Digital Sanskrit Buddhist Canon

Atha catuścatvāriṃśaḥ paṭalavisaraḥ

Technical Details
atha catuścatvāriṃśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya sarvatathāgatadharmavarotvacintyaguṇavyūhālaṅkārabhūtakoṭiniṣṭhāsaṅkhyeyajinamudrāmudritaṃ sarvasattvacihnabhūtaṃ mudrāpaṭalaparamaguhyatamaṃ sarvalaukikalokottaraśreyasamantratantrakalpavikalpitaṃ sarvasattvaiḥ paramārthadarśanapathapravṛttibhūtaṃ sarvamantrasarvasaṃjñāsādhāraṇabhūtamihaiva janmani sarvasattvānāṃ sarvāśāpāripūrakaṃ sarvabuddhabodhisattvānāmārādhanaparasukhahetukabodhisambhāraparipūraṇanimittam āhvānanavisarjanagandhapuṣpadhūpasarvamālyopahārāvidyāvidyā-

veśanadarśanasarvakāryārthasādhanasarvadevanāgayakṣagandharvāsuragaruḍakinnara-mahoragayakṣarākṣasapiśācakūṣmāṇḍaraudrasaumyabhāvadamakādhyakṣabhūtādhi-patisarvakāryasandarśanajvalanākāśagamanāntarddhānavaśīkaraṇabodhisambhāranimittāścaryādbhutaṃ sarvamantratantrārtthānunītaṃ sarvavidyārājanamaskṛtaṃ sarvavidyāsādhakaṃ sarvabuddhamātrāmantritaṃ yathepsitārtthasattvamanorathāparipūrakaṃ sarvāsāṃ sarvamantrāṇāṃ dṛṣṭadhārmikahetuniṣpādakaṃ saṃkṣepato yathā yathā yujyate, yathā yathā sādhyate tathā tathā sādhayate | eṣā mañjuśrīḥ ! paramārtthapaṭalasarvabuddhānāṃ paramārtthaguhyatamaṃ bhāṣiṣye | pūrvaṃ bhāṣitavāṃ sarvabuddhaiḥ bhāṣiṣyante'nāgatā buddhā bhagavantaḥ | etarhyahaṃ bhāṣiṣye, tacchrūyatāṃ mahāsattva ! bhāṣiṣye | tacchrūyatāṃ mahāsattva ! bhāṣiṣye | sādhu ca suṣṭhu ca manasi kuru mañjurava ! manojñapratibhānavāṃ vakṣye'haṃ vakṣye'hamiti ||



śākyasiṃha naraśreṣṭho sambuddho ṛṣisattamaḥ |

sattvamartthamabhijñāya paramārtthārtthadarśanam ||

guhyamātrārtthamudrā vai bhāṣase munipuṅgava ! |

śuddhāvāsapure ramye śuddhasattvasamāśrite ||

samāparṣadvare śreṣṭhe vītarāgālaye tadā |

bhāṣite kalparāje tu mañjubhāgītatattvite ||

buddhaputraistadāmātyaiḥ paramārtthavidairvidaiḥ |

śākyasiṃhastadā āha śṛṇudhvaṃ parṣat kathe ||

buddhaputrastathā jyeṣṭha mahāyānāgradharmiṇaḥ |

nāmnā samantabhadro vai ityuvāca girāṃ varām ||

bālarūpī mahārūpī kumārastvaṃ varṇyase jinaiḥ |

śākyasya kulajo dakṣaḥ śrīmāṃ buddho nirīkṣyate ||

tvaṃ hi viśvamahāprājño lokānugrahakāmyayā |

tvadīyaṃ kalpavisaraṃ mudrāmudritaṃ tvidam ||

adhyeṣaya mahāvīraṃ ! buddhaputra ! maharddhika |

sārabhūtaṃ kalpasyāsya maharddhikam ||

evamuktastu vīreṇa buddhaputreṇa dhīmatā |

mañjumāṃ tvarito jāta bālakrīḍābhinirmita ||

praṇamya sugataṃ nāthaṃ jagadekāntacakṣuṣam |

uvāca madhurāṃ vāṇīṃ karuṇārdramreḍitena tu ||

kathayeyu bhagavāṃ buddhaḥ prajñābalatattvavit |

kathaṃ tu sarvamantrā vai siddhyanti japināṃ dhruvam ||

kathaṃ vai hyavikalpena amoghān gacchanti prāṇinām |

siddhyeyuḥ kṣiptajaptābhiḥ sarvārttheṣu na yojitā ||

ā bhavāgrācca saṃsārādā vīcyāntāśca nārakāḥ |

eteṣvāśritā ye ca prāṇinordhatridhātukā ||

āhūyante nigṛhyante āveśyante ca paśyatām |

sarvakarmārtthayukte ca tuṣṭipuṣṭyarthakāraṇaiḥ ||

daśabhūmyāśritā ye ca saugate vartmani sthitā |

bodhisattvā vibuddhāśca pratyekāṃ vā bodhimāśritāḥ ||

vītarāga mahātmana āhūyante supūjitā |

samayairmantribhiryuktā imairmudraiḥ samudritā ||

kathayanti yathābhūtaṃ svatantrā cāpi darśinam |

pūrvavṛttamavṛttaṃ vā vartamāne ca yoginaḥ ||

svargalokakathācintyā paradehāśritāpi vā |

anāgataṃ ca yathātatthyaṃ nidarśanaṃ cāpi varṇitam ||

kathayanti yathānyāyaṃ mantramudrasamīritā |

siddhiṃ cāpi tathā kṣipraṃ dadyānmudraiśca pūjitāḥ ||

mantrijñaiḥ mantribhiryuktaḥ balihomasupūjitāḥ |

kuryāt kṣiprataraṃ siddhiṃ buddhā buddhasutāstathā ||

arhanto'pi mahātmānaḥ khaḍgiṇaḥ siddhidā sadā |

laukikā ye ca mantrā vai tathā lokottarā pare ||

ye ca siddhāstathā yakṣā gandharvā matha kinnarā |

asurā surā sadā sattvā sarvasattvā tridhā sthitā ||

aparyanteṣu dikṣveṣu lokadhātvantareṣu ca |

gatipañcasu ye sattvā yuktāyuktāśca sarvadā ||

siddhiṃ gaccheyu tat kṣipraṃ imairmudraiḥ sumudritā |

eṣa vikhyātaḥ sugatairmantrajñaistu munibhiḥ vimalam ||

viṭakaṃ vidhivad jñeyaṃ visaraṃ paṭalottamam |

sarvabuddhaistathā loke śreyasārthamudāhṛtā ||

mudrā pañcaśikhetyāhuḥ sarvabuddhaiḥ prakāśitā |

śreyasārthaṃ hi bhūtānāṃ mañjughoṣasya dhīmate ||

sarvataḥ śirajā jñeyā mūrdhnajāstu tathāgatām |

sā tu sarvārthadā jñeyā dharmakośaprapūraṇī ||

pūraṇārthaṃ tu mantrāṇāṃ mudrāṇāṃ ca maharddhikam |

sarveṣāṃ lokottarāṃ śreṣṭhāṃ laukikānāṃ ca sarvadā ||

mañjughoṣasya tantre tu agrā hyagratamā matā |

prabhāvataḥ sarvakarmāṇi kṣipraṃ kuryārthanāmataḥ ||

śucirbhūtvā śucau deśe badhnīyānmudravaraṃ prabhum |

ādau hastau tha kṛtvā vai suṣirākārasampuṭau ||

ākośaviralāṅguṣṭhau nyastāṅguṣṭhau tha sūcitau |

pañcasūcikavinyastau mudrā pañcaśikhā bhavet ||

śiraḥsthāne sadā nyastā ekasūcyātha aṅgulaiḥ |

mudrā evacīrā tu mūrdhni sthāneṣu yojitā ||

kanyasāṅgulivinyastā suśliṣṭā madhyamau tathā |

aṅguṣṭhau sūcitau ubhau ||

trisūcyākārasamāyogāt tṛśikhā mudramudāhṛtā |

sarvairaṅgulibhiryuktaiḥ ākośā suṣirasambhavaiḥ ||

śiraḥsthāne sadā nyastā mudrā śiravarā bhavet |

sa eva ucchritāṅgulyau īṣit saṅkucitāgrakau ||

mahāvīrā tu sā jñeyā mahāmudrā maharddhikā |

ete pañca mahāmudrā pūrvaṃ jinavaraistadā ||

nirdiṣṭā sarvamudrāṇāṃ kathayanti manīṣiṇau |

jyeṣṭhā mudramukhyanāṃ + + + + + + mudritām ||

lokottarāṃ tu sarvā vai laukikānāṃ ca sarvataḥ |

etā pañca mahāmudrāḥ prayogā siddhihetavaḥ ||

susiddhā siddhatamā hyetā agrā jyeṣṭhāśca bhāṣitā |

mañjughoṣasya mūrdhajā prabhāvātyadbhutaceṣṭitā ||

yāvanti saugatā mudrā sarveṣāṃ siddhihetavaḥ |

mudrā mudreti vikhyātā śrīmantaṃ kisalayodbhavam ||

mañjughoṣasya mūrdhajaṃ mahāpuṇyatamaṃ śivam |

yaṃ badhvā mahāsattvā niyataṃ bodhimavāpnuyāt ||

mahāmukhyāvataṃsaṃ taṃ śrāddham avikalendriyam |

sadā yajñaṃ prājñayuktaṃ ca vidhivat karmamācaret ||

tādṛśena tu yuktena sattvenaiva suyojitā |

mudreyaṃ kurute hyarthāṃ yatheṣṭā cāpi puṣkalām ||

upadeśāttu vidvāṃsaḥ matimanto'rthasādhakāḥ |

ācāryasammatā loke śiṣyā grāhyāstu sarvadā ||

vidhivat karmadṛṣṭena puruṣeṇeha bhaktitaḥ |

mahāyānagatairnityaṃ mudreyaṃ samprayujyate ||

sarveṣāṃ tu mudrāṇāṃ tridhā mantreṣu yojitām |

agrā hyagratamā loke ete mudrā prabhāvataḥ ||

siddhyartthaṃ siddhikāmānāṃ tathā mantraiḥ suyojitām |

kṣipramarthakarā hyete sarvasaukhyaphalapradāḥ ||

mañjughoṣaḥ svayaṃ tiṣṭhenmudrairetaiḥ samāhita |

yasmiṃ sthāne tu vaścaitāḥ svayaṃ mañjuravaḥ sadā ||

rakṣā hyagrāṃ prakalpīta jinaputro maharddhikaḥ |

bālarūpī mahātmā vai viścarūpī maharddhikaḥ ||

bahurūpī ca sattvānāṃ mudrārūpī tha dehinām |

bāliśānāṃ tu sattvānāṃ saṃsārārṇavacāriṇām ||

teṣāmarthakaraḥ kṣipraṃ mudrārūpeṇa tiṣṭhate |

mañjughoṣasya śirajāḥ sarvamūrdhni pratiṣṭhitā ||

sarvārthasampadā hyete japtamātraistu yojitā |

mūlamantreṇa saṃyuktā hṛdayasyānugatena vā ||

sarve saugatibhiśca mantraibhiśca suyojitā |

ye tu abjakule mantrā vajriṇe cāpi kapardine ||

sarvaiśca laukikaiścāpi mudrairyuktārthaphalapradā |

ete pañca mahāmudrā mantrayuktārthaphalapradā ||

vikalpyā mantragatāṃ tyajya mudrairvātha phalapradā|

mahārakṣā mahāpuṇyā baddhamātreṇa dehinām ||

smaritaihyebhirmahāmudrairmahārakṣā vidhīyate |

kaḥ punarjaptamātraistu mantramudrāsamāśritaiḥ ||

yāvad vā jāpinaḥ sarve niyataṃ bodhimāpnuyāt |

apare tu mahāmudrāḥ śūlapaṭṭiśasambhavāḥ ||

mahāśūlo'tha mudrāṇāṃ ghoradāruṇamucyate |

krodharājena mukhyena yamānteneha yojitā ||

karoti vividhāṃ karmāṃ dāruṇāṃ prāṇarodhinām |

mahābhayapradāṃ mudrāṃ vipasyasyāpi mahātmane ||

duṣṭasattvāṃ vināśāya sṛṣṭāstṛbhavālaye |

taireva yojitā mantrā vividhāṃ mudramāśṛtā ||

teṣāṃ vināśanāyaiva sṛṣṭā jinavaraiḥ sadā |

mantracaryārtthayuktāyāḥ śāsanārthāya kalpitā ||

vihitā lokanāthaistu mudrā tantrārtthadarśanā |

duṣṭasattvaprayuktānāṃ garakilbiṣarogadām ||

teṣāṃ nirnāśanārthaiva uktāṃ sarvāthakarmikām |

yamaśāsananāśāya mṛtyupāśāya mokṣaṇāḥ||

nityaṃ prāṇaharā mudrā prayuktā mantrayojitā |

yamadūtaharā puṇyā mṛtyurnāśanī smṛtā ||

yamaśāsananītāmānetā prāṇadā smṛtā |

sarvaroganivāśārthaṃ yamasyāpi bhayapradā ||

munimukhyaistathā yuktā prāṇasandhāraṇī hitā |

śāsane'smin prasannānāṃ hitā rakṣā vidhīyate ||

saphalā nāśanī duṣṭāṃ gītā mañjurave hitā |

sarvārthaprāpaṇī devī mahāmudrā pragīyate ||

mahāpraharaṇe tvāhuḥ aparā mudraparāvarā |

tathaiva hastau saṃnyasya tarjanyau pāśasambhavau ||

kanyasau sūcayennityaṃ muṣṭiyogena yojitau |

hastau sampuṭitau nityau aṅguṣṭhābucchritāvubhau ||

eṣa mudrā mahāpuṇyā mahāśūle samāgatā |

vividhā lokanāthaistu vicitrapraharaṇodbhavā ||

yo yasya cintayejjāpī śatroḥ praharaṇāni vai |

tenaiva cchindayed gātraṃ cittotpādācca tad bhavet ||

niyataṃ nāśayecchatruṃ mudrā mantrāśca yojitā |

nihanyācchatrugaṇāṃ sarvāṃmantrāścāpi maharddhikām ||

yamadūtagaṇāṃ vighnāṃ grahāṃścāpi samātarām |

pūtanāskandarudraśca pretāṃścāpi maharddhikām ||

japtā vaivasvatāṃ lokāṃ kṛtsnāṃ caiva savāsavām |

yamāntakakrodharājena nānyaṃ mantraṃ prayojayet ||

mudrairetaiḥ prayuñjīta mahāśūlasamaistadā |

sadyaṃ vaivasvataṃ hanyāt kaḥ punarbhuvi mānuṣām ||

sarvapraharaṇī mudrāṃ sarvaduṣṭāṃ vināśinīm |

vihitā lokamukhyaistu sambuddhairdvipadottamaiḥ ||

tathaiva hastau saṃnyasta madhyamāṃ śṛtya kārayet |

tathaiva hastau kṛtveha muṣṭiyogena kārayet ||

aṅguṣṭhāgrau tu pīḍitau |

suṣirāvāṅgulisaṃyuktau madhyāṅgulyasamucchritau ||

sūcikāgrau tathā nityau tarjanyāṅgulimāśritau |

eṣā mudrā varā ghorā śūletyāhurmunivarāḥ ||

mahāśūlā bhavet sādhuḥ tarjanyākuñcitāvubhau |

visṛtaiḥ paṭṭiśā jñeyā mahāmudravarā parā ||

tadeva saṅkucāgrau tu aṅgulyāstribhirucchritā |

eṣa sā triśūlamudreti pravadanti manīṣiṇaḥ ||

vicitrapraharaṇā jñeyā aṅguṣṭhāvubhayocchritau |

mahāśūlasamā hyete mahāvīryā bhayānakāḥ ||

pāpasattvavināśāya tantre'smiṃ mañjurave vare |

durdāntadamitā hyetā mahāmudrādbhutaceṣṭitā ||

raudraprāṇaharā te vikṛtākārasambhavā |

mahāghoratamā raudrā mahākrūratamāhitā ||

mahāghoravarā jyeṣṭhā bahurūpiṇyaḥ prakāśitā |

sarvatra jāpino buddhā jarāvyādhivivarjitā ||

vicaranti imāṃ lokāṃ saṃsiddhā jāpinaḥ sadā |

vihitā mṛtyunāśāya sambuddhairmunipuṅgavaiḥ ||

jarāvyādhivināśinyaḥ mṛtyunāśāya saṃsṛjet |

yojitā mantribhiḥ kṣipraṃ kṛtāntasyāpi bhayānakā ||

sṛjet prabhuvaraḥ śrīmāṃ śuddhāvāsapure vare |

munisattamaje mudrā śākyasiṃhe narottame ||

na buddhā mantra bhāṣante na mudrā krūrakarmiṇām |

sattvakāraṇavātsalyāt sarvajñārthaprapūraṇā ||

ṛddhivikrīḍanārtthā vā bodhisambhārakāraṇā |

upāyasattvavaineyā mahāyānāgraniyojanā ||

mahāsaṃsārapūraṇā |

adhimukti vasāṃ sattvāṃ mantramudrāmudāhṛtām ||

ākāśa ceti yā buddhā na buddhā vācāya kalpitā |

niḥprapañcārthayuktānāṃ kutaḥ saṅkalpagocaram ||

dharmadhātusamā niṣṭhā bhūtakoṭisamā ca yā |

mantrayuktānāṃ niṣṭhā mudrā samudritā ||

kathayanti bhavāṅgānāṃ muktyarthaṃ hetavāṃ sadā |

sarvajñamudramākhyātā sarvajñānārthaprapūraṇā ||

yuktiyuktārthapūjārthaṃ mudrāmudramudāhṛtā |

buddhaiśca buddhaputraiśca acintyācintyagocaraiḥ ||

sarvajñadarśino mudrā uṣṇīṣādyāḥ prabhāvitāḥ |

avalokitamudrā tu vajrapāṇe tha laukikāḥ ||

kathitāḥ kathayiṣyanti śreyasārthaṃ hi dehinām |

yāvad buddhasutairmudrā muniśreṣṭhaiśca bhāṣitāḥ ||

sarvārthapūraṇā mudrā prabhāvācintacintitā |

vikalpārthaṃ hi bhūtānāṃ tridhā mantrāstu bhāṣitā ||

eka eva bhavenmantraḥ yo buddhaistu bhāṣitaḥ |

saugatārthaṃ tu mantrāṇāṃ mantro hyekaḥ pragīyate ||

uṣṇīṣādhipatiḥ śrīmāṃ ekavarṇautha vi sadā |

cakravartī bhavennityaṃ takāro rephasaṃyuta ||

ūkārasahito nityaṃ yukto'tha pragīyate |

sa bhaveccakriṇaḥ śrīmāṃ buddhānāṃ mūrddhajo varaḥ ||

bhāparaṃ mantramityāhurbuddhaputrasya dhīmataḥ |

prabhāvāt tatsamo jñeyaḥ makāro'ntyārttha gīyate ||

mañjughoṣasya vikhyātaḥ hṛdayo'yaṃ buddhamūrdhnajaḥ |

prabhāvātiśayo jñeyaḥ mahāpuṇya maharddhikaḥ ||

sarvārthapūraṇo mantraḥ |

mudrā pañcaśikhopetau ubhayārthārthapūraṇau ||

mudrā pañcaśikhā vāpi makāre cāpi yojitau |

paramārthaṃ bodhayeccārthaṃ ihaivārthaṃ tu bhogadau ||

aparaṃ mantramityāhuḥ |

jakāraṃ rephasaṃyuktaṃ avoṣmārthapūjitam ||

eṣa mantravaro hyagraḥ abjaketo'tha mūrdhnajaḥ |

mudre padmavare yukto āryā puṣṭyārthajanminām ||

jāpināṃ karmasiddhiṃ tu kuryāt sarvārthasampadām |

aparaṃ vajriṇe mantrāṃ hraṃṅkāraṃ bāhumūrdhajam ||

eṣa mantravaro hyagraḥ caṇḍo'tha gīyate |

prayukto vajrālaye mudre kuryāt prāyārthakarmiṇām ||

durdāntadamako ghoro mantro'yaṃ nāśahetavaḥ |

uktārthaṃ śāsanārthaṃ ca yathoktaṃ vidhimācaret ||

na kuryāt pāpakarmāṇi sattvanigrahamādarāt |

na yojayenmantravaraṃ nityaṃ saumyasattveṣu nityaśa ||

nāparādhye'lpadoṣeṇa sattvanāśayatotsṛjet |

na kuryādādarānmohādalpadoṣeṣu jantuṣu ||

śāsane duṣṭacittānāṃ aprasannāṃ prasadanām |

vinayārthaṃ tu sattvānāṃ damanārthaṃ piśitāśinām ||

nigrahārthaṃ tu duṣṭānāṃ saumyasattvaprasādanām |

ukto mantravaro hyagraḥ na kuryāt prāṇāntikaṃ kadā ||

sarvalaukikamantrāṇāṃ vajriṇe ca maharddhikām |

agro mantravaro hyuktaḥ sarvalaukikadevatām ||

aparo mantravaro hyeṣa sarvalaukikadevatām |

mantrāṇāṃ mūrdhnajo jñeyaḥ śiva ekākṣaro hyataḥ ||

īśvaraḥ sarvalokānāṃ mantrāṇāṃ tu laukikāṃ prabhuḥ |

parameśvaramityāhuḥ svakāro tā vidurbudhāḥ ||

sarvamantrāstu gīyante yāvantyo laukikāḥ smṛtāḥ |

sarve te yatra vai mantre nibaddhā sarvatra pūjitā ||

vihitā munivarai hyetā mudrā sarvatra yojitā |

matā śivatamā śreṣṭhā laukikāgrā samāhitā ||

īśvarādyāntarbhūtā vai vipaśyagrahamātarām |

kaṭapūtanayakṣādyāṃ rākṣasāṃ piśitāśinām ||

garuḍadhvajaviṣṇośca brahmaṇaścāpi kīrtitā |

mudrā hyetāḥ samādiṣṭā durdāntadamane hitā ||

praśastā maṅgalā hyetā mudrā hyuktā manīṣibhiḥ |

vaśyāveṣaṇabhūtānāṃ ākṛṣṭā hetavohitām ||

vivikte tu sadā deśe śuklapuṣpaiḥ suśobhite |

sumṛṣṭe siddhagandhaistu śvetacandanakuṅkumaiḥ ||

jātīkusumamālābhiḥ abhyarcya sugataṃ prabhum |

śākyasiṃhaṃ mahāpuṇyaṃ sarvamantreśvaraṃ vibhum ||

sarvajñaṃ sarvadā bhaktyā praṇipatya tathāgatam |

mantranāthaṃ ca lokeśaṃ vajriṇaṃ cāpi śaktitaḥ ||

mañjuśriyaṃ mahātmānaṃ dharmadhātveśvaraṃ gurum |

sarvaṃ buddhasutāṃ buddhāṃ anupūrvyā samāhitaḥ ||

kuśaviṇḍe pallave caiva sakṣīare sārdre suśobhane |

upaviṣṭaḥ prāṅmukhaḥ śuciḥ ||

udaṅmukhaḥ śāntikarme tu paścādāhvānane na mukhe |

na kuryuḥ sarvakarmāṇi yathādaivatamandirām ||

pravṛttaḥ sarvabhūteṣu dayāvāṃ mudrakarmaṇi |

sarvatra yojitā mudrā kuryāt sarvasādhanam ||

pūrvābhimukhe pauṣṭikaṃ karma mantrāṇāmānayane dhruvam |

paścānmukhe tu kurvīta vaśyārthaṃ sarvabhautikam ||

udaṅmukhe śāntikaṃ vindyāt sarvavyādhipraṇāśane |

dakṣiṇe pāpakarmaṃ tu na kuryāt prāṇāntikaṃ sadā ||

ūrdhvaṃ vighnanāśaṃ tu uttiṣṭhottamasiddhidaḥ |

asurapure karma pātālādhipate tadā ||

aghomukhaśca kurvīta sarvatrāpratipūjitā |

vidikṣu ca sarvatra yathā yathā ca samāsṛtā ||

teṣu teṣu kurvīta sidhyante sarvadehinām |

kuryāt sarvatra mudrāṇāṃ vidhihomasamā japī ||

tatrasthāṃ siddhimāyānti tanmukhāścāpi mudritā |

vidhiḥ śreṣṭhaḥ kathyatāṃ tāṃ nibodhatām ||

śucirvastraśucirbhūtvā sukhaśaucasamāhitaḥ |

imāṃ mudrāṃ prayuñjīta sarvārthāṃ ca susamādhikām ||

hastāvuddhṛtya gandhaiśca śvetacandanakuṅkumaiḥ |

sudhūpaiḥ prāṇyaṅgarahitaiḥ karpūrāgarucandanaiḥ ||

yuktikuṅkumamukhyaiśca kuryāddhūmavaraṃ vidā |

nivedya vividhā karmāṃ ācared vidhivat sadā ||

ācaret pūrvanirdiṣṭaṃ karmaṃ sarvatra kalpabhāṣitam |

prāṅmukho'tha tato bhūtvā ubhau hastau susampuṭau ||

miśrīkṛtāṃ tato'nyonyāṃ aṅgulyā veṇitaḥ sthitau |

madhyamau kanyasau jyaṣṭhau anāmikāgrau ca yojitau ||

aṅguṣṭhau niścalau jñeyau samau cāpi pratiṣṭhitau |

śirasthāne tadā kuryā lalāṭadeśe tu bhaktitaḥ ||

namaskāraṃ tathā mantraṃ ṣaḍvarṇotha yojitām |

om vākyeda namaḥ | vākyaṃ svāhākāravarjitam ||

huṅkārāpagataṃ śreṣṭhaṃ phaṭkārāpagataṃ sadā |

pavitraṃ maṅgalaṃ jyeṣṭhaṃ hṛdayaṃ tu sadā japet ||

eṣa mañjuvara ! śreṣṭhaṃ bālarūpisurūpiṇe |

paścānme viśvarūpe tu hṛdayo'yaṃ prakīrtyate ||

ṣaḍete ṣaḍakṣarā jñeyā mantrā śreṣṭhā hṛdayottamā |

teṣāmagratarā hyeṣā pravṛttaḥ sarvakarmasu ||

idaṃ mudrottamaṃ mantraṃ kuryāt sarvakarmasu |

mūrdhni sthāne dattvā lalāṭoddeśe tu yuktitaḥ ||

madhyamāṅgulyaṃ tu cāled vaśyārthaṃ sārvabhautikam |

aṅguṣṭhāgrāvubhau nāmyau ākṛṣṭārthaṃ ca devatām ||

taireva visṛtau nityaṃ visarjyaṃ mantradevatām |

madhyajyeṣṭhau tathā śrāvakāṃśca munivaram ||

tarjanyau kuñcitau nityau bodhisattvāṃ kuliśodbhavām |

daśabhūmyeśvarā ye ca āhvayante na saṃśayam ||

kanyasāṅgulisaṃyuktā ākuñcyāt sarāhvaye |

yakṣarākṣasapretāṃśca kūṣmāṇḍā kaṭapūtanām ||

daityadānavasaṅghāṃśca yakṣiṇyāśca dhanadapriyā |

mātṛvat kurute hyetāṃ mudreyaṃ samprapūjitā ||

arthānarthāṃ tathā nityamiṣṭāniṣṭā phalapradām |

mahāmudreti vikhyātā gīyate tṛbhavālaye ||

eṣa mudramahāmudrā baddhā mūrdhasu paṇḍitaḥ |

adhṛṣyaḥ sarvabhūtānāṃ bhavate nātra saṃśayaḥ ||

dūrād dūraṃ namasyanti sarvavighnavināyakā |

mahābrahmasamaṃ puṇyaṃ niyataṃ bodhimavāpnuyāditi ||



bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt

āryamañjuśriyamūlakalpāt dvicatvāriṃśa-

timaḥ mahāmudrāpaṭalavisaraḥ

parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project