Digital Sanskrit Buddhist Canon

Atha pañcacatvāriṃśaḥ paṭalavisaraḥ

Technical Details
atha pañcacatvāriṃśaḥ paṭalavisaraḥ |



athakhalu bhagavāṃ śākyamuniḥ punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma | sarvāṃ ca śuddhāvāsabhavanasannipatitāṃ devagaṇānāmantrayate sma | śṛṇvantu bhavanto devasaṅghāḥ ! mañjuśriyasya kumārabhūtasya mahāṛddhivikurvaṇaprātihāryavikrīḍitaceṣṭitabālarūpasvarūpanidarśanayathāśayatvasantoṣaṇamahāyānāgradharmaprāpaṇaṃ sattvapākasaṃyojanamudrāmantraprabhāvatatrasattvayojanamabhiprāyasampūraṇārthaṃ mudrāpaṭalaṃ paramaguhyatamaṃ sarvamantratantrakalpeṣu bījabhūtaṃ sārabhūtaṃ paramarahasyaṃ mahāguhyatamaṃ paramottaratantreṣu sarvalaukikalokottareṣu aprakāśyaṃ paramagopyaṃ nāśiṣyāṇāṃ ca deyam aśrāddhānāmanutpāditabodhicittānāṃ matsariṇāmanyatīrthāyatanabhaktyānāṃ mahāyānāgradharmavidveṣiṇāṃ sarvamantratantreṣu agauravajātānām | eteṣāṃ prakāśya anyeṣāṃ prakāśyamiti samayajñānāṃ buddhaśāsane pratipannānāṃ surūpasuveṣaśrāddhamavikalacittasandhānamahotsāhā sarvamantreṣu ca sagaurava sarvabuddhabodhisattveṣu pratyekabuddhāryaśrāvaka sarvadeva sabrahmacārī sapratīsādarajāteṣu sattveṣu mahāsannāhasannaddheṣu sakalasattvādhātvottāraṇābhyudyamodyateṣu mahākāruṇikeṣu kṣāntisaurabhyasuvacaskeṣu sattveṣveteṣāṃ deyamanyeṣāmadeyamityāhu ca ||



