Digital Sanskrit Buddhist Canon

Atha saptacatvāriṃśaḥ paṭalavisaraḥ

Technical Details
atha saptacatvāriṃśaḥ paṭalavisaraḥ |



athakhalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya taṃ ca mahāparṣanmaṇḍalaṃ anantavyūhālaṅkārasarvajyotiprabhāsvaravikurvāṇānantaguhyatamaṃ sarvaguhyatamaṃ sarvamantrānucaritaṃ nāma samādhiṃ samāpadyate | samanantarasamāpannasya bhagavataḥ ūrṇākośād raśmayo niścaranti sma | sarvataśca samantā daśasu dikṣu rityūrdhvamadhastiryak mahatāvabhāsenāvabhāsya sarvamantrāṃ sañcodya punarapi bhagavataḥ ūrṇākośāntarhitā | samanantarāntarhite raśmibhiḥ caturdikṣu ca ādhaścordhvaṃ catvāraḥ kumāryo bhrātṛsahitā tasminneva mahāparṣanmaṇḍale adhaḥ sumeruparvatarājasamīpe buddhādhiṣṭhānenādhiṣṭhito'bhūt | sannipatitā sanniṣaṇṇā mahābodhisattvakumārabhūtaṃ riddhyā vikrīḍanasandaśarnārthaṃ mahāmantracaryānirhārārthaṃ sarvalokottaralaukikamantracaryākrīḍāsamanupraveśavaśamākarṣasamāśvāsanacaryāsamanupraveśanārtham ||



athakhalu bhagavāṃ śākyamunirvajrapāṇiṃ bodhisattvaṃ mahāsattvaṃ tasminneva parṣadi sannipatitam īṣinnirīkṣya sarvaṃ ca bodhisattvagaṇam ||



atha sā sarvāvatī parṣadiha mahāpṛthivī ca devatāgaṇaparivṛtā mahābhūtaikamantrālayaṃ oṣadhyo mahājyotīṃṣi nagāṃ sañcālya pracalitā raṇitā praraṇitā kṣubhitā samprakṣubhitā dakṣiṇā digunnamati, uttarā digavannamati, paścimadigunnamati pūrvā digavanamati, antādavanamati, madhyādunnamatī, antādunnamati, mahatasya cāvabhāsasya loke prādurbhāvo'bhūt ||



anyāni cāprameyāni asaṅkhyeyāniścaryādbhutāni prātihāryāṇi sandṛśyante sma | tāśca devasaṅghā niḥprapañcamahatālambanajñānaśāntipadaṃ nāma samādhiṃ samāpadyate sma | yanna śakyaṃ sarvapratyekabuddhārhattvamahābodhisattvairapi jñātum | kaḥ punarvādaḥ samāpadyetuṃ anyeṣāṃ sarvalaukikalokottarāṇāṃ tīrthāyatanānāṃ abhibhavanārthaṃ sarvamantratantrānupraveśanārthaṃ sarvavimokṣadharmaparipūraṇārthaṃ sarvasattvānāṃ ca śāntipadamanuprāpaṇārthaṃ sarvabhūtamanukampābhūtakoṭitathatācintyabodhimaṇḍavajrāsanamākramaṇatiṣṭhapadamanuprāpaṇārthaṃ ca bhagavāṃ śākyamuniḥ dhyāyantaḥ sthito'bhūt ||



athakhalu mañjuśrīḥ kumārabhūto bodhisattvo vajrapāṇiṃ bodhisattvaṃ mahāyakṣasenāpati āmantrayate sma - bhāṣa bhāṣa tvaṃ bho ! jinaputra ! sarvamantracaryānupraveśaṃ sarvalaukikamantrāṇāṃ sārabhūtaṃ tamaṃ paramarahasyaṃ sarvabhūtasattvānāṃ samayānupraveśaṃ yathāśayamanorathasarvapāripūrakaṃ anujñātastvaṃ bho ! jinaputra ! sarvabuddhairbhagavadbhiḥ atītānāgatapratyutpannaistathāgatamantrakośasarvajñatāparipūraṇārthaṃ iha kalparājapaṭalavisare sarvavikrīḍālīlācintyāścaryādbhutavikurvaṇasandarśanārthaṃ sarvajñajñānamudbhāvanārtham ||



athakhalu vajrapāṇiḥ bodhisattvo mahāsattvaḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma | śṛṇvantu bho ! dharmadhara sarvatathāgatānāṃ samatānurakṣaṇadakṣakathāyāsyahaṃ catuḥkumārīṇāṃ bhrātṛsahitānāṃ sarahasyaṃ paṭavidhānahomajāpakālakriyāniyamaḥ pratimāvidhānamaṇḍalasamaya āhvānanavisarjanāpūjanārghadīpagandhadhūpamālyavilepanacūrṇavastranivedana-dhvajapatākaghaṇṭāmālapradīpasragvidhisādhanasādhyopāyaniyamakramaḥ śāntikapauṣṭikābhicāruka antarddhānākāśagamanapādapracārikavaśīkaraṇāveśanavidveṣaṇotsādanaśoṣaṇamohanastambhanamāraṇa vividhasattvākārakaraṇapīḍanatarjanabhartsanabahupadāpadakaraṇakriyo mārgasandarśanayatheṣṭakarmaphalaḥ bandhanarohaṇāvandhyakaraṇasarvakarmamantratantrasādhanopayikeṣu sthāneṣu niyojanaḥ siddhiparipūraṇā | tachrūyatāṃ bho ! jinaputra ! ||



atha vajrapāṇiḥ śrīmāṃ praṇipatya sugataṃ vibhum |

uvāca madhurāṃ vāṇiṃ śabdārthabhūṣitām ||

anarthāṃ karṇasukhāṃ caiva madhurārthasukūjitām |

bahvārthakarīmiṣṭāṃ sarvamantrāspadakarī brahmasvaraninādinīm ||

kalaviṅkarutāghoṣā spaṣṭagambhīrasaṃyamī |

sūkṣmārthatattvāvacodanīm ||

sarvamantreśvarīṃ ścaiva vācaṃ bhāṣe'tha vajradhṛk |

śṛṇotha bhūtagaṇāḥ sarve devasaṅghā maharddhikā ||

vakṣyamāṇāṃ tathā kalpaṃ savistaraṃ sarvakarmikam |

caturmūrtirmahaujaska caturdikṣu samāgamam |

caturvarṇasamāyuktaṃ caturakṣarabhūṣitam ||

caturmantrasamopetaṃ sa pumāṃ pañcamāśṛtām |

caturthagatimāhātmyaṃ caturbhūtasamāgamam ||

sabhrātṛpañcamaṃ jyeṣṭhaṃ mahābhūtākāśamudbhavam |

sarvatrāpratihataṃ śreṣṭhaṃ sarvamantrārthasādhanam ||

sarvakarmakaraṃ pūjyaṃ jyeṣṭhaṃ maṅgalyamaghanāśanam |

pravṛttaṃ sarvabhūtānāṃ mantrarūpeṇa śreyasām ||

catuḥkumāryeti vikhyātā kumārā pañcamātmakā |

vāyvambujyotiṣiṃ pṛthivīṃ khapañcamātmakām ||

teṣāṃ mantrarūpiṇyāṃ vipāko bhavati dehinām |

pañcamo śreyaso mukhyo bhrātṛrūpeṇa mantrarāṭ ||

teṣāṃ mantrāṃ pravakṣyāmi aparākhya śṛṇotha me |

atha te sarvabhūtā vai prahṛṣṭamanasā abhūt ||

niṣaṇṇā dharmatāṃ jñātvā saumyacittā samāhitā |

śrotukāmā hi vai sarvo niścalāyatalocanā ||

atha mañjuvaraḥ śrīmāṃ ūrdhvakṣya sugatātmajam |

vajrapāṇiṃ mahāyakṣaṃ sarvamantreśvarālayam ||

kṛpāvakṛṣṭahṛdayo aparo'bhūt tadantare |

sarvabuddhā vai pratyekārhaśrāvakā ||

bodhisattvā mahāsattvā daśabhūmisamāśṛtā |

sarvasattvā tathā loke mukhyā agratamāśca ye ||

niṣaṇṇā sarvataḥ sarva gatipañcasuyojitāḥ |

janmino varamukhyāśca parāḥ parapūjitā ||

bhavāgrā hyāvīciparyantāṃ anantāṃ dhātumāśṛtām |

trijanmādhyakṣaparyantā daśabhūmādhipā parā ||

śrotukāmā hi vai sarve nipetustaṃ samāgamam |

atha vajradharādhyakṣo viditvā sarvamāgatām ||

sattvāṃ bodhisattvāṃśca sarvamantreśvarālayām |

surajyeṣṭhāṃ tathā devāṃ daśabhūmyeśvarām ||

sarvasattvāṃ vidittvaināṃ prasannāṃ buddhaśāsane |

mantraṃ pratyāhareddhīmāṃ mantranātheśvarastadā ||



namaḥ sarvabuddhānāmapratihataśāsanānām acintyādbhutarūpiṇām | om turu turu hulu hulu mā vilamba samayamanusmara mama kāryaṃ sādhaya hū hū phaṭ phaṭ svāhā || sarvakarmiko'yaṃ mantraḥ | hṛdayo'yaṃ sarvabuddhabodhisattvānāṃ sarvalaukikalokottarāṇāṃ sarvavyādhirājādhipatīnāṃ ca mūlamantro'yam anena sarvakarmāṇi kārayet ||



sarvadravyāṇi sādhayet sarvakarmakaro vibhuḥ |

anena tu sadā karma kuryāt kṣiprārthasādhane ||

tatra mantraṃ pravakṣyāmi devasaṅghā śṛṇotha me |



om deva svāhā | sārtthavāhāyastumburermantraḥ | om jaye svāhā | om ajite svāhā | om parājite svāhā | ete mūlamantrā sabhrātṛsahitānāṃ caturbhaginīnāṃ lokapūjitānāṃ hṛdayāni bhavanti | tāsām om rūpiṇī om virūpiṇī viśvātmane | ete hṛdayodbhavā mantrāstumburerhṛdaye mantrā bhavanti | om deveśāya svāhā | upahṛdayāni bhavanti |om vāmani piśāci om mahārākṣasi svāhā | om vikṛtarūpiṇi svāhā | om prakīrṇakeśī kṛtāntarūpiṇi svāhā | om vajrarūpiṇi kṛtāntarātri bhayānaki svāhā | tumbureḥ sārthavāhasyopahṛdayaṃ bhavati | om caturvaktravibhūṣitamūrti trinetrā lambodara bahurūpi svāhā | om dhu dhu jvalaya sarvadiśāṃ svāhā | sarveṣāṃ bhaginīnāṃ bhrātṛsahitānāṃ divyastu mantro'yam | om hū sarveṣāṃ śikhā | om hrīḥ jaḥ sarveṣāṃ śiraḥ | om dhyāyini svāhā | sarveṣāṃ mantraḥ | om dṛk sarveṣāṃ netraḥ | om bhaginīnāṃ bhrātṛsahitānāṃ candanakuṅkumānuliptānāṃ samayā ca rakṣitānāṃ himavantasasāgaracāriṇāṃ dṛḍhavratānāṃ buddhadharmasaṅghānujñātānāṃ śrīḥ | hrīḥ | rīm | vrīḥ | bhujaḥ | eṣa sarvabhaginīnāṃ sarvabhrātṛsahitānāṃ gātre mahāmantraḥ | sarvakarmikaḥ prasiddhaḥ sarvakarmasu | paramaguhyatamaḥ | om āyāhi mahādeva viśvarūpiṇe svāhā | om tumbure sārthavāhasyāhvānanamantrā | om gacchagaccha mahādeva viśvātmane svāhā | tambureḥ sārthavāhasya visarjanamantrā | om āyāhi devi kumārike kiṃ cirāyasisamayamanusmara | mama kāryaṃ sampādaya svāhā | jayāyāhvānanamantrā | om āyāhi mahābhogini kāryaṃ me sādhaya samayamanusmara svāhā | om mahāyogāndhari vistīrṇadhanapriye svāhā | ajitāyā āhvānanamantrā | om śmaśānavāsini rūpaparivartini dehānucare svāhā | aparājitāyā āhvānanamantrā punareva sarvamaṇḍalāṃ laukikalokottarāmālikhet | sarvakarmeṣu ca yojayet | parakalpavidhānenāpi īpsitamarthaṃ sādhayet | asminneva kalpavisare mūlakalparājapaṭalasamatāsammataścatuḥkumāriṇāṃ kumārasahitānāmādimākhyāyate mantro'yaṃ buddhātmajo yamicchati |



sarvakarmikamityāhuḥ buddhapūtrā maharddhikā |

kulāgrā mantramukhyāśca sarvamantreśvaro vibhuḥ ||

karoti vividhāṃ karmāṃ vicitrāṃ sādhuvarṇitām |

prasahyaṃ cāpi bhūtānāṃ cittaṃ harati tṛjanminām ||

gatyarthavaśyatāhetunāpatyārthasamudbhavam |

prasahyaṃ kurute karma gatiyonivinirgataḥ ||

caturbhaginyeti vikhyātā |

sabhrātṛsahitā nityaṃ mahodadhinivāsinaḥ ||

nauyānasamārūḍhā sabhrātṛsahapañcamā |

karṇadhāro'tha cittāsāṃ tumbururnāma saṃjñitaḥ ||

vicaranti mahīṃ kṛtsnāṃ sattvānugrahatatparām |

vicitrarūpadhāriṇyo vicitrābharaṇabhūṣitāḥ ||

vicitraiva phalaṃ tāsāṃ vicitropakaraṇapūjitām |

paryaṭanti mahīṃ sarvāṃ saśailasahasāgarām ||

tāsāṃ mantro mahājyeṣṭhaḥ tumbururnāma iṣyate |

sārthavāhasya mantro vai tryambakasya janādhipe ||

caturakṣarasaṃyogā oṅkārasapañjakaḥ |



prathamaḥ sarvamantrāṇāṃ cārcanaṃ kuryāt gandhadhūpadīpamālyopahāraviśeṣaiḥ balividhānaṃ datvā japaṃ kuryāt | anākulapadākṣaraiḥ | guhyapradeśe eṣāmanyatamaṃ śreṣṭhaṃ mantraṃ gṛhītvā triḥkālamaṣṭasahasraṃ japet | āgatāyā arghaṃ datvā sarvakarmāṇi kārayet | arghamantraṃ cātra bhavati | om pravigṛhṇatu bhaginyaḥ sabhrātṛsahitā cārgham | samayamadhitiṣṭhantu svāhā | arghamantrā sarveṣāṃ bhrātṛsahitānāṃ sarvopacāramantrāṇi bhavanti | om jvala jvala mahāhutāśārci mahādyutīnāṃ svāhā | sarveṣāṃ pradīpamantrā | om dhū dhū | aritavāsini dhūpaśikhe surabhigandhamanohare pratigṛhṇatu devyaḥ bhrātusahitāḥ dhyāyantāṃ svāhā | dhūpamantraḥ sarveṣām | om kusumavāsini kusumāḍhye surabhimāle sugandhimanohare vane kusumā jātāḥ sukumārāḥ sugandhinaḥ | tāṃ nivedito bhaktyā pratigṛhṇadhvaṃ manojavā svāhā | puṣpamantrā | anena pūjāṃ kurvīta | om gandhagandhādhivāse svāhā | gandhamantrā | om balite balini svāhā | balimantrā | om lālāvati svāhā | nivedyamantrā | om sū | vastramantrā | om phaṭ | ghaṇṭāmantrā | om svaravyañjanamantrā | om chādaya chatramantrā | om dodhūyate dhūyate svāhā | camaramantrā | om kelimahokalihṛdayaṅgame svāhā | sarvadravyopakaraṇāñjanarocanādarśaprasādhanamantrā | om samastavyāpini svāhā | sarvadigbandhavajraprākāramantrā | om maṇḍaline svāhā | ityūrdhvamadhaḥ bandhamantrā | sarvataśca samantāśeṣabandhaṃ bhavati | om namaḥ sarvabuddhānāmapratihataśāsanānām | om hū haḥ | sarvakarmiko'yaṃ mahāvidyārājā śāsano nāma | vaśitā sarvabhūtānāṃ catuḥkumārīṇāṃ sabhrātṛsahitānāṃ pīḍano śoṣaṇo rodhano bandhanaḥ vaśayitā nigrahānugrahe rataḥ sarvabhūtagrahamātara sarvakarmeṣu apratihataśāsanaḥ guhye pradeśe avavarake vā japyamānaścaturbhaginīnāṃ sabhrātṛsahitānāṃ yaṃ rocate taṃ kārayati | yācyamānastu yaṃ baraṃ rocate taṃ varaṃ yācayitavyā śīghraṃ varamanuprayacchati | evaṃ bandhanatāḍanatarjanatarjanamāraṇādīni karmāṇi kurvanti | anenaiva vidyārājenopatapyamānā saha japyamānā sarvakarmāṇi kurvanti | āsāṃ mantrāṇi bhavanti | visarjanādhyeṣaṇādīni kāryāṇi kurvanti || om rūpiṇī gaccha gaccha samayamanusmara svāhā | jayāyā visarjanamantrā | om vāmane piśāci prakīrṇakeśi viśvarūpiṇi gaccha gaccha mama kāryaṃ sādhaya svāhā | vijayāyā visarjanamantraḥ | om lahu lahu rūpiṇi gaccha gaccha samayamanusmara mama kāryaṃ samādāya svāhā | ajitāyā visarjanamantrā | om viśvarūpiṇi vikṛte vikṛtānane sarvaduṣṭanivāraṇi gaccha gaccha mamārthaṃ sādhaya svāhā | aparājitāyā | visarjanamantrā ete visarjanādhyeṣaṇamantrā | yanmanīṣitaṃ kāryaṃ | vicitrakusumairañjaliṃ pūrayitvā yācayitvā prasādya ca devīnāmagrataḥ sabhrātṛsahitānāṃ kṣeptavyāḥ | tatastā muktā bhavanti | sabhrātṛsahitā sānnidhyaṃ ca kalpayante | yatheṣṭaṃ ca varamanuprayacchanti vicaranti yathāsukhamiti | vācā vaktavyā pratidinaṃ ca kartavyamevamuparudhyamānā mokṣaṇācca sānnidhyaṃ na parityajanti | satatakriyā anyathā uparudhyamānā nāvatiṣṭhante kartavyam ||



atha te bhaginyaḥ sabhrātṛsahitāḥ tharatharāyamānāḥ pīḍyamānāśca vepathurupajātaśaṅkā bodhisattvānubhāvena caturdikṣu rāgatya evaṃ vācamudīrayante - paritrāyasva bhagavaṃ vajrapāṇi paritrāyasva | pīḍitāḥ sma bhagavaṃ supīḍitāḥ sma | gatiranyā na vidyate | tvameva bhagavaṃ śaraṇam | tvameva trāṇamiti ||



atrāntare vidyārājena śāsane suśāsitā sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā sarvasattvāśca sarvagatisaṅgṛhītāśca suvinītāśca suśāsitā mahāvidyārājena vajrādhipatinānubhāvena tāḥ bhaginyaḥ bhrātṛsahitāḥ bhītāḥ suvinītā ārtasvaraṃ krandamānāḥ avatiṣṭhante ||



atha khalu mañjuśrīḥ bodhisattvo mahāsattvaḥ tāṃ devatāṃ bhrātṛsahitānāmantrayate sma | mā bhaiṣṭata bhaginyaḥ mā bhaiṣṭatha | buddhaṃ śaraṇaṃ gacchadhvam | dvipadānāmagraṃ dharmaṃ śaraṇaṃ gacchadhvam | virāgāṇāmagraṃ saṅghaṃ śaraṇaṃ gacchadhvam | gaṇānāmagryam ||



atha tā bhaginyaḥ sabhrātṛpañcamāḥ buddhaṃ śaraṇaṃ gacchanti | evaṃ śaraṇaṃ gacchanti | saṅghaṃ śaraṇaṃ gacchanti sma | tatastāḥ sukhasaumanasyāḥ parameṇa sukhasaumanasyena samanvāgatā abhūvan | muktagāḍhabandhanātmānaṃ sañjānate sma | prītīsukhasamarpitāḥ labdhaprasādaparamasañjātahṛṣṭaromakūpāḥ idamudānamudānayanti sma ||



aho āścaryamidaṃ prāpto ratnatrayodbhave |

sukhitāḥ sma kṣaṇāllabdhāt sarvadurgatighahitāḥ ||

sugatau svargamokṣo ca sadā buddhiniveśitā |

tatastāṃ tuṣṭamanaso mañjughoṣaṃ nirīkṣa ca ||

praṇipatya caraṇau mūrdhnā idaṃ vācamudīrayam |

trātastvaṃ sarvaduḥkhebhyaḥ gatistvaṃ bho mahādyuteḥ ||

yastvaṃ sarvadharmāṇāṃ gabhīrapadamakṣarā |

tvaṃ deśayase nātha bandhubhūta namo'stu te ||

ājñāpaya mahāvīra mantranāthaṃ jinātmajam |

kimānītāḥ sma devena ājñāṃ kiṃ karavāni ha ||

evamuktāstu vīro vai sarvabuddhātmajo vibhuḥ |

uvāca madhurāṃ vāṇīṃ devatābhiḥ sa coditaḥ ||

gaccha tvaṃ śaraṇaṃ bhūyaḥ vajrapāṇijinātmaje |

avaivartikasaṅgho vai bodhisattvāgrajodbhavet ||

tṛratnamādau kṛtvā vai vaṃśajaṃ jinavarātmajam |

cittaṃ ca bodho īradhvaṃ maitracittā bhavotsukā ||

tato vā sarvataḥ kṛtvā jaghnuḥ svasthatāspadam |

tatastā devatāḥ sarve praṇipatya jinātmajam ||

ājñāṃ sampādya sarvaṃ vai yena vajrī tadonmukhā |

namaskṛtvā tu tāṃ kṣipraṃ vajrapāṇiṃ mahādyutim ||

abhiṣṭutya tataḥ sarve sthitāḥ tanmukhodbhavāḥ |

prasamīkṣya tadā kanyā sabhrātṛsahapañcamā ||

vajrapāṇiṃ ca yakṣeśaṃ nirīkṣamāṇāḥ sthitāḥ |

abhūvaṃ nityārthamāspadā devyaḥ anityārthārthabhūṣitāḥ ||

praṇemamadhurāṃ vācāmātmamantrārtthaśobhanām |

namaste sarvabuddhānāṃ bodhisattvāṃ maharddhikām ||

pratyekārhasaṅghaṃ ca asatāṃścaiva yoginām |

ātmamantrārthavistāraṃ kathayāmo mahādyute ||

yathātattvāvabodhārtthaṃ janānāṃ tu mahītale |

sarahasyaṃ guhyamantrāṇāṃ tvadvakṣānnisṛtātmanām ||

anurakṣārthamantrāṇāṃ āspadārthārtthabhūṣaṇām |

evamukte tu mantreśaḥ vajrapāṇirmahādyutiḥ ||

īṣismitamukho bhūtvā vilokya vikasanmukhaḥ |

pūjāyāmāsa tāṃ kanyāṃ sabhrātṛsakhījanām ||

anujñātaṃ mayā yūyaṃ nirviśaṅka bhaviṣyatha |

saṃśrāvya kalpavistāraṃ sarahasyaṃ samaṇḍalam ||

jantubhiḥ pūjitāḥ nityaṃ varaṃ vo dāsyatha sarvadā |

ṛṣibhiḥ pūjitā yūyaṃ yakṣarākṣasakinnaraiḥ ||

garuḍairdevagandharvaiḥ asuraiścāpi maharddhikaiḥ |

kūṣmāṇḍaiḥ mātaraiścāpi samagraiḥ somabhāskaraiḥ ||

lokapālaiḥ dhanādhyakṣaiḥ patadbhiḥ vasavaistathā |

tairiveyaṃ surādhyakṣaiḥ piśācoragamānuṣaiḥ ||

bhūtādhyakṣaiḥ niśādhyakṣaiḥ piśitāśanavyantaraiḥ |

rākṣasādhipamukhyaiśca raudracittairviheṭhakaiḥ ||

daityadānavasaṅghaiśca yamaiḥ pretamaharddhikaiḥ |

mānuṣāmānuṣaiścāpi brahmaviṣṇūmaheśvaraiḥ ||

suramukhyairmahājyeṣṭhaiḥ siddhacāraṇapūtanaiḥ |

yogibhirjinaputraiśca pūjitā vo bhaviṣyatha |

+ + + + na sandeho prabhāvā varakramā |

jayāyā mantramityāhuḥ kalpavistāravistarā ||

nava koṭyastu mantrāṇāṃ tantrakalpasavistarā |

vijayā caiva mantrāṇāṃ ṣaṣṭirlabdhā prakīrtitā ||

ajitāyā tu bhavenmātra lakṣaṣoḍaśakodbhavā |

aparājitāyā tu kanyāyā catuḥkoṭyaḥ udāhṛtāḥ ||

tumbureḥ sārthavāhasya navakoṭyo'tha gāyataḥ |

tatpramāṇā bhavet kalpā nṛsurāsurapūjitāḥ ||

sarvaṃ śaivamiti khyātaṃ sarvairbhūtalavāsibhiḥ |

mayaiva nigaditaṃ pūrvaṃ kalpe masmiṃ savistare ||

paścādanyo janaḥ prāhuḥ kalpamantrāṃ pṛthak pṛthak |

tumburuḥ sārthavāhasya tryambakasya tu dhīmateḥ ||

anantā kalpavistārā śarvasyāsya kapardine |

yatprabhāvārtthaṃ mantrāṇāṃ siddhiṃ yāsyanti bhūtale ||

anujñātātha vai yūyaṃ kalarāje'tha vai sadā |

bhāṣadhvaṃ mantratantrāṇāṃ sarahasyaṃ savistaram ||

saguhyaṃ guhyatamaṃ cāpi sarvasattvasukhodayam |

ityuktvā vajradhṛk śrīmāṃ vajramāśṛtya līlayā ||

tūṣṇīmbhūta tadā tasthau ratnapaṅkajamucchṛte |

atha tāḥ kanyakāḥ kṣipraṃ sabhrātṛmathapañcamāḥ ||

praṇipatya mantranāthaṃ vai yakṣeśaṃ jinavarātmajam |

vajrapāṇiṃ mahāvīraṃ mantranātheśvaraṃ vibhum ||

uvāca madhurāṃ vācāṃ ekaikāmanupūrvataḥ |

maṇḍalaṃ tu samāsena vakṣye'haṃ bhujayodayam ||

jyeṣṭhamaṇḍalamityāhuḥ jayā jyeṣṭhamagāyata |

vijane rahasi sampāte vigate caiva mahājane ||

pracchanne'graprasambādhe sarittīre śiloccaye |

vivikte kānane ramye buddhādhyuṣitamandire ||

śūnye devakule cāpi śūnye veśmamu śodhite |

ekavṛkṣe śubhe ramye mahodadhisamāśraye ||

ekaliṅge śmaśāne ca vigate dhūmapāṃsubhiḥ |

vajrāsanamahāpuṇye dharmacakre suśobhane ||

yatra śāntiṃ gato buddhaḥ yatra jāto mahāmuniḥ |

ete sthānā bhavenmukhyā maṇḍalālikhane śubhā ||

gaṅgātīre'tha sarvatra sadvīpapulināśraye |

saridvarāśca mukhyā ye kīrttitā lokaviśrutā ||

teṣu tīreṣu sarvatra nityaṃ maṇḍalamālikhet |

samantāt sarvatoyāntā mahodadhisamaplavā ||

himavantavindhyā toyāntā prasthitā nimnagāmbudheḥ |

saridvariṣṭheṣu tīreṣu yukto maṇḍalamālikhet ||

anye vā rahasi bhūbhāge uḍaye vā suśobhite |

devāyatanaramyeṣu stūpe cāpi mahocchrite ||

dhātugarbhe tathā caitye vāpīkūpāsu vīthikaiḥ |

teṣu tīreṣu sarvatra madhye cāpi suśobhitai ||

goṣṭhe padmasaratsarvāṃ kvacit toyāśrayodbhavaiḥ |

anyairvā sthānāgrairnityaṃ vihārārāmabhūpitaiḥ ||

yathiṣṭamanaso tuṣṭiḥ munijuṣṭe mahītale |

parvatāgrairgrahaiścāpi kandaraiḥ sānucihnitaḥ ||

śāntairāvasathairdivyaiḥ grahaiścāpi vijantubhiḥ |

dhyānānukūlaiḥ praśastaiśca ṛṣimukhyairniṣevitaiḥ ||

yatra vā manaso tuṣṭiḥ tatra maṇḍalamālikhet |

eṣu sthāneṣu vai nityaṃ yathodiṣṭaiḥ supūjitaiḥ ||

nipeturdevatāḥ kṣipraṃ sānnidhyaṃ cāpi kalpayet |

tatra sthāne tadā nityaṃ japahomakramo vidhiḥ ||

ye sādhyā mantramukhyāśca uttamādhamamadhyamāḥ |

siddhyanti mantrāḥ sarve vai siddhakṣetreṣvihodite ||

siddhyanti sarvamantrā sarve vai jyeṣṭhamadhyamakanyasā |

vividhā hi bhave siddhiḥ trividhaiva kriyāvidhiḥ ||

triprakārastu mantrāṇāṃ tridhā kālaprabhedataḥ |

trisandhyaṃ sarvamantrāṇāṃ tridhā karmaphalonmukhāḥ ||

śāntikaṃ karma nirdiṣṭaṃ jayākhye maṇḍale śubhe |

vijayākhye tu pauṣṭyarthaṃ ajitākhye cābhicārukam ||

aparājitākhye tathā nityaṃ nirdiṣṭaṃ kṣudrakarmasu |

sarvakarmasu mantrajñaḥ tumburākhyaṃ samālikhet ||

pañcaiva maṇḍalā jñeyā ambhodhe tu nivāsinām |

samantāccaturasraṃ vai uktimātraṃ khaned bhuvi ||

caturhastāṣṭahastaṃ vā saṃśodhya pāṇinā punaḥ |

kaṭhaṇṇaḥ śarkarāṅgāraḥ tuṣakeśamavaskarām ||

kapālāsthiśakṛduṣṭāṃ saṃśodhya pāṇinā tataḥ |

svayaṃ cāpi paraistatra sarvāvaskaratāṃ japet ||

kṛmijantusamākīrṇāḥ saṃśodhyaḥ yatnato vratī |

āpūryāranyamṛttikaiḥ śucibhiśca sugandhibhiḥ ||

nadīkūlodbhavairmedhyaistathā valmīkāgrasambhavaiḥ |

goṣṭhabhūtalayormadhye tadanyairvā pārthivodbhavaiḥ ||

sikatābhiḥ samantād vai sañchādya prasannadhīḥ |

athavā gomayamiśrairvā mṛttikābhiḥ samantataḥ ||

samantamālepayet kṣipraṃ pañcagavyasamāsṛtaiḥ |

kuṅkumāktaistathā snigdhaiḥ vividhaiḥ gandhamiśritaiḥ ||

mṛttikābhiḥ samantād vai maṇḍalaṃ tu samantataḥ |

ālepya bhuvi yatnā vai mantravinmantratantravit ||

pañcāṅgikacūrṇaistu vividhaiḥ dhūpavāsitaiḥ |

ālikhenmaṇḍalaṃ divyaṃ samantā caturhastakam ||

aṣṭahastapramāṇaṃ vā jyeṣṭhaṃ maṇḍalamucyate |

caturhasto'tha kaniṣṭhaṃ madhyamaṃ parikīrtyate ||

pañcahasto'tha vikhyātaḥ ṣaṭ hasto'tha muktavām |

sarveṣāṃ tu devīnāṃ sabhrātṛsahitātmanām ||

maṇḍalapramāṇamityuktaḥ samantā ccaturaśritam |

caturdvāraṃ catuḥkoṇaṃ catustoraṇabhūṣitam ||

ālikhenmaṇḍalaṃ divyaṃ praśastaṃ cārurūpiṇam |

madhye kumāramālikhya bālarūpasubhūṣaṇam ||

kuṅkumākāravarṇābhaṃ vāmamadhye'tha saṃsthitam |

nīlotpalaṃ samantādyakaralagnopaśobhitam ||

dakṣiṇe karavinyastaṃ śrīmālaṃ phalamāyatam |

kiñcidvaradaṃ devaṃ mañjughoṣaṃ mahāprabhum ||

kiṃcidunmīlitākṣaṃ tu īṣitprekṣaṇadevatām |

dakṣiṇena samantād vai mahodadhi samālikhet ||

tatrasthā nāvārūḍhaṃ devyāṃ bhrātṛpañcamām |

ālikhenmantravidyānāṃ suveṣāṃ cārurūpiṇām ||

vicitrābharaṇavinyastāṃ vicitrapraharaṇodyatām |

kumāryākāraceṣṭānāṃ sabhrātṛkumāravikramām ||

nauyānasamārūḍhāṃ sabhrātṛsahapañcamām |

karṇadhārasamopetāṃ tumburuḥ sārthavāhikām ||

mahodadhi samantād vai maṇḍalābhyantaraṃ sthitam |

ṛṣādyai prāṇibhiryuktaṃ sphoṭakaṃ vāripūjitam ||

ālikhenmaṇḍalaṃ dhīmāṃ gupte rahasi sarvataḥ |

yathā hi vidhinirdiṣṭaṃ tattvaṃ cāpi kīrttitam ||

tat sarvaṃ kārayet kṣipraṃ laukikeṣveva yojayet |

yāvanti śaivatantre'smiṃ ye tantre cāpi gāruḍe ||

brahmādyairṛṣimukhyaiśca bhṛgvāṅgirasakāśyapaiḥ ||

mārkaṇḍamunivaraiścāpi pulastyāgastisambhavaiḥ ||

vāsavaiḥ śakradevaiśca rudrendrasabhāskaraiḥ |

vividhaiḥ sattvamukhyaiśca yamādyaiḥ pretamaharddhikaiḥ ||

grahamātarakūṣmāṇḍaiḥ yakṣarākṣasapūjitaiḥ |

mānuṣāmānuṣe loke cittanāthairmaharddhikaiḥ ||

pūjitā kalpavistārā viṣṇurudrasavāsavaiḥ |

kathitā kalpamahātmyaṃ nikhilāścaiva bhūtale ||

tasmiṃ maṇḍale yojyā siddhyantīha na saṃśayaḥ |

vividhā yonimukhyaistu vividhākāraceṣṭitaiḥ ||

kathitā kathayiṣyanti devīnāṃ kalpavistarām |

tasmiṃ samaye niyoktavyā jayākhye maṇḍale bhuviriti ||



bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpāt pañcacatvāriṃśatamaḥ paṭalavisarāt prathamaḥ caturbhaginīmaṇḍalamanupraveśasamayaguhyatamapaṭalavisaraḥ parisamāpta iti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project