Digital Sanskrit Buddhist Canon

Atha ekacatvāriṃśaḥ paṭalavisaraḥ

Technical Details
atha ekacatvāriṃśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ, punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ! sarvabuddhānumodite tvadīyamahākalparājamahāvisare mahāmantracaryānuvartake sarvasamayānupraviṣṭe mahāmūlakalprapraviṣṭāspadabhūte pañcamasarvabhūtarutajñānābhijñānaṃ sarvabhūtarutajñānācintyagocaraṃ eṣa te pakṣirāṭ garutmā svamantracaryānuvartanarutajñānābhijñānāṃ sarvamantrāṇāṃ sarvamantrāṇāṃ sarvakalpānāṃ svasamayamanupraviṣṭasarvalaukikānām eṣa eva te bhāṣiṣyati sarvatiryagyonigatānāṃ sarvapakṣirājagarutmanāṃ sarvamantrakalpagocararutajñānaṃ ca caritaṃ ceti ||



atha khalu tasmāt parṣanmaṇḍalād vainateyo garutmā bodhisattvādhiṣṭhānenānekairgaruḍaśatasahasraiḥ parivṛtaḥ utthāyāsanāt parṣanmaṇḍalaṃ pradakṣiṇīkṛtya, yena mañjuśrīḥ, tenopasaṅkramya, mahābodhisattvasya pādau kṛtāñjalipuṭaḥ, mañjuśriyametadavocat -



‘ahaṃ mahābodhisattva ! asmiṃ mahākalparāje sattvānāmarthāya hitāya sukhāya karmāntaraśataṃ sarahasyaṃ bhāṣiṣye | tat sādhu mahābodhisattva ! anumodatu |’



atha mañjuśrīrvainateyametadavocat - ‘bhāṣa bhāṣa mahāsattva ! sattvānukampayā |’



atha vainateyo buddhādhiṣṭhānena svakīye āsane niṣadya, prahṛṣṭamanasi karmottaraśataṃ sarahasyaṃ bhāṣati sma |



namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - om śakuna ! mahāśakuna ! vitatapakṣa ! sarvapannaganāśaka ! khakha khāhi khāhi ! samayamanusmara | hum tiṣṭha bodhisattvo jñāpayati svāhā | karmottaraśataṃ bhāṣate sma |



nāgākarṣaṇaṃ, nāgadamanaṃ, nāganigrahaṇaṃ daṣṭamadaṣṭāveśanaṃ, vācayā sarpamāvāhānaṃ, sarpanigrahakaraṇaṃ viṣakrīḍanaṃ, sarvaviṣakrāmaṇaṃ, vācā manasā buddhyā vā, poṣadhiko trirātroṣitaḥ, śukladvādaśyāṃ nadītīre śucau deśe pañcaraṅgikasūtreṇāṣṭahastaṃ maṇḍalakaṃ kṛtvā, aṣṭapadmapratiṣṭhitaṃ, tatra madhye bhagavāṃ dharmaṃ deśayamānaḥ likhet | tasya dakṣiṇenāryamañjuśriyaṃ kṛtāñjalipuṭo bhagavato mukhamavalokayamānaṃ likhet | bhagavato buddhasya vāme nārāyaṇaṃ caturbhujaṃ likhet sarvapraharaṇahastam | tatsamīpe garuḍaṃ vikṛtarūpam | tadanantaraṃ vinatābharaṇaṃ ca likhet | āryamañjuśriyasya pṛṣṭhataḥ āryākṣayamatiṃ sudhanaṃ subhūtiṃ ca likhet kṛtāñjalipuṭā | evamabhyantaramaṇḍale lekhya, pūrvadvāre bāhyataḥ śulkabhasmanā vajraṃ samālikhet dakṣiṇena kṛṣṇavarṇikayā khaḍgam uttareṇa pītavarṇikayā gadaṃ likhet | paścimena raktavarṇaṃ pāśaṃ samālikhet ||