eka mudrāgaṇaḥ śreṣṭhaḥ prayukto mantrayojitaḥ |

karoti karma vividhā maneṣṭā manuyojitā ||

jāpibhiḥ sarvakālaṃ tu prayoktavyaḥ siddhimicchatā |

nāmnā trailokyavikhyātaḥ buddhaiḥ ajitaḥ sadā ||

strīsampatkaro hyeṣa prathitaḥ sarvajantubhiḥ |

śrīvatso nāma mudro'yaṃ pramukho'ṣṭaśate bhuvi ||

mudrāṇāmaṣṭaśataṃ jñeyaṃ mañjughoṣa ! śṛṇohi me |

purā jinavarairgītaṃ buddhaputraiśca dhāritam ||

ahaṃ vakṣye pratyahaṃ varttamānamanāgatam |

arthārthaṃ samanumodye rakṣye'haṃ bhuvanatraye ||

mañjughoṣastathā hṛṣṭaḥ uvāca vadatāṃ varam|

deśayantu mahātmāno buddhāḥ sarvatra pūjitāḥ ||

yaṃ śrutvā puruṣāḥ prājñāḥ niyataṃ bodhimāśraye |

sarveṣāṃ tu pravṛttānāṃ japahomavrate sthitām ||

dhruvaṃ mantrāstu siddhyeyurimairmudraistu mudritāḥ |

adhyeṣye'haṃ mahāvīraṃ śākyasiṃhaṃ narottamam ||

asmākaṃ sattvamarthāya dharmakośārthapūraṇam |

mahāyānāgradharmārthaṃ mantracaryārthasādhaka ||

durdāntadamakaṃ puṇyaṃ pavitraṃ pāpanāśanam |

deśayantu mahāvīrā paṭalaṃ mudrasambhavam ||

pūraṇārthaṃ tu mudrāṇāṃ sūcanārthaṃ tu devatām |

anukampārthaṃ tu jāpinām ||

evamuktvā tu mañjuśrīḥ kumāro bālarūpiṇaḥ |

nirīkṣya sugataśreṣṭhaṃ sukho mañjuravastadā ||

uvāca madhurāṃ vāṇīṃ muniśreṣṭho vināyaka |

kalaviṅkarutaḥ śrīmāṃ meghadundubhiniḥsvanaḥ ||

brahmasvareṇa vacasā vāco mabhyācacakṣa saḥ |

śṛṇotha bhūtagaṇāḥ sarve kalpārthaṃ mantradevatām ||

samayaṃ sarvadaivānāṃ mukhyaṃ mudrāśca daivatam |

samatikrāntabuddhaistu pratyekārhatasādhakaiḥ ||

kaḥ punaranyasattvaistu vidyādaivatalaukikaiḥ |

eṣa mudrāgaṇajyeṣṭhaḥ sarvamudreṣu katthyate ||

yaṃ tathā jāpinaḥ sarve niyataṃ siddhyanti devatā |

ādau kisalayaṃ nāmnā dvitīyaṃ bhavati mekhalā ||

tṛtīyaṃ sumekhalā caiva caturthī sumanusodbhavā |

pañcamī saṅkaletyāhuḥ ṣaṣṭhī rekhā praghuṣyate ||

suvarṇā saptamī jñeyā mālā bhavati cāṣṭamī |

navamī aṅkuśī khyātā daśamī saptadaśacchadā ||

ekādaśī bhavet kuntā sukuntā dvādaśī bhavet |

kardamī trayodaśī cātra paṭahī pañcadaśī bhavet ||

ṣoḍaśī tu bhaved yaṣṭiḥ muṣṭiḥ saptadaśī viduḥ |

aṣṭādaśa samākhyātā vajramālā pragīyate ||

hemamālonaviṃśā tu padmamālā tha viṃśati |

nāgī nāgamukhī caiva tṛtīyā bhavati mahāmukhī ||

vaktrā ca vaktrasahitā chatrī bhavati lohitā |

lohitā cāṣṭaviṃśā tu nīlalohitikā sinī ||

jyotsnā jani tāmasī dvātriṃśā kathitā bhuvi |

tārā sutārā tārāvartā sumudrajāpi ||

ghorarūpiṇī vikhyātā rātrī bhayadā sadā |

mahāprabhāveti vikhyātā yā mudrā bhuvi locanā ||

saptatriṃśatimudrāstu saṅkhyā hyeṣā pragīyate |

śvetā paṇḍarā caiva evalā māmakī ca yā ||

mahābhayaharī devī bhrukuṭī tu pragīyate |

ajitā aparājitā khyātā jayā vijayā parājitā ||

sādhakī sādhanī caiva tārā śveteti gīyate |

ghaṭakarparamityāhuḥ sugatī gatiśodhikā ||

padmī padmasutā caiva vajrī vajramanodbhavā |

strīsaṅkhyā gaṇo mudraiḥ puruṣāṇāṃ tu pragīyate ||

bhadraṃ mudrapīṭhaṃ tu āsanaṃ śayanaṃ bhuvi |

svayambhūśambhucakraśca kuliśo musalastathā ||

svastiko liṅgamudraśca pakṣirāḍ garutmanaḥ |

mudro garuḍadhvajo jñeyaḥ viṣṇurudrasavāsavaḥ ||

brahmā padmodbhavaḥ śrīmāṃ śrīsampuṭa eva ca |

tathyaṃ yamalamudraṃ ca mayūrāsanameva tu ||

viditaṃ sarvadig dhīmāṃ kārttikeyārthadaḥ sadā |

kumārasyānucaro jñeyaḥ mañjughoṣasya ||

tasya mudraṃ mahāvīryaṃ tā tāḥ śaktidharaḥ sadā |

mayūrāsanamudraṃ tu tasyaivaitat prayujyate ||

anena baddhvā mantreṇa kārttikeyasya yuktitaḥ |

yāvanto laukikā mudrā śaivāścaiva savāsavāḥ ||

sarve bhavanti baddhvā vai vaśyārthaṃ hi prayujyate |

eṣa mudrā karo hyarthāṃ puṣkalāṃ sādhu ceṣṭitām ||

prasanno buddhaputrasya mañjughoṣasya dhīmataḥ |

buddhaśāsanamavatīrṇo bālarūpī maharddhikaḥ ||

kārttikeyo'tha vikhyātaḥ mantramukhye'tha laukike |

sarveṣāṃ ca prayoktavyo bāliśānāṃ viśeṣataḥ ||

grahamātarakūṣmāṇḍaiḥ gṛhītā kaṭapūtanaiḥ |

daityadānavayakṣaiśca piśācoragarākṣasaiḥ ||

kravyādairmānuṣaiścāpi nityaṃ cāpi vimokṣakaḥ |

raudrasattve'tha duṣṭebhiḥ piśitāśanavyantaraiḥ ||

mudritebhiśca manujairmudro'yaṃ sampramokṣakaḥ |

sarvasattvārthayuktaśca prayuktaḥ sukhadaḥ sadā ||

saṃkṣepeṇa tu ukto'yaṃ vistaraścaiva saṃjñakam |

aparaṃ mudraṃ pravakṣyāmi yaṃ baddhvā sukhī bhavet ||

jāpinaḥ sarvakarmeṣu prayuktasyāpyamoghavām |

nāmnā buddhāsano nāma mahāmudrā prakatthyate ||

vistaraḥ sarvatantreṣu paṭhyate tāṃ nibodhata |

yaṃ baddhvā jāpinaḥ sarve niyataṃ bodhiparāyaṇāḥ ||

kaḥ punaḥ siddhikāmānāṃ bhogālipsaparāyaṇam |

pūrvava caukṣasamācāraḥ sthitvā ca prāṅmukhaḥ śuciḥ ||

ubhau hastau samau kṛtvā añjalyākāramāśṛtau |

kuryād vikāsitau cāgre ubhāvaṅguṣṭhanāmitau ||

madhyamāṅgulimāśliṣṭau kuṇḍalākāracihnitau |

paryaṅkenopaviṣṭe tu nābhideśe tadā nyaset ||

eṣa mudrāvaraḥ śreṣṭhaḥ sarvakarmeṣu yojitaḥ |

uttameṣu ca uttiṣṭhe nādhame madhyame'pi vā ||

kṣipramarthakaro hyeṣa siddhaḥ sarvatra yujyate |

mahāpuṇyo pavitro'yaṃ maṅgalyamaghanāśanaḥ ||

sarvapāpaharaḥ puṇyaḥ mudro'yaṃ siddhihetavaḥ |

dvitīyamaparaṃ mudrā mahāmudrā prakatthyate ||

nāmnā śatruñjayī nāma sarvavighnavināśinī |

yaṃ baddhvā śatravaḥ sarvāṃ vaśaṃ kuryānna saṃśayaḥ ||

sarvecchoṣamāyānti gacchante vātha dāsatām |

rāgo dveṣaśca mohaśca svapakṣaḥ sagaṇaiḥ saha ||

lokamātsaryamānaśca vicikitsā kathaṃkathā |

pramādyo māyā kausīdyaṃ sādhyeṣyā kumārgatā ||

mitthyādṛṣṭidaśe māne dante stambhe ca lubdhatā |

daśā kuśalapathā karmā sarve te śatravaḥ smṛtāḥ ||

eṣa śatrugaṇaḥ prokto buddhairbuddhasu taistathā |

eṣa mārgeṣvavasthābhiḥ prāṇino ya ca māśṛtā ||

buddhaśāsanahantāraḥ teṣāṃ mudrā prayujyate |

iyaṃ mudrā mahāmudrā gītaṃ buddhaiḥ purā sadā |

prayoktavyā prāṇināṃ hyeṣā damanārtthaṃ pāpanāśanī |

tathaiva purataḥ sthitvā ubhau pāṇisamāśraye ||

samāśliṣṭau tha tau kṛtvā añjalyākāramāśṛtau |

aṅguṣṭhayugale kṣipraṃ tarjanyau saṃnyasedubhau ||

kuṇḍalākārasaṃśliṣṭau tṛtīye parvamāśrayet |

eṣā arthakarī mudrā dvitīyā kathitā jinaiḥ ||

śatrūṇāṃ nāśayet kṣipraṃ hṛdayāṃsi pradoṣiṇām |

tṛtīyaṃ mudraṃ pravakṣyāmi mañjughoṣa ! śṛṇohi tām ||

nāmnā śalyaharī divyā sarvaśalyavināśinī |

sarvatra yojitā mudrā sarvavyādhicikitsakī ||

viṣaśastrakṛtāṃ doṣāṃ jalapāvakasambhavām |

anilodbhavadoṣāṃśca duṣṭasattvagarapradām ||

kravyādāṃ mānuṣāṃścāpi saviṣāṃ sthāvarajaṅgayām |

yacca dehagatāṃ śalyāṃ nārīṇāṃ prasavātminām ||

saṃsārābhiratāṃ cānyāṃ prāṇināṃ doṣapīḍitām |

sarvanetāstathā śalyāḥ viśalyakaraṇī hyayam ||

eṣa mudrā mahāmudrā smaritā sarvajantubhiḥ |

viśalyā sukhitā kṣipraṃ bhavate nātra saṃśayaḥ ||

nāmamātreṇa te martyā mantrasyāsya prabhāvataḥ |

sarvavyādhivinirmuktā vicarante mahītale ||

pūrvavaccaukṣasamācārā śucirvastraśucī tadā |

badhnīyānmudravaraṃ śreṣṭhaṃ tṛtīyaṃ pāpanāśanam ||

ubhau hastau samāyojya viparītākārasambhavām |

samau vyaktau añjalyākārau hṛdayasthāne tu taṃ nyaset ||

eṣa mudrā mahāmudrā sarvānartthanivāraṇī |

yaṃ baddhvā jāpinaḥ sarve niyataṃ bodhiparāyaṇāḥ ||

caturthī tu mahāmudrāṃ mahāyakṣīṃ tamādiśet |

mahāprabhāvā vijñeyā sarvamantreṣu jāpinām ||

atra yakṣagaṇāḥ sarve yakṣiṇyaśca maharddhikāḥ |

mantradevatasarveṣu uttamādhamamadhyamāḥ ||

sarvasattvaistu sampūjyā mudreyaṃ sampragīyate |

ādau baddhvā japenmantraṃ homasādhanakarmasu ||

sarvatra yojitā puṇyā sarvamantrāṇi sādhayet |

vajrapāṇistathā māntraḥ sarvamudreśvarī hyayam ||

paṭhitā lokanāthaistu purā jyeṣṭhairhyatītakaiḥ |

tathaiva śucino bhūtvā sthitvā udaṅmukhastadā ||

badhnīyānmudravare śreṣṭheḥ sarvakarmeṣu jāpinaḥ |

damanārthaṃ sarvabhūtānām ||

yathāyaṃ kurute kṣipraṃ yaḥ sattvāceṣṭitaṃ bhuvi |

ubhau hastau tadā nyasya sampuṭākāraveṣṭitau ||

kuryāt trisūcikākāraṃ aṅguṣṭhau kanyasamadhyamau |

anyonyasaṃśliṣṭau caturbhiścāpyatha nāmitau ||

kuryānmudravaraṃ hyuktaṃ śiraḥsthāne tu saṃsthitam |

yaṃ dṛṣṭvā sarvabhūtā vai vidravanti na saṃśayaḥ ||

pañcamī tu mahāmudrā śṛṇu tvaṃ mañjuravaḥ sadā |

nāmnā trisamayā caiva mahāpuṇyatamā śivā ||

durdāntadamanī nityaṃ sarvasattvārtthasādhanī |

ghorarūpī maheśākṣā kālarātrisamaprabhā ||

kṛtāntarūpiṇī bhīmā yamasyāpi bhayānikā |

caṇḍā ca caṇḍarūpīti duḥprekṣā duḥsahā sadā ||

rudravāsavayakṣeṣāṃ rākṣasagrahamātarām |

devānanusarāṃścaiva mantramukhyāṃ maharddhikām ||

sarvasattvā tathā nityaṃ durdāntadamakī hitā |

akālamṛtyuvināśāya mṛtyunāśāya vai hitā ||

sṛṣṭā sarvabuddhaistu kṛtāntasyāpi bhayāvahā |

yaṃ baddhvā puruṣā nityaṃ samayajñā bhavanti ha ||

ye ca mantrāśritā nityaṃ te'pi muktā jape ratā |

teṣāṃ siddhyanti mantrā vai ayatnenaiva dehinām ||

ajāpino'pi bhavejjāpī aśuciḥ śucino bhavet |

saṃyuktaḥ krodharājena yamānteneha mudrayā |

sarvakarmakarā hyeṣā saṃyuktā tattvadarśibhiḥ |

sarvavighnavināśārthaṃ sarvavyādhicikitsanā ||

sarvasattvārthasambhārā sarvaduṣṭanivāraṇā |

sarvāsāṃ pūraṇārthāya vihitā munivaraiḥ purā ||

eṣa mudrā hitā loke samayabhraṃśācca pūraṇī |

baddhvā tu mudravaraṃ śreṣṭhaṃ samayajñastatkṣaṇād bhaved ||

sarveṣāṃ caiva mantrāṇāṃ laukikānāṃ ca tatottamāt |

praviṣṭo maṇḍalo jñeyaḥ mudrā mantreṇa īritaḥ ||

tathaiva śucino bhūtvā pūrvavat sarvakarmasu |

trisūcyākāra tathā vajraṃ aṅgulībhiḥ samācaret ||

jyeṣṭhamadhyamaaṅgulyau aṅguṣṭhaiśca satā nyaset |

mūrdhni sthāne tataḥ kṛtvā apasavyena bhrāmayet ||

eṣa mudravarā śreṣṭhā prayuktaḥ sarvakarmasu |

etā pañca mahāmudrā lokanāthaistu bhāṣitā ||

niyataṃ puruṣavarā baddhvā sambodhyagraṃ spṛśanti ha |

sarvāsāṃ pūrayatyete jāpināṃ manasodbhavām ||

sarvatathyaṃ yathābhūtaṃ darśayanti yathepsitam |

apare mudravarā śreṣṭhā pañca caiva prakāśitā ||

śiraḥ vaktro'tha gātraṃ ca utpalaṃ kavacaṃ tathā |

ete mudravarā divyā mañjughoṣasya dhīmataḥ ||

purā lokavarairmukhyaiḥ kathitā tattvadarśibhiḥ |

ahaṃ ca mañjuravaṃ vakṣye katthyamānaṃ nibodhyatām ||

śṛṇuṣvaikamanā nityaṃ mudrā mudravarottamām |

pūrvavaccaukṣasamācāraḥ sthitvā dhātuvarāgrataḥ ||

badhnīyāt karapuṭe nityaṃ mudrāṃ pañcārthasaṃjñikām |

ubhe karapuṭāgre tu kuḍmalākārakārite ||

dadyuḥ śiravare nityaṃ śiramudreti saṃjñitam |

yathaivotpalamudrā tu nyastaḥ duravare sadā ||

sā ca sarvataḥ kṣiptā gātramudrā vidhīyate |

sa caiva kuto jñeyā vaktramudrā tu sā bhavet ||

tathaiva hastau saṃnyasya nābhisthāne tu saṃnyaset |

īṣi tarjanyāṅgulyanābhimātmanaḥ saṃspṛśet ||

sā bhavet kavacamudrā tu ātmarakṣā tu sā bhavet |

sarvatra yojitā hyete saphalā sarvārthasādhikā ||

ete mudrā mahāmudrā maṅgalyā maghanāśanā |

jāpibhiḥ sarvakālaṃ tu prayoktavyāḥ saphalā hitāḥ ||

mahāvīryā mahāpuṇyā sarvānarthanivārikā |

yaṃ baddhvā puruṣā nityaṃ niyataṃ bodhiparāyaṇāḥ ||

apare pañca mahāmudrā lokanāthasya tāpinaḥ |

munine śākyasiṃhāya tathā ratnaśikhe gurau ||

supuṣpāya sukeśāya tathā sumanasorave |

saṅkusumāya ca buddhāya tathā padmottare vare ||

sampūrṇāya sunetrāya śuddhā caiva jagadguroḥ |

pitāmahāya caiva muktāya jagadvarāmbaramuktaye ||

eteṣānāṃ ca buddhānāmanyeṣāṃ ca mahātmanām |

atītānāgatā sattvāṃ vartamānāṃ svayambhuvām ||

sarveṣānāṃ ca buddhānāṃ mūrdhni sambhūtilakṣaṇā |

mahāprabhāvā mahāmudrā samantājjvālamālinaḥ ||

uṣṇīṣā iti vikhyātā tṛdhātusamālaye |

cakravarttī mahāpuṇyo maṅgalyo maghanāśanā ||

sarveṣāṃ ca vidyānāṃ vidyārājaḥ smṛtaḥ prabhuḥ |

ekākṣarasaṃyuktaḥ mantro sugatamūrdhajaḥ ||

mudro tasya vido jñeyo prabhurekākṣarasya tu |

cakravarttī jinakule jāta mudraḥ parameśvaraḥ ||

ubhau hastau samāśliṣya sampuṭākāracihnitau |

muṣṭiyogena baddhvā vai madhyāṅgulyau susūcitau ||

īṣit saṅkocyavatkṛtvā kuṇḍalākāradarśitau |

eṣa sarvatrage mudrā sarvamantreśvaro vido ||

mūrdhānaṃ devataṃ kṛtvā suṣirākārakuḍmalam |

īṣinnāmitatarjanyau kanyasaṃ tu supūjitau ||

eṣa mudravaraḥ śreṣṭhaḥ tejorāśe tu kathyate |

tadeva sampuṭaṃ cāgryā chatrākārasaṃjñakam ||

vikāsyāṅgulī sarvāṃ sitātapatreti saṃjñitam |

jayoṣṇīṣaṃ hitaṃ devaṃ hi madhyāṅgulyau susūcitau ||

tadeva visāritau cāgre pāṇibhiḥ sarvato gataiḥ |

uṣṇīṣasaṅkabhavā jñeyā sarvatrārthadarśibhiḥ ||

munimūrdhajasambhūtā mudrā agrā pragīyate |

pañcamā tu bhavet sā tu sarvamuṣṇīṣasambhavā ||

anena vai sarvabuddhānāṃ yāvantamuṣṇīṣamūrdhajām |

sarve te ca samāyānti sarvakarmeṣu yojitā ||

sarve munivarairmudrā ye gītā bhuvanatraye |

sarveṣāṃ tu mudrāṇāṃ mudreyaṃ parameśvarī ||

anenābāhayenmantrāṃ anenaiva visarjayet |

anena sarvakarmāṇi kuryāt sarvatra jāpinaḥ ||

ete pañca mahāmudrā purā gītā munivaraiḥ |

sarvakamārthayuktā vai sarvamuṣṇīṣasādhikā ||

yāvanto munivaraiḥ gītā uṣṇīṣā bhuvanatraye |

sarveṣāṃ tu sarvatra ime pañcārthapūraṇā ||

sarvamuṣṇīṣato jñeyā mudrā vai ca asaṅkhyakā |

teṣāṃ pañca varā proktā sarvamuṣṇīṣasādhanī ||

avalokitamudrasya pañca vaite sumudrakāḥ |

prakṛṣṭā padmakule śreṣṭhā mudre te bhuvi maṇḍale ||

uṣṇīṣaṃ ca śirovaktrapadmamudrā ca kathyate |

mahākaruṇajā devī tārā bhavati pañcamī ||

pūrva caukṣasamācāraḥ dhautavastra sujaptadhīḥ |

pāṇinā śirasā mṛśya ūrdhvahasto bhavennaraḥ ||

vāmapāṇitale lekhyāṃ muṣṭiyogena veṣṭayet |

eṣa uṣṇīṣamudro'yaṃ avalokitamūrdhajām ||

tadeva śiravare dattvā śiramudrā pragīyate |

tadeva saṅkucitau cāpi nābhideśe pratiṣṭhitau ||

vikāsya aṅgulī sarvāṃ padmamudreti sā vidoḥ |

upariṣṭādeva vaktrānte hastau tau na samāśṛte ||

anyonyamiśritau hastau viralāṅgulimāśritau |

tadeva vaktramudrā tu padmaketo'tha gīyate ||

yā tu padmadhvaje mudrā nāgaloke prakathyate |

sa bhavenmuṣṭiyogena ubhau hastau samāśritau ||

ubhau tarjanyatāṃ cordhvau sūcībhūtau sucihnitau |

aṅguṣṭhapīḍitau śreṣṭhau tārāmudreti kathyate ||

eṣā mudravarā śreṣṭhā karuṇā padmadhvaje vidoḥ |

ityevaṃ pañca mahāmudrā kathitā padmālaye sadā ||

bodhisattvasya mukhye tā lokeśasya mahātmane |

atra padmakule bhavanti bandhaṃ sarvakarmasu ||

mantranātheśvaro ye ca vidyā devatalaukikā |

sarve te atra vai mudre mudrā yānti sumudritā ||

ye ca yakṣeśvarā gītā vajrapāṇimaharddhikā |

mahāmantrārttharaudrāśca krodhaprāṇaharā tathā ||

ye cānye laukikā mukhyā mantrayuktāśca devatā |

sarve te ca samāyānti mudrairetaiḥ sumudritā ||

ete mudrā mahāmudrā pavitrā pāpanāśanā |

yaṃ baddhvā jāpinaḥ sarve kṣipramāyānti kṣiprataḥ ||

muktā tāthāgatī mudrā anyeṣāṃ parameśvarī |

avalokitanāthasya sarvavyādhicikitsane ||

mudrai to pañca mahābhogā vicaranti mahītale |

strīrūpadhāriṇo bhūtvā sarvasattvārthayojitā ||

yaṃ baddhvā puruṣā prājña ! niyataṃ bodhiparāyaṇā |

aparā pañca mahāmudrā vajrapāṇi maharddhikā ||

ya eṣa vajreśvaraḥ śrīmāṃ sarvamantreśvaraḥ prabhuḥ |

daśabhūmyapatiḥ śrīmāṃ sarvānarthanivārakaḥ ||

mahābhayaprado caṇḍaḥ duṣṭasattvanivāraṇaḥ |

dardāntadamako dhīmāṃ dakṣaḥ sattvārthasiddhiṣu ||

yakṣarūpeṇa sattvānāṃ ātmanā ceṣṭine bhuvi |

sattvārthakriyāyuktaḥ dharmārthamavatārayet ||

bodhisambhāramarthāya viceruryakṣarūpiṇaḥ |

ye te sattvā hitā loke yakṣiṇyā saha mohitā ||

teṣāṃ siddhirna bhavenmantrāṃ vācā duścariteritām |

bodhisattvo mahāpuṇyaḥ bahurūpī maharddhikaḥ ||

pradoṣya cittaṃ mantreśe kutaḥ siddhyanti mānavāḥ |

mudraitā pañca varā proktā buddhaiścāpi maharddhikā ||

vajrapāṇirmahāpuṇyā tāṃ ca kṣipra suyojayet |

tathaiva hastāvudvartya śvetacandanakuṅkumaiḥ ||

tathaiva sampuṭākārau kuḍmalākāraveṣṭitau |

śiraḥsthāne tathā nyastau cāpi susthitau ||

sā tu vajraśirā jñeyā mahāmudrā hitā vidoḥ |

yakṣasenāpatermudrā dvitīyā bhavati mūrdhajā ||

uṣṇīṣamudrā hitā loke uṣṇīṣaṃ yakṣapaterhitam |

tadeva vajraṃ śirāmudrā ūrdhvamañjalisthāpitām ||

eṣa mudrā mahāmudrā uṣṇīṣeti pragīyate |

tṛtīyā vajrodbhavā nāma lalāṭasthāne tu sā bhavet ||

saṃnyastāñjalisampūrṇā dhruvau madhyeṣvanāmikau |

eṣā vajrodbhavā nāma vajrapāṇe'rthasādhikā ||

caturthī tu mahāmudrā vajravaktreti gīyate |

uttānau hastatalau nyasya veṇikākārasambhavau ||

vakṣaḥsthāne tathā nyasya madhyāṅgulyāṃ susūcitau |

eṣā mudrā mahāmudrā varā yakṣavare hitā ||

sarvavajrālayā ca sā |

pañca mātrā mahāmudrā vajrapāṇi maharddhikā ||

tathaiva hastau saṃnyasya nābhisthāne tu kārayet |

tarjanyā kuñcitau kṛtvā aṅguṣṭhāgre tu nāmayet ||

tṛtīye parvamāśliṣya kanyasau ca susaṃsthitau |

baddhvo ca veṇikākārāṃ śeṣairaṅgulibhistadā ||

eṣā vajrālayā nāma mahāmudrā pragīyate |

atraiva sarvamudrā tu laukikā ye ca vajriṇe ||

śaivāḥ śakrakāścāpi riṣīṇāṃ ca maharddhikā hitā |

sā varā mataṅgino hyagrā mudrā proktā mahātmabhiḥ ||

yakṣarākṣasapretaiśca kūṣmāṇḍaiḥ kaṭaputanaiḥ |

ye tu mudrā varā proktā viṣṇvīndraiśca vanāhvayaiḥ ||

īśānamātarairlokagrahaiścāpi + + + + + + |

bhāskarenduvivasvākṣairvasavaścāpi supūjitaiḥ rakṣātmakaiḥ||

sṛṣṭā mudravarā ye tu sarvabhūtagaṇaiḥ sadā |

sarve caiva samāyānti mudre'smiṃ vajramālaye ||

prathitā mudravarā hyagrā kule'smiṃ vajramāhvaye |

muktā tathāgatīṃ mudrāṃ avalokīśasyāpi mahātmanaḥ |

mudrā hyeke te vai anyeṣāṃ prabhuriṣyate |

eṣā mudrā mahāmudrā yakṣasenāpatervidoḥ ||

yaṃ baddhvā puruṣā niyataṃ sarve bodhiparāyaṇāḥ |

eṣā mudrā varaḥ śreṣṭhaḥ paramāhustathāgatāḥ ||

hatyetā pañca mahāmudrā vajrapāṇe yaśasvinaḥ |

jāpibhiḥ sarvakālaṃ tu smartavyā ca mahābhaye ||

āśu naśyanti bhūtā vai kravyādā piśitāśinā |

yakṣarākṣasapretāṃsi kūṣmāṇḍāḥ kaṭapūtanā ||

devagandharvamanujāḥ kinnarāśca sasiddhakāḥ |

grahamukhyavarā garuḍā mātarāśca maharddhikāḥ ||

ye'pi te lokamukhyāśca brahmāviṣṇumaheśvarāḥ |

sarvasattvāśca vai loke yeṣu savartra māśṛtāḥ ||

sarve te dṛṣṭamātraṃ vai vidravanti na saṃśayaḥ |

ete mudrā jinaihyāsī vajradhṛte prabhoḥ ||

mantranāthasya yakṣeśe lokīśasyāpi mahātmane |

tasmācca jāpibhiḥ sarvaiḥ niyataṃ siddhilipsubhiḥ ||

smartavyā japakāle tu sarvamantreṣu siddhidā |

yo'sau kisalayetyāhuḥ mudrāmādau pragītavām ||

tathaiva hastau saṃnyasya uraḥsthāne nyased budhaḥ |

tāmādau veṇikāṃ kṛtvā aṅgulībhiḥ samantataḥ ||

sā vidyā kisalaye mudrā laukikāṃ mantradevatām |

tāmādau yojayet kṣipraṃ kṣudrakarmeṣu dhīmatām ||

jvararogagatā sarvān nāśayennātra saṃśayaḥ |

saiva sumanasā jñeyā kanyasāṅgulināmitau ||

paṭahī tu bhavet sā tu madhyamāṅgulināmitau |

kandarpī ca bhavet sā ca ubhau aṅguṣṭhamucchritau ||

ghaṭakharparikā jñeyā anāmikāgrasunāmitau |

tathaiva kuḍmalaṃ kṛtvā hastāgrau ca subhūṣitau ||

utpalākāracihnaṃ tu mudramutpalamucyate |

vikāsitobhayau hastau aṅgulībhiḥ samantataḥ ||

eṣā vai padmamudrā tu bhave jyotsnā sanāmitau ||

tathaiva yojitāṃ sarvāṃ aṅgulyāgrāgrakāritā ||

eṣā suparṇine mudrā suparṇīti pragīyate |

tadeva lampuṭākāraṃ viparyastākāraceṣṭitam ||

sā bhaved yamalamudrā tu garutmasyāpi mahātmane |

tathaiva hastau saṃnyasya muṣṭiyogena yojitau ||

ubhayāṅguṣṭhamadhyasthau liṅga mudreti gīyate |

utthitāṅguṣṭhamadhyasthau tadevaṃ śaṅkhamiṣyate ||

tadeva hastau visrajya jayā bhavati viśrutā |

vijayā bhavate mudrā kanyasāṅguliveṣṭitau ||

anāmikābhiḥ samāyuktā ajitā bhavati pūraṇī |

visṛjya hastau saṃyuktau vāmahastena mīlayet ||

aṅguṣṭhāgramadho nāmya muṣṭiṃ baddhveha paṇḍitaḥ |

eṣāparājitā jñeyā mudreyaṃ ca supūjitā ||

catuḥkumāryo vidhi jñeyā bhaginyeṣu prakīrtitā |

tumburustveṣa vikhyātaḥ jyeṣṭhabhrātā prakalpyate ||

nauyānasamāśritā hyete ambhodhestu nivāsinaḥ |

vicaranti imaṃ sthāne mahāpuṇyamaharddhikāḥ ||

vaśyārthaṃ sarvabhūtānāṃ sṛṣṭvā brahmavido vide |

sarvatra pūjitā hyetā guhyamantraistu yojitā ||

amoghā siddhimetāṃsi sarvakarmeṣu yojitā |

kṣipramarthakarāḥ siddhā maṅgalyā maghanāśanāḥ ||

śucinā śucikarmeṣu sādhanīyā tathottamaiḥ |

utthitaṃ jvalanaṃ śāntaṃ khacaraṃ kāyi siddhaye ||

madhyaṃ samadhyakarmeṣu aśaucaṃ kaśmalādiṣu |

ye cāpi pāpakarmā vai nityocchiṣṭāśca dehinām ||

teṣāṃ siddhyantyayatnena kṣudrakarmāṇi vai sadā |

tathaiva hastau saṃyamya nābhideśe samānayet ||

madhyamāṅgulyataḥ sūcyā veṇikākāra veṣṭayet |

sumekhalā ca sā mudrā udveṣṭā bhavati mekhalā ||

tameva madhatalau nyastau mudrā bhavati sampuṭā |

saivamucchritā grīve śrīsampuṭamucyate ||

nābhisthāne tadā nyasya apasavyena bhrāmayet |

rajanī mudravarā hyeṣā duṣṭasattvanivāraṇī ||

dakṣiṇe karamudyamya muṣṭiyogena māśrayet |

mudrāmuṣṭivaretyāhuḥ sarvamantrāṇi cūrṇanī ||

saivāṅgulimutsṛjya ubhau hastau prayojitā |

muṣṭimudrā varetyāhuḥ piśitāśananāśanī ||

sā tu saṅkucitā jñeyā aṅgulyāgrau sukuñcitau |

mudrā sukuntā vijñeyā kuntā caiva prasāritaiḥ ||

tārā sutārā vidhijñeyā ekarūpau ubhau bhavet |

utpalākārasaṃnyastā tarjanībhiḥ susaṃhatā ||

ekasūcikamityeva sampuṭākāraveṣṭitau |

tadeva prasāritā hastau tārā bhavati ghuṣyate ||

tadeva hastau saṃnyasya añjalyākārakāritau |

tarjanyā miśritau śreṣṭhau tṛtīye parvaṇi sthite ||

aṅguṣṭhau cānte mudrā bhavati locanā |

tadevāṅgulimutsṛjya tarjanyau samprayojitau ||

tadeva vihitā mudrā mudrā māmakyā samprayojitā |

evalā mudravaretyāhu madhyamāṅgulyaiḥ sunāmitaiḥ ||

śvetā yābhramudrā vai karaiścātra prasāritaiḥ |

paṇḍarā tu bhavenmudrā muṣṭibhiḥ samprapīḍitaiḥ ||

mahāprabhāvā mahāpuṇyā tarjanyāvucchritāvubhau |

tadeva hastau sammiśra sampuṭākāraveṣṭitau ||

tarjanībhiḥ tato kṛtvā netrākāraṃ tu pīḍayet |

bhrukuṭī mudravarā khyātā mahābhayaharī sadā ||

ityete cāṣṭa mudrā vai kathitā jinavaraiḥ purā |

mahāprabhāvā mahāpuṇyā maheśākhyā maharddhikā ||

sarvamudreṣu sarvatra mantraiścāpi viśeṣataḥ |

sarvatra pūjitā hyete smartavyārthaphalapradā ||

mahārakṣā pavitrāśca maṅgalyamaghanāśanāḥ |

sarvatra pūjitā buddhaiḥ sarvamantrāṃśca sādhayet ||

tārā bhṛkuṭī caiva śvetā paṇḍaravāsinī |

māmakī locanā caiva sutārā tāravartinī ||

ityete ca mahāmudrā paṭhitā lokatattvibhiḥ |

eṣa rakṣāvidhiḥ proktaḥ mahārakṣeṣu kathyate ||

mahāpāpaharī hyetā mahāmudrā svayambhuve |

lokīśasya ca vīrasya mahāyakṣapatestathā ||

ete mudrā mahāpuṇyā niyatā siddhihetavaḥ |

kathitā lokamukhyaiśca sambuddhaiśca yaśasvibhiḥ ||

tathaiva hastau saṃnyasya vaiṇikākārasambhavau |

sampīḍitau viparyastau mudrā bhavati saṅkulā ||

tathaiva sūcikāgraṃ tu aṅkuśasyāhu varṇitaḥ |

tathaiva karapuṭo'graṃ vai unnanāmyo śiraḥsthitau ||

vikāsya aṅgulīṃ sarvāṃ chatrā bhavati śobhanā |

saṃyamya muṣṭikāmārau rātrī bhavati devatā ||

tāmasī visṛtairnityaṃ mudrā bhavati tattvataḥ |

tathaiva aṅgulāṃ veṣṭau ūrdhvamaṅguṣṭhanāmitau ||

viṣaninīśanā sṛṣṭā rekhamudrā yaśasvibhiḥ |

manasā nāmitau jñeyā mahāmānasamudritaiḥ ||

tathaiva hastāvutsṛjya ekahastena mīlayet |

tarjanyau veṣṭayenmadhyāṃ eṣā sā garuḍadhvajā ||

ubhau hastau samāyuktau veṇimāśṛtya madhyajau |

haṃsamāleti mudreyaṃ nāmnā sarvatra gīyate ||

tadeva visṛtau hastau tṛsūcyākāraveṣṭitau |

sā bhavet vajramudrā tu mudrā śreṣṭhatamā hitā ||

prakṛṣṭā sarvamudrāṇāṃ vajrapāṇeḥ samāhitā |

tadeva visṛtāṅgulyau padmamālā tu sā bhavet ||

jyeṣṭhā mudravarā khyātā padmaketoḥ samā bhavet |

eṣā mudravarā divyā mahāpuṇyā mahodbhavā ||

prayuktā sarvakarmeṣu siddhimāyānti dehinām |

bhuvi maṇḍalavikhyātā prasiddhā sarvakarmasu ||

vaktrārthavakritā jñeyā ubhau pāṇitale same |

sanyastāṅgulimagre tu tarjanyāṅgulimucchritā ||

mudrā vaktramiti jñeyā arddhavaktrā tu kanyasaiḥ |

samau muṣṭitalau jñeyau aṅguṣṭhottamanāmitau ||

lohitāmudramityāhuḥ madhyamānāmitasulohitā |

nīlalohitikā jñeyā mudrā rudrasya mūrdhnajā ||

mahāprabhāvā vikhyātā yā mudrā bhuvimaṇḍale |

sarvabighnaharī devī duṣṭasattvanivāraṇī ||

sā mudrā kathyate loke śṛṇudhvaṃ bhūtikāṃkṣiṇaḥ |

tathaiva hastau saṃyamya muṣṭimādau prakalpayet ||

visṛtau madhyamau jñeyau īṣit saṅkucitātha sūcitau |

mahāmudrā iti khyātā mudrā sā bhayasūdanī ||

tathaiva sūcyāgrau tau hastau suvyaktamīlitau |

eṣā viṣṇumiti khyātā mudrā sarvatra pūjitā ||

brāhmī tu bhave ubhau aṅguṣṭhamiśritau |

tathaiva kuḍmalākārā mudrā vaindrīti ucyate ||

sā bhavenmāheśvarī mudrā ubhau kanyasamucchritau |

tadeva hastāvutsṛjya nṛtyayogena māśrayet ||

vāmabāhustadā nityaṃ ubhayāgraṃ prakalpyate |

dakṣiṇaṃ bhujamāśliṣya tarjanyākāraveṣṭitam ||

eṣā vajradharā nityaṃ varāhīti prakalpyate |

tadeva visṛtau bāhū nṛtyayogena kalpitau ||

ubhau tarjanyākārataḥ kṣiprau vajracāmuṇḍi mucyate |

sa eva visṛtākārau ubhau pāṇau samāśṛtau ||

ūrdhvamāśṛtya gatā dṛṣṭiḥ ghorā cāmuṇḍi mucyate |

kaumārī tu bhavenmudrā kārttikeyasya mahāmahī ||

tadeva hastau vinyasya sūcyāgraṃ tu mīlayet |

visṛtairaṅgulībhiśca iyaṃ mudrā sarvamātarī ||

eṣā sarvamudrāṇāṃ mātarāṇāṃ tu maharddhikā |

etena sarvakarmā vai bāliśānāṃ tu kalpayetu ||

sūtikānāṃ ca nārīṇāṃ garbhasthānaṃ ca dehinām |

rakṣamokṣaṇamudreṣu pretavyantarakaśmalaiḥ ||

mokṣaṇārthaṃ tu kalpīta grahamātaranairṛtām |

hitārthaṃ prāṇināṃ loke mudrā bhavati sukhāvahā ||

śreyasaḥ sarvamantrāṇāṃ bhūtānāṃ prayuktā sukhadā hitā |

kṣudrakarmeṣu sarvatra yojayet sarvatra jāpinaḥ ||

ete mudrā sadā mantrairetaireva prayojayet |

tathaiva hastau saṃnyasya svakuṇḍalābhogaveṣṭitau ||

aṅgulībhiḥ samantād vai mudrā nāgīti gīyate |

tathaiva maṅgulimadhyasthau sūcyāgraṃ tu mīlitau ||

bhavennāgamūkhī mudrā prakṛṣṭā sarvakarmasu |

yā sā mudravarā jñeyā mālā loke prakalpate ||

tathaiva hastau saṃnyasya aṅgulībhiḥ samantataḥ |

veṇikākāra vaddhvā vai muṣṭyākāraṃ tu kārayet ||

tathaiva sampuṭākārau aṅguṣṭhau madhyanāmitau |

sā bhavenmālamudrā tu sarvakarmārthasādhanī ||

tathaiva maṅgulibhirnityaṃ ucchritaiḥ saptabhiḥ sadā |

sā tu saptacchadā mudrā tṛṣu lokeṣu gīyate ||

ete mudravarā hyagrā yathoktāste darśitā purā |

eteṣānāṃ tu mudrāṇāṃ nirdiṣṭā pūrvavistarām ||

sarvā hyekatamā jñeyā vidhinirdiṣṭadarśitā |

vistarārthagatā hyete vikalpārthāḥ savistarāḥ ||

smṛtāḥ sarve bhavenmudrā sarvamudraistu mudritā |

mudrā cāṣṭaśatā jñeyā uktā sarvārthasādhikā ||

eka eva bhavet teṣāṃ yathāsaṅkhyārthapūraṇī |

nṛtyayogena sthittvā vai ūrdhvaṃ paśyejjāpinaḥ ||

lalāṭa maṅgulī nyasya tarjanyā kanyasānvitām |

kṛtvā vai netrayogena sthitako'ñjalinā nyaset ||

sarvatrādarśanī nāma mudrā cāṣṭaśatātmikā |

anena mantrā sidhyante yathoktā sarvajñadarśinā ||

sarvamudrāstu atraiva prayoktavyā hyavikalpataḥ |

yathoktamudrāgaṇā hyeṣa ukto'yaṃ mantrasamāsata iti ||



āryamañjuśrīmūlakalpāt bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt sarvatathāgatācintyadharmadhātumudrāmudritā tricatvāriṃśatimaḥ svacaturtho mudrāpaṭalavisaraḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project