Digital Sanskrit Buddhist Canon

Atha ekapañcāśaḥ paṭalavisaraḥ

Technical Details
atha ekapañcāśaḥ paṭalavisaraḥ |



atha khalu vajrapāṇirguhyakādhipatiḥ sarvāvantaṃ mahāparṣanmaṇḍala mavalokya sarvāṃstāṃ śuddhāvāsopariniṣaṇṇāṃ bhūtasaṅghānāmantrayate sma | śṛṇvantu bhavanto mārṣā yamāntakasya krodharājasyāparimitabalaparākramasya durdāntadamakasya vaivasvatajīvitāntakarasya duṣṭasattvanigrahatatparasya mahābodhisattvasya mañjuśriyabhāṣitasya mahābodhisattvasyādau tāvat paṭavidhānaṃ bhavati ||



na tithirna ca nakṣatraṃ nopavāso vidhīyate |

arīṇāṃ bhayamutpanne paṭametaṃ likhāpayet ||

gṛhya kṛṣṇe niśāpakṣe caturdaśyāṣṭamau tithau |

śmaśāne mṛtakaṃ prāpya brāhmaṇasya ambaraṃ tam ||

gṛhya tato rātrau asṛṇāṃ raṅgayet tataḥ |

bhūyo jalaśaucaṃ tu suśuṣkaṃ kārayettataḥ ||

krūraṃ citrakaraṃ kruddhaṃ bhīṣaṇe cāpi lekhayet |

śmaśāne kṛṣṇapakṣe ca trirātreṇaiva samāpayet ||

aṣṭamīṃ caturdaśīrātrau mahāvasādīpadīpitaḥ |

tatra sthitaḥ citrakaraḥ dakṣiṇābhimukhaḥ sadā ||

kapāle mānuṣāsīne kṛtarakṣaḥ samāhite |

svayaṃ vā ālikhenmantrī ariduḥkhabhayārditaḥ ||

prathame rātrimārabdhe arīṇo'pi mahad bhayam |

dvitīye mahājvareṇāpi āviṣṭaḥ śatrumūrcchitaḥ ||

tṛtīye muñcate prāṇāṃ paralokagato bhavet |

kutastasya bhavecchānti aprasannena mantriṇā ||

dehaṃ śuṣyati śatrorvai gṛhabhaṅgopajāyate |

likhanāt paṭamevaṃ tu yamāntasya mahābhaye ||

paṇmukhaṃ ṣaṭcaraṇaṃ lekhyaṃ kṛṣṇavarṇaṃ vṛkodaram |

kruddhaṃ vyāghracarmanivasanam ||

nānāpraharaṇaṃ ghoraṃ daṇḍahastaṃ bhayānakam |

raktanetraṃ saroṣaṃ ca trinetragaticihnitam ||

ūrdhvakeśaṃ sajālaṃ vai dhūmravarṇaṃ kvacit tathā |

kṛṣṇāñjananibhaṃ ghoraṃ prāvṛṇmedhasamaprabham ||

kṛtāntarūpasaṅkāśaṃ mahiṣārūḍhaṃ tu ālikhet |

krūrakarmaṃ mahābhīmaṃ raudraṃ rudraghātakam ||

yamajīvitanāśaṃ vai udyantaṃ sattvaghātakam |

krūraṃ bhṛśaṃ sarvakarmāṇaṃ bhīṣaṇāpatidāruṇam ||

bhayasyāpi bhayatrāsaṃ mārakaṃ sarvadehinām |

etat kruddhavaraṃ likhya ātmaśoṇitavarṇakaiḥ ||

vyatimiśramujjvalairlekhya mahāvasāgavyamiśritaiḥ |

kapālabhājanaiścāpi mānuṣāsthisusambhavaiḥ ||

kūrcakairvarkikairmukto mṛtakeśasusambhavaiḥ |

abhuñjānastathālikhya svayaṃ vā citrakareṇa vā ||

prabhūtabalipuṣpādyaiḥ raktamālyairvaracandanaiḥ |

mahāmāṃsavasādhūpairvasādīpaiśca bhūṣitam ||

kārayet paṭavaramādau ante madhye ca pūjanā |

parisphuṭaṃ tu phaṭaṃ kṛtvā vittaṃ dattvā tu śilpine ||

prabhūtaṃ cāpi mūlyaṃ vai yena vā tuṣyate sadā |

avadhyaṃ tasya kartavyaṃ dharmaṃ cāpi sahābhayam |

yathepsitaṃ tasya kurvīta vīramūlyaṃ samāsataḥ |

saphalaṃ śilpine karma nirāmiṣaṃ cāpi varjayet ||

tathā tathā prayuñjīta yathāsau sampratuṣyate |

mahārakṣā ca kartavyā anyathā mṛyate hyasau ||

sakuṭumbo naśyate karmī ātmanaścāpi rakṣayet |

japtavidyena karttavyaṃ nānyeṣāṃ vidhirucyate ||

parisphuṭaṃ tu paṭaṃ kṛtvā dṛṣṭvā vā manasepsitam |

sarvāṃ ca kārayet karmāṃ raudrāṃ śatrūpaghātakām ||

gṛhya paṭavaraṃ gacched yatheṣṭaṃ yatra vāñchitam |

mahāyakṣāṃ mahārājñāṃ mahāvittasagarvitām ||

mahāmānātimānānāṃ krūrāṃ krūrakarmiṇām |

ratnatrayāpakārīṇāṃ nāstikyāṃ mantravarjitām ||

apūjakānāṃ tu mantrāṇāṃ tadbhaktāsṛtanindakām |

jāpināṃ nindakā ye ca teṣāṃ caiva parābhavā ||

teṣāṃ prayogaḥ karttavyaḥ vidhidṛṣṭena karmaṇā |

adharmiṣṭhāṃ tathā nityāṃ sarvasattvānutāpinām ||

teṣāṃ tu karma prayuñjīta sadyaḥ prāṇoparodhinam |

gṛhyāriṣṭaphalaṃ patraṃ tvacaṃ cāpi samūlataḥ ||

kāñjikaṃ āmlasaṃyuktaṃ mānuṣāsthisacūrṇitam |

kaṭutailaviṣaṃ caiva amlavetasamārdrakam ||

rājikaṃ rudhiraṃ caiva mānuṣodbhavasambhavam |

gṛhya sarvaṃ samāyuktaṃ paṭaṃ sthāpya vivekataḥ ||

dakṣiṇābhimukho bhūtvā paṭaścāpi udaṅmukhaḥ |

kṛtvāgnikuṇḍaṃ yatheṣṭaṃ vai śuklakāṣṭhaiḥ kaṭumudbhavaiḥ ||

jvālayaṃ kaṭakaiścāpi tasmiṃ kuṇḍe samāhitaḥ |

puhyāt sarvasamāyuktaṃ vidhinirdiṣṭahaumikam ||

agnirāhūya mantraistu krodharājasya vai punaḥ |

baddhvā śūlamudraṃ tu sarvakarmeṣu vā iha ||

sahasrāṣṭamāhutiṃ dadyādagnikuṇḍe saroṣataḥ |

prathame putramaraṇaṃ sattve prāpte tu taṃ bhavet ||

dvitīye cāpi bhāryā vai pārṣadyāḥ sanāyakāḥ |

tṛtīye maraṇaṃ tasya yasyoddiśyaṃ hi tat kṛtam ||

ardharātre yadā jāpaḥ kriyate paṭasannidhau |

śatrūṇāṃ ca vadhārthāya tat tathaivānuvartate ||

rāṣṭrabhaṅgaṃ bhavet tasya senāyāṃ mārisambhavam |

agnidāhaṃ mahāvātaṃ mahāvṛṣṭiśca jāyate ||

samastaṃ sarvataścakraṃ paracakreṇa hanyate |

vividhopadravā tasya mahāvyādhisamākulam ||

dehaṃ śuṣyati sarvaṃ vai tasya rājño na saṃśayaḥ |

amānuṣākīrṇa sarvantaṃ gṛhaṃ tasya samākulam ||

dhṛtiṃ na labhate śayyāṃ āvartaṃ ca mahītale |

rākṣasaiḥ pretakravyādaiḥ gṛhaṃ tasya samāvṛtam ||

ārtto bibheti sarvatra tīvraduḥkhaiḥ suduḥkhitaḥ |

aśaktā rakṣituṃ tasya maheśvarādyā bhuvi devatā ||

brahmādyā lokapālāśca śakrādyā tridaśeśvarāḥ |

sarvamantrāḥ sarvadevāśca sarvalaukikasambhavā ||

duṣṭāre mānine kruddhe tadantaṃ tasya jīvitam |

ardharātre tu madhyāhne bhāṣito yatra jāpinaḥ ||

kruddho vevasvataḥ sākṣād yamarājāvakalpate |

yatheṣṭaṃ kṛṣṇapakṣe ca paṭaṃ saṃsthāpya mahītale ||

mahatiṃ pūjāṃ baliṃ kṛtvā śmaśānāraṇyasambhave |

ekavṛkṣe tathā liṅge śaile prānte guhāsu vā ||

ekākī advitīyaśca sadā karma samārabhet |

mahāraṇye vivikte ca śūnye devakuleṣu ca ||

śūnye mandire nadyāṃ ambudheḥ taṭamāśrite |

tatra deśe samīpe vā tatrasthe vā yathepsitam ||

yojanāśatamabhyantara sadā karmāṇi kārayet |

etat pramāṇakarmāṇi kārayecchucinā sadā ||

aprameyasthito vāpi gatadeśāmitaḥ śuciḥ |

acintyamantraviṣaye acintyaṃ mantragocaram ||

acintyo ṛddhimantrāṇāṃ acintyaṃ siddhijāpinām |

acintyaṃ dṛśyate karma phalaṃ cāpi acintyakam ||

krodharājasya yamāntakasya mahātmane |

karmaṃ ṛddhiviṣayaṃ vikurvaṇaṃ ca mahodayam ||

acintyaṃ rūpiṇāṃ siddhi dṛśyate ha mahītale |

aśaktā rakṣayituṃ sarve bodhisattvā maharddhikāḥ ||

kiṃ punarlokikā mantrāḥ sagrahā mātarāśca tāḥ |

īśānaśca saviṣṇurvā sa ca skando purandaraḥ ||

samaye dhāritā te'pi sajinā jinaputrakāḥ |

bodhisattvā mahātmāno daśabhūmisamāsṛtāḥ ||

pratyekabuddhā hyarhanta vītarāgā maharddhikāḥ |

aśaktā rakṣayituṃ te'pi samayaṃ taiḥ purā kṛtam ||

saṃkṣepeṇa tu vakṣyāmi śṛṇudhvaṃ bhūtakāṃkṣiṇā |

nānyo nivarttane śaktaḥ aprasannena jāpine ||

kutastasya bhavecchāntiratuṣṭe mantravare iha |

yadā prasannamanasaḥ karuṇārdrā va bhavet kadā ||

jāpinaḥ krodharājasya yamāntasya mahātmane |

tadādau labhate śāntiṃ dhṛtiṃ vā jīvadhāraṇam ||

picumandaṃ kaṭutailaṃ ca kāñjikaṃ viṣapañcamam |

rudhiraṃ mānuṣaṃ māṃsaṃ lavaṇaṃ trikaṭukaṃ punaḥ ||

rājikaṃ śaṅkhacūrṇaṃ ca amlavetasamārdrakam |

dhurdhūrakasya tu mūlāni kośātakyā tathaiva ca ||

eraṇḍamūlaṃ yavakṣāraṃ kusumbhaṃ cāpi kaṇṭakam |

madanodbhavamūlaṃ ca laśunaṃ gṛñjanakaṃ tathā ||

palāśaśākhoṭakaṃ caiva sasurāsavā |

sarvānyetāni samaṃ kṛtvā juhuyāt agnau paṭasannidhau ||

hute sahasramaṣṭe tu śatrunāśaḥ samūlataḥ |

sarvāṃ vā rājikāṃ hanyā pāriṣadyāṃ śubhāśubhām ||

samūloddharaṇaṃ tasya dvitīye sandhye tu juhvatā |

tṛtīye samanuprāpte sandhye juhvata jāpinā ||

durbhikṣaṃ bhavate tasya jane cāpi sanaigame |

anāvṛṣṭimahāmāryaḥ rākṣasākīrṇasarvataḥ ||

agnidāhaṃ śilāpātaṃ vajranirghātasāśaniḥ |

janapadaṃ deśaviṣayaṃ vā yavāḥ tasya narādhipe ||

bahnopadravasampātaṃ varacakrāgamaṃ tathā |

anekadhā bahudhāścāpi tasya deśe upadravāḥ ||

jāyante vividhākārāḥ mahālakṣmīpraṇāśanaiḥ |

dhurdhūrakamūlaṃ juhuyādekaṃ unmattistasya jāyate ||

kaṭukaṃ juhvato nityaṃ mahādāhena gṛhyate |

atyamlaṃ juhvato magnau mahājvaraṃ śītasambhavam ||

sambhavet tasya dehasthaḥ duṣṭarājñāṃ balagarvitām |

mahāyakṣāṃ dhanināṃ krūrāṃ mahāsainyasamāsṛtām ||

dvirātre saptarātre vā maraṇaṃ tasya jīvitam |

yo yasya devatābhaktaḥ nakṣatro vā nāmato likhet ||

śmaśānāṅgāraiḥ kṛtiṃ kṛtvā paṭasyāgratabhūsṛtam |

ākramya pādato mūrdhnā saṅkruddho japamācaret ||

akasmād vividhaiḥ śūlaiḥ gṛhyate'sau narādhipaḥ |

mahāvyādhisamākrāntaḥ mṛyate vāpi tatkṣaṇāt ||

paśunā hanyate cāpi vyaṅgo vā bhavate punaḥ |

bhakṣyate rākṣasai krūraiḥ kaśmalāmānuṣodbhavaiḥ ||

kravyādaiḥ pūtanaiścāpi piśācaiḥ pretamātaraiḥ |

tatkṣaṇāddhanyate cāpi ātmanaścāpi sevakaiḥ ||

atha vajradharaḥ śrīmāṃ ityuktvā pariṣettadā |

sarvabuddhāṃ namaskṛtya tūṣṇīmbhūto tataḥ sthire ||

lokānāṃ hitakāmyārthaṃ punarevamumūcata |

sarvāṃ yakṣagaṇāṃ mantraḥ yakṣīṇāṃ ca sa sarvataḥ ||

uvāca bodhisattvo vai yakṣasenāpatistadā |

yakṣīṇāṃ paṭalaṃ vavre sarvakarmopasaṃhitam ||

sarvākarṣaṃ vaśaṃ caiva sarvaśalyānanuddharam |

maithunārthī yadā mantrī rāgāndho vātha mūḍhadhīḥ ||

na śakya pratipakṣeṇa sugatājñairnivāritum |

anādimati saṃsāre purābhyastaṃ suduḥkhitaiḥ ||

duḥkhā duḥkhataraṃ teṣāṃ gatiruktā tathāgataiḥ |

śobhanāṃ gatimāpnoti brahmacārī jitendriyaḥ ||

bhadraṃ śivaṃ ca nirdiṣṭamantre śāntimavāpnuyāt |

triyānasamatārūḍhaḥ māpnuyānte sunirvṛtim ||

viparītāḥ kugatigrastā ye rāgāndhā tapasvinām |

saṃsāragahane ghore bhramanti gatipañcake ||

teṣāṃ duḥkhitāmarthe kāmabhogaṃ tu varṇyate |

te nirvṛtā sarvapāpā tu tridhā doṣanivartitā ||

śāsturājñāsamāviṣṭā mucyante sarvabandhanā iti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād ekūnapañcāśatimaḥ yamāntakakrodharājābhicārukaniyamaḥ dvitīyaḥ paṭalavisaraḥ parisamāptaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project