evaṃ bāhyamaṇḍalebhyaḥ mūlamantreṇa sarvadevāhvānanaṃ kṛtvā, sarvapuṣpaiḥ sarvagandhairabhyarcya, guguḻudhūpaṃ, trimadhūreṇa ca baliṃ dattvā, teṣāmagrataḥ khadirasamidbhiragnimupasamādhāya, sarvasattvebhyaḥ kāruṇyacitamupasthāpya, nāgāsanopaviṣṭaḥ sarpakaṇṭakānāṃ dadhimadhughṛtāktānāmaṣṭasahasraṃ juhuyāt ||



tataḥ siddhinimittaṃ sarpā āgacchanti | arghyo deyaḥ | evaṃ siddhirbhavati | svamantramāvartya vadet - ‘mama siddhiṃ vidhāya gacchata |’ tato gacchanti ||



tato visarjya mūlamantreṇaiva samabhyukṣayet | tataḥ karmaṃ samārabhet | sarvaṃ ca balidravyamapsu kṣipet | paścād vācāmātreṇa sarvaviṣakarmāṇi karoti ||



vidveṣaṇaṃ kartukāmaḥ sarpāsthīni viṣāktāmekaviṃśatyāhutiṃ juhuyāt | vidveṣo bhavati ||



utsādayitukāmaḥ sarpanirmokakhaṇḍānāmekaviṃśatyāhutiṃ juhuyādutsadyati | kākapakṣāṇāmekaviṃśatyāhutiṃ juhuyāt sadyaḥ kākavad bhramati | strīpuruṣavaśīkaraṇe sarṣapāṇāṃ ghṛtāktānāmekaviṃśatyāhutiṃ juhuyād vaśyā bhavanti | rājānaṃ rājamātraṃ vaśīkaraṇe paramānnasya ghṛtāktasya ekaviṃśatyāhuti juhuyād vaśo bhavati | loṣṭakamabhimantrya, agnau prakṣipet na tapati | tṛṇena mokṣaḥ | uktena matsyā na badhyanti | cetanamacetanaṃ vā sattvaṃ choṭikayā ākarṣayati | sarvavyādhine udakābhiṣecanena svastho bhavati | daṇḍamabhimantrya dvāramāharet, apāvṛtaṃ bhavati | tameva daṇḍaṃ nīlapaṭaprāvṛtaṃ gṛhya saṅgrāme gacchet, parasainyaṃ darśanād bhidyati | svaśāṭake granthibandhanena sarvamantrāḥ stambhitā bhavanti | mukte mokṣaḥ | sarpavadanaṃ bhasmanā pūrayet | yasya nāmaṃ gṛhya karoti, sa mūko bhavati | gaṇḍaviṣaṃ sakṛjjaptena udakena hanet | gaṇḍaṃ saṅkucati | patati ca paravidyā | anena badhnīta | tathaiva mokṣayati | iṣṭakamabhimantrya māvarttya japet | parabaddhagranthiṃ stobhayati | evaṃ varṣāpayitukāmaḥ pūrvoktaṃ maṇḍalakaṃ lekhya, pūjāṃ kṛtvā, agnimupasamādhāya, varuṇasamidhānāmaṣṭasahasraṃ juhuyāt; āḍhakaṃ varṣati | evaṃ yāvaddaśāḍhakaṃ varṣati | pippalāmabhimantrya hastena gṛhya, yāvaddiśaṃ kṣipati; tatra aśanaṃ saṅkrāmati | agnidāhepyeṣa eva vidhiḥ | udakamavataraṇamevaṃ kartavyam | nāgānutsārayati | mṛnmayaṃ sarpaṃ kṛtvā yamicchati taṃ daśāpayati | aṅgārasarpasya eṣa eva vidhiḥ | punarapi mokṣayati | sarṣapān saptajaptān caturdiśaṃ kṣipet | sarpā āgacchanti | maṇḍalabandhaḥ kāryaḥ | pānīyenābhyukṣya visarjayet | udakena mokṣaṇaṃ leṣṭunā nāgākārṣaṇaṃ pāṃsu parijapya udake kṣipet; nirviṣa bhavanti | dhanuṃ gṛhya alohāścatvāraḥ śarāḥ caturdiśaṃ kṣeptavyā | sarpaṃ śaracalitaṃ gṛhya āgacchanti | sa ca nāgo vaktavyaḥ | viṣaṃ pratipibeti | pibati daṣṭakottiṣṭhati | atha sarpāṇi śallayituṃ pānīye pānīyenābhyukṣya tasya tasya śarāḥ patanti | sarpaścākṣato bhavati | valmīkamṛttikayā cattvāro nakulā kartavyā | pānīyamabhimantryābhyukṣayedḥ; gatvā sarpāpahāyā gacchanti | āgatā vaktavyāḥ - ‘viṣaṃ pratipibasve’ti | pibanti mṛtaka uttiṣṭhati | aṅgāramabhimantrya, rekhāṃ kṛtvā, arkalatayā tāḍayet; tataḥ sarpo vadhyairākṛṣyamāṇo āgacchati | viṣaṃ pratipibeti pibati| daṣṭako nirviṣo bhavati | dhvajaṃ chatraṃ vābhimantrayet | yāvanto mṛtakāḥ viṣapītakāśca sarve nirīkṣya nirviṣā bhavanti vāditramabhimantrya vādayet | śrutvā nirviṣā bhavanti | pāṃsunā pañcaraṅgikeṇa maṇḍalamālikhya tālaśabdaṃ dātavyam | tato nāgāḥ sarpāścaturdiśamāgacchanti | te maṇḍalaṃ praviśanti | na bhetavyam | śikhābandhamātmarakṣāṃ ca kārayet | akṣiṇyabhimantrya kruddhau nirīkṣya vāmāṅguṣṭhaṃ nipīḍayet | tatkṣaṇādeva patati | sarpa iva rūpeṇa kurute | mukte mokṣaḥ | evaṃ vācayā daṣṭamadaṣṭaṃ vā veśayati mokṣayati | viṣṇunirmālyamabhimantrya yatra rathyāyāṃ gṛhe vā kṣipati, tatkṣaṇādeva sarpo mānuṣaṃ daśati | pānīyenābhyukṣitā nirviṣā bhavanti | hastotkṣepeṇa ṣaṇmāsikamupastobham | ātmāna abhimantrya sarpairyatheṣṭaṃ daṃśāpayet | viṣo'sya na kramate | kaṭakakeyūrakuṇḍalairātmāna ralaṅkaroti | pāṃsumabhimantrya karṇe japet | udakenāpi vyajanenāpi manasā siddhirmantramāvartya bhūmau pāṃsuṃ dadyāt | mṛtaka uttiṣṭhati | mahāmāṃsa ghṛtena saha dhūpaḥ puṣṭikaraṇam | mānuṣāsthicūrṇaṃ kākolūkapakṣāṇi ca dhūpaḥ māraṇam | madanaṃ tuṣabījāni utsādano dhūpaḥ | sarṣaparājikādhūpaṃ jvarakaraṇaṃ, kodravabiḍālaviṣṭhaṃ vidveṣaṇaṃ, kapālacūrṇamadhūkacūrṇaṃ caikataḥ kṛtvā madhunā saha dhūpaḥ utsādane | moraṅgī eraṇḍanālaṃ utsādane dhūpaḥ | gopittaṃ mānuṣāsthi ca ghṛtena śatrormāraṇe dhūpaḥ |



matsyāṇḍaṃ prasannā ca karpāsāsthisamanvitam |

deśāntaragatasya dhūpaḥ śīghramānayati naram ||

vidalāni masūrāṇāṃ māṃsaṃ kukkuṭāṇḍasya tu |

eṣa praviśatasya dhūpo deyaḥ akārṣaṇamataḥ param ||

bhallātakasya vījāni tilatailena yojayet |



eṣākarṣaṇadhūpaḥ dadyādākarṣaṇasya | ghṛtagugguluṃ dadyāt | dhūpo roganāśanam | tilasarṣapairdhūpaṃ datvā tānyeva juhuyāt | saptarātraṃ trisandhyaṃ yasya nāmnā vaśaḥ | lavaṇaṃ rājikāhutimaṣṭasahasraṃ juhuyāt trisandhyaṃ saptarātram | mahāpuruṣavaśīkaraṇam | kapālacūrṇaṃ sahasrābhimantritaṃ kṛtvā yamicchati taṃ cūrṇena saṃspṛśya vaśamānayati | śmaśānabhasmasahitena yaṃ cūrṇayati taṃ jvareṇa gṛhṇāpayati mokṣayati | nakularomāṇi sarṣapāṇi ca sarpanirmokaṃ yasya nāmnā dhūpo dahati sa sarvalokavidviṣṭo bhavati | tilairvaśīkaraṇaṃ, arthotpādanāni ca kurute | tilataṇḍulairghṛtāktairnārī vaśamānayati | yavatimaṇḍūkavasāṃ nāgasthāne trirātraṃ juhuyāt | devāṃ varṣāpayati | mṛṇmayaṃ garuḍaṃ kṛtvā karasampuṭena gṛhya aṃsamātramudakamavatīrya arddharātraṃ japet, yasya nāmnā sa vaśo bhavati | śmaśāne taṇḍunāṃ prakīrya devahṛdayaṃ sthāpya praharaṇaṃ japet vṛttiṃ kalpayati, saparivārasya | nakulamūṣakaromāṇi karpāsāsthidhūpaḥ sarvabhūtavaśaṅkaraḥ | viṣaṃ bhallātakaṃ madhunā sahadhūpaḥ vaśīkaraṇam | kukkuṭāṇḍakapālāni kaṭutailena saha dhūpaṃ vaśīkaraṇam | palāśaṃ surasabījāmi madanapuṣpāṇi dhūpo vaśīkaraṇe | śatapuṣpā devadāruṃ purīṣaṃ maṇḍūkaṃ caṭakasya dhūpo vaśyārthaḥ | yavāstilā dūrvā ca gomūtreṇa dhūpo vaśīkaraṇe | haritālaṃ kākajihvā ca śoṇitena dhūpaḥ mūkīkaraṇe | mānuṣaromāṇi gomāṃsenaikatastailena saṃyukto dhūpo rogakaraṇe | kākapakṣolūkapakṣāṇi ca nimbatailena uccāṭane | guggulughṛtaṃ sīdhusahitaṃ dhūpo'yaṃ sarvasattvapriyaṅkaraḥ | patrakaṃ tvacaṃ turuṣke dhūpaṃ sarvasattvānubandhakaram | ājñākaro bhavati | turuṣkaṃ candanaṃ karpūreṇa saha añjanaṃ rājavaśīkaraṇam | pūjābalividhānaṃ kṛtvā viṣṇupratimāyā agrataḥ upariṣṭānmahāmāṃsāhutīnaṣṭau hutvāṣṭasahasraṃ japet trirātram, dravyaṃ yamicchati | śmaśānabhasmanā pratikṛtiṃ kṛtvā mahāmāṃsadhūpaṃ dattvā kuśaviṇḍakopaviṣṭaḥ aṣṭasahasraṃ japet rātrau śmaśāne, yamicchati tamānayati | ājñāṃ karoti | uccāṭane karpāsātuṣāṃ juhuyāt kākapakṣaiḥ kṣaṇāduccāṭano bhavati | śmaśāna udumbarasamidhābhiragniṃ prajvālya kapālopaviṣṭaḥ sarpakañcukaṃ juhuyāt | annamakṣayaṃ bhavati | śmaśānāsthicūrṇaṃ sarṣapasahitamaṣṭasahasraṃ juhuyāt yasya nāmnā, sa yojanaśatādāgacchati | sarvakāmeṣu kartavyaḥ | devo śvetacandanena vitatapakṣa sarvanāgābharaṇaṃ tīkṣṇaghoraṃ vikṛtānanaṃ vikṛtanakhaṃ padmopaviṣṭaṃ adhodattadṛṣṭiṃ nimnataraṃ kāṣṭhe kuṭye bhittau vā poṣadhikena karmakāreṇa kārāpayet | vitastimātraṃ kṛtvā tasyāgrataḥ sarvakarmāṇi kuryāt | palāśe puṣṭikāmena, bailvaṃ vaśyārthahetunā, udumbaraṃ ca putrakāmāya, gokāmaḥ śirīṣamayaṃ madhukaṃ vā dravyakāmaḥ kārayed vidhivat | sūkaramāṃsena phalakāmam | aśvamāṃsenāpatyaṃ bhavati | kṛṣṇasāramāṃsena śriyārthī, pṛthutamānukīrtikāmo vā strīkāmaḥ pṛthivīkāmo vā, vyāghramāṃsaṃ vyavahāradivijayārthī mahāmāṃsam vastrārthī hastibalā rājavaśikaraṇe atibalā rājāmātyavaśīkaraṇe aśvagandhāṃ juhuyāt | utsāde hastiromāṇi, picumardamabhicāre tu ete kāṣṭhā proktāḥ ||



paṭakaraṇaṃ bhavati | dhātusauvarṇa pauṣṭike praktiḥ | rajatādīṃ kīrtivṛddhaye | kākapakṣahomenotsādayati | gṛdhrapakṣairmārayati | kauśikapakṣairvidveṣayati | mayūrapakṣairvidveṣayati | mayūrapakṣairdhanāni dadyāt | tittiripakṣaiḥ strīṃ magulipakṣaiḥ putrāṃ, kākapakṣaiḥ suvarṇam, ṭiṭṭibhipakṣairmohanam | śvamāṃsenotsādayati, mahiṣamāṃsenākarṣayati, ābhicāruke mahāmāṃsena, śāntike mṛgaromāṇi kanyārthī ulūkaromāṇi deśaghātecchā galaromāṇi vidveṣaṇe mānuṣaromāṇi ābhicāruke mānuṣyaromāṇi śatrunāśane sarveṣveva teṣu trisandhyaṃ saptāhiko homaḥ | smaraṇamātreṇāhaṃ sarvaviṣakarmāṇi karomi | satatajapena sarvakarmāṇi karomi | yo mama bhagavaṃ asmiṃ kalparāje mantraṃ sādhayamānaḥ trisandhyamudīrayiṣyati, tasyāhaṃ sarvaviṣopadravacikitsāṃ kariṣyāmi | pṛṣṭhato'nubaddho bhaviṣyāmi ||



atha tasmin samaye svarūpamudrāṃ bhāvayati sma | aṅguṣṭhau parasparaveṣṭitau kṛtvā śeṣāṅgulyo pakṣavat saṃsthitā syād | garuḍarūpameva mama proktaṃ pinākinā mudrā ||



asya sandarśanānnāgā vidravanti bhayārditā |

aghomukhāstu aṅgulyaḥ mantreṇānena mantravit ||



‘om jaḥ’ ||



nāgadamanīti vikhyātā nāgānāṃ darpanāśanī |

padmakośapratīkāśau aṅgulyaḥ pārśvataḥ sthitau ||

aṅguṣṭhau madhyataḥ sthāpya niṣpīḍyāṅgulyaṃ tu yatnataḥ |

nāgadamanīti vikhyātā divyā divyeṣu karmasu ||

anāmikā tarjanī caiva madhyamena susaṃsthitam |

aṅguṣṭhau vaktrasaṃsthānaṃ śeṣā pārśvataḥ sthitāḥ ||

garuḍanādeti vikhyātā sarvanāgānutrāsinī |

yāni ca mayoktāni sarvamantreṣu sādhane ||

laukike gāruḍe śāstre + + + + + + + |

sarve te'nenaiva kartavyā sarvasattvānukampayā ||

kiñcitkāryā aśeṣāstu mūlakalpārthasādhakā |

asmiṃ kalