Digital Sanskrit Buddhist Canon

Atha dvicatvāriṃśaḥ paṭalavisaraḥ

Technical Details
atha dvicatvāriṃśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūtamāmantraye sma | asti mañjuśrīḥ ! tvadīyasarvasādhanopayikamaṇḍalavidhāne sarvamantratantreṣu mudrāpaṭalasamayarahasyam yaiḥ sarvasantrāsamayaṃ nātikramanti, samayasañcoditamanupraviṣṭā bhavanti sarvalaukikalokottaramaṇḍaleṣu sāmānyasādhanopayikasarvamantratantreṣu sarve sudahyete paramarahasyatamā paramasaubhāgyatamā paramāścaryādbhutatamāḥ | yairvinā na śakyante sarvamantrā ārādhayituṃ sādhayitum | pūrvaṃ sarvatathāgatairbhāṣitavantaḥ | etarhi ahaṃ ca bhāṣiṣye sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai mahato janakāyasyārthāya sarvamantrajāpināṃ mahāmantrako śanityautsukyadharmadhātvacintyamahāyānanairātmyadharmameghamanupraveśanatāyai katamaṃ ca tat bhāṣiṣye'ham ||



śṛṇu mañjurava ! sarvaguhyamudrāsamoditām |

yathā tathā svayaṃ vācyaṃ purā gītamṛṣisattamaiḥ ||

kṛtsnamudrāgaṇaṃ hyagraṃ guhyamantrārthināṃ sadā |

sarvakāleṣu yojyedaṃ sarvakarmeṣu maṇḍale ||

atha mañjuravaḥ śrīmāṃ vihasan paṅkajekṣaṇaḥ |

nirīkṣa sugataṃ śreṣṭhaṃ sarvadharmīśvaraṃ prabhum ||

kṛtāñjalipuṭo vīraḥ jinaputro maharddhikaḥ |

uvāca madhurāṃ vāṇīṃ divyaśabdārthabhūṣitām ||

sādhu sādhu mahāprājña ! dharmacakrānubartakam |

dharmatattvārthamantratvaṃ yastvaṃ bhāṣayase vibhoḥ ||

evamuktvā tu sugataṃ śākyasiṃhaṃ narottamam |

atha mañjuravaḥ śrīmāṃ tūṣṇīṃ tasthustadantare ||

ityāha bhagavāṃ buddho dharmadhātveśvarastadā |

śṛṇotha bhūtagaṇāḥ ! sarvaiḥ ! devasaṅghā ! maharddhikā ! ||

maṇḍale bhuvi martyānāṃ daridrā vātha duḥkhitām |

ālikhantānāṃ bhuvi mudrāṇāṃ sānnidhyaṃ vo bhaviṣyatha ||

ye ca vai sarvabuddhānāṃ pratyekārhathakhaḍgiṇām |

śrāvakānāṃ tu ye mudrāḥ kathitā munivaraiḥ ||

sarvalaukikamudrāstu jinābjakulavajriṇa |

sarvamudrāstu sarvatra sarvakarmeṣu yojitā ||

tānahamabhisaṃkṣepād vakṣye'haṃ sarvamantriṇām |

yat pūrvaṃ kathitaṃ mantraṃ sarvaṃ maṇḍale ca karmasu ||

sthānaṃ homo japaḥ karma taṃ tathaiva prayojayet |

maṇḍale ādito lekhya mudro'yaṃ buddhanirmitaḥ ||

sitaṃ chatro'tha buddhānāṃ samantajvālo'tha bhūṣaṇam |

pañcaraṅgikacūrṇaistu samantānmaṇirājitam ||

vicitraraṅgojjvalaṃ śreṣṭhaṃ indrāyudhasamaprabham |

eṣa mudro mahāmudro buddhānāṃ mūrddhajo varaḥ ||

tasya dakṣiṇataḥ pātraṃ samantājjyotimālinam |

tadanantare khakhavarakaḥ daṃṣṭrā jībarajo para ||

śrīvatsasvastikaścakrakarakaṃ cāpi varṇitam |

pustako dhvajamityāhuḥ patākaṃ ca tadantare ||

ghaṇṭā paścimajo mudraḥ kathitaṃ lokapuṅgavaiḥ |

chatre vāmataḥ padmaṃ maṇimudro tadantare ||

tadantare vajramityāhustrisūcyākārasambhavam |

utpalaṃ tu gatāmudraḥ salilaḥ salilāśritaḥ ||

toyaśca tadantye vai toyadhārābhiniḥśritaḥ |

tadante kuṇḍalau jñeyau bhūṣālau śobhanau tathā ||

tadante'tha mahāśailaḥ caturatno'tha ujjvalaḥ |

tadante mahodadhirlekhyaḥ vicitro raṅgojjvalaḥ ||

tadante'tha mahāvṛkṣaḥ saphalo dalabhūṣitaḥ |

eṣa bṛkṣo mahāmudro vāmapārśva jāntajām ||

sitātapatro'tha buddhānāṃ mudrohyukto varograjaḥ |

mantre'tha khaḍgināṃ jñeyaḥ pratyekajinayo varaḥ ||

cīvaraṃ mudravaro hyuktaḥ sarvaśrāvakasambhavaḥ |

āryāṇāmarhatāṃ loke daṃṣṭrā caiva pragīyate ||

tatphalodadhigatāṃ loke śrīvatso mudramiṣyate |

khakharakaśca mahāmudraḥ patyekajinajo'paraḥ ||

dharmacakro'tha mudro vai sarvadṛṣṭividālakaḥ |

kathitaṃ dharmamudraṃ tu kārakākṣepajaḥ smṛtaḥ ||

prajñāpāramitāṃ loke jinadhāturmudro'tha pustakaḥ |

dhvajapatākā mahāmudrau vighuṣṭau lokapūjitau ||

sarvākṛṣṭau mahāvīryau sarvamuṣṇīṣasambhavau |

ghaṇṭāpaścimo mudraḥ pratyekārhamūrdhajaḥ ||

buddhamudre tu vāme vai padmo lokeśasambhavaḥ |

munimudrastathā jñeyaḥ samantajyotilābhine ||

vajraṃ vajriṇemudrā bodhisattvasya dhīmataḥ |

utpalaṃ mañjughoṣasya kuṇḍalaḥ kṣitigarbhiṇye ||

mahātoyato mudraḥ kathito gaganālaye |

mahāśailo'tha mudreyaṃ sarvadṛṣṭividāline ||

mahodadhi tathā mudra sugatātmaja ! sāgare |

mahāvṛkṣastathā mudra udghuṣṭo lokaviśrutaḥ ||

sarvāṃśca jinaputrāṃstu mudro'yaṃ tribhavālaye |

ghaṇṭāsamīpaje sthāne ālikhejjinavarṇitam ||

mudraṃ sarvamudrāṇāṃ caturasrākārasambhavam |

vicitraṃ raṅgajopetaṃ cāruvarṇaṃ virājakam ||

+ + + + + samantānmaṇibhūṣitam |

jvālāmālinaṃ dīptaṃ pañcaraṅgojjvalaṃ śubham ||

piṇḍikākāramudyantaṃ indumarkanibhaṃ śubham |

+ + + + + virājantaṃ mahādyutim ||

eṣa mudro mahāvīryaḥ sarvamantrālayaḥ śubhaḥ |

trividhānāṃ tu mantrāṇāṃ jyeṣṭhamadhyamakanyasām ||

sthāno'yaṃ mudramukhyoktaḥ sarvakarmārthasādhakaḥ |

etadabhyantaraṃ lekhyo mahāmudrāgarbhamaṇḍale ||

yo yasya maṇḍale mantraḥ saṃyoktā lokaviśrute |

tadeva madhye ālekhyaṃ chatrasyeva mahītale ||

tanmadhye maṇḍale cāpi rūpakaṃ mudrameva vā |

varadā rūpakā lekhyā mañjughoṣodayastathā ||

sarve vai mantranāthāstu sarvamantrārthavā sadā |

na ced bhuvi mudrāṇāmālikhed vidhiceṣṭitām ||

tannyastau pūrṇakumbhastu vijayetyāhurmanīṣiṇaḥ |

bahiḥsthā maṇḍale cāpi mudrāmālikhed vratī ||

yathoktaiḥ pūrvanirdiṣṭairdvitīye maṇḍale japī |

sthāneṣveva sarvatra digvidiśaścāpi sarvataḥ ||

ālikhet sarvadevānāmṛṣiyakṣagarutmanām |

mudrāmālikhed dhīmāṃ piśācoragarākṣasām ||

paratīrthyematāṃ siddhāṃ kinnarā kaṭapūtanām |

kravyādavyantarāṃścaiva sakūṣmāṇḍaṃ dūṣako nārakotsahām ||

sarvasattvāṃ bhṛvāṃścaiva rūpārūpyakāmajām |

dvitīye maṇḍale nityaṃ ārūpyaṃ surajodbhavam ||

ālikhenmudranityāgraṃ trikoṇākārasambhavam |

pūrvāyāṃ diśi māsṛtya rekhamāśliṣṭamujjvala ||

etat suramukhyānāmārūpyānāṃ maharddhikām |

mudrā samādhijetyāhurādibuddhaistu varṇitam ||

tatottare tu tathā rekhe brahmaṇaḥ padmajodbhava |

rūpāvacaramityāhurmantraṃ tribhuvanālaye ||

tadeva dakṣiṇā rekhā garbhamaṇḍalato bahiḥ |

dakṣiṇaṃ diśamāśṛtya mudreḥ kāmajo varaḥ ||

nirdiṣṭo munimukhyaistu kāmadhātveśvare pare |

mudro'yaṃ nirmito loke sarvadevasamandire ||

rudrendravasumukhyānāṃ viṣṇutīrthyāṃ digambarām |

arkavāsavamauṣadhyāṃ vivaśvayamacihvitām ||

lokapālāṃ bahistāṃ tāṃ yathāmandiradikṣu tām |

tathācālikhet sarvāṃstathā mudrāṃstu yojayet ||

yo yasya vāhanaḥ khyātaḥ praharaṇāveṣadhāriṇam |

taṃ tathaiva tathā mudro nirdiṣṭo lokapūjitaiḥ ||

eṣa mudragaṇo hyuktaḥ sarvalokottaraḥ śubhaḥ |

laukikāmatha sarvatra sarvakarmeṣu sādhakaḥ ||

nirdiṣṭā mudramukhyāśca sarvamudro'tha mantriṇām |

ālekhya tu bhuvi marttyaistu jāpibhiḥ siddhikāmadaiḥ ||

— bodhitattvalipsuriti ||



bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt

āryamañjuśriyamūlakalpāt catvāriṃśatimaḥ

mahākalparājavisarāt

sarvakarmasādhanopayikaḥ

parisamāpta iti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project