ yathā dharmo prakāśitaḥ ||

eka eva bhavenmārga dharmāṇāṃ gatipañcake |

anāśravaśca yo dharmo bhūtakoṭisamāśṛtaḥ ||

sa eṣa kathito mārgaḥ ādibuddhaiḥ purātanaiḥ |

mayāpi kathitaṃ sarvaṃ śāntanirvāṇagāminam |

dharmakoṭiṃ samāsṛtya bhūtakoṭiṃ tu labhyate |

akoṭī sarvadharmāṇāṃ bhūtakoṭimudāhṛtā ||

eṣa dharmaḥ samāsena dvividhaiva prakāśitam |

śṛṇvantu sarve devā vai bodhisattvā maharddhikāḥ |

arhantaḥ śrāvakā mahyaṃ nirvāṇaṃ me yadā bhuvi |

abhūt sālavane madhye himavatkukṣisambhave ||

nadyāṃ hiraṇyavatyāyāṃ mallānāmupavartate ||

yamakaśālakavane madhye nirvāṇaṃ me bhaviṣyati ||

yāvat saṃjñī tathā nagare caitye makuṭavardhane |

nadītīre sadā ramye nirvāṇaṃ me tadā bhuvi ||

sarve vai bodhisattvāstu śrāvakāśca maharddhikāḥ |

devā nāgā tathā yakṣā lokapālā maharddhikā ||

śakrabrahmasuyāmāśca akaniṣṭhādyāstathā pare |

sarveṣāṃ sannipātā vai tasmiṃ sthāne bhaviṣyati ||

yamakaśālakavane tatra mallānāmupadartate |

gaṅgāyāmuttare tīre mahānadyāstathā pare ||

himādrerdakṣiṇe bhāge abhūt sālavane vane |

apaścime me tathā śayyā tasmiṃ sthāne bhaviṣyati ||

nadyā tīre tathā ramye hiraṇyākhye śubhe taṭe |

sarvadevasaṅghādyāṃ sannipāto bhaviṣyati ||

manujaiḥ nṛpavaraiḥ sarvai manuṣyāmanuṣyasambhavaiḥ |

sarvabhūtaistathā martyai bāliśābāliśaistadā ||

mahotsavamahotsāhaṃ tasmiṃ sthāne samāgamam |

kṛtamantramahaṃ divyaṃ maccharīre tu sāmiṣe ||

nirāmiṣaṃ tu tadā sthāpya śāntimāpnoti nirvṛtim |

dharmakoṭiṃ parityajya bhūtakoṭiṃ tu saṃviśet ||

apaścimā me tathā jātiḥ nagare kapilavāstuke |

śākyānāṃ ca kule mukhye jāto'haṃ bhavacārake ||

tato'haṃ tyajya duḥkhātmyaṃ niryāto'haṃ gṛhāttathā |

bahutīrthāṃ tathā sevya na ca prāpto mṛtaḥ punaḥ ||

duḥkaraṃ ca mayā cīrṇaṃ kāyaṃ santāpya taścainam |

ṣaḍābdamuṣitaḥ bhraṣṭadehaṃ vāpi viśuṣkataḥ ||

na ca kiñcinmayā labdhaṃ yena jñānamavāvṛtam |

tatotthāya mayā tatra āhāraṃ kṛtha śubhodanam ||

devatāsūcitaṃ mārgaṃ gato'haṃ tatra bhūtalam |

nadyā nairañjanātīre vṛkṣarāje suśobhane ||

nānāpuṣpasamākīrṇe tatheraṇye'tha bhūtale |

mahāvanaphalopete nānāvṛkṣasamudbhave ||

mahānadī pariveṣṭyānte tarumūle tato hyaham |

yo svakaṃ dṛṣṭamātraṃ tu bhūbhāgaṃ dhṛtisaṃlabhe ||

tathaivāhaṃ taṃ taruṃ dṛṣṭvā parṇaśākhopaśobhitam |

mahāvṛkṣaṃ mahācchāyaṃ mūlagūḍhopaśobhitam ||

aśvatthe'śvatthatāṃ gacchet tarumūle niṣadya vai |

dhṛtiṃ tatrābhivindāmi dhyānaṃ cāpi samādhikam ||

prāptaṃ tatra anāśāṃ vai rātryante jātirantakam |

māreṇa bahudhā vighnā anekākārasuyojitāḥ ||

bhagnasainyaparāvṛtya gato'sau svabhavanaṃ punaḥ |

tadarthe mantratantrā vai bhāṣitā bahudhā punaḥ ||

anekākāraprayogāśca dhyānā jñānāśca bhāṣitāḥ |

tridhā yānaṃ punastatra caritaṃ sarvasevitam ||

pratipakṣā hi doṣāṇāṃ tridhā caiva prakāśitaḥ |

tatotthāya punargatvā burubilvāṃ śubhodakām ||

snātvāmbhase tatra ṛṣiṃ pravrajya saśiṣyakām |

sattvārthaṃ bahudhā kṛtvā prakrānto'haṃ tataḥ punaḥ ||

punaḥ kāśipurīramyāṃ anupūrvyā samāviśet |

tatra sthāne tu gatvā vai parā buddhā maharddhikāḥ ||

tatrāhaṃ sthito deśe jane kāśijane svayam |

pravartya cakraṃ sādharmyaśāntiṃ nirvāṇakārakam ||

sasurāsuralokānāṃ gatiṃ pañcāsunisṛtām |

sarvabhūtasukhārthāya tatra dharma prakāśitaḥ ||

ādibuddhaiḥ purā tatra dharmacakraṃ pravartitam |

mayāpi diśi tatra dharmacakro hyanuttaraḥ ||

bhavamuktisukhārthāya sattvadoṣanivāraṇā |

pravarttya cakraṃ brāhmāṃ vai kṣemaṃ śāntaparāyaṇam ||

bhavamārgavināśārthaṃ catuḥsatyasamādhijam |

āryāṣṭāṅgikaṃ mārgaṃ caturbrāhmavibhūṣitam ||

sapratītya samutpādaṃ dvādaśākārakāritam |

avidyānirodhasaṃyuktaṃ vidyāmutpādanemijam ||

bhrāmitā koṭitatthyaṃ vai bhūtakoṭisukoṭijam |

anulomavilomābhyāṃ gatimāhātmanemijam ||

sampradeśaśivaṃ cakraṃ bahusattvā vimokṣa ca |

vimuñcya kāśipurīṃ ramyāṃ śrāvastyāhaṃ tadā game ||

tīrthikānāṃ tathā varjyā prātihāryairvikurvataiḥ |

śaṅkaśye tathā kṛtvā ṛddhirjanapade tadā ||

bahutīrthāyatanāṃ sthānāṃ sampratoṣya tadā punaḥ |

agnibhāṇḍe jane kṛtvā devāvataraṇaṃ śubham ||

trāyastriṃśeṣu deveṣu śakrasaṃyojya dharmatām |

akaniṣṭhādyāṃ tathā devāṃ brahmādīśapurandarām ||

savaiśravaṇayakṣendrāṃ caturmahārājakāyikāṃ sadā |

mattākaropamāṇāśca trivīṇāṃ māladhāriṇām ||

devāṃ yaṇagaṇāṃ sarvāṃ bhaumāṃ divyāntarīkṣakām |

āryāṃ yathagaṇādhyakṣāṃ sarvāṃścaiva surāsurām ||

kṛtvā dharmaphale yuktāṃ nirvāṇānugasatrivām |

śreyasaiva tadā yojyā bahuprāṇāmacittakām ||

asaṅkhyā gaṇanā teṣāṃ saṃsārāntādanantakām |

mahāsāhasralokānāṃ dhātvādhyāmacittakām ||

bahu sarvaṃ sadā satye bhūtārthe sanniyojya vai |

ihāhamāgatastatra śuddhāvāsopari sthitaḥ ||

pravartya mantrasaddharmatridhāyānasamānugam |

sattvānāṃ vinayamāgamya kalparājamidaṃ punaḥ ||

prakāśye bahudhā loke mañjughoṣasya dattavāṃ |

nirvṛte tu mayā loke śūnyībhūte mahītale ||

mañjuśriyo'tha sattvānāṃ buddhakṛtyaṃ kariṣyati |

ārakṣaṇārthaṃ saddharmāṃ jinendrāṇāṃ parinirvṛtā ||

satatā rakṣaṇā nityaṃ mañjughoṣo bhaviṣyati |

mantraprabhāvanārthaṃ tu kathitaṃ kalpavistaram ||

tasmiṃ kāle yugānte vai mahāghore sudāruṇe |

narādhipā mahākrirā parasparavadhe ratāḥ ||

pāpakarmā durācārā alpabhogā tadā yuge |

bhaviṣyanti na sandeho tasmiṃ kāle yugādhame ||

mamāgamya ca pūjārthaṃ abhūt sālavane vane |

nadīhiraṇyāvatītīre caitye makuṭabandhane ||

parinirvṛte śayānaṃ me śāntadhātusamāsṛte |

citāmaropite dehe sambhoge bhogavarjite ||

dṛṣṭveva tat purā karmaṃ māmebādbhutaceṣṭitam |

mayaiva vinayatāgamye buddhavaineyaceṣṭite ||

caritaṃ taṃ śubhaṃ citraṃ smṛtvā sarve narādhipāḥ |

sarve pūjāṃ kariṣyanti sadevāsuramānuṣāḥ ||

samāgatyatha bhūpālāḥ sarve pūjāmahotsavām |

kariṣyanti na sandehaḥ tasmiṃ kāle mamāntike ||

citāmāropite dehe sāmiṣe guṇamudbhave |

aśubhānte śubhe caiva sarve puṇyavivarjite ||

bhūtakoṭyo'tha śūnyāste pañcaskandhasamodaye |

bahusattvā tu taṃ dṛṣṭvā mahāpuṇyārthe tu yojitā ||

mahāśrāvakā mahātmānaḥ vītarāgā maharddhikā |

bodhisattvāstu sarve vai daśabhūmisamāśṛtā ||

parivārya sthitā sarve sarve caivānukampakā |

sarve vai devasaṅghāstu āryā sapṛthagjanā ||

sarve caitaṃ mahāpuṇyaṃ sthānaṃ caikatra māśritam |

cittaprasādaṃ pratilebhe'nityaduḥkhārthamāśrayam ||

sarve bhūtagaṇā tasthuḥ caityānte'pi samīpataḥ |

pūjāṃ ca mahatīṃ cakre cucukrośa rurodanam ||

mumucuḥ sāśrubindūni sabāṣpāṇi karuṇeritām |

evaṃ ca krośire sarve anityaṃ duḥkhaśūnyatām ||

dharmaṃ dideśitavāṃ buddhaḥ sāmprate'tha mahītale |

saivādya munivarāḥ śreṣṭhaḥ saptamo ṛṣipuṅgavaḥ ||

śākyajaḥ sarvasattvāgryo darśanaṃ tasya apaścimam |

sa eṣa bhagavāṃ śete anityaduḥkhābhibhāṣiṇaḥ ||

śūnyaparamārthamākhyāyī ādiśāntārthabhāṣiṇaḥ |

kimarthaṃ devasaṅghā bho na prabodhayata taṃ prabhum ||

āgatā iha sarve vai buddhaputrā maharddhikā |

dharmārthikā mahāvīrā śrāvakāśca maharddhikā ||

sarve vai duḥkhitā sattvā mānuṣāśca surāsurāḥ |

samayo vartate hyatra dharmacakrānuvartane ||

utthātu bhagavāṃ kṣipraṃ buddhavelānuvartaneḥ |

mahāsāgare cale vollaṅghyā munitadgataiḥ ||

na cāvamanyāṃ bahūṃ sattvāṃ cirakālaṃ samobhije |

dhyānaṃ vimokṣa saṃsestu śāntanirvāṇamārge ||

niṣeptuṃ vā bhūtato muniḥ |

evamprakāraṃ hyanekāṃ bahupralāpāṃ pralapavaṃcūre ||

tūṣṇīmbhūtātha sarve vai devasaṅghā maharddhikā |

ākrandamatulaṃ kṛtvā sapraṇāmā tatasthire ||

cakūcu viraḥ mutkośya sāśrukaṇṭhā sagadgadā |

saśokācittamanaso brahmādyāḥ sasurāsurāḥ ||

manujā narādhipāḥ sarve niṣaṇṇāstatra mahītale |

aparaḥ śākyajo muktaḥ vītarāgo maharddhikaḥ ||

jñānino devadevasya buddhasyaiva mahātmane |

aniruddho nāmato bhikṣuḥ anujo'sau manujaḥ śubhaḥ ||

susūkṣma nipuṇo vyaktaḥ gītanītiviśāradaḥ |

parivārito rahamukhyaistu anekaiścāpi narādhipaiḥ ||

sa bhāṣe madhurāṃ vācāṃ niśvasantaḥ suceritām |

karuṇārdracetasāṃ kṣiptāṃ mallānāṃ sanarādhipām ||

mā tāvanmārṣāṃ hyatra citāvagniṃ pradāyatha |

yāvad bhagavataḥ putraḥ agrato dharmatodbhavaḥ ||

mahākāśyapanāmena śrāvako'sau maharddhikaḥ |

mahāmune hyagradhījātabrāhmaṇo'sau nirāmiṣaḥ ||

magadhānāṃ jane jātaḥ parvate tatra samāhitaḥ |

tiṣṭhate grahapippale nagare rājagṛhe vare ||

sa evāgamanaṃ kṣipraṃ kariṣyati na cānyathā |

yā tatra devatābhaktā sa ceholkāṃ nivārayet ||

mā tāvaccitisandīpaṃ kariṣyatha vṛthā śramam |

yāvat so maharddhiko hyagraḥ śrāvako muninaurasaḥ ||

pradakṣiṇīkṛtya gurave buddhastrailokyapūjite |

mūrdhnā praṇamya pādau śāstuno lokapūjitau ||

tadāyaṃ citidīpārthaṃ sarve tatra kariṣyatha |

ādīptā caityabhūtād bhaviṣyati tadā imā ||

sarve mā vṛthā kurvaṃ śramaṃ kevala bho iha |

evamuktāstu te sarve aniruddhena dhīmatā ||

niṣaṇṇā sarvamallāstu mānuṣāste sanarādhipāḥ |

mānuṣāṇāmutpanno'haṃ mānuṣaiścāpi vardhitaḥ ||

bhogairbahuvidhā cānyaiḥ kalāśilpaśubhodayaiḥ |

manuṣyāṇāṃ bodhilabdhā me tarumūle mahītale ||

manuṣyāṇāṃ dharmanirdiṣṭaḥ sarvasattvopakārakam |

ata eva manuṣyāṇāṃ citā dīpārthayojitā ||

manuṣyo'haṃ sarvabhūtānāṃ agryatvaṃ ca samāgataḥ |

manuṣyaloke ca śānti me parinirvāṇaṃ tu kalpitam ||

ye kecit sarvabuddhā vai atītānāgatavartinā |

sarve vai manuṣyalokre'smiṃ manuṣyā dehamudbhavā ||

jātibodhi tathā cakraṃ sādharmyaṃ carituṃ śubham |

śāntiṃ samāviśet sarve pratyekāmarhatāstridhā ||

mānuṣīṃ tanumāśṛtya gatā śāntimanuttarām |

upakāraṃ mayā teṣu kṛtaṃ kalpāmacintikām ||

āpaścimaṃ mayā śānte śītībhūte nirodaye |

sthāpitā dhātavastatra śūnyībhūte mahītale ||

manuṣyāṇāṃ hitārthāya pūjānugrahakāmyayā |

sasurāsuralokānāṃ ṛṣiyakṣagarutmatām ||

rākṣasāṃ pretakūśmāṇḍāṃ piśācāṃ pretamaharddhikām |

sarvāṃścaiva bhūtānāṃ sagrahāścaiva mātarān ||

sarvāṃścaiva tathā lokāṃ dhātvācintyāmasaṅkhyakām |

sarvaprāṇibhṛtāṃścaiva pūjanārthāya dhātavaḥ ||

sthāpitā te tadā kāle śūnyībhūte mahītale |

keci dravyāgataiḥ martyaiḥ devarājaiśca cāparaiḥ ||

pātālavāsibhiścānyaiḥ dānavendrairmaharddhikaiḥ |

nāgarājaistathā daityaiḥ dhātavo me pṛthak pṛthak ||

apahṛtya hṛtārthā ye guṇavanto'tha maharddhikāḥ |

kariṣyanti tadā pūjāṃ nītvā svabhavanaṃ punaḥ ||

bhaviṣyanti na sandehaḥ sarvabuddhā maharddhikāḥ |

uttamādhamamadhyasthā tridhā cittaprasādataḥ ||

bhaviṣyanti te tridhā loke buddhakhaḍgararhadgatā |

tridhā yānaṃ tathā loke triprakāraṃ samoditam ||

mahāyānānuvarṇinaṃ mārgaṃ tatkarmāśṛtanirgatā |

bhaviṣyanti tadā loke pratyekāṃ bodhiniḥśritām ||

śrāvakāśca pare tatra vītarāgamaharddhikā |

bhaviṣyanti tadā loke tridhā gotravibhūṣitā ||

mahīpālā mahābhogā mahāsaumyātha cakriṇāḥ |

divyāṃ mānuṣasampattīḥ anubhūya ciraṃ tadā ||

kālamāsādya ante vai tridhā śāntiṃ gatā hi te |

ādimadbhiḥ purā buddhaiḥ varttamānairhyanāgataiḥ ||

sarveṣāṃ eṣa mārgo vai yathāyaṃ samprakāśitaḥ |

tatra nirvāṇabhūmā vai niṣaṇṇāḥ sarvadevatā ||

vibhinnamanasodvignāḥ sahagadnadabhāṣiṇaḥ |

evamāha tadā sarve aho kaṣṭaṃ hyanityatā ||

buddhamaharddhikā loke parinirvāṇāsṛtāpi te |

evamuktāstu te sarve devarājā maharddhikā ||

tūṣṇīmbhūtātha tasthire |

māgadhānāṃ jane śreṣṭhe kuśāgrapurivāsinām ||

parvataṃ tatsamīpaṃ tu vārāhaṃ nāma nāmataḥ |

tatrāsau dhyāyate bhikṣuḥ guhālīno'tha paipale ||

śrāvako me suto hyagraḥ auraso dharmatodbhavaḥ |

mahākāśyapanāmāsau niṣaṇṇo guhavare tadā ||

piṇḍapātaṃ tadā bhuktvā niṣaṇṇaścintayet svayam |

bahukālaṃ mayā buddho vandito'sau mahāmuniḥ ||

sāmprataṃ gantumichāmi svayambhuvaṃ taṃ narottamam |

kutra vā tiṣṭhate bhagavāṃ śākyato munisattamaḥ ||

samanvāharati tatrasthaḥ mahākāśyapaviprarāṭ |

evaṃ samanvāhṛtavāṃ nuṃ cittenaiva muninā munim ||

divyena cakṣuṣā lokaṃ sarvalokāṃścāvalokayet |

akaniṣṭhādyaṃ tathā lokāṃ avabhāsyā lokadhātavaḥ ||

sarvāṃ samagrasattvākhyāṃ mahāsāhasrodbhavodbhavām |

śrāvakānāṃ gocaraṃ yāvat paśyate divyacakṣuṣā ||

śāsanaṃ nirvṛtaṃ śāntaṃ śītībhūtaṃ nirāmiṣam |

parivāritaṃ samantād vai devasaṅghaiḥ maharddhikaiḥ ||

manujairnarādhipaiścāpi asurairyakṣarākṣasaiḥ |

sarvabhūtagaṇaiścāpi bodhisattvairmaharddhikaiḥ ||

mahāyaśaiḥ śrāvakaiścāpi prājñaḥ dhūrdharatāṃ gataiḥ |

sarāgairvītarāgaiśca divyāryairmanujaistadā ||

citāmāropitaṃ vīraṃ buddhamādityabāndhavam |

devadevaṃ tadā śreṣṭhaṃ munīnāṃ sattamaṃ prabhum ||

parivārita samantād vai bhūpālairdīpavāsibhiḥ |

tṛṇolkairgṛhītasaṃhastaiḥ mallaiścāpi manujeśvaraiḥ ||

nādīpayituṃ samarthā te devatābhirnivāritā |

vratinā caivamuktena aniruddhenaiva bhikṣuṇā ||

sāśrukaṇṭhaṃ sa cotkṛṣṭāṃ vighuṣṭāṃścaiva medinīm |

hāhākāraravaṃ ghoraṃ dundubhīnāṃ ca nāditam ||

divyaṃ ṛṣigaṇākīrṇaṃ apsarāṃ gaṇasaṃstutam |

siddhavidyādharīgītaṃ kinnarodgītaṃ ca tad vanam ||

madhurākūjitodghuṣṭaṃ pakṣiṇāṃ ruditaṃ śubham |

citraṃ manojñavāditraṃ divyamānuṣyanāditam ||

apsarāṃ gaṇasaṅgītaṃ siddhavidyādharocitam |

yogibhiḥ sarvataḥ kīrṇaṃ abhūt sālavanaṃ vanam ||

samantāt parivṛtaṃ śreṣṭhaṃ śayānaṃ munipuṅgavam |

tatordhvaṃ niḥśvasya saśoko vai vītaśoko ||

aśrubinduṃ pramuñcaṃ vai śramaṇaḥ kāśyapastadā |

agraśrāvako mahyaṃ pṛthivyā māvartate tadā ||

vācaṃ cābhāṣate kṣipraṃ aho kaṣṭaṃ pravartate |

yatra nāma tathā buddhāḥ parinirvatya nāśravāḥ ||

anityaṃ duḥkhaśūnyaṃ tu iha tenaiva bhāṣitam |

na dṛṣṭo me śāśvato viśvaṃ anyajanmānuvartinam ||

tatotthāya tataḥ kṣipraṃ magadhānāṃ nṛpatiṃ vrajet |

ajātaśatruṃ duḥkhārttaṃ pitṛśokasamarpitam ||

gṛhaṃ tasya tadā gatvā tamuvāca narādhipam |

nirvṛto'sau mahārāja ! sambuddho dvipadottamaḥ ||

kṣipra yojaya mānaṃ tu gacchāmo śāstumantikam |

dharaṇisthaṃ śayānaṃ vai nirjvaraṃ gatacetasam ||

sarvavairabhayātītaṃ sambhogyaṃ kāyasaptamam |

śrutvā tadvacanaṃ krūraṃ suduḥkhī sau nṛpatiḥ punaḥ ||

antaḥ pralāpaṃ krandantaḥ vācāṃ bhāṣe tadā nṛpa |

ubhābhyāmapi bhraṣṭo'haṃ śāstuno pitarasya ca ||

sarvairbāndhavai tyaktvā aviśvāsyo'haṃ tathā jane |

patito'haṃ ghoranarakaṃ kaḥ śaraṇyaṃ vṛṇomyaham ||

paritrāyasva mahāvīra śrāvakaḥ śāstumagrakaḥ |

mahākāśyapo mahātejā nāsti me jīvitaṃ iha ||

ityevamuktvā tu nṛpo mukhyo māgadhānāṃ narādhipaḥ |

prapatitaḥ tatkṣaṇāmurvyāṃ agraśrāvakapādayoḥ ||

niśceṣṭo mūrcchitastatra sahasā śayate mahīm |

tvaṃ kumāra tadā kālaṃ mañjughoṣa maharddhika ||

samantād vicarase lokāṃ sattvānugrahakāmyayā |

citāmāropite dehe mama sthāne vane tadā ||

mantra tvaṃ niṣaṇṇo'bhūd bodhisattvagaṇāvṛtaḥ |

maccharīraṃ hi pūjārthaṃ tvayā kṛtveha mahītale ||

samantādālokayase bhūtāṃ ko hi duḥkhī kamuddharet |

ityahaṃ patito bhūmau kumāro gambhīratathyadhīḥ ||

mañjuśriyā tha tvayāvaśya bhūpālasyātiduḥkhite |

tatrastho'pi tvayā tasya tvayaiva vinayino'sau ||

bodhisattvāvagamyo yo na tacchakyaṃ maharddhikaiḥ |

daivatai ṛṣibhiścānyaiḥ pratyekārhaśrāvakaiḥ ||

tatrasthaḥ svapnavatpaśyenmañjughoṣaṃ narādhipam |

tvayaiva ṛddhimāviṣṭaḥ sa rājā śokamūrcchitaḥ ||

paśyate'sau tadā svapne pratyakṣaṃ ca bālinam |

kumāraṃ viśvamātmānaṃ mañjughoṣa maharddhikam ||

vikurvantaṃ tathā dharmaṃ bodhisattvaṃ sabālakam |

vicitraṃ acintyatāṃ ṛddhiṃ mañjuśrīḥ tvatprasādataḥ ||

avīcigamanaṃ nṛpateḥ utthānaṃ ca sattvaram |

vividhāṃ dharmatāṃścaiva apāyaṃ nāśaśobhanam ||

gatimāhātmyaguṇāṃścaiva sarvaśrāvakavarjitām |

vistareṇa tataḥ kṛtvā sūtrakau kṛtyanāśanam ||

ajātaśatrornṛpateḥ vinodaṃ cātivistaram |

samāsena idaṃ proktaṃ vistarārthārthabhūṣitam ||

vacanaṃ sarvabuddhānāṃ ādimadhyāvasāyinām |

sarvasattvahitārthāya bhāṣitaḥ kalpavistaraḥ ||

tvaṃ kumāra tadā kāle mañjuśrīrvaca sarvataḥ |

vineṣyasi mahīpālāṃ pāpakarmānuvartinām ||

acintyaṃ te ṛddhiviṣayaṃ vineyaṃ vāpi acintitam |

sarvabhūtagaṇāṃścaiva tvaṃ vinetā bhaviṣyasi ||

ityevamuktvā mahāvīro buddhānāṃ ca mahādyutim |

mañjughoṣaṃ tadā kāle śuddhāvāsoparisthitam ||

uvāca vadatāṃ śreṣṭhaḥ sambuddho dvipadottamaḥ |

bhaviṣyasi tvaṃ sambuddhaḥ bahukalpābhinirgataiḥ ||

acintyairgaṇanāsaṅkhyairmānuṣairgaṇanāsamaiḥ |

mañjudhvajo'tha nāmo vai buddhā loke bhaviṣyasi ||

buddhakṛtyaṃ tadā kṛtvā anupūrveṇa vo sadā |

vimocyatha bahuṃ sattvāṃ parinirvāṇaṃ te bhaviṣyati ||

ityukta kumāro vai bālarūpī maharddhikaḥ |

sa dīrghaṃ niḥśvasya saṃvignaḥ karuṇāviṣṭacetasā ||

ciramālokya sambuddhaṃ sāśrubindūn mumūccacu |

sapraṇāmāñjalipuṭaḥ niṣasāda tataḥ punaḥ ||

tato kṣmātalādhasthaḥ ajātākhyo nṛpottamaḥ |

praṇamya śirasā vipraṃ mahākāśyapamadbhutam ||

vibuddhaścetanāyātaṃ pādau bandya agraṇaḥ |

niḥśvasya ca ciraṃ kālaṃ vistarārthaṃ nivedya ca ||

niṣaṇṇo nṛpateḥ putraḥ ajātākhyo magadheśvaraḥ |

mahākāśyapaṃ tato vavre gacchāmostaṃ citālayam ||

pūjitaṃ caityabimbasthaṃ upakārārhamānuṣām |

tatrasthaḥ śrāvako hyagraḥ ṛddhyā caivamupāgamam ||

tasyotvahṛte cittaṃ ayuktaṃ mama ṛddhiye |

padbhyāṃ gantumicchāmi mahācaittaṃ samāgamam ||

apaścime gatiḥ śāstuḥ darśanārthaṃ tu māgamam |

tato'rdhapathe tasthuḥ saṅghārāte tu sa vratī ||

yāvat paśyate tatra saṅghārāmanivāsinam |

mahallaṃ bhikṣunavakamumāyasattvaṃ vimohitam ||

sa dṛṣṭvā upasaṅkrānta mahallo taṃ ciroṣiṇam |

maheśākhyaṃ mahābhāgaṃ śuddhasattvanirāmayam ||

upasaṅkramya taṃ vipraṃ vanditvā pādayostadā |

uvāca taṃ mahābhāgaṃ svāgataṃ te kimāgatam ||

kutra vā yāsyate kṣipraṃ udvigno vā kiṃ vatiṣṭhase |

uvāca so taṃ ṛṣiṃ taṃ bālaṃ āyuṣmaṃ na śrutaṃ tvayā |

śāstā vai sarvalokasya sambuddho dvipadottamaḥ |

pitā me agradhīḥ buddhaḥ pradīpārciriva nirvṛtaḥ ||

astaṃ gato mahāvīraḥ śūnyībhūtā hi medinī |

sarvaśūnyāstathā lokāḥ śūnyā bhūtāśca me diśāḥ ||

tataḥ prahṛṣṭo mahallo'sau viparīto bālacetanaḥ |

prasahya vacanaṃ cāha nirvṛto'sau pradīrghakaḥ ||

pralambabāhuratyuccacchatrākārasamaśiraḥ |

asmākaṃ nāyako hyagraḥ śikṣāśikṣasuvartinaḥ ||

yatheṣṭaṃ vicariṣyāmi sāmprataṃ tena nirvṛte |

ityevamukto mahallena prahṛṣṭo'sau maharddhikaḥ ||

bhṛkuṭiṃ kṛtvā tato vaktre huṅkāro'sau prayojayet |

ruruṣya tatkṣaṇād vipraḥ bāsanābhāvito yatiḥ ||

hanyānmahītale tatra pādāṅguṣṭhena tatkṣaṇāt |

sarvaṃ pracalitā urvī parvatoccāḥ samo ravaḥ ||

kṣubhitāḥ sāgarāḥ sarve sarve vṛkṣāśca parvatāḥ |

kandarā guhavinyastā nāgarājāśca devatā ||

naṣṭā lokā mahī tasmiṃ kāle candrabhāskarau |

nivātā vā tatastasthuḥ ulkāścāpi papeture ||

tato'sau mantramiti khyātaḥ śrāvakāṇāṃ kulodbhavam |

ekākṣaraḥ sahuṅkāraḥ sarvakarmakaraḥ śubhaḥ ||

asādhito'pi karotyeṣa jāpamātreṇa mantrarāṭ |

sarvaśastraṃstathā stambhaṃ viṣaṃ sthāvarajaṅgamam ||

sarveṣāṃduṣṭasattvānāṃ jāpamātreṇa stambhanaḥ |

karoti karmavaicitryaṃ anyāṃścaiva viśeṣataḥ ||

prapalāno mahallakastatra tūṣṇīmbhūto hyato gataḥ |

ṛddhyā cāvarjitastena vinayitvā ca tatkṣaṇāt ||

śrāvakeṇa tadrāgreṇa nīto'sau citisannidhau |

padbhyāṃ gato hi so bhikṣuḥ vītarāgo maharddhikaḥ ||

gatvāsau paśyate tatra munino dehacitāśritām |

anekadhā daivasaṅghaistu mahāpūjāṃ pravartitām ||

vividhākāravaropetāṃ sarvākārasubhūṣitām |

citāmāropitaṃ dehaṃ munino gautamasya vai ||

dṛṣṭvā tu taṃ mahābhāgaṃ mahākāśyapamadbhutam |

sarve te vītadoṣā vai bhikṣavaśca maharddhikāḥ ||

sarve devagaṇā bhūtāḥ hāhākāraṃ pramuñcya ca |

ākrandya ca mahacchabdaṃ ravaṃ cāpi suśokajam ||

pratyudgamya tataḥ sarve devanāgā maharddhikāḥ |

uvāca taṃ mahābhāgaṃ vandasva dvipadottamam ||

tavaicodīkṣaṇaṃ taṃ viśvā devasaṅghā samānuṣāḥ |

sarve bhūtagaṇāścaiva ṛṣayakṣanarādhipāḥ ||

pitādīpanataṃ niṣṭhā aśaktā dīpayituṃ citām |

tato'sau vītadoṣastu mahābhogo maharddhikaḥ ||

kṛtvā pradakṣiṇaṃ bāhu bahudhānusmṛtya tathāgatam |

citānte antime bhāge vandate'sau maharddhikaḥ ||

āryasīṃ ca tadā droṇīṃ bhitvā pādau vinirgatau |

vanditvā pādayormūrdhnā parāmṛśya punaḥ punaḥ ||

udvīkṣya bahudhā tatra caraṇau munivare varau |

praviṣṭā bhūyasastatra āyasīṃ droṇimāśritau ||

niṣaṇṇo'sau tatotthāya vītarāgo maharddhikaḥ |

parivāro'tha arhantaiḥ vītarāgairmaharddhibhiḥ ||

rājā māgadho mukhyaḥ āgato'sau citāntike |

anupūrvyā tathā yānaiḥ hastyaśvarathavāhanaiḥ ||

mahāsainyā tha bhūpālāḥ sarve savalavāhanāḥ |

āgatā vandituṃ tatra muniṃ śākyamuniṃ tadā ||

śayānaṃ bhūtale śānte prānte'raṇye |

nadyā hiraṇyavatītīre caitye makuṭabandhane ||

śāntadhātusamāviṣṭe bhūtakoṭisamāsṛte |

māgadho nṛpatistatra mahāsainyasamāgataḥ ||

so'pi paśyati taṃ divyaṃ vividhākāraceṣṭitam |

mahānuśaṃsaṃ prabhāvaṃ ca āścaryaṃ bhuvi maṇḍanam ||

caittadehajaṃ tatra citāmāropitaṃ munim |

ānando nāmato bhikṣuḥ suśaikṣe paricārakaḥ ||

yameva manujaṃ śreṣṭhaṃ vatsalo me sadā rataḥ |

bhaviṣyati tadā kāle ārtte viklabamānasaḥ ||

mahākāśyapaṃ tato gatya pādayornipatito bhuvi |

evaṃ covāca duḥkhārtaḥ vepathunte sagadgadaḥ ||

adya me nirvṛtaḥ śāstā anātho'haṃ sa sāmpratam |

satimelayanaṃ trāṇaṃ tvameva parikīrttitaḥ ||

tenaiva municandreṇa vyākṛto'haṃ tavāntike |

sarvakleśaprahāṇāṃ tu arhatvaṃ tvamantike ||

rātryāṃ paścime yāme nirdiṣṭaṃ tena jinena vai |

vriyate tubhya nityaṃ vai mayaiva parinirvṛtaḥ ||

buddha kṛtyārtha tubhyaṃ vai kṛtaṃ tena hitaiṣiṇā |

mayāpi duḥkhitaḥ tyaktvā śāntiyāto mahāmuniḥ ||

aniruddho nāmato dhīmāṃ samāśvāsayati taṃ yatim |

mā rodantathā śocaṃ mā śokaṃ ca samāviśa |

mā vraja kutra vasthānaṃ etameva samāśraya |

eṣa eva bhavecchāstā nirvṛte lokacakṣuṣe ||

muninā vyākṛto hyatra buddhakṛtyaṃ kariṣyati |

vayaṃ ca bhavatā sārdhaṃ anuyāsyāma kāśyapam ||

ṛddhimātraṃ mahābhāgaṃ tejavantaṃ mahādyutim |

dvitīyamiva śāstāraṃ pratibimbaṃ mahītale ||

mahākāśyapamukhyaṃ tu śrāvakāṇāṃ maharddhikam |

tiṣṭhantaṃ dhriyamāṇaṃ vai mā śokaṃ cettu vai kṛthā ||

evamālāpinaḥ sarve karuṇāviṣṭā maharddhikā |

vītarāgā mahāyogā muniputrā niṣaṇṇavām ||

citāmādīpito taistu mallaiścāpi narādhipaiḥ |

ādīpte tu samantā vai bhasmībhūtaṃ tu taṃ citam ||

taṃ dṛṣṭvā devasaṅghā tu bhogavanto mahoragāḥ |

śāntaye taccitāsthānaṃ candanodakavāriṇā ||

mahāvarṣaṃ pramuñcantā sthitā bhūyo'tha tatkṣaṇāt |

mahāpuṣpaughamutsṛjya punareva mahītale ||

āgatā tatkṣaṇāt sarve jinadhātuṃ supūjanā |

sarve parasparaṃ yuddhaṃ kartumārabdha tatkṣaṇāt |

brahmādyā śakrayāmāśca sarvadevagaṇāstathā |

nivāritā vītarāgaistu śrāvakaiśca maharddhikaiḥ ||

mahākāśyapena vibhajyaṃ vai dhātavo jinamūrtijā |

stokastokāni dattāni pūjanārthāya sarvataḥ ||

tridhā yānaparāvṛttiṃ niṣṭhāśānti ca kāraṇāt |

mahākāśyapastadā yogī vītarāgo maharddhikaḥ ||

cintayāmāsa taṃ bodhyaṃ mahallakasya abhāṣitam |

māhaiva pravacanaṃ kṛtsnaṃ dvādaśāṅgaṃ sukhodayam ||

sūtravinayābhidharmaṃ vai dhūmakālikatāṃ vrajet |

astaṃ yāte māhavīreṃ vipralopo bhaviṣyati ||

saṅgātavyamimaṃ kṛtsnaṃ vacanaṃ buddhabhāṣitam |

gacchāmaḥ sahitāḥ sarve vītarāgā maharddhikāḥ ||

māgadhānāṃ puraṃ śreṣṭhaṃ rājākhyaṃ nagaraṃ śubham |

kuśāgrapure ramye parvate suśiloccaye ||

vaiśālyāṃ ca śubhe deśe caitasthāne suśobhane |

evamprakārā hyanekāṃśca śāsanārthaṃ tu kāraṇāt ||

mallā palāyinaḥ sarve cakrire sa maharddhikā |

tasmiṃ kāle yugānte vai astaṃ yāte mayā tu vai ||

mahīpālā bhaviṣyanti parasparavidhe ratā |

bhikṣavo bahukarmāntā sattvā lobhamūrcchitā ||

aśrāddhā yugānte vai upāsakopāsikāstathā |

parasparavadhāsaktāḥ parasparagaveṣiṇaḥ ||

chidraprahāriṇo nityaṃ savraṇā doṣadastathā |

bhikṣavo hyasaṃyatāstatra munirastaṃ gate yuge ||

sthāpitā rakṣaṇārthāya śāsanaṃ bhuvi me tadā |

aṣṭau maharddhikā loke vītarāgā nirāśravāḥ ||

arhantaḥ tadā jyeṣṭhā rāhulādyā prakīrttitā |

teṣāṃ darśanaṃ nāsti tasmiṃ kāle yumādhame ||

amoghaṃ darśanaṃ teṣāṃ siddhikāle tu mantriṇām |

mayātra sthāpitāḥ sarve ṛddhimantro maharddhikāḥ ||

praṇihitaṃ mayā teṣāṃ daṇḍakarmamahāyaśām |

ājñollaṅghanaṃ teṣāṃ kiñcicchiṣyā vyatikrame ||

tiṣṭhadhvaṃ yāvat saddharmaṃ bhūtakoṭiṃ nirāmiṣam |

mama vākyamidaṃ puṇyaṃ yāvad ghuṣyate tale ||

tataḥ śāntā nirātmanaḥ parinirvātha nirāśravāḥ |

bhaviṣyati tadā kāle śāsanāntarhite munau ||

bhikṣābhikṣukāḥ sarve bhikṣuṇyaśca sumatsarāḥ |

tarkukāḥ kutsitā nityaṃ paribhūtā tadā yuge ||

susthitā śāsane mahyaṃ gṛhadāragaveṣiṇaḥ |

upāsakāśca tadā kāle paradārasadāratāḥ sadā ||

cihnamātraṃ tadā saṃjñā pariśeṣveva caturvidhe |

vairābhyāsaratāḥ sarve parasparaviheṭhakāḥ ||

tīrthikā krāntabhuyiṣṭhā sarvākrāntā ca medinī |

bhaviṣyanti tadā kāle dvijavarṇaratā janā ||

mithyācārā tathā mūḍhā prāṇihiṃsāratā narā |

mayā tu parinirvāṇo vyākṛto'yaṃ kalau yuge ||

bahunāryā narāścaiva paradāraratāḥ sadā |

akuśaleṣu ratāḥ sarve kuśalārthārthavarjitāḥ ||

bahusattvā bhaviṣyanti mayi śāntagate bhuvi |

mamaitaccharīrapūjā tu devasaṅghā mahojasā ||

manuṣyāścaiva mahātmāno yakṣabhūtagaṇāstathā |

asurā atha gandharvā kinnarāśca maharddhikāḥ ||

garuḍā atha gandharvā rākṣasā ṛṣayastathā |

siddhā yoginaścaiva mahojasā ||

vividhākārasattvāstu vividhāṃ gatiyonijāḥ |

bhavasūtranibaddhāstu cchinnabandhanadhīmatā ||

kariṣyati tadā pūjāṃ śarīre'smiṃ gatijvare |

nadīhiraṇyavatītīre yamakaśālavane vane ||

caitye makuṭabandhe tu mallānāmupavartane |

parinirvṛte ca tatrāhaṃ śāntiṃ gacched bhayavarjitām ||

mamaitad dhātu saṅgṛhya hṛyamāṇaiḥ paraistadā |

devaiśca rasuraiścāpi sarvabhūtagaṇaistathā ||

vibhajya sa pṛthag bhāgeṣu vyastaṃ kāritā abhūt |

manuṣyarājā mahāsainyaḥ ajātākhyo māgadhastadā ||

prarthayāmāsa sarveṣāṃ śrāvakāṃ sumaharddhikām |

mamāpyakṛtapuṇyasya piturmaraṇakāriṇaḥ ||

abhyuddharatha mahātmānaṃ duḥkhitaṃ patitaṃ tu mām |

tato'gryaḥ śrāvako dhīmāṃ buddhasya sutamaurasaḥ ||

mahākāśyapeti vikhyātaḥ prajānāṃ hitakārakaḥ |

taṃ tu dṛṣṭvātha vaiklabyaṃ ajātākhyāsya dhīmataḥ ||

samanvāharati tatkālaṃ ṛddhyā caivamadhiṣṭhayet |

bhāgaikaṃ gṛhṇayāmāsa sadhātūnāṃ jinaniḥśritām ||

anyedapahṛtādanyaiḥ bhogibhiśca mahābalaiḥ |

anyonyarabhasāt kṣobhaṃ kṛtvā caiva parasparam ||

nītvā dhātuṃ tadākāśaiḥ svagṛhaṃ cāpi tasthute |

mahākāśyapo tadā bhikṣuḥ agraśrāvakaḥ tadā muniḥ ||

cintayāmāsa

aho kaṣṭaṃ manuṣyeṣu śūnyo'yaṃ bhuvi maṇḍale ||

buddhaiḥ pratyekabuddhaistu śrāvakaiśca maharddhikaiḥ |

ālokahīnā sattvā vai bhavacārakacāriṇā ||

te duḥkhāṃ vividhāṃ tīvrāṃ anubhaviṣyati te ciram |

dhātuṃ pūjayitvā tu lokanāthasya tāpine ||

anubhaviṣyanti te saukhyaṃ devalokamanalpakam |

rājyaṃ ca matha bhogāṃśca mantrasiddhisudurlabhām ||

prāpsyanti vividhākārāṃ vicitragaticeṣṭitām |

lokasyāgrā sampadāmiṣṭāṃ tridhā mokṣabhūṣitām ||

pūjayitvā tu dhātūnāṃ prāpnuyāt siddhimuttamām |

evaṃ cintayitvā tu brāhmaṇaḥ lokaviśrutaḥ ||

śrāvako munivare jyeṣṭhaḥ kāśyapo nāma nāmataḥ |

saṅgṛhya ca tadā dhātuṃ saṃbibhartti tadā bhuvi ||

stokaṃ datvājātākhye māgadhasyaiva yatnataḥ |

evaṃ narādhipeṣu sarveṣu aṣṭeṣvapi mahādyutiḥ ||

sarvebhyaḥ sarvato dadyācchrāvako'sau mahātmanaḥ |

punareva bhavastasthau anityasaṃjñamabhāvataḥ ||

śocayāmāsa sattvānāṃ karuṇāviṣṭena cetasā |

rodiṣyanti ciraṃ sattvā kalpāṃ bahuvidhāṃ tathā ||

saddharmintardhite loke śāstuno śākyapuṅgave |

saṅgātavyamimaṃ vācyaṃ māhaivaṃ dhūmakālikam ||

tato'bhyutthitavāṃ vīraḥ prabhāvāmṛtacetasaḥ |

āmantrayāmāsa mantrajendraṃ ajātākhyaṃ narādhipam ||

gacchāmo rājagṛhaṃ nagaraṃ śāstuśāsanasatkṛthā |

gāthakumbhasuvinyastāṃ dhātuṃ prakṣipya yatnataḥ ||

te'tra pūrveṇa āyātā kṣipraṃ rājagṛhaṃ tadā |

sthānaṃ veṇuvanaṃ prāpya sthāpayāmāsa jinodbhavām ||

stūpaṃ mahādbhutaṃ kṛtvāsau lokanāthasya tāpine |

pūjayāmāsa taṃ stūpaṃ vividhākārabhūṣaṇaiḥ ||

mālyacīvaracchatraiśca cūrṇagandhaistu dhūpanaiḥ |

chatraiḥ patākairvicitraiśca ghaṇṭāmālyavilepanaiḥ ||

anekākāravicitraistu dīpamālābhi sragmibhiḥ |

pūjāṃ kṛtvā mahīpāla praṇāmagatacetasaḥ ||

mūrdhnā praṇamya taṃ stūpaṃ praṇidhiṃ cakrire tadā |

lokāgraṃ pūjayitvā tu yanmayā kuśalaṃ bahu ||

anekatāthāgatīpūjāṃ prāpnuyāhamacintiyā |

utthāya tato rājā mahākāśyapamabravīt ||

aśru samparāmṛjya bāṣpākulitalocanaḥ |

kṛpāviṣṭahṛdayaḥ pitaraṃ saṃsmaret tadā ||

āryo me mahāprājñaḥ sākṣibhūto bhavasva mām |

yanmayā kāritaṃ pāpaṃ niyatāvīciparāyaṇam ||

tādṛśaṃ dharmarājaṃ tu śāsturvacanapathe sthitam |

ghātayitvā tu taṃ pitaraṃ na śaknomi vinoditum ||

kalyāṇamitra āryo me dharmārthaṃ deṣṭumarhati |

evamukto mahātmāsau agraśrāvakau jine ||

kāśyapo nāmataḥ dhīmāṃ imaṃ vācamudīrayet |

mā bhaiṣṭa mahārāja kṛtaṃ te kuśalaṃ bahu ||

asti te janmino'bhyāsaḥ anekaśatadhā purā |

buddhānāmanutpādā pratyekajinasambhavaḥ ||

nagaryāṃ vārāṇasyāṃ śreṣṭhiputra abhūt tadā |

ajñānād bālacāpalyād rathyāyāṃ niryayau tadā ||

sa eva bhagavaṃ tatra pratyekajinamāgataḥ |

bhikṣārthī hiṇḍate tatra lokānugrahakāmyayā ||

bālasya dṛṣṭvā taṃ prasannagatamānasam |

pādayornipatya papraccha kiṃ kariṣyasi tairbhikṣu ||

tūṣṇīmeva sthito bhagavāṃ khaḍgakalpamasambhava |

tadā tena tu bālena cīvare gṛhyamasthita ||

gaccha gaccha imaṃ śreṣṭhaṃ mandiraṃ dhvajabhūṣitam |

asmākametadāvāsaṃ pādau prakṣālya bhokṣase ||

bhuṃkṣva kṣipraṃ yathākāmaṃ krīḍiṣyāmo yatheṣṭataḥ |

tato'sau vītadoṣastu trimalāntakaghātakaḥ ||

anūpūrveṇa yayau tatra parānugrahatatparaḥ |

gatvā dvāramūle'smiṃ sthita eva mahādyutiḥ ||

tatastena tu bālena praviśitvā amba ucyate |

dehi bhakṣa mayā amba bhikṣāṃśca vividhāṃ bahūm ||

mitro me hyāgato hyatra pāṃsukrīḍanakaścirāt |

modiṣyasi ciraṃ tena tiṣṭhate dvāramāgataḥ ||

tadā sa tvaramānā tu dvāraṃ niryayu tatkṣaṇāt |

paśyate taṃ mahābhāgaṃ śāntaveṣaṃ maharddhikam ||

tadā sā kṣipramāgatya gṛhītvā bhājanaṃ śubham |

suprakṣālya tato hastau ||

gṛhītvā odanaṃ caukṣamanekarasabhūṣitam |

vividhākārabhakṣāṃśca bhājane nyasya rājate ||

āgamya ca tadā kṣipraṃ pātre nivedya ca |

pādayornipatitā sā tu sasutā dharmavatsalā ||

gṛhītvāsau piṇḍapātaṃ tu ākāśe abhyagacchata |

tato'sau jvalamānastu dīpamāleva dṛśyate ||

tena teṣāṃ vāciko dharma vidyate khaḍgacāriṇām |

prabhāva ṛddhisattvānāṃ darśayanti mahātmanaḥ ||

atikāruṇikā te'pi sattvebhyo gatamatsarāḥ |

paralokārthaṃ tu sattvebhyaḥ ṛddhiṃ sandarśayanti te ||

tena karmavipākena mātrayā saha bālakaḥ |

pañcajanmasahasrāṇi devatvamatha kārayet ||

devānāṃ devarājāsau sā eva jananī abhūt |

amanuṣyāṇāṃ cakravarttitvaṃ manujeśa abhūt tadā ||

anubhūya ciraṃ saukhyaṃ bimbisārasuto iha |

yaste ākarṣito bhagavāṃ cīvarānte'tha gṛhya ca ||

vācā durbhāṣitā uktā bhikṣuvādena coditaḥ |

pāṃsukrīḍanako mahyaṃ bhavasveti purā tadā ||

vāco gatasya karmasya aniṣṭasya kaṭukasya ca |

tīvraṃ pratāpanāduḥkhaṃ anubhūya ciraṃ bahu ||

narake patito ghore anīpsako duḥkhaduḥsaham |

karmapāśānubaddhāstu sattvā gacchanti durgatim ||

hasadbhiḥ kriyate karma rudadbhiranubhūyate |

pūrvaṃ bāliśabhāvena pratyekajinatāpine ||

vācā niścāritā duṣṭā tasya karmasya īdṛśam |

narakebhyaḥ vyasitvā tu manuṣyatvamihāgataḥ ||

nārake cetanā hyāsīd vipākajāte narādhipa |

tena tīvreṇa roṣeṇa jīvitā te dvatapūrvikām ||

pūrvikāṃ vāsanāṃ smṛtvā pratyekajinacāriṇīm |

sammukhaṃ darśito buddhaḥ pūjyaścaivamakāritā ||

tenaiva hetunā hyāsīd rājyatvamiha kāraya |

evaṃ veṇuvane teṣāṃ anyonyā saṃlaped bhuvi ||

ekaśca agraśiṣyo me dvitīyaḥ sa narādhipa ! |

praṇamya śatadhā stūpaṃ svagṛheṇaiva yayau tadā ||

tato'sau śiṣyamukhyairme pippalāguhavāsinaḥ |

sannipātya muniṃ sarvāṃ vītarāgāṃ maharddhikām ||

dvādaśāṅgaṃ pravacanaṃ kṛtsnaṃ vinayaṃ caivamagāyata |

tanmayā kathito dharmaḥ pūrvaṃ jinavaraistathā ||

sa tena śiṣyavarāgreṇa triprakāraṃ samādiśet |

grathanaṃ sūtrabhedeva vinaye vābhidharmataḥ ||

tṛbandhānmocayet sattvāṃ tridoṣāṃ cāpi śoṣayet |

tṛduḥkhānmuktavāṃ dhīraḥ triyānaṃ sthāpayet tadā ||

śāsanārthaṃ tu buddhānāṃ kārayiṣyati agradhīḥ |

mahārājājātavikhyāto māgadheyo narādhipaḥ ||

yāvadādaṅgaparyantaṃ vāraṇasyāmatatparam |

uttareṇa tu vaiśālyāṃ rājā so'tha mahābalaḥ ||

bhaviṣyati na sandehaḥ śāsanārthaṃ kariṣyati |

tvayā kumāra ! nirdiṣṭaḥ vyākṛtaḥ śāntimuttame ||

tasyāpi suto rājā ukārākhyaḥ prakīrttitaḥ |

bhaviṣyati tadā kṣipraṃ śāsanārthaṃ ca udyataḥ ||

tadetat pravacanaṃ śāstu likhāpayiṣyati vistaram |

pūjāṃśca mahatīṃ kṛtvā diksamantānnayiṣyati ||

na cāsya durgatiṃ cāsya deveṣūpapatsyate |

viṃśad varṣāṇi triṃśacca pitṛṇā saha janminaḥ ||

velāyāmardharātre tu pañcatvaṃ yāsyate tadā |

gotrajenaiva rogeṇa abhibhūto'sau bhaviṣyati ||

mahārogeṇa duḥkhārttaḥ divasāni ṣaḍviṃśati |

samastavyādhigrasto'sau vividhākāramūrchitaḥ ||

cyuto'sau narapatiḥ kṣipra deśeṣūpapatsyate |

niyataṃ prāpsyate bodhi so'nupūrveṇa yatnataḥ ||

ete cānye ca bahavaḥ atītā ye'pyanāgatā |

kṛtvā tu vividhāṃ kārāṃ pratyekajinatāpiṣu ||

iṣṭāṃ viśiṣṭāṃ sampattiṃ divyāmānuṣikāṃstathā |

te'nupūrveṇa gacchanti śāntiṃ nirjarasampadam ||

hīnotkṛṣṭarājāno madhyamāśca narādhipāḥ |

ādye tu yuge kathitā nahuṣādyā pārthivādayaḥ ||

budhaśukrodayo nityaṃ mantrasiddhā narādhipā |

śāntanuścitrasucitraśca pāṇḍavā sanarādhipāḥ ||

yātavā vārayatyāśca riṣiśāpāstamitrā tadā |

kārttikaḥ kārttavīryo'sau daśarathadāśarathī purā ||

arjunaḥ siddhamantrastu dvidroṇasuto'paraḥ |

aśvatthāmā paro mantrī sādhayāmāsa mantrarāṭ ||

śāstumūrjitamantrāstraiḥ kṣmāpatyaṃ kārayet tadā |

samantāt triṣu dvīpeṣu jambūdvīpagatā tadā ||

devakārāṃścaiva mantrāṇi pārthivādayaḥ |

te'pi tāthāgatiṃ pūjāṃ anumodyā diviṃ gatāḥ ||

buddhatvaniyatā te'pi kecit pratyekayānikā |

śrāvakatvaniyatā kecit sarve te mokṣaparāyaṇāḥ ||

kālavyasthānurūpeṇa āyuṣaśca vikalpate |

uttamā dīrghamānuṣye madhyā madhyamake tathā ||

antime tu yuge kaṣṭe kaliprāpte yugādhame |

+ + + + + + + + + + pārthivā tu kalipriyāḥ |

anyo'nya vairasaṃsaktā parasparaviheḍhakāḥ |

nīcotpattimāyātāḥ śastrasampātamṛttavaḥ ||

śastrapravṛttisamutsāhā paradārābhiratastadā |

bhaviṣyanti na sandehaḥ bhūpālā lokakutsitāḥ ||

dhūrtā nikṛṣṭakarmāṇaḥ anāryā matsariṇastathā |

bhaviṣyanti tadā kāle madhye dvāparayo kalau ||

saṃkṣepeṇa tu vakṣyāmi kumārastaṃ nibodhata |

vartamāne tu yatkāle pārthivā bhuvi maṇḍale ||

teṣāṃ tu rūpacihnāni varṇataśca nibodhatām |

prasenajit kosalo rājā bimbisārastathāparaḥ ||

udayanaḥ kṣatriyaśreṣṭhaḥ śatānīkasamudbhavaḥ |

subāhuḥ sudhanakhyāto mahendracandrasamastathā ||

licchavīnāṃ tathā jātaḥ siṃho vaiśālyamudbhava |

udāvidyotamudyotamahāsenaśca kathyate ||

ujjayanyāṃ tathā caṇḍaḥ kapilāhve pure nṛpaḥ |

rājā śuddhodanaścaiva vairāṭākhyo mahābalaḥ ||

ityete kṣatriyāḥ proktā mahīpālāḥ śāstu pūjakāḥ |

sammukhaṃ buddha paśyanti śākyasiṃhe narottamam ||

dharmaṃ śrutvā tataste'pi ciraṃ prāpsyanti sampadām |

niyataṃ mokṣakāmāstu śāntiṃ prāpsyanti te'pi tām |

ityete lokavikhyātā bhūpālā kṣitimaṇḍale |

varṇataḥ kṣatriyaḥ proktaḥ cihnato nāmasajñitaḥ ||

pūjayiṣyati te vākyaṃ mayaiva kathitaṃ bhuvi |

tvayaiva vyākṛto loke kumāro bālarūpiṇaḥ ||

ajātākhyo nāmasau niyataṃ bodhiparāyaṇaḥ |

mayi varṣaśate parinirvṛte bhuvi maṇḍale ||

nirāloke nirānande ajñānatamasā vṛte |

bhaviṣyati tadā śūnyā medinī jinavarjitā ||

tasmiṃ kāle mahāghore kusumāhve nagare tadā |

aśoko nāma vikhyātaḥ pārthivo bhuvi pālakaḥ ||

tīvrakārī saroṣī ca nirghṛṇo'sau bhavet tadā |

kalyāṇamitramātramya vītarāgaṃ maharddhikam ||

bhikṣuṃ śīlasampannaṃ nijvaraṃ gatacetasam |

pūrvavāsanahetuṃ ca pāṃśudānaṃ maharddhikam ||

niyataṃ kṣetrasampannaṃ pārthivo'sau mahādhanaḥ |

dharmādharmavicārī ca saghṛṇī kāruṇiko hi sau ||

hetumuddhāṭayāmāsa vītarāgo maharddhikaḥ |

tvayā hi nṛpateḥ pūrvaṃ ajñānād bālacāpalāt ||

jine śākyasiṃhasya pāṃsu añjalinā tadā |

pātre bhasme pratiṣṭhāpya prāptā sampattayo divi ||

devalokaṃ vyavitvā tu pitṛlokamihāgatam |

bhuṃkṣva rājyaṃ mahīpāla ! jambūdvīpaṃ sakānanam ||

ārādhya mantraṃ yakṣasya jambhalasya mahātmane |

tato bhūtarathaḥ siddhaḥ kṣitipaśca mahātmanaḥ ||

yakṣāstasya tiṣṭhante ājño dīkṣitamānasāḥ |

nāgāścaiva tiṣṭhante bhavyāḥ kiṅkarahetavaḥ ||

evaṃ maharddhikā dharmātmā balacakrī abhūt tadā |

yatheṣṭagamanaṃ tasya niṣeddhā na kvacid bhavet ||

pūvasthāpitakārye tu jinānāṃ dhātuvarā bhuvi |

nagare rājamukhye tu vane veṇuvane tadā ||

gṛhya dhātudhare dhātuṃ kuśalālambanamānasaḥ |

pūjayāmāsa taṃ stūpaṃ yathā paurāṇamakāraya ||

gṛhyantaṃ dhātukumbhaṃ tu vibhajya śatadhā punaḥ |

kṣaṇenaikena medhāvī yakṣāṇāmājñāvinirdiśet ||

jambūdvīpa imaṃ kṛtsnaṃ stūpālaṅkṛtabhūṣaṇam |

kārayantu bhavanto vai dhātugarbhāṃ vasundharām ||

ājñāpratīcchate yakṣāḥ ardharātre tu yatnataḥ |

amānuṣeyaṃ kṛtiṃ kṛtvā śilāyaṣṭyocchritāṃ bhuvi ||

anekastambhasahasrāṇi ropayāmāsa te tadā |

pūjanārthaṃ tu caityānāṃ cihnabhūtaṃ ca dehinām ||

kṛtvā tu vividhāṃ stūpāṃ lokanāthebhya tāpiṣu |

kṣaṇenaikena te yakṣā nṛpate'ntikamāgatāḥ ||

praṇipatya tato mūrdhnā vācā niścāraguhyakām |

yathājñataṃ kṛtaṃ sarvaṃ kiṃ na paśyasi bhūte ||

tato'sau pārthivaḥ kṣipraṃ āruroha rathaṃ tadā |

vividhākārapūjārthaṃ anekākāraśobhanām ||

kāñcanaṃ rājataṃ tāmraṃ vividhāṃstūpabhūṣaṇām |

tato bhūtarathaṃ kṣipraṃ pūrayāmāsa pārthivaḥ ||

kṣaṇenekana taṃ deśaṃ yatra te dhātudharā jinā |

vicitrākārapūjābhiḥ pūjayeta narādhipaḥ ||

śobhane medinīṃ kṛtsnāṃ jinadhātudharaistadā |

praṇidhiṃ cakrire rājā dharmāśoko mahātmavān ||

anena kuśalārthena buddho bhūmāmanuttaraḥ |

evaṃ viditvā mahātmāsau dharmāśoko narādhipaḥ ||

mṛto'sau devatāṃ yāti niyataṃ bodhiparāyaṇaḥ |

aśītivarṣāṇi saptaṃ ca pūjaye dhātuvarāṃ bhuvi ||

jīved varṣaśataṃ sārdhaṃ kṛtvā rājyamakaṇṭakam |

svakarmajanitāstasya vyādhirutpannadehaje ||

tenaiva vyādhito duḥkhī mṛtaḥ svargopago bhavet |

mahatīṃ sampadaṃ prāpya anubhūya divaukasām |

anupūrveṇa medhāvī bodhiṃ prāpsyati durlabhām |

mantrā siddhyanti tatkāle vajrābjakulayorapi ||

jambhalādyāstathā yakṣā asmiṃ śāsanavarttinaḥ |

yakṣiṇyaśca samākhyātā hārītyādyā maharddhikāḥ ||

cakravartisamutpāde mantrā siddhyanti cakriṇaḥ |

jinaistu kathitā ye mantrā vidyārājā maharddhikāḥ ||

uṣṇīṣaprabhṛtayaḥ sarve ye cānye jinabhāṣitāḥ |

uttamāṃ sādhanāṃ kuryāt tasmiṃ kāle suśobhane ||

uttamairnādhamāḥ sādhyā uttamāṃ gatimāśṛtaiḥ |

dilīpo nahuṣaścaiva māndhātā sagarastathā ||

sādhayitvā tu te mantrāṃ cakriṇāṃ jinabhāṣitām |

tejorāśistadā siddhaḥ nahuṣasya mahātmanaḥ ||

rājā sitātapatrastu siddhastu sagarasya vai |

dilīpasya tathā mantraṃ siddhamekamakṣaram ||

māndhātasya tathā loke siddha uṣṇīṣamunnataḥ |

jayoṣṇīṣastathā siddho dhundhumāre nṛpottame ||

kandarpasya tathā rājño vijayoṣṇīṣa kathyate |

prajāpatistasya putro vai tasyāpi locanā bhuvi ||

prajāpateḥ suto nābhiḥ tasyāpi ūrṇamucyati |

lābhino ṛṣabhaputro vai sa siddhakarma dṛḍhavrataḥ ||

tasyāpi māṇicaro yakṣaḥ siddho haimavate girau |

ṛṣabhasya bharataḥ putraḥ so'pi mantrān tadā japet ||

so'nupūrveṇa siddhastu mahāvīraṃ bhuvi stadā |

ete cā'nye ca bahavaḥ pārthivā lokaviśrutāḥ ||

sādhayitvā tu mantrāṇāṃ rājyaṃ kṛtvā divaṃ gatāḥ |

jinendrairye tu uktāni vidyārājā maharddhikāḥ ||

te sarve śobhane kāle yuge'śītisahasrage |

siddhāḥ sādhayiṣyanti mantratantrārthakovidāḥ ||

ete cānye ca bahavaḥ pārthivā lokaviśrutāḥ |

tato'śītisahasrāṇi varṣāṇāṃ śatameva vā ||

rājyaṃ kṛtvā tataḥ svarga niyataṃ bodhiparāyaṇāḥ |

madhyame tu tadā kāle divyāmāścaryamaharddhikāḥ ||

mantrāḥ siddhimevāsurabjapāṇisamoditāḥ |

mantribhirnaramukhyaistu bhūṣālaiḥ sārdhabhūmikaiḥ ||

rājā ca brahmadatto vai vārāṇasyāṃ mahāpure |

siddhaḥ abjapāṇistu lokīśo lokaviśrutaḥ ||

mahāvīryo mahātmāsau atikāruṇiko mahān |

sattvānāṃ mantrarūpeṇa dideśa dharmadeśanām ||

rājñā brahmadattena anubhūtaṃ mānuṣaṃ sukham |

tato'sau siddhamantrastu sadehaḥ svagamāviśet ||

tasyāpi ca suto dhīmān puṇyakarmā dṛḍhavrataḥ |

tasyāpi siddho mahāvīryo haryākhyeti viśrutaḥ ||

tena mantraprabhāvena jitaḥ śakra abhūt tadā |

tasyāpi sutaḥ śvetākhyo rājābhūt sarvadastadā ||

tasyāpi varadā mantrā mahāśvetā nāma nāmataḥ |

sādhayitvā tu tāṃ mantraṃ jīvedū varṣaśatatrayam ||

tena mantraprabhāvena sukhāvatyā sa gacchati |

niyataṃ bodhimevāsya ye cānye vyāhṛtā mayā ||

madhyame tu tadā kāle madhyamantrāṃtu sādhayet |

adhame'tiyuge kaṣṭe mayi buddhatvamāgate ||

mantrāḥ siddhiṃ prayāsyanti vajrābjakulayorapi |

tvayā kumāra ! mantrā vai ye pūrvaṃ kathitā bhuvi ||

te'pi siddhiṃ prayāsyanti mantrā vai bhāgahetutām |

itarāṇi tu mantrāṇi laukikāṃ vividhāṃ tathā ||

kaśmalā vikṛtarūpāśca antarikṣā tu khecarā |

bhaumyā ca matha yakṣiṇyaḥ piśācyā vividhāstathā ||

garuḍāḥ kinnarāścaiva pretā rākṣasabhāṣitā |

piśācoragarakṣāṇāṃ nāgīnāṃ ca maharddhikā ||

mantrā siddhiṃ prayāsyanti yuge kaṣṭe yugādhame |

kumārarūpāstu mantrā vai kumārirūpāstu sarvadā ||

te'pi siddhiṃ prayāsyanti tasmiṃ kāle bhayānake |

trividhāstu tathā mantrā triprakārāstu sādhanā ||

trividhenaiva kālena trividhā siddhiriṣyate |

saṃkṣepeṇa tu vakṣyāmi kathyamānamativistaram ||

rājñe sau śokamukhyasya pṛṣṭhate ta bhave nṛpaḥ |

viśoka iti vikhyāto loke dharmānucāriṇaḥ ||

tasya siddhā imā mantrā devī paṇḍaravāsinī |

viśokaḥ sādhayitvā tu ājahāra divaukasām ||

nākapṛṣṭhe ciraṃ saukhyamanubhūya sa mahānṛpaḥ |

punareva gacchanmānuṣyaṃ dharmaśīlo hi buddhimām ||

rājyaṃ vividhasampattiṃ anubhūya mahādyutiḥ |

pūjayed dhātuvarāṃ śrīmāṃ varṣāṇi ṣaṭsaptati ||

tato jvareṇābhibhūto'sau bhinnadeho divaṃ gataḥ |

tasyāpyanantare rājā śūrasenaḥ prakathyate ||

vighuṣṭo dharmacārī ca śāsane'smiṃ sadā hitaḥ |

tenāpi sādhitā mantrā devīstūpamahāśriyā ||

tenāpi kāritā śāstuḥ kārā sumahatī tadā |

stūpairalaṅkṛtā sarvā samudrāntā vasundharā ||

tasya karmavipākena vyādhirutpannadehajā |

pakṣamekaṃ kṣayitvāsau cyutadeho bhaviṣyati ||

kṛtvā rājya varṣāṇi daśa sapta ca mānavīḥ |

cyuto'sau svargamāviṣṭo niyataṃ bodhiparāyaṇaḥ ||

tasyāpyanantaro rājā nandanāmā bhaviṣyati |

puṣpākhye nagare śrīmāṃ mahāsainyo mahābalaḥ ||

tenāpi sādhito mantra piśāco pīlunāmataḥ |

tasya mantraprabhāvaṃ tu mahābhogo bhaviṣyati ||

nīcamukhyasamākhyāto tato loke bhaviṣyati |

taddhanaṃ prāpya mantrī sau loke pārthivatāṃ gataḥ ||

bhaviṣyati tadā kāle brāhmaṇāstārkikā bhuvi |

siddhyābhimānalubdhā vai nagare magadhavāsinaḥ ||

bhaviṣyanti na sandeho githyāgarvitamāninaḥ |

tebhiḥ parivārito rājā vai ||

dharmaśīlo'pi dharmātmā teṣāṃ dāsyati taṃ dhanam |

kalyāṇamitramāgamya pūje dhātuvarānasau ||

kevalaṃ tu tadābhyāsād dānāviklabahetunā |

vihārā kāritā tena ṣoḍaśāṣṭau ca dhīmatā ||

bhaviṣyati tadā kāle nagare puṣpasāhaye |

mantrimukhyo mahātmā vai ghṛṇī sādhu tathā dvijaḥ ||

sa bhaviṣyati dharmātmā tasyā rājño'tiśākyinaḥ |

so'pi siddhamantrastu yakṣiṇī vīramatī bhuvi ||

tenāpi kāritaṃ śreṣṭhaṃ jinānāṃ dhātuvaro bhuvi |

atiprājño hi saṃvṛto yakṣiṇyāstu prabhāvataḥ ||

tena vāsanakarmeṇa pūrvavāsanacoditaḥ |

anupūrveṇa medhāvī bodhiṃ prāpsyati durlabhām ||

strīkṛtena doṣeṇa mṛtyuṃ prāpsyanti mānavāḥ |

vararūcirnāma vikhyāta atirāgī abhūt tadā ||

nando'pi nṛpatiḥ śrīmāṃ pūrvakarmāparādhataḥ |

virāgayāmāsa mantrīṇāṃ nagare pāṭalāhvaye ||

viraktamantravargistu satyasandho mahābalaḥ |

pūrvakarmāparādhena mahārogī bhaviṣyati ||

mahājvareṇa duḥkhārtaḥ ardharātre bhaviṣyati |

āyustasya ca vai rājñaḥ ṣaṭṣaṣṭivarṣāṃ tathā ||

niyataṃ śrāvake bodhau tasya rājño bhaviṣyati |

tasyāpyanyatamaḥ sakhyaḥ pāṇinirnāma māṇavaḥ ||

niyataṃ śrāvakatvena vyākṛto me bhaviṣyati |

so'pi siddhamantrastu lokīśasya mahātmanaḥ ||

sādhayet prajñākāmastu krodhaṃ hālahalaṃ dvijaḥ |

tasya rājño'para khyātaḥ candragupto bhaviṣyati ||

japendrayakṣasiddhastu kārayed rājyamakaṇṭakam |

mahāyogī satyasandhaśca dharmātmā sa mahīpatiḥ ||

akalyāṇamitramāgamya kṛtaṃ prāṇivadhaṃ bahu |

tena karmavipākena viṣasphoṭaiḥ sa mūrchitaḥ ||

ardharātre ruditvāsau putraṃ sthāpayed bhuvi |

binduvārasamākhyātaṃ bālaṃ duṣṭamantriṇam ||

tato'sau candraguptasya cyutaḥ kālagato bhuvi |

pretalokaṃ tadā lebhe gatiṃ mānuṣavarjitām ||

mantrābhyāsāt tadā yukto gatiṃ tyaktvā divi gatam |

mantrahetusamutpādāt kuśalālambanacetanām ||

pratyekaṃ bodhimāyāti so'nupūrveṇa narādhipaḥ |

rājñātha bimbasāreṇa bālenāvyaktacetasā ||

purā kāritaṃ caityaṃ siṃhadattena bhavāntare |

tasya karmaprabhāvena divaṃ yāto hyaninditaḥ ||

pañca janmasahasrāṇi amarebhyo bhuktavān sukham |

svargalokāccyavitvā tu manuṣyendropapadyate ||

jāto rājakule candraguptasya dhīmataḥ |

bāla eva tato rājā prāptaḥ saukhyamanalpakam ||

prauḍho dhṛṣṭaśca saṃvṛttaḥ pragalbhaścāpi priyavādinam |

svādhīna eva tad rājyaṃ kuryād varṣāṇi saptati ||

mantrā keśinī nāma siddhā tasya narādhipe |

kumāra ! tvadīyamantre tu siddhiṃ gaccheyu te tadā ||

bhaviṣyati tadā kāle mantrasiddhistvayoditā |

kumārarūpī viśvātmā lokānāṃ prabhaviṣṇavaḥ ||

bhaviṣyati na sandeho mantrarūpeṇa dehinām |

+ + + + + + + + + + + + + + + hitakāmyayā ||

tasmiṃ kāle sadā siddhirbhaviṣyanti paṭhitā bhuvi |

mantrī tasya rājñasya bindusārasya dhīmataḥ ||

cāṇakya iti vikhyātaḥ krodhasiddhastu mānavaḥ |

yamāntako nāma vai krodhaḥ siddhastasya ca durmateḥ ||

tena krodhābhibhūtena prāṇino jīvitāddhatā |

kṛtvā tu pāpakaṃ tīvraṃ trīṇi rājyāni vai tadā ||

dīrghakālābhijīvī sau bhavitā dvijakutsitaḥ |

tena mantraprabhāvena sadehamāsurīṃ bhajet ||

āsurīṃ tanumāviṣṭa dīrghakālaṃ sa jīvayet |

tato'sau bhinnadehastu narakebhyo vigacchataḥ ||

tato'sau nārakaṃ duḥkhaṃ anubhūyeha durgatiḥ |

vividhā nārakāṃ duḥkhāṃ aniṣṭāṃ karmajāṃ tadā ||

kalpamekaṃ kṣayitvāsau krodhamantrapracoditam |

cyuto'sau narakād duḥkhāt tiryagebhyopapadyate ||

nāgayoniṃ samāpadya bhīmarūpī bhaviṣyati |

nāgarājo mahākrodhī mahābhogī viṣadarpitaḥ ||

dāruṇaṃ karmacārī ca |

cyuto'sau duṣṭakarmā tu yamalokamagacchata ||

sunidā yamarājāsau pretarājo maharddhikaḥ |

evaṃ duḥkhasahasrāṇi anubhūya punaḥ punaḥ ||

so'nupūrveṇa durmedhā bhuvimāyāta māṇavaḥ |

mānuṣyaṃ janmamāyātaḥ bhīmarūpī bhaviṣyati ||

daridra krodhanaścaiva alpaśākhyo bhaviṣyati |

pratyekabuddhā ye loke nirāśāḥ khaḍgacāriṇaḥ ||

hīnadīnānukampyāstu vicaranti mahītale |

sattvānāṃ hitakāmyarthaṃ praviṣṭā piṇḍacārikām ||

te taṃ durmatiṃ dṛṣṭvā vai paracittavidostadā |

te tatra manubaddhāstu kāruṇyānnānyahetavaḥ ||

tena kulmāṣakhanḍāstu gṛhītā bhakṣahetunā |

krodhamantrābhibhūtena hetumuddhāṭitā tadā ||

teṣāṃ niryātayed bhikṣaṃ tatraikasya mahātmanaḥ |

idaṃ bhoḥ pravrajitāḥ ! sarve ! bhakṣayadhvaṃ yathāsukham ||

tasyānukampā buddhebhyaḥ ṛddhiṃ darśitavāṃ tadā |

tato'sau vismayāviṣṭaḥ prabhāvodgatamānasaḥ ||

prapatet sarvato mūrdhnā buddhebhyaḥ khaḍgakalpiṣu |

ākāśena gatāḥ sarve vītadoṣā yatheṣṭataḥ ||

tenāpi kuśalārthena pratyekāṃ bodhicintitām |

yādṛśā hi mahātmānaḥ śāntaveṣā maharddhikāḥ ||

tādṛśo'haṃ bhavelloke mā duḥkhī mā ca durgatiḥ |

kṣīṇakarmāvaśeṣastu cyutaḥ svargopagaḥ sadā ||

so'nupūrveṇa dharmātmā pratyekaṃ bodhi lapsyate |

tasmānna kuryānmantrebhyaḥ sādhanamābhicārukam ||

buddhairbodhisattvaiśca pratiṣiddhamābhicārukam |

atikāruṇikā buddhā bodhisattvāstu maharddhikāḥ ||

prabhāvārthaṃ tu mantrāṇāṃ darśitaṃ sarvakarmiṇaḥ |

cintāmaṇayo mantrā bhāṣitāstu tathāgataiḥ ||

bālarūpā mūḍhacittāstu krodhalobhābhibhūtayaḥ |

parasparaṃ prayojyante ye mantrā ābhicāruke ||

pratiṣiddhaṃ tathā buddhairbodhisattvaistu dhīmataiḥ |

sarvaprakāra tu mantrāṇāṃ sattvebhyo bhogavardhanam ||

uttiṣṭhamatha rājyaṃ vai madārakṣāṃ dhanyahetavaḥ |

ākarṣaṇaṃ tu sattvānāṃ vividhāṃ yonimāśritām ||

sādhanīyāstu mantrā vai na jīvamuparodhataḥ |

tasmiṃ kāle bhaviṣyanti bhikṣavo me bahuśrutāḥ ||

mātṛcīnākhyanāmāstu stotraṃ kṛtvā mamaiva tu |

yathā bhūtaguṇoddeśaiḥ yathākāramabhāṣata ||

prasādya sarvataścittaṃ buddhānāṃ śāsane rataḥ |

mantrasiddhastu durlakṣyaḥ mañjughoṣastavaiva tu ||

guṇavāṃ śīlasampannaḥ dharmavādī bahuśrutaḥ |

purā tiryaggatenaiva imāṃ stotramabhāṣata ||

nṛpākhye nagare ramye khaṇḍākhye ca vane vatu |

sārdhaṃ śiṣyagaṇenaiva viharāmi yathāsukham ||

tatrastho vāyasa āsī māṃ cittaṃ samprasādayet |

prasādya ca mayi cittaṃ bhinnadeho divaṃ gataḥ ||

devebhyaśca cyavitvā tu manuṣyebhyopapatsyate |

manuṣyebhyopapannastu pravrajecchāsane mama ||

pravrajitvā mahātmāsau yathābhūtaṃ hi māṃ tadā |

staviṣyati tadā kāle mātṛcīnākhya savratī ||

stotropahāraṃ yathārthaṃ ca nānādṛṣṭāntarahetubhiḥ |

prakartā sarvabhūtānāṃ hitāyaiva subhāṣitam ||

anugrahārthaṃ tu sattvānāṃ stotracodanatatparaḥ |

bhaviṣyati tadā kāle yugānte lokanindite ||

tena karmavipākena bhinnadeho diviṃ gataḥ |

so'nupūrveṇa medhāvī anubhūya vividhāṃ sukhām ||

bodhiṃ prāpsyati sarvajñiṃuttamārthamacintiyām |

caturthe varṣaśate prāpte nirvṛte mayi tathāgate ||

nāgāhvayo nāma sau bhikṣuḥ śāsane'smiṃ hite rataḥ |

muditāṃ bhūmilabdhastu jīved varṣaśatāni ṣaṭ ||

māyūrī nāmato vidyā siddhā tasya mahātmanaḥ |

nānāśāstrārthadhātvarthaṃ niḥsvabhāvārthatattvavit ||

sukhāvatyāṃ copapadyet yadāsau tyaktakalevaraḥ |

so'nupūrveṇa buddhatvaṃ niyataṃ samprapatsyate ||

saṅganāmā tadā bhikṣuḥ śāstratattvārthakovidaḥ |

sūtranītārthaneyānāṃ vibhajya bahudhā punaḥ ||

lokābhidhāyī yuktātmā tucchaśīlo bhaviṣyati |

tasya siddhā śāladūtīti kathyate ||

tasya mantraprabhāvena buddhirutpanna śreyasī |

saṅgrahe sūtratattvārthaṃ śāsanasya cirasthite ||

jīved varṣaśataṃ sārdhaṃ tyaktadeho diviṃ gataḥ |

anubhūya ciraṃ saukhyaṃ dīrghasaṃsārasaṃsaram ||

anupūrveṇa cātmāsau bodhiprāpto bhaviṣyati |

evaṃ bahuvidhākāro bhikṣavo mayi śāsane ||

prajñā dharmaśīlāstu bhavitābhūt tadā yuge |

apaścime tu tadā kāle nandanāmataḥ ||

so'pi mantrārthayuktātmā tantrajño'tha bahuśrutaḥ |

tasya bhadraghaṭaḥ siddhaḥ yakṣamantrapracoditaḥ ||

mahāyānāgrasūtre tu mayā ca kathitā purā |

tasmiṃ kāle ghaṭe tasmiṃ ujjahāra mahātapā ||

tasya dṛṣṭasadā tatra pustake'smiṃ mantrarūpiṇe |

rakṣā na kāritā tatra ghaṭe'smiṃ yakṣasādhite ||

anapramādāt smṛtibhraṃśā ghaṭo mūrdhnaṭake hṛtaḥ |

tato'sau siddhamantrastu bhikṣurmantratapī abhūt ||

vaṭaṃ nirīkṣayāmāsa nābhipaśyeta tatra vai |

tato'sau krodharaktāṅgaḥ visphūrjana abhāṣata ||

ābrahmastambaparyantaṃ śakrādyāṃ samaheśvarām |

mantrenākṛṣyamāneyaṃ nāhaṃ mantrī na mantrarāṭ ||

ye mantrā buddhaputraistu mantrā jinavaraistathā |

bhāṣitā nigrahārthāya durdāntadamakāpi vā ||

te tu sarve bhuvirnāsti thadi nākṛṣyāmi corīṇām |

tatotthāya tato mantrī siddhakarmadṛḍhavrataḥ ||

yathā tu vihite mantre prayogākṛṣṭahetavaḥ |

prayojayāmāsa taṃ dikṣu kṣiprākarṣaṇatatparaḥ ||

kṣaṇena smṛtamātreṇa kṣiprakarmāyatihyasau |

huṅkārekeṇa mātreṇa brahmādyāmānayed bhuvi ||

ākṛṣṭā sarvadevāstu brahmādyāḥ saśakrakāḥ |

hāhākāraṃ pramuñcānā ārttā bhairavanādinaḥ ||

kiṃ karoma kimānītā nāma yaṃ mantrāparādhinaḥ |

śīghraṃ ca tvaramāṇastu bhikṣurdhīmāṃ viśāradaḥ ||

divaukasāṃ mantrayāmāsa ghaṭaṃ pratyarpayatha ito iha |

anyonyaṃ vai surāḥ sarve sa bhikṣuḥ samprabhāṣataḥ ||

kṣipraṃ vadata bhadraṃ vo ye nenāpahṛto ghaṭaḥ |

nirīkṣayāmāsa te devāḥ na dāsyante'tha samantataḥ ||

samanvāharati deveśaḥ kenāyaṃ ghaṭako'pahṛtaḥ |

paśyate vajriṇaḥ śrīmāṃ bodhisattvo mahādyutiḥ ||

tasyāsti suto ghoraḥ mahāroṣī sudāruṇaḥ |

nirmito vighnarūpeṇa viceruḥ sarvato jagat ||

tenāsau ghaṭo nīta deveśaḥ samprabhāṣitam |

asti vajrakule vighnaḥ krīḍate līlayā bhuvi |

pūjito'hamimeneti tenāsau ghaṭako hataḥ |

evamuktvā tu deveśaḥ punareva diviṃ gatāḥ ||

sarve visarjitā devāḥ svamantreṇaiva te tadā |

kṣaṇenaiva tu tatraikaḥ muhūrtasutarānapi ||

ānayāmāsa taṃ bighnamavaśāt saghaṭaṃ tadā |

tatastena tu vighnena pretānāṃ ghaṭamādade ||

tato nītena tu vighnena imāṃ vācāmabhāṣitā |

pretaloke ghaṭo nītaḥ na vayaṃ tatra doṣiṇaḥ ||

ruṣṭo so'pi mahāmantrī taṃ vighnamabhyabhāṣata |

gaccha gaccha mahāvighna ! mā bhūyo evamācaret ||

tatastena tu te pretā ānītāstatkṣaṇādapi |

kṣubhitākrāntamanasaḥ dīnāḥ sūcīmukhā hi te ||

ārtasvaraṃ ca krandeyurmahāghoratamā hi te |

cukrutuḥ karuṇāṃ vāṇīṃ paritrāyasva mahātmana ||

ghaṭaṃ vo iha ānītā yatheṣṭa kurute vayam |

mahākāruṇiko mantrīṃ vepathu samprajāyatām ||

karuṇārdreṇa manasā imāṃ vācāmabhāṣata |

kiṃ duḥkhaṃ bhavatāṃ loke samprabhāṣatha mā ciram ||

te ūcurdīnamanasā bubhukṣāsmat samprabādhate |

triṣitāḥ pretaloke'smiṃ ciraṃ kālaṃ mahātmanaḥ ||

mahākāruṇiko bhikṣusteṣāmeva pradadau ghaṭam |

tataste tuṣṭamanasāḥ sattvarāmālayaṃ gatāḥ ||

teṣāṃ cintitamātreṇa annapānaṃ bhaved ghaṭe |

bhavitā candanamāle'smiṃ bhikṣurnandako bhuvi |

tasmiṃ kālādhame prāpte jīved varṣaśatatrayam |

mahātmā bodhinimnastu kṣipraṃ prāpsyati durlabhām ||

bhaviṣyanti na sandehaḥ tasmiṃ kāle yugādhame |

rājā gomimukhyastu śāsanāntardhāpako mama ||

prāciṃ diśimupādāya kaśmīre dvārameva tu |

nāśayiṣyati tadā mūḍhaḥ vihārāṃ dhātuvarāṃstathā ||

bhikṣavaḥ śīlasampannāṃ ghātayiṣyati durmatiḥ |

uttarāṃ diśamāśṛtya mṛtyustasya bhaviṣyati ||

amānuṣeṇaiva kruddhena sarāṣṭrā paśubāndhavaḥ |

ākrānto'drikhaṇḍena pātālaṃ yāsyati durmati ||

adho atha gatistasya narakānnarakataraṃ bhṛśam |

duḥkhā duḥkhataraṃ tīvraṃ samprapatsyati dāruṇam ||

avīcirnāma vikhyātaṃ narakaṃ pāpakarmiṇā |

mucyate'sau mahākalpaṃ gomiṣaṇḍo durātmanaḥ ||

akalyāṇamitramāgamya kṛtaṃ pāpasudāruṇam |

tasmāt sarvaprayatnena śāsane'smiṃ tathāgate ||

prasādyamakhilaṃ cittaṃ samprabhokṣyatha sampadām |

buddhatvaniyataṃ mārgam aṣṭāṅgapathayāyinam ||

gamiṣyatha sadā sarve aśokaṃ nirjarasaṃ puram |

tasyānantare mahīpālaḥ buddhapakṣa iti śrutaḥ ||

mahāyakṣo mahātyāgī buddhānāṃ śāsane rataḥ |

bhaviṣyati na sandehaḥ tasmiṃ kāle yugādhame ||

atiprīto hi nṛpatiḥ śāstuḥ śāsanatatparaḥ |

vihārārāmacaityāṃśca śāsturbimbānanuttamām ||

vāpyaḥ kūpāśca + + + + + + anekadhāḥ |

kārayitvā mahārājā divaṃ gacched gatāyuṣaḥ ||

tasya siddho mahāvīryaḥ abjaketurmahītale |

pṛthivāṃ pālanāṃ prārthe bodhisattvasya mahātmane ||

tasya mantraprabhāvena jīved varṣaśatatrayam |

tena karmāvaśeṣeṇa kṣipraṃ bodhimavāpnuyāt ||

tasyāpi ca suto rājā mahāsainyo mahābalaḥ |

gambhīrayakṣo vikhyātaḥ pṛthivīmakhiloditām ||

so'pi rājātha yuktātmā tasmiṃ kāle bhaviṣyati |

vihārāvasathacaityāṃśca vāpīkūpāṃśca naikadhā ||

kārayiṣyati na sandeho bhūpatiḥ sa mahādyutiḥ |

tenāpi sādhitaṃ mantraṃ mañjughoṣasya dhīmataḥ ||

ṣaḍakṣaraṃ nāma yad vākyaṃ mahārthaṃ bhogavardhanam |

tasya mantraprabhāvena mahābhogī bhave hyasau ||

anupūrveṇa medhāvī kṣipraṃ bodhiparāyaṇaḥ |

vividhākārakārāṃstu śāsane'smiṃ tathāgate ||

bhaviṣyati tadā kāle uttarāṃ diśimāśṛtaḥ |

nepālamaṇḍale khyāte himādreḥ kukṣimāśrite ||

rājā mānavendrastu licchavīnāṃ kulodbhavaḥ |

so'pi mantrārthasiddhastu mahābhogī bhaviṣyati ||

vidyā bhogavatī nāma tasya siddhā narādhipe |

aśītivarṣāṇi kṛtvāsau rājyaṃ taskaravarjitam ||

tataḥ prāṇātyaye nṛpatau svargaloke jajagmasu |

tatra mantrāśu sidhyanti śītalā śāntikapauṣṭikā ||

tārā ca lokavikhyātā devī paṇḍaravāsinī |

mahāśvetā parahitodyuktā akhinnamanasāṃ sadā ||

ityevamādayo proktā bahudhā nṛpatayostadā |

anekadhā bahudhāścaiva nānārūpavivarṇitāḥ ||

śāstupūjakāste'pi mleccharājā na hai |

vaviṣaḥ suvṛṣaścaiva bhāvasu śubhasustathā ||

bhākramaḥ padakramaścaiva kamalaścaiva kīrtyate |

bhāguptaḥ vatsakaścaiva + + + + + paścimaḥ ||

udayaḥ jihnuno hyante mlecchānāṃ vividhāstathā |

ambhodheḥ bhraṣṭamaryādā bahiḥ prājñopabhojinaḥ ||

śastrasampātavidhvastā nepālādhipatistadā |

vidyāluptā luptarājāno mlecchataskarasevinaḥ ||

anekā bhūpatayo proktā nānā caiva dvijapriyā |

bhaviṣyanti tadā kāle cīnaṃ prāpya samantataḥ ||

rājā hiraṇyagarbhastu mahāsainyo mahābalaḥ |

vistīrṇaśca tantraśca prabhūtajanabāndhavaḥ ||

mlecchapraṇato vijayī ca śāstuḥ śāsanatatparaḥ |

tenāpi sādhito mantraḥ kumārasyeva mahādyuteḥ ||

vidyārājāmaṣṭa akṣaram |

mahāvīraṃ nāma vikhyātaṃ sampadānāṃ mahāspadam ||

tena bāladhiyo rājā rājyahetoḥ samāhitaḥ |

yasya smaritamātreṇa buddhatvaṃ niyataṃ padam ||

so'lpakāryaniyuñjānaḥ rājyaheto narādhipaḥ |

ākāṃkṣamānayadyevaṃ varadānamanuttamam ||

brahmādyā devatāṃ kṛtsnāmājñāpayati sarvadā |

kiṃ punarmānuṣāṃ loke itarāṃ bhāvakutsitām ||

jīvitvā varṣaśataṃ sārdhaṃ divaṃ gacchanmahānṛpaḥ |

so'nupūrveṇa dharmātmā uttamāṃ bodhimāpnuyāt ||

tasmiṃ deśa imā vidyā ye kumāreṇa bhāṣitā |

satvarā te'pi siddhyante nānye vidyā kadācana ||

bodhisattvo mahādhīraḥ mañjughoṣo mahādyutiḥ |

tasmiṃ deśe tu sākṣād vai tiṣṭhate bālarūpiṇaḥ ||

siddhikṣetrā'tha paraṃ divyaṃ mānuṣyaiḥ sādhayiṣyati |

turuṣkanāmā vai rājā uttarāpathamāśṛta ||

mahāsainyo mahāvīryaḥ tasmiṃ sthāne bhaviṣyati |

kaśmīradvāraparyantaṃ baṣkalodyaṃ sakāviśam ||

yojanaśatasaptaṃ tu rājā bhuṅkte'tha bhūtalam |

saptasaptatisahasrāṇi lakṣau dvau tasya bhūpateḥ ||

bhaviṣyati na sandeho tasmiṃ kāle yugādhame |

so'pi siddhamantrastu jīved varṣaśatatrayam ||

sādhitā keśinī vidyā narādhyakṣeṇa dhīmatā |

ātmanā śreyasārthaṃ tu vihārāṃ kārayed bahūn ||

ṣaḍāśītisahasrāṇi kuryāt stūpavarāṃstathā |

mahāyānāgradharmaṃ tu buddhānāṃ jananīstathā |

prajñāpāramitā loke tasmiṃ deśe pratiṣṭhitā |

sa rājā bhinnadehastu svargalokaṃ gamiṣyati ||

so'nupūrveṇa kṣitīpeśaḥ bodhiṃ prāpsyati muttamām |

tasyāntare kṣitipateḥ mahāturuṣko nāma nāmataḥ ||

dhīmataḥ bahumataḥ khyāto gurupūjakatatparaḥ |

sadā so'pi sādhe sa mantraṃ vai tārādevīṃ maharddhikām ||

so'pi prasiddhamantrastu rājyaheto tha bhūtale |

mahāyakṣā mahāsainyaḥ maheśākṣo'tha bhūpatiḥ ||

sammato bandhuvargāṇāṃ rājā so'pi bhaviṣyati |

aṣṭau sahasravihārāṇāṃ tasmiṃ kāle bhaviṣyati ||

tasya mantraprabhāvena jīved varṣaśatadvayam |

yadāsau bhinnadehastu tuṣitebhyopapadyate ||

sonmatto devaputrāṇāṃ bodhisattvo maharddhikaḥ |

so'nupūrveṇa dharmātmā bodhyaṅga samabhipūrataḥ ||

prāpnuyāmatulāṃ bodhiṃ so'nupūrveṇa yatnataḥ |

tatra deśe sadā kālaṃ tiṣṭhate pravaraṃ bahu ||

jinaistu kathitaṃ pūrvaṃ adhunā caryayā bhuvi |

vītarāgaiḥ samākrāntaṃ nāgaiścāpi maharddhikaiḥ ||

lokapālāastathā yakṣāḥ śāstu śāsanarakṣakāḥ |

bhaviṣyanti tadā kāle saddharmā rakṣakā bhuvi ||

evaṃ bahuvidhāḥ proktāḥ bhūpālā lokaviśrutāḥ |

kathitāḥ kathayiṣyanti tasmiṃ kāle sudāruṇe ||

paścāddeśaparyantaṃ ujjayanyāmataḥ pare |

samudratīraparyantaṃ lāḍānāṃ janapade tathā ||

śīlāhvo nāma nṛpatiḥ buddhānāṃ śāsane rataḥ |

purīṃ valabhya samprāpto dharmarājā bhaviṣyati ||

vihārāṃ dhātuvarāṃ citrāṃ śreyasāṃ prāṇināṃstathā |

kārayiṣyati yuktātmā bhūpatirdharmavatsalaḥ ||

pūjāṃ ca vividhākārāṃ jinabimbāṃ manoramām |

pūjayeddhātuvarāṃ agryāṃ lokanāthebhyo yaśasviṣu ||

nāsau mantrasiddhastu kevalaṃ karmajottamaḥ |

tatra deśe samākhyāto bhikṣuḥ piṇḍacārikaḥ ||

śīlavāṃ buddhisampanno buddhānāṃ śāsane rataḥ |

kālacārī mahātmāsau praviṣṭo piṇḍarācikam ||

paśyate rājakulaṃ śreṣṭhaṃ vistīrṇaṃ ca janāvṛtam |

praviṣṭo tatra bhikṣārthī kṣudhayā ca samanvitaḥ ||

tṛṣito klāntamanaso na lebhe piṇḍakaṃ tadā |

gṛhītvāsau puruṣaiḥ kṣipraṃ niryayuḥ tadgṛhāt param ||

tato saudvignamanaso rakṣito rājabhaṭaistadā |

niryayurnagarāt tasmāt svālayaṃ tatkṣaṇād gataḥ ||

kṣudhito tṛṣitaścaiva duḥkhī ca durmatiṃ gataḥ |

tato'sau bhaktacchinnastu ardharātre samupasthite ||

prāṇatyāgaṃ tadā cakruḥ yatī sau laghucetasaḥ |

praṇidhiṃ ca tadā cakre lāḍānāmadhipatirbhavet ||

tato'sau kālagato bhikṣurdharākhye nṛpatau kule |

utpadyeta mahātmāsau śāstuḥ śāsanapūjakaḥ ||

daśavarṣāṇi viṃśaṃ ca rājyaṃ kṛtvā makaṇṭakam |

lubdhaḥ svajanaprayogeṇa ajīrṇayatimūrchitaḥ ||

bhinnadeho tato rājā kālaṃ kṛtvā diviṃ gataḥ |

devā tuṣitavarā nāma maitreyo yatra tiṣṭhati ||

dharmaśrāvī mahātmāsau tatrāsau upapatsyate |

dharmaṃ śṛṇvanti satkṛtya maitreyasya mahādyuteḥ ||

so'nupūrveṇa bodhiṃ ca prāpsyati durlabhām |

śīlākhye nṛpatau vṛtte capalastatra bhaviṣyati ||

varṣārdhapakṣamekaṃ tu pañca māsāṃ tathaiva tu |

rājyaṃ kṛtvā vibhinno'sau śastribhiḥ śastrajīvibhiḥ ||

strīkṛtenaiva tu doṣeṇa śastrabhinno adho gataḥ |

tasyāpyanujo dhruvākhyastu dhruvaḥ sthāvaratāṃ gataḥ ||

sevaka kṛpaṇo mūrkhaḥ lāḍānāmadhipatirbhavet |

śeṣā narādhipāḥ sarve mūrdhāntāstu sevakāḥ ||

teṣāṃ ca pūrvajā vaṃśāḥ śīlāhvoparate tadā |

bhavitā bhūpatayaḥ sarve ambhoje tīraparṣagāḥ ||

nṛpaḥ indro sucandraśca dhanuḥ ketustathaiva ca |

puṣpanāmo tataḥ proktā vāravatyāṃ purodbhavaḥ ||

balabhyāṃ purimāgamya ādyamasyānupūrvakā |

prabhanāmā sahasrāṇi viṣṇunāmā tathaiva ca ||

anantā nṛpatayo proktā yādavānāṃ kulodbhavāḥ |

teṣāmapaścimo rājā viṣṇunāmā bhaviṣyati ||

ṛṣiśāpābhibhūtastu sapaurajanabāndhavaḥ |

astaṃ gate nṛpo dhīmāṃ udake plāvitā purī ||

dvāravatyā tadā tasya mahodadhisamāśritā |

uttarāṃ diśi sarvatra nānārambhanitambayoḥ ||

anantā nṛpatayaḥ proktā nānājātisamāśṛtāḥ |

śakavaṃśa tadā triṃśat manujeśā nibodhatā ||

daśāṣṭa bhūpatayaḥ khyātā sārdhabhūtikamadhyamā |

ante nāgasenā tu viluptā te pare tadā ||

tato viṣṇuharaścaiva kuntanāmājitaḥ paraḥ |

īśānasarvapaṅktiśca grahasuvra tathāparaḥ ||

tataste viluptarājānaḥ bhraṣṭamaryāda sarvadā |

viṣṇuprabhavau tatra mahābhogo dhanino tadā ||

madhyamāt tau bhakārādyau mantrimukhyau ubhau tadā |

dhaninau śrīmatau khyātau śāsane'smiṃ hite ratau ||

japtamantrau tathā mantre kumārastvayi mantrarāṭ |

tataḥ pareṇa bhūpālo jātānā manujeśvarau ||

saptamaṣṭaśatā trīṇi śrīkaṇṭhāvāsinastadā |

ādityanāmā vaiśyāstu sthānamīśvaravāsinaḥ ||

bhaviṣyati na sandeho ante sarvatra bhūpatiḥ |

hakārākhyo nāmataḥ prokto sārvabhūminarādhipaḥ ||

tatra deśe ime mantrā siddhiṃ gaccheyu vai tadā |

dharmarājena ye proktā vidyā śāntikapauṣṭikā ||

vividhāṃ bhogaviṣayāṃ sampadāṃ vividhāṃstathā |

nānā ca rūpadhāriṇyo yakṣiṇyaśca maharddhikāḥ ||

bhaviṣyanti tatra vai siddhā tasmiṃ kāle yugādhame |

dakṣiṇāṃ diśimāśritya sasamudrāṃ vasundharām ||

rājā śvetasucandraśca sātavāhana eva tu |

mahendraṃ śaṅkaraścaiva vallabho'tha mahīpatiḥ ||

sukeśikeśiśca vikhyātā dakṣiṇāṃ diśi |

maṅgalo vallabhaḥ prokto govindaḥ bṛndakhetuḥ ||

mutpātaḥ potaścaiva mahendraḥ candra eva tu |

gopendro indrasenaśca pradyumno mādhavastadā ||

gaṇaśaṅkaraścaiva vyāghraṃ siṃho tathā budhaḥ |

budhaḥ śuddhastathā kumbhaḥ nikumbhaścaiva kīrtyate ||

mathitaḥ sumitaścaiva |

balaḥ pulinaścaiva sukeśiḥ keśinastathā ||

anantā bahavo khyātā bhūpālā dakṣiṇāṃ diśi |

atītānāgatā cāpi varttamānā nibodhitā ||

nānāmṛtyubhave hyete nānāvyādhisamāplutā |

śastrasampātadurbhikṣaiḥ mṛtāḥ kecid diviṃ gatāḥ ||

ityete nṛpatayaḥ sarve kathitā vipukhastathā |

mahendrānta nṛpotākhyātaḥ tathāsahatistathā ||

bhaviṣyanti tadā abhūt |

tasmiṃ kāle tadā deśe mantrāṇāṃ siddhimicchatām ||

sādhanīyā imā mantrāḥ krodhādyāḥ kuliśocitāḥ |

ābhicārukakarmeṣu vaśyārtthe ca tathā hitam ||

mañjuśriyo'tha māhātmā vai kumāro bālarūpiṇaḥ |

sidhyate ca tadā deśe kaliprāpte ca tadā yuge ||

parvatavindhyamāśṛtaṃ sāgare lavaṇodake |

kārtikeyeti samākhyātaḥ sattvānāṃ varadāyakaḥ ||

ājñāṃ bho bodhisattvena mañjughoṣeṇa dhīmatā |

sattvānāṃ hitakāmyarthaṃ nivased dakṣiṇāṃ diśi ||

kārtikeyasya ye mantrāḥ kathitā mañjubhāṇinā |

tasmiṃ deśe tadā siddhiḥ bhaviṣyati na saṃśayaḥ ||

śrīparvate tadā deśe vindhyakukṣinitambayoḥ |

dvīpeṣveva ca sarvatra kaliṅgodreṣu kīrtyate ||

traiguṇyā mlecchadeśeṣu samantataḥ |

ambhodheḥ kukṣitīrāntāḥ nṛpā khyātā anantakāḥ ||

kāmarūpakalākhyā hi himādreḥ kukṣimāśritāḥ |

bahavo nṛpatayo proktā udrasandhiṣu sarvadā |

nānāmlecchagaṇādhyakṣā śāstupūjakatatparāḥ |

indro sucandramahendraśca bhūpāla mlecchavāsinaḥ ||

kṣmāpālau ubhau tatra ṣoaḍaśārddhā śāsane ratā |

pūjakāḥ śāstubimbānāṃ tvatprasādā ||

bhaviṣyanti na sandeho prasannā śāsane jine |

bahavo nṛpavarāḥ proktāḥ pūrvāyāṃ diśimāśṛtāḥ ||

atītānāgatā ye tu varttamānāśca sarvadā |

ādyaṃ nṛpavaraṃ vakṣye gauḍānāṃ vaṃśajo bhuvi ||

jāto'sau nagare ramye vardhamāne yaśasvinaḥ |

lokākhyo nāma sau rājā bhavati gauḍavardhanaḥ ||

māmānutpannaloke'smiṃ bhavitāsau dharmacintakaḥ |

bahavaḥ kṣitipāḥ krāntā vividhā jīvakarmiṇaḥ ||

madhyakāle samāsvāsā madhyamā madhyadharmiṇaḥ |

anante va yuge nṛpendrā śṛṇu tattvataḥ ||

samudrākhyo nṛpaścaiva vikramaścaiva kīrttitaḥ |

mahendranṛpavaro mukhya sakārādyo mataḥ param ||

devarājākhyanāmāsau yugādhame |

nirddhākhye nṛpaḥ śreṣṭhaḥ buddhimān dharmavatsalaḥ ||

tasyāpyanujo balādhyakṣaḥ śāsane ca hite rataḥ |

prācīṃ samudraparyantāṃ caityālaṅkṛtaśobhanām |

kariṣyati na sandehaḥ kṛtsnāṃ vasumatīṃ tadā |

vihārārāmavāpīśca udyānā maṇḍavakāṃ sadā ||

kariṣyati tadā śrīmāṃ saṅkramāṃ setukārakaḥ |

śāsturbimbān tadā pūjet tatprasannāṃśca pūjayet ||

kṛtvā rājyaṃ mahīpālo niḥsapatnamakaṇṭakam |

jīved varṣāṃ ṣaṭtṛṃśattṛṃśāhaṃ pravrajenṛpaḥ ||

tatotmānaṃ ghātayed rājā dhyāyantaḥ sampramūrcchitaḥ |

putraśokābhisantaptaḥ yativṛttisamāśṛtaḥ ||

tato'sau bhinnadehastu narakebhyopapadyata |

trīṇi ekaṃ ca divasāni uṣitvā narakaṃ gatim ||

dehamutsṛjya diviṃ gacchet sadā nṛpaḥ |

devānāṃ sukṛtināṃ lokaḥ śuddhāvāsa iti smṛtaḥ ||

devarājā bhavet tatra śuddhātmā bodhinimnagaḥ |

śataśaḥ sahasraśaścaiva anubhūya diviṃ sukham ||

punareva mānuṣyaṃ prāpya buddho bhūyo bhavāntare |

tenaiva kāritaṃ karma anyajanmeṣu dehinām ||

purīmujjayanīṃ khyātā kālavānāṃ jane tadā |

tatrāyanīmukhyaḥ vaṇijo yo mahādhanaḥ ||

buddhānāmasambhave kāle śūnye loke nirāspade |

pratyekabuddhā loke'smiṃ viharanti maharddhikāḥ ||

sattvānāṃ hitakāmāya vicaranti mahītale |

purī ujjayinī prāpya praviṣṭā piṇḍacārikā ||

vargacāriṇo mahātmānaḥ rathyāyāmavataratat |

vāṇyājeyastustadā saiva duṣṭvā tu saṃmukhāṃ munim ||

nimantrayāmāsa tadā bhaktena svagṛhaṃ caiva nayet tadā |

nītvā munivarāṃ kṣipramāsanena nimantrayet ||

saṅghībhavadhva bhavataḥ bhaktakālo'yamupasthitaḥ |

te'pi tūṣṇīṃ mahātmāno na vācāṃ bhāṣire tadā ||

pātraṃ ca nāmayāmāsa vāṇije yasya sarvadā |

vaṇijā iṅgitajñāśca buddhimanto bhavet tadā ||

pātraṃ ca pūrayāmāsa vividhākārabhojanaiḥ |

tadāsau svahastenaiva teṣāṃ prāyaccha yatnataḥ ||

gṛhītvā tu tataḥ sarve prajagmuḥ sarvatonabham |

dīpamāleva dṛśyante vyomamūrttisamāśritāḥ ||

tato'sau hṛṣṭaromastu saṃvegabahulastadā |

bhūmyāṃ ca patitastatra ṛddhyā varjitamānasaḥ ||

praṇidhiṃ ca tadā cakre pravyāhāravabhaṃ yathā |

anena kuśalamūlena yanmayā prāptamadyataḥ ||

eṣā munivarā magra bhaved buddho hyanuttaraḥ |

daśajanmasahasrāṇi cakravarttī tadā bhuvi ||

tato'sau vyuktadehastu koṭiṣaṣṭidivaukasām |

anubhūya ciraṃ saukhyaṃ tyaktvā janma divaukasām ||

māṇuṣāṇāṃ tadā janma prāpnuyāt paravaśā iha |

tasya rājakule janma bhavatīha tu sarvadā ||

bālākhyo nāma sau nṛpatirbhavitā pūrvadeśakaḥ |

ājanmasahasrāṇi cirasaukhyamanāvṛtam ||

prāpnuvanti yā nṛpatiḥ śrīmāṃ sarvajñatvaṃ ca paścimam |

evaṃ bahuvidhaṃ matvā sampado vipulāstathā ||

ko nu kuryāt tadā śāstuḥ pūjanādhyeṣaṇāṃstathā |

kārāṃśca śreyasīṃ yuktāṃ bodhimārgaviyojanīm ||

tasyāpareṇa nṛpatiḥ gauḍānāṃ prabhaviṣṇavaḥ |

kumārākhyo nāmataḥ proktaḥ so'pi ratyantadharmavām ||

tasyāpareṇa śrīmāṃ ukārākhyeti viśrutaḥ |

tataḥ pareṇa viśleṣa teṣāmanyonyateṣyate ||

mahāviśleṣaṇā hyete gauḍā raudracetasaḥ |

tato deva iti khyāto rājā māgadhakaḥ smṛtaḥ ||

so'pyatahatavidhvastaripubhiḥ samatā vṛtaḥ |

yasyāpareṇa candrākhyaḥ nṛpatitvaṃ kārayet tadā ||

so'pi śastravibhinnastu pūrvacoditakarmaṇā |

tasyāpi suto dvādaśa gaṇanāṃ jīvenmāsaparamparam ||

so'pi vibhinnaśastreṇa bāla eva abhūt tadā |

teṣāṃ parasparopavighnacittānāṃ raudrāṇāmahite ratām ||

bhaviṣyati tadā kāle bhakārākhyo nṛpapuṅgavaḥ |

agraṇīrgauḍalokānāṃ mahāvyādhisamākulaḥ ||

tenaiva vyādhinā ārttaḥ kālaṃ kṛtvā adho gataḥ |

tasyāpareṇa dakārākhyaḥ katipāyāṃ divasāṃ daśa ||

bhavitā gauḍadeśe'smiṃ gaṅgātīrasamāśṛtaḥ |

tasyāpareṇa bhakārākhyastrīṇi divasāni kārayet ||

tato gopālako rājā bhavitā sarvadastadā |

priyavādī ca so rājā ghṛṇī caiva mahābalaḥ ||

strīvaśaḥ kṛpaṇo mūrkhaḥ jitaśatrurbhaved yuvām |

kalyāṇamitramāgamya mahātyāgī bhavet tadā ||

vihārāṃścaityavarāṃ ramyāmārāmāṃ vividhāstadā |

vāpyo'tha jalasampannā satrāgārāṃ suśobhanām ||

sevato bahavastasya yaśaḥ kīrtyāthamudyataḥ |

devāyatanaramyāṃ vai guṇāvasathakāriṇaḥ ||

pāṣaṇḍībhiḥ samākrāntaṃ nānātīrtthikavāsibhiḥ |

ākrāntaḥ so diśaḥ sarvā samudrātīracaryagāḥ ||

kripī bhogī pramādī ca saṃ rājā dharmavatsalaḥ |

bhaviṣyati na sandehaḥ sa prācīṃ diśi mūrjitaḥ ||

sadyātīsārasaṃyuktavārddhikye samupasthitaḥ |

gaṅgātīramupāśritya rājyaṃ kṛtvā tu vai tadā ||

viṃśad varṣāṇi saptaṃ ca janmanāśītiko mṛtaḥ |

tato'sau bhinnadehastu tiryagebhyo'pipadyate ||

nāgarājā tataḥ śrīmān dharmavatsalaḥ |

yenāsya kāritaṃ caitya śāstubimbaṃ manoramam |

vihārāṃ kāritavāṃścātra saṅghasyārthe tadā bhuvi ||

tena karmavipākena antime ca bhave śrite ||

buddhatvaṃ niyataṃ mārgaṃ prāpnuyādacalaṃ padam |

tataḥ pareṇa gauḍānāṃ tīrthikākrāntapuraṃ bhuvi ||

tā pūrvadeśe'smin nagare tīrthikasamāhvaye |

bhagavākhye nṛpe khyātaḥ gauḍānāṃ prabhaviṣṇavaḥ ||

abhiṣikto dakṣiṇātyena pratinā prabhaviṣṇunā |

rājyaṃ kṛtvā tu vai tatra paścimāṃ diśimāgataḥ ||

praviśya nagarīṃ ramyāṃ sāketāṃ tu yathepsitaḥ |

ariṇā bhūtastu punareva nivartate ||

prācīṃ samudraparyantāṃ taskaraiśca samāvṛtaḥ |

sastraprahāravidhvastamṛto'sau pretatāṃ gataḥ ||

trīṇi varṣāṇi kṛtvāsau bhūpālo rājyamalpakam |

tato dasyubhirgrastaḥ mṛtaḥ pretamaharddhikaḥ ||

trīṇi varṣāṇi tatraiva pretebhyo rājyamakārayet |

tato'pi so tyaktadehastu pretalokāṃ sudāruṇām ||

tasmānmuktajanmānaḥ svarlokaṃ ca sadā vrajet |

tasyādhareṇa nṛpatistu samudrākhyo nāma kīrttitaḥ ||

trīṇi divasāni durmedhaḥ rājyaṃ prāpsyati durmatiḥ |

tasyāpyanujo vikyātaḥ bhasmamākhyo nāma nāmataḥ ||

prabhuḥ prāṇātipātasaṃyuktaḥ mahāsāvadyakāriṇaḥ |

nirghṛṇī apramattaśca svaśarīre tu yatnataḥ ||

paralokārthine nāsau balisattvadihaiva tu |

akalyāṇamitramāgamya pāpaṃ karma kṛtaṃ bahu ||

dvijairākrāntatadrājyaṃ tārkikaiḥ kṛpaṇaistathā |

vividhākārabhogāṃśca mānuṣā pitarāstathā ||

vividhāṃ sampadāṃ so'pi prāptavān nṛpatistathā |

so'nupūrveṇa gatvāsau paścimāṃ diśi bhūpatiḥ ||

kaśmīradvāraparyantaṃ uttarāṃ diśimāśṛtaḥ |

tatrāpi jitasaṅgrāmī rājyaṃ kṛtvā tu vai tadā ||

dvādaśābdāni sarvatra māsāṃ pañcadaśastathā |

pṛthivyāmārtarogo'sau mūrchitaśca punaḥ punaḥ ||

mahāduḥkhābhibhūtastu bhinnadeha adhogataḥ |

teṣāṃ parasparato dveṣe lubdhānāṃ rājyahetunām ||

mahāśastropasampātaṃ kṛtvā te tu parasparam |

abhiṣicya tadā rājyaṃ sakarākhyaṃ bāladārakam ||

cihnamātraṃ tu taṃ kṛtvā punareva nivarttate |

yairdvijātimukyānāṃ bhinnāste'pi parasparam ||

māgadhāṃ janapadāṃ prāpya pure udumbarāhvaye |

dvai bālau dvijātimukhyaśca abhiṣecya svayaṃ bhuvi ||

tato'nupūrveṇa gatvāsau prācīṃ diśimāśṛtaḥ |

gauḍāṃ janapadāṃ prāpya niḥsapatnā hya vai tadā ||

ghātitau bālamukhyau tau kaliṅgakṣu durātmanā |

akalyāṇamitramāgamya kṛtaṃ prāṇivadho bahum ||

pūrvasammānitā ye tu nṛpairvigrahamānibhiḥ |

ghātayāmāsa sarveṣāṃ gauḍānāṃ janavāsinām ||

somākhyo'pi tato rājā ekavīro bhaviṣyati |

gaṅgātīraparyantaṃ vārāṇasyāmataḥ param ||

nāśayiṣyati durmedhaḥ śāsturbimbāṃ manoramām |

jinaistu kathitaṃ pūrvaṃ dharmasetumanalpakam ||

dāhāpayati durmedhaḥ tīrtthikasya vace rataḥ |

tato'sau kruddhalubdhastu mitthyāmānī hyasaṃmataḥ ||

vihārārāmacaityāṃśca nirgranthāṃ vasathāṃ bhuvi |

bhetsyate ca tadā sarvāṃ vṛttirodhamakāraka ||

bhaviṣyate ca tadā kāle madhyadeśe nṛpo varaḥ |

rakārādyotayuktātmā vaiśyavṛttimacañcalaḥ ||

śāsane'smiṃ tathā śakta somākhyasasamo nṛpa |

so'pi yāti tavāntena nagnajātinṛpeṇa tu ||

tasyāpyanujo hakārākhya ekavīro bhaviṣyati |

mahāsainyasamāyuktaḥ śūraḥ krāntavikramaḥ ||

nirdhāraye hakārākhyo nṛpatiṃ somaviśrutam |

vaiśyavṛttistato rājā mahāsainyo mahābalaḥ ||

pūrvadeśaṃ tadā jagmuḥ puṇḍrākhyaṃ puramuttamam |

kṣatradharmaṃ samāśṛtya mānaroṣamaśīlinaḥ ||

ghṛṇī dharmārtthako vidvāṃ kuryāt prāṇivadhaṃ bahūn |

sattvānupīḍanaparo nigrahāyaiva so rataḥ ||

parājayāmāsa somākhyaṃ duṣṭakarmānucāriṇam |

tato niṣiddhaḥ somākhyo svadeśenāvatiṣṭhataḥ ||

nivartayāmāsa hakārākhyaḥ mleccharājye mapūjitaḥ |

tuṣṭakarmā hakārākhyo nṛpaḥ śreyasā cārthadharmiṇaḥ ||

svadeśenaiva prayātaḥ yatheṣṭagatināpi vā |

taireva kāritaṃ karma rājyaharṣīsamanvitaiḥ ||

adhunā prāptavāṃ bhogāṃ rājyavṛttimupāśṛtām |

pūrvaṃ pratyekabuddhāya bhaktācchādanadattavām ||

pādukau ca tadā dattau cchatracāmarabhūṣitam |

tasya dharmaprabhāvetau mahārājyatṛdevatau ||

bhuktavāṃ bhogasampattīḥ devamanuṣyasarvadā |

somākhyo dvijāhvayo mahābhogī bhave hyasau ||

bhogāṃ dvijātiṣu dattvā vai rājyaṃ kṛtvā vai tadā |

sārdhaṃ saptamaṃ tathā ||

varṣāṃ daśa saptaṃ ca māsamekaṃ tathāparam |

divasāṃ saptamaṣṭau ca mukharogasamākulaḥ ||

kṛmibhirbhakṣamāṇastu kālaṃ kṛtvā adhogati |

amānuṣākrāntavidhvastaṃ tat puraṃ ca abhūt tadā ||

māṇuṣeṇaiva doṣeṇa jvarārto vyādhimūrcchitaḥ |

mṛto mantraprayogeṇa rājāsau kālagatastadā ||

avīcīrnāma vikhyātaṃ narakaṃ pāpakāriṇā |

tatrāsau upapadyeta pāpakarmāntacāriṇaḥ ||

mahākalpaṃ tadā narake pacyate'sau duṣṭacetasaḥ |

tato ṭaṭaṃ hahavaṃ caiva sañjīvaṃ kālasūtraṃ tu ||

asipatravanaṃ ghoraṃ anubhūya punaḥ punaḥ |

tiryakpretalokaṃ ca punastathā ||

evaṃ janmasahasrāṇi saṃsāre saṃsarataḥ punaḥ |

nāsau vindati saukhyāni duḥkhabhājī bhaved sadā ||

tasmāt sarvaprayatnena śāsane'smiṃ tathāgate |

prasādyamakhilaṃ cittaṃ gacchadhvaṃ nirjarasampadam ||

buddhe kārāpakārāṃ ca anantā bhavati karmatā |

buddhe prāsādaḥ kartavyaḥ dharmasaṅghe ca vai tathā ||

bhavanti loke agrastu cirante pūjakā nṛpā |

maheśākhyamaherājyaṃ mahābhogā dhaneśvarā ||

prāpnuyād vividhāṃ sokhyāṃ sampadāṃ vipulāṃ nṛpā |

pūjayitvā tu lokāgryāṃ loka īśvaratāṃ vrajet ||

śakratvamatha yāmyatvaṃ brahmatvaṃ ca punaḥ punaḥ |

pratyekabuddhā buddhatvaṃ śrāvakatvaṃ ca vai bhuvi ||

prāpnuvanti triyānamagratvaṃ dvau yātau niḥspṛhatāṃ gataḥ |

evaṃ hyacintiyā buddhā buddhajñānopacintiyaḥ ||

acintiyo hi phalaṃ teṣāṃ vipāko bhavantyacintiyaḥ |

ataḥ pareṇa somākhyo nṛpatau apyastamite bhuvi ||

anyonyakṣobhaśīlastu gauḍatantro bhaviṣyati |

sadā udyataśastrāstu anyonyāpi napekṣiṇaḥ ||

divasā saptamevaṃ tu māsamekaṃ tathāparam |

gaṇajyaṃ tadā tantre bhaviṣyati sadā bhuvi ||

gaṅgātīre etasmiṃ vihārādhyuṣitamālaye |

tataḥ pareṇa sutastasya somākhyasya ca mānave ||

māsānyaṣṭau divasā pañca sādhāhe suniśātyantu |

vaiśyavarṇaśiśustadā ||

nāgarājasamāhveyo gauḍarājā bhaviṣyati |

ante tasya nṛpe tiṣṭhaṃ jayādyāvarṇatadviśau ||

vaiśyaiḥ parivṛtā vaiśyaṃ nāgāhveyo samantataḥ |

durbhikṣopadravāste'pi paracakropadrutāstadā ||

teṣāṃ rājyamasamprāptaṃ mahātaskaramākulāḥ |

te taṃ bhraṣṭamaryādā ||

varṣāṃ pañcakamekaṃ vai bhuṅkte tatra samākulām |

prāṇātyayaṃ tadā cakruḥ kṛtvā prāṇivadhaṃ bahūn ||

pūrvakarmaparādhena te janā vaiśyavṛttayaḥ |

anyonyakṣobhaśīlāstu bhaviṣyanti tadā abhūt ||

prabhaviṣṇustadā teṣāṃ kṣatravṛttisamāśritaḥ |

bhaviṣyanti na sandehaḥ gauḍatantre narādhipaḥ ||

śastrabhinnā tathā kecid vyādhibhiśca samākulāḥ |

kālaṃ kṛtvā tato yātā narakebhyo narādhipāḥ ||

strīpradhānaṃ śiśustatra punareva narādhipaḥ |

pakṣamekaṃ tathā vai śastrabhinno hatastadā ||

mahādurbhikṣasampātaṃ paracakrasamākulam |

prācyā janapadā vyastā utrastā gatamānasā ||

bhaviṣyanti na sandehaḥ tasmiṃ deśe narādhipāḥ |

madhurāyāṃ jātavaṃśāḍhyaḥ vaṇik sūrvī nṛpo varaḥ ||

so'pi pūjitamūrttistu māgadhānāṃ nṛpo bhavet |

tasyāpyanujo bhakārākhyaḥ prācīṃ diśi samāśṛtaḥ ||

tasyāpi sutaḥ pakārākhyaḥ prāgdeśeṣveva jāyataḥ |

kṣatriyaḥ agraṇī proktaḥ bālabandhānucāriṇaḥ ||

daśa varṣāṇi saptaṃ ca bandhanasthamadhiṣṭhitaḥ |

gopākhyena nṛpatinā baddho mukto'sau bhagavāhvaye ||

paścāddeśasamāyātaḥ akārākhyo mahānṛpa |

prāciṃ diśiparyantaṃ gaṅgātīramatiṣṭhata ||

śūdravarṇo mahārājā mahāsainyo mahābalaḥ |

so taṃ tīraṃ samāśṛtya tiṣṭhate ca samantataḥ ||

purīṃ gauḍajane khyātaṃ tīrthāhvati viśrutaḥ |

samākramya rājāsau tiṣṭhate ca mahābalaḥ ||

tatrau ca kṣatriyo bālaḥ vaṇinā ca tathāgataḥ |

rātrau praviṣṭavāṃstatra rātryante ca prapūjitaḥ ||

śūdravarṇai nṛpaḥ khyātaḥ punareva nivartayam |

gaṅgātīraparyantaṃ nagare nandasamāhvaye ||

māgadhānāṃ tadā rājyaṃ sthāpayāmāsa taṃ śiśum |

kāśinaṃ pada prāpya vāraṇasyamataḥ pure ||

praviśecchūdravarṇastu mahīpālo mahābalaḥ |

mahārāgeṇa duḥkhārtaḥ abhiṣece sa taṃ tadā ||

abhiṣicya tadā rājyaṃ grahākhyaṃ bāladārakam |

mahārogābhibhūtastu bhūmāvāvarta vai tadā ||

tatordhvaṃ niḥśvasya yatnena bhinnadeho'pi tīryataḥ |

tiryebhye vasaṃ māsāṃ aṣṭa saptaṃ ca vai tadā ||

tato'sau muktajanmāna devebhyo mupapadyate |

vividhāṃ devasampattiṃ viṃśajanmāni vai tadā ||

tato'nupūrveṇa dharmātmā pratyekaṃ bodhimāpnuyāt |

tenaivopārjitaṃ karma pūrvakāleṣu janmani ||

pratyekabuddho mahātmā vai vastraiḥ samabhicchāditaḥ |

upānahaṃ nāmayāmāsa hastyaśvarathahetunā ||

bhojanaṃ ca tadā tasya tasmā dadyuḥ prayatnadhīḥ |

tena karmavipākena devarājā śatakratuḥ ||

bhavitā devaloke'smiṃ triṃśatkoṭyāstu janmataḥ |

bhuvimāyāta rājāsau bhavitā iha janmani ||

parairupārjitaṃ rājyaṃ anubhoktā bhaviṣyati|

tasyāpi ca suto rājā vārāṇasyāṃ tu pratiṣṭhitaḥ ||

samantāddhatavidhvastaviluptarājyo bhaviṣyati |

dvijakrāntamabhūyiṣṭhaṃ tad rājyaṃ ripubhistadā ||

pramādī kāmacārī ca sa rājā grahacihnitaḥ |

apaścime tu kāle vai paścācchatruhato mṛtaḥ ||

māgadho nṛpatisteṣāṃ anyonyāvarodhinaḥ |

somākhye nṛpate vṛtte prāgdeśe samantataḥ ||

gaṅgātīraparyantaṃ vārāṇasyāmataḥ param |

bhaviṣyati tadā rājā pakārākhyaḥ kṣatriyastadā ||

yo'sau śūdravarṇena akārākhyena pūjitaḥ |

nagare nandasamākhyāte gaṅgātīre tu samāśrite ||

bhavitā kṣatriyo rājā pūrvakarmaistu coditaḥ |

tenaiva kāritaṃ karma kṛtaṃ cāpyanumoditam ||

atikrānte tadā kāle kanakāhve śāstusambhave |

vārāṇasyāṃ mahānagaryāṃ śreṣṭhirāsīnmahādhanaḥ ||

vaṇijaḥ sa suto bālaḥ bāliśaistu samāvṛtaḥ |

pāṃsukrīḍanamarthāya rathyāyāṃ pratipadyate ||

svagṛhe stūpavaraṃ dṛṣṭvā pitāmātrābhipūjitam |

tadeva manasā varte stūpaṃ kṛtvā tu pāṃsunā ||

pūjāṃ ca kārayāmāsa nirmālyakusumaistadā |

saṃstavāmāsa taṃ stūpaṃ buddhatvaṃ śrāddhagatismṛtiḥ ||

krīḍate bālastatra śiśubhiḥ parivāritaḥ |

jine kanakaśāstusya śrāvakāgro tadaikakaḥ ||

vītadoṣastu yuktātmā traidhātukamuktadhīḥ |

tadāsau vītadoṣastu piṇḍapātamahiṇḍata ||

praviśate ca tadā nagarīṃ vāraṇasyāṃ suśobhanām |

vītarāgastadādeśaṃ yatra te bāliśā bhuvi ||

yatra te śaiśavaḥ sarve samantāt parivāritāḥ |

ehi bhikṣu ihāgaccha vanda stvaṃ śāstucaityakam ||

asmābhiḥ kāritaṃ yatnāt na tvaṃ paśyasi śobhanam |

tataḥ śreṣṭhisuto bālaḥ gṛhītvā tṛṇavartitam ||

krīḍayā bandhayāmāsa vītarāgaṃ maharddhikam |

samanvāharati tatrāsau vītarāgo maharddhikaḥ ||

paśyate bhuvi tatrasthaṃ caityaṃ kāritakaṃ hi taiḥ |

bāliśaṃ mūrdhni māsṛjya evaṃ voca mahātmadhīḥ ||

muñca dāraka gacchāmo yatra tvaṃ kāritaṃ kṛtiḥ |

āgatā ca tataḥ sarve yatra dhātudharaṃ bhuvi ||

vanditvā vītarāgā mahātmāsau śiśubhiścaitadāsamaiḥ |

punareva prasthito vīraḥ piṇḍakārthaṃ yathepsataḥ ||

tataḥ śreṣṭhisuto bālaḥ gṛhītvā cīvarāntikam |

svagṛhaṃ nītavāṃ hyāsīd bhojanārthaṃ ca kārayet ||

tataḥ śreṣṭhimukhyo'sau dṛṣṭvā taṃ bāliśam |

gṛhītvā cīvarānte tu vītarāgaṃ maharddhikam ||

bhīto hṛṣṭaromaśca gṛhaṃ me āgato'grajaḥ |

pādayornipatitaṃ kṣipraṃ muñcāpayati bālakam ||

gṛhītvā tu sutaṃ tasya kṣamāpayāmāsa yatnataḥ |

pātraṃ tu gṛhītvā vai jine agrajite hite ||

pūrayāmāsa taṃ pātraṃ śālivyañjanabhakṣakaiḥ |

sutaṃ cāmantrayāmāsa gṛhya mantra prayaccha bhoḥ ||

tato vālo'tha saprajño hasto prakṣālya yatnataḥ |

gṛhītvā pātrapūraṃ tu vītarāgāya nāmayet ||

nāmayitvā tu taṃ kṣipraṃ pādayornipatito bhuvi |

vītarāgo gṛhītvā tu bhuktavām ||

vītarāgo tadā hyāsīt sukhasaṃsparśaṃ ca labdhavām |

aparastatra bālo vai mātsaryāviṣṭamānasaḥ ||

kevalaṃ roṣacittena vītarāgo pare'hani |

prabhūtaṃ khādyabhojyaṃ ca gṛhītvā taṃ prayacchata ||

yadyasti kuśalaṃ kiñcit tvayi datvā tu piṇḍakam |

anena śreṣṭhisutasyāhaṃ bhavitā āḍhyatamo bhuvi ||

tataste tīrthikāḥ sarve dvijātivanitā tadā |

sannipatya tadā sarve kalahaṃ nindakaṃ kṛtvā ||

bāliśastvaṃ na jānāsi muṇḍakānāṃ kuto gatiḥ |

ātmanā asthitā hyete pareṣāṃ kutra nirvṛtiḥ ||

tasya bālakasattvasya dveṣamutpanna tādṛśam |

nāśayāmāsa eteṣāṃ śāstāreṇopavarṇitām ||

dharmasetu sadā kīrtti vihārāṃ caityavarāṃ bhuvi |

śreṣṭhimukhyasutasyaiva āghāta caiva kārayet ||

eteṣāṃ kuṇḍakānāṃ tu dattvā dānaṃ kuto gatiḥ |

kugatigrastacittānāṃ vighātaṃ kārayāmyaham ||

yo sau vādyatamo bālo somākhyo'pi nṛpo hyasau |

anubhūya ciraṃ duḥkhaṃ vipākaḥ tasya naiṣṭhikam ||

śreṣṭhimukhyasya putro'sau bhinnadeho diviṃ gataḥ |

anubhūya ciraṃ saukhyaṃ divaukasānāṃ tadā tadā ||

cyuto'sau devaloke'smim |

tadājanme bandhaṃ setsyati sarvadā ||

tṛjanmopagato martyaḥ kṣmāpatiḥ bhavitā punaḥ |

punaśca patitaḥ karmeṇa tatra tatra tadā tadā ||

bhavitā janmaloke'smiṃ nṛpatitvaṃ kārayed bhuvi |

nirmālyadānaṃ yasstūpe nivedya sau bālacāpalāt ||

tenāsya bhogā kliṣṭā vai kliṣṭādānasya tat phalam |

duḥkhena bhogāṃstu prāptastu nagnasandhīva sau nṛpaḥ ||

asthairyā bālavattvacca calacittatayā ca sadā |

kurvīta mahatīṃ pūjāṃ śāsturdhātuvare bhuvi ||

tena karmavipākena rājyaiśvaryaṃ calatāṃ vrajet |

bhūtvā bhavati rājā abhūtvā pratigacchati ||

udīcyapratīcyamadhyau so nṛpatitvaṃ kārayed bhuvi |

yo sau muktadhībandhaḥ punarmuktaśca bālakaḥ ||

tena karmavipākena baddho muktaśca bālakaḥ |

pañcajanmaśatānaiva baddho muktaśca bālakaḥ ||

apaścime tu tadā janme bandhaṃ chetsyati sarvadā |

pañcapañcāśavarṣastu saptasaptatiko'pi vā ||

prācīṃ samudraparyantāṃ rājāsau bhavitā bhuvi |

vindhyakukṣiniviṣṭāstu pratyantamlecchataskarāḥ ||

sarve te vaśavarti syāt pakārākhye nṛpatau bhuvi |

himādrikukṣisanniviṣṭā tu uttarāṃ diśimāśṛtām ||

sarvāṃ janapadāṃ bhuṅkte rājāsau kṣatriyastadā |

pāṃsunā kṛtvā stūpaṃ ajñānād bālabhāvataḥ ||

māgadheṣu bhaved rājā niḥsapatnamakaṇṭakaḥ |

saimāmaṭavīparyantāṃ prācīsamudramāśṛtaḥ ||

lauhityāparato dhīmāṃ uttare himavāṃstathā |

paścāt kāśipurī ramyāṃ śṛṅgākhye pura eva vā ||

atrāntare mahīpālaḥ śāstuśāsanadāyakaḥ |

pañcakesarināmānau jitvā nṛpatinau sau ||

svaṃ rājyamakārayat |

sarvāṃstāṃ siṃhajāste'pi dhvastonmūlitā tadā ||

himādrikukṣiprācyāṃ bho daśānūpaḥ tīramāśrayet |

sattvā janapadāṃ bhuṅkte rājāsau kṣaitriyastadā ||

abhivardhamānajanmastu bhogāstasya ca varddhatām |

vārdhikye ca tadā prokte bhogāṃ niścalatāṃ vrajet ||

aśītivarṣāṇi jīveyuḥ sapta sapta tathā parām |

tato jīrṇābhibhūtastu kālaṃ kṛtvā diviṃ gataḥ ||

devaloke'smiṃ cirasaukhyamanubhūya tathā nṛpaḥ |

punaścavati karmeṇa pūrvasaṅkleśitena tu ||

tiryakṣu nvase māsaṃ nāgarājamaharddhikaḥ |

tato'sau bhinnadehastu mānuṣebhyopapadyate ||

kṣatriyo dhīmato jato vaṇigjīvī viśāradaḥ |

kalyāṇamitramāgamya bhoktāsau jinaśāsane ||

sādhayed vidyārājñīṃ tārādeviṃ maharddhikām |

siddhamantrastu jino nāsau yatheṣṭagaticāriṇaḥ ||

vidyādharāṇāṃ tadā rājā bhavitā sugatastadā |

cakravartistadā khyāto nāmnāsau citraketavaḥ ||

vidyādharāṇāṃ tadā karma khyāto'sau matimāṃstathā |

aśītivarṣakoṭyāni navasaptāni caitadā ||

divyamānuṣyamādyena bhavitā cakravarttinaḥ |

parivārastasya kanyānāṃ ṣaṣṭikoṭyo majāyata ||

tato'sau bhinnadehastu tārādevyānucoditaḥ |

devānāmadhipatiṃ gacchet tatra dharmaṃ ca deśayet ||

so'nupūrveṇa mahīpāla kṣipraṃ bodhiparāyaṇaḥ |

pakārākhye ca nṛpatau vṛtte tadā kāle yugādhame ||

bhinnaṃ parasparaṃ tatra mahāvigahamāśṛtāḥ |

bhṛtyastasya tu saptāhaṃ rājyaiśvaryamakārayet ||

tato'nupūrveṇa saptāhād vakārākhyo nṛpatistathā |

so'pyahatavidhvastaḥ prakrameta diśāstataḥ ||

pakārākhye nṛpatau tatra bhakārādyo mataḥ paraḥ |

so'pi trīṇi varṣāṇi rājyaiśvaryamakārayet |

tasyāpyanujo vakārākhyo vratinā samadhiṣṭhitaḥ |

trīṇi varṣāṇi ekaṃ ca bhavitā rājyavarddhana ||

ajīrṇitau ubhāvapyetau sadyātīsāramūrcchitau |

kālagatau loke yakṣebhyopapadyate ||

te'nūpūrveṇa dharmātmāno pratyekāṃ bodhimāpnuyām |

tasyāpyanujo dhakārākhyaḥ kṣatriyo dharmavatsalaḥ ||

bhavitā so'pi rājā vai trīṇi varṣāṇi |

bhavitāsau narādhipaḥ ||

tasyāpi kanyaso rājā dhakārākhyo'tha viśrutaḥ |

bhavitā tatra deśe'smiṃ sārvabhūmikabhūpatiḥ ||

hastyaśvarathayānāni nauyānāni samantataḥ |

jetā ripūṇāṃ sarveṣāṃ samare pratyupasthitām ||

sa imāṃ janapadāṃ sarvāṃ kṛtsnāṃ caiva vasundharām |

śāstubimbairvihāraiśca jinānāṃ dhātudharaistathā ||

śobhāpayati sarvāṃ vai kṛtsnāṃ caiva vasundharām |

nṛpapūrvī tathā tasya dvijātiḥ śākyajastathā ||

mānī tīkṣṇo'tha sa prājñaḥ bodhinimno'tha mānadhīḥ |

saivāsya sukhāyatāṃ yāti tasmiṃ kāle yugādhame ||

kṣatriyaḥ agradhīḥ proktaḥ rājā vai dharmavatsalaḥ |

jīved varṣaśataṃ viṃśat sapta cāṣṭaṃ ca yatnataḥ ||

strīkṛtenaiva doṣeṇa kālaṃ kṛtvā diviṃ gataḥ |

so'nupūrveṇa medhāvī prāpnuyād bodhimuttamām ||

tataḥ pareṇa vikhyātaḥ śrīnāmātha mahīpatiḥ |

gauḍatantre mahārājā bhavitā dharmavatsalaḥ ||

gauḍānāṃ ca pure śreṣṭhe bakārādye ca mahājane |

kārayet tatra rājyaṃ vai jitaśu samantataḥ ||

vihārāṃ kārayāmāsa sapta cāṣṭau ca tatra vai |

dvijamukhyā tathā yukte śākajeti samāśrite ||

tena sāhāyyatāṃ yāte kuryād rājyaṃ samantataḥ |

aśītirekaṃ ca varṣāṇi jīved tatra narādhipaḥ ||

bhṛtyadoṣeṇa dharmātmā kālaṃ kṛtvā diviṃ gataḥ |

anupūrveṇa tathā rājyaṃ devānāmapi kārayet ||

tato'sau bhinnadehastu svargāt svargatamaṃ vrajet |

paripūrya kuśalāt dharmāṃ bodhi ye tasya hetavaḥ ||

tasyaiva bhṛtyo rājā vai kuryād rājyamakaṇṭakam |

nāmnā yakārādyastu mahīpālo bhaviṣyati ||

sapta caikaṃ ca varṣāṇi kuryād rājyaṃ tadā yuge |

saiva ghātyate strībhiḥ ghātitaśca adho gataḥ ||

punaḥ pakāravaṃśāstu rājā bhavitātha kṣatriyaḥ |

tenāsau bhṛtyavargastu ghātito'sau nirantaraḥ ||

akalyāṇamitramāgamya kṛtaṃ prāṇivadhaṃ bahūn |

bhavitā sarvaloke'smiṃ pratāporjitamūrcchitaḥ ||

kṣiprakārī capalastu madyapaśca śaṭhapriyaḥ |

madyapramādāt sammūḍhaḥ tadāsau śayane bhuvi ||

bhinno'sau śastraghātaistu aribhiśca samudyataiḥ |

tato'sau bhinnadehastu kālaṃ kṛtvā aghogataḥ ||

tasyāpyanyatamo bhrātā rakārādyo nāmataḥ smṛtaḥ |

aṣṭacatvāriṃśaddivasāni rājyakarttā sadā bhuvi ||

datvā draviṇaṃ dvijātibhyaḥ kālaṃ kuryānna saṃśayaḥ |

tataḥ pareṇa bhūpālaḥ svādādyo bhavitā tadā ||

sa eva śūdravarṇastu vyaṅgaḥ kutsita eva tu |

adharmabhūyiṣṭhaḥ duḥśīlo vigrahe ca sadā rataḥ ||

dvijātigaṇasāmantāṃ saṃyatāṃ pravrajitāṃstathā |

sa hāpayati sarvā vai nigrahe ca sadā rataḥ ||

tīvraśāsanakartā ca taskarāṃ ghātakastathā |

niṣeddhā sarvaduṣṭānāṃ pāṣaṇḍavratamāśṛtām ||

vinirmuktā ca dātā ca rājyaṃ kṛtvā tu vai tadā |

daśavarṣāṇi saptaṃ ca jīved bhūpatistatra vai ||

kuṣṭhaduḥkhābhibhūtastu kālaṃ kṛtvātha tiryat |

tiryagbhyo nāgarājastu mahābhogī viśāradaḥ ||

mūrttimāṃ paramabībhatsī sphuṭāṭopī ca vai tadā |

anubhūya ciraṃ duḥkhaṃ dharmatastasya naiṣṭhikam ||

evamprakārāḥ kathitā bhūpālā lokavarddhanā |

viditā sarvaloke'smiṃ prācyā ca sthitadehinī ||

pakārākhyasya nṛpatau vaṃśād vaṃśajo'paraḥ |

kṣatriyaḥ śūravikrāntaḥ trisamudrādhipatistadā ||

bhavitā prācyadeśe'smiṃ mahāsainyo mahābalaḥ |

śāstudhātudharairdivyairvihārāvasathamandiraiḥ ||

udyānavividhairvāpyaiḥ kūpamaṇḍapasaṅkramaiḥ |

satrāgāratathānityaṃ śobhāpayati medinīm ||

bhakto'sau jinaravāṃ śreṣṭhāṃ uttamaṃ yānamāśṛtaḥ |

śākyapravrajitenaiva sa tadā niṣṭhito hyasau ||

varjayed dakṣiṇāṃ sarvāṃ dakṣiṇāṃ caiva prabhāvayet |

nāmnā kakāravikhyātaḥ smṛtimāṃścaiva viśāradaḥ ||

rājyaṃ kṛtvā tu bhūpālaḥ varṣāṇyekaviṃśati |

tato'sau viṣūcikābhiśca kālaṃ kṛtvā diviṃ gataḥ ||

so'nupūrveṇa medhāvī kṣipraṃ bodhiparāyaṇaḥ |

tasyaiva śeṣavaṃśāstu parādhīnāyatanavṛttanaḥ ||

tataḥ pareṇa bhūpālā gopālā dāsajīvinaḥ |

bhaviṣyati na sandeho dvijātikṛpaṇā janā ||

adharmiṣṭha tadā kāle nirnaṣṭe śāstuśāsane |

mantravādena sattvānāṃ kuśalārthāṃ niyojayet ||

kumāreṇa tu ye proktā mantrā bhogavarddhanā |

sādhanīyā tadā kāle rājyaiśvaryeṇa hetunā ||

na sādhyā uttamā siddhiḥ tasmiṃ deśe tu vai tadā |

dharmacakre tathā ramye mahābodhivane tathā ||

yatrāsau bhagavāṃ śāntiṃ niropadhiṃ ca praviṣṭavāṃ |

tatra sādhyau imau mantrau tārā bhṛkuṭī ca devatā ||

samudrakūle tathā nityaṃ visphūrjyāṃ saritāvare |

gaṅgātīre tu sarvatra sādhanīyābjasambhavā ||

yo'sau bodhisattvastu candranāmātha viśrutaḥ |

sa vai tāramiti proktā vidyārājñī maharddhikā ||

strīrūpadhāriṇī bhūtvā devī viceruḥ sarvato jagataḥ |

sattvānāṃ hitakāmyārthaṃ karuṇārdreṇa cetasā ||

sahāṃ ca lokadhātusthāṃ taimbhyākhyamiti vartate |

maharddhiko bodhisattvastu daśabhūmyānantaraprabhuḥ ||

vineyaḥ sarvasattvānāṃ tārā devī tu kīrtyate |

ayatnasiddhimevāsya rakṣāvaraṇaguptaye ||

yatnena sādhyate devī bhogaiśvaryavivarddhanā |

bodhisambhārahetuṃ ca ||

anubaddhā tadā devī karuṇāviṣṭā hi dehinām |

mantrarūpeṇa sattvānāṃ bodhisambhārakāraṇā ||

sarveṣāṃ tuṣṭipuṣṭyarthaṃ pūrvāyāṃ diśimāśritaḥ |

sahasrārdhaṃ punaḥ kṛtvā ātmano bahudhā punaḥ ||

bhramate vasumatīṃ kṛtsnāṃ catvāro dadhi paryayām |

pūrveṇa tataḥ siddhiḥ vārāṇasyāṃ pareṇa vā ||

sakṣetrastasya devyā tu pūrvadeśaḥ prakīrtitaḥ |

siddhyate yakṣarāṭ tatra jambhalastu mahādyutiḥ ||

bhogakāmaiḥ tadā sattvaiḥ tasmiṃ kāle yugādhame |

yakṣarāṭ tārādevyā tu sādhyetau puṣṭikāmataḥ ||

krodhanāstu tathā mantrāḥ sādhyatāṃ dakṣiṇāpathe |

mlecchataskaradvīpeṣu ambhodhermadhya eva vā ||

sidhyate ca tadā tārā yakṣarāṭ caiva mahābalaḥ |

harikele karmaraṅge ca kāmarūpe kalaśāhvaye ||

vividhā dūtigaṇāḥ sarve yakṣiṇyaśca maharddhikāḥ |

mañjughoṣeṇa ye gītā mantrā bhogahetavaḥ ||

tatra deśe yathā siddhiḥ nānyasthāneṣu tathā bhavet |

pūrvaṃ diśi vidikṣuśca mantrā vividhahetavaḥ ||

kathitāstu tadā kāle sādhanīyāstu dehibhiḥ |

madhyadeśe tathā mantrī bhūpālā vividhāstathā ||

vistarāṃ sattvadaurbalyāṃ alpabuddhiṃ nibodhatām |

saṃkṣepo nṛpatimukhyānāṃ saṅkhyā teṣāṃ nigadyate ||

makārādyo nakārādyaḥ pakārādyaśca kīrtyate |

dakārādyaśca ikārādyaḥ sakārādyaśva akārādya ||

grahākhyaśca kīrtyākhyaḥ hakārādyaśca ghuṣyate |

śakārādyaśca bhavet tadā ||

jakārādyo bakārādyo lakārādyaḥ somacihnitaḥ |

hakārādyaścaiva prakhyātaḥ akārādya punastathā ||

sakāro lakārādyaśca stryākhyayā lokavidviṣaḥ |

sakārādyo makārākhyaḥ lokānāṃ prabhaviṣṇavaḥ ||

kramataḥ kṛminaḥ cihnaḥ brāhmaṇāśca vaiśyavṛttayaḥ |

adharmakarmā bhūyiṣṭhāḥ vidviṣṭāḥ strīṣu lolupāḥ ||

prabhūtaparivārā mahīpālāstasmiṃ kāle yugādhame |

bhaviṣyanti na sandehaḥ madhyadeśe narādhipāḥ ||

viṃśad varṣāṇi śataṃ caiva āyureṣā yugādhame |

manuṣyāṇāṃ tadā kāle dīrghamāyuriti kīrtyate ||

teṣāṃ madhyotkṛṣṭānāṃ antarā uccanīcatā |

alpāyuṣo nṛpatayaḥ sarve kathitā tu tadā yuge ||

nadīgaṅgā tathā tīre himādreśca nitambayoḥ |

kāmarūpe tathā deśe bhaviṣyanti tathā nṛpāḥ ||

ādye madhye tathānte ca aṅgadeśeṣu kathyate |

ādyaṃ vṛtsudhānaśca karmarājā sa kīrttitaḥ ||

ante'ṅgapatiḥ tadaṅgaṃ ca subhūtirbhūtireva ca |

sadaho bhavadaśca kāmarūpe ajātayaḥ ||

subhūmṛgakumārāntā vaiśālyāṃ vakārayoḥ |

tatrāsau munirjātaḥ kapilāhve purottame ||

śuddhāntā śākyajāḥ proktā nṛpā ādityekṣasambhavā |

śuddhodanāntavikhyātā śākyaṃ śākyavarddhanām ||

alpavīryāstu mantrā vai kathitā lokapuṅgavaiḥ |

jinaproktāstu ye mantrāḥ sarvaceṭagaṇāstathā ||

tathā vividhā dūtigaṇāḥ sarve vajrābjakulayorapi |

sādhyamānastu sidhyante mantratantrārthakovidaiḥ ||

sarve te laukikā mantrāḥ sidhyante'tra madhyataḥ |

viśeṣato madhyadeśasthāḥ sādhanīyā jinabhāṣitā ||

vividhākāracihnaistu vividhākārakāraṇaiḥ |

vividhaprayogaprayuktāstu vividhā siddhidehinām ||

madhyaśede tathā mantrāḥ sādhyā vai bhogavardhanāḥ |

rakṣāhetuparitrāṇaṃ vaśyākarṣaṇadehinām ||

atītānāgatā proktāḥ madhyadeśe narādhipāḥ |

vividhākāracihnaistu vividhāyuṣyagotrataḥ ||

sarve narapatayaḥ proktā uttamādhamamadhyamāḥ |

triprakārā tathā siddhiḥ tridhā kāleṣu yojayet ||

trividhāstu tathā mantrāḥ kathitā munivaraistathā |

anantā nṛpatayaḥ proktā madhyadeśe'tha paścime ||

uttarāparapūrvaistu vidikṣuḥ sarvatastathā |

dvīpeṣu bahiḥ sarveṣu caturdhā paricihnitaiḥ ||

anantā mahīpatayaḥ proktā anantā mantrasādhanāḥ |

anantā diśamāśritya anantā mantrasiddhayaḥ ||

nigrahānugrahārthāya śāsane'ntarhite munau |

mantrā nṛpatiṣu kāle vai mañjughoṣeṇa bhāṣitā ||

krīḍārakṣavikurvārthaṃ kālacaryā tu kathyate |

mantramāhātmyasattvānāṃ gatiyoninṛpāhvaye ||

deśakālasamākhyātaḥ mantrasādhanalipsunām |

prasaṅgā nṛpatayaḥ kathitāḥ śāsanāntardhite pathe ||

mantrāṇāṃ guṇamāhātmyaṃ phalamante ca bodhitaḥ |

kathitā dve pare yāne nṛpā pūrvanibodhitāḥ ||

pratiṣṭhitāstu na sandehaḥ tasmiṃ kāle yugādhame |

kathitā nṛpatayaḥ sarve ye tu diśamāśṛtāḥ ||

pravrajyā dhruvamāsthāya śākyapravacane tadā |

śāsanārthaṃ kariṣyanti mantravādasadāratā ||

astaṃ gate munivare laukikāgrasucakṣuṣe |

teṣāṃ kumāra ! vakṣyāmi śṛṇuṣvaikamanāstadā ||

yugānte caṣṭa loke śāstupravacane bhuvi |

bhaviṣyanti na sandeho yatayo rājyavṛttinaḥ ||

tadyathā mātṛcīnākhya kusumārākhyaśca viśrutaḥ |

makārākhye kukārākhyaḥ atyanto dharmavatsalaḥ ||

nāgāhvaśca samākhyāto ratnasambhavanāmataḥ |

gakārākhyaḥ kumārākhyaḥ vakārākhyo dharmacintakaḥ ||

akārākhyo mahātmāsau śāstuśāsanadurdharaḥ |

guṇasammato matimām lakārākhyaḥ prakīrtitaḥ ||

rakārādyo nakārādyaḥ prakīrtitaḥ |

buddhapakṣasya nṛpatau śāstuśāsanadīpakaḥ ||

akārākhyo yati khyāto dvijaḥ pravrajitastathā |

sāketapuravāstavyaḥ āyuṣāśītikastathā ||

akārādyastathā bhikṣuḥ rāgī sau dakṣiṇāṃ diśi |

paṣṭivarṣāyuṣo dhīmān kāvyākhyaḥ puravāsinaḥ ||

thakārādyo yatiścaiva vikhyāto dakṣiṇāṃ diśi |

parapravādiniṣeddhā ca mantrasiddhistathā yatiḥ ||

aparaḥ pravrajitaḥ śreṣṭhaḥ saihnikāpuravāstavī |

anāryā āryasaṃjñī ca siṃhaladvīpavāsina ||

parapravādiniṣeddhāsau tīrthyānāmatadūṣakaḥ |

bhaviṣyanti yugānte vai tasmiṃ kāle'tha bhairave ||

vakārādyo yatiḥ prokto lakārādyaśca kīrtitaḥ |

rakārādyo vikārādyaḥ bhikṣuḥ pravrajitastathā ||

bhaviṣyati na sandehaḥ śāstuśāsanatatparaḥ |

bālākau nṛpatau khyāte sakārādyo yatistathā ||

vihārārāmacaityāṃśca vāpyakūpāṃśca sarvadā |

śāstubimbā tathā cihnā setuḥ saṅkramāśca vai ||

bhaviṣyati na sandehaḥ śāstubhinnārdhvagaḥ smṛtaḥ |

tataḥ pareṇa makārādyaḥ kakārādyaśca kīrtitaḥ ||

nakārādyaḥ sudattaśca supeṇaḥ senakīrtitaḥ |

dattako dinakaścaiva parasiddhāntadūṣakaḥ ||

vaṇikpūrvī vaidyapūrvīṃ ca ubhau dīnārthacintakau |

cakārādyo yatiḥ khyātaḥ rakārādyamata pare ||

bhakārādyaḥ prathitaśrāddhaḥ śāstubimbārthakārakaḥ |

makārādyo matimān jāto yatiḥ śrāddhastathaiva ca ||

vividhā yatayaḥ proktā anantāśca bhavitā tadā |

sarve te yatayaḥ khyātā śāstuśāsanadīpakāḥ ||

nirnaṣṭe ca nirāloke śāsane'smiṃ tadā bhuvi |

kariṣyati na sandehaḥ śāstubimbāṃ manoramām ||

sarve vai vyākṛtā bodho agraprāptāśca me sadā |

dakṣiṇīyāastathā loke tribhavāntakarāstathā ||

mantratantrābhiyogena khyātāḥ kīrtikarāḥ smṛtāḥ |

adhunā tu pravakṣyāmi dvijānāṃ dharmaśīlinām ||

mantratantrābhiyogena rājyavṛttimupāśritā |

bhavati sarvaloke'smiṃ tasmiṃ kāle sudāruṇe ||

vakārākhyo dvijaḥ śreṣṭhaḥ āḍhyo vedapāragaḥ |

semāṃ vasumatīṃ kṛtsnāṃ vicerurvādakāraṇāt ||

trisamudramahāparyantaṃ paratīrthānāṃ vigrahe rataḥ |

ṣaḍakṣaraṃ mantrajāpī tu abhimukhyo hi vākyataḥ ||

kumāro gītavāhyāsīt sattvānāṃ hitakāmyayā |

etasyai kalpavisarānmahitaṃ buddhitandritaḥ ||

jayaḥ sujayaścaiva kīrttimān śubhamataḥ paraḥ |

kulīno dhārmikaścaiva udyataḥ sādhu mādhavaḥ ||

madhuḥ samadhuścaiva siddhaḥ namastadā |

raghavaḥ śūdravarṇastu śakajātāstathāpare ||

te'pi jāpinaḥ sarve kumārasyeha vākyataḥ |

te cāpi sādhakaḥ sarve buddhimanto bahuśrutāḥ ||

āmukhā mantribhiste ca rājyavṛttisamāśritā |

tasyāpareṇa vikhyātaḥ vikārākhyo dvijastathā ||

pare puṣpasamākhyātā bhavitāsau krodhasiddhakaḥ |

nigrahaṃ nṛpatiṣu cakre daridrāt paribhavācca vai ||

mañjughoṣa iha proktaḥ krodharāṭ sa yamāntakaḥ |

sattvānāmatha duṣṭānāṃ durdāntadamako'tha vai ||

ahitānivāraṇārthāya hitārthāyopabṛṃhane |

anugrahāyaiva sattvānāṃ tanuprāṇoparodhine ||

so hi māṇavako mūḍhaḥ daridraḥ krodhalobhitaḥ |

āvarttayāmāsa taṃ krodhaṃ nṛpateḥ prāṇoparodhinaḥ ||

tasyāpareṇa vikhyātaḥ sakārādyo dvijastathā |

mantrārthakuśalo yuktātmā ||

prabhuḥ bahutaraḥ khyāto mantrajāpī bhavet tadā |

sādhayāmāsa taṃ mantraṃ vai vaśyārthaṃ nānyakāraṇam ||

vaśībhūteṣu bhūteṣu dhanamato bhavati tataḥ |

tataḥ pareṇa vai khyāto dvijo dharmārthacintakaḥ ||

śakārādyo mata ante bhavitāsau mālave jane |

prasanne śāsane hyagro mantrajāpī hi vai bhuvi ||

vetāḍagrahaduṣṭāṃ ca brahmarākṣasarākṣasām |

sarvapūtanabhūtāṃśca kravyādāṃ vividhāṃstathā ||

sarve te vaśinastasya viṣāḥ sthāvarajaṅgamāḥ |

sarve vai baśinastasya dvijacihnasya tathāhitaiḥ ||

tataḥ pareṇa vikhyātaḥ dvijo dakṣiṇāpathe |

vakārādyaḥ samākhyātaḥ śāstuśāsanatatparaḥ ||

vihārārāmacaityestu śāstubimbe manorame |

alaṅkaroti sarvā vai medinīṃ dvisamudragām ||

tasyāpareṇa vikhyātaḥ dvijaśreṣṭho mahādhanaḥ |

bhakārādyastathā khyāto dakṣiṇāṃ diśimāśṛtaḥ ||

mantrarūpī mahātmā vai niyataṃ bodhiparāyaṇaḥ |

madhyadeśe tathā khyātaṃ sampūrṇo nāmata dvijaḥ ||

vinayaḥ suvinayaścaiva pūrṇo madhuravāsinaḥ |

bhakārādyo dhanādhyakṣo nṛpatīnāṃ mantrapūjakaḥ ||

ityete dvijātayaḥ kathitāḥ śāstuśāsanapūjakāḥ |

madhyānta ādimukhyāśca vividhāyatanagotrajāḥ ||

nānādeśadvijātīnāṃ pūjakā te paridvijāḥ |

nānātīrthāśca gotrāśca vividhācāragocarāḥ ||

samantād yatayaḥ proktā mānavāśca bahuśrutāḥ |

dharmarājā svayaṃ buddhaḥ sarvasattvārtthasādhakaḥ ||

sarveṣāṃ caiva bhūtānāṃ tṛdevānāṃ ca kīrtitāḥ |

catvāro'pi mahārājāḥ sarvalokeṣu kīrtitāḥ ||

virūḍho virūpākṣaśca dhṛtarāṣṭro'tha yakṣarāṭ |

śakraśca atha devānāṃ niyatāyuḥ prakīrtitaḥ ||

sujāmā devaputraśca sunirmito vaśavartinaḥ |

rājā santuṣitaḥ proktaḥ kāmadhātvīśvaro'paraḥ ||

śakrādya ekanāmnāstu kāmadhātvīśvarāstathā |

ekāśrayā sadā te'pi ekajāpā maharddhikā ||

anantāḥ kathitāste'pi nānārūpadharā surāḥ |

ataḥ ūrdhvaṃ samā sarve te'pi maharddhikāḥ ||

evaṃ saṃjñā suraśreṣṭhāḥ ā saṃjñātāḥ prakīrtitāḥ |

na teṣāṃ prabhaviṣṇu syāt tulyavṛttisamāśrayā ||

ataḥ avīciparyantaṃ na rājā tatra vidyate |

narakāṣṭau ṣoḍaśotsiddhau saparyantā te'pi kīrtitā ||

anṛpāḥ karmarājānaḥ yamarājā pretanāṃ vibhu |

suvarṇaḥ pakṣiṇāṃ rājā garutmā sa maharddhikaḥ ||

kinnarāṇāṃ drumo khyātaḥ bhūtānāṃ rudra ucyate |

vidyādharāṇāṃ nṛpo vidyā citraketurmaharddhikaḥ ||

asurāṇāṃ tathā hetau vema citrithottamaḥ |

ṛṣīṇāṃ vyāsa ityuktaḥ siddhānāṃ ca mahārathaḥ ||

nakṣatrāṇāṃ soma nirdiṣṭaḥ grahāṇāṃ bhāskarastathā |

mātarāṇāṃ tathā rājā īśānamabhikīrtitaḥ ||

divaśānāṃ pratima proktaḥ rāśīnāṃ kanya ucyate |

saritāṃ sāgaraḥ proktaḥ meghānāṃ tu supuṣkaraḥ ||

airāvato hastīnāmaśvānāṃ harivarastathā |

tīryarājātha sarvatra prahlādaḥ parikīrtitaḥ ||

anantā gatayaḥ proktā rājānaśca anantakā |

samantāt sarvatasteṣu buddho loke narottamaḥ ||

uttamāṃ kurumādyaḥ prabhaviṣṇusteṣu na vidyate |

dīpeṣveva pareteṣu pūrvāparayatastathā ||

jambūdvīpanivāsisyāṃ pūrvāyāṃ sa narādhipāḥ |

anantā ca kriyā proktā caturdvīpā sanarādhipā ||

saṃkṣepā kathitā hyete katthyamānātivistarā |

prabhūtā bhūtapatayo murvyāṃ tridevāsurajanminām ||

anantalokadhātusthā anantā guṇavistarā |

anantā kathitā hyatra kalpe'smiṃ bhūnivāsinaḥ ||

kathitā mantrasiddhyarthe deśakālasamātyayāt |

siddhyante mantrarājāno vividhā dūtagaṇāstathā ||

eṣa dharmaḥ samāsena kathitā munipuṅgavaiḥ |

adhunā kathitaṃ hyetat śuddhāvāsoparisthitaiḥ ||

mañjuśriyo mahāvīraḥ papraccha lokanāyakam |

ya eṣa kathito karma kathaṃ caivaṃ dhārayāmyaham ||

peyālaṃ vistareṇa kartavyaṃ sarveṣāṃ nṛpatīnāṃ karma svakaṃ ja mahāparinirvāṇasūtraṃ mañjuśriyasya kumārasya muniśreṣṭha |

abhāṣata bodhisattvārthamantrāṇāṃ ca savistarām |

bodhimārgārthabodhyarthaṃ dharmasūtra iti smṛtaḥ ||

visaraṃ kalpamantrāṇāṃ karma āyūṣi bhūnṛṇām |

nṛpatīnāṃ tathā kālamāyuṣe parikīrtanam ||

dharmasaṅgrahaṇaṃ nāma piṭakaṃ bodhiparāyaṇam |

mantratantrābhiyogena kathitaṃ bodhinimnagam ||

dhārayastvaṃ sadā prājñaḥ mantratantrārthapūrakam || iti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvatasaṃkānmahāyānavaipulyasūtrāt paṭalavisarāt ekapañcāśarājavyākaraṇaparivartaḥ parisamāpta iti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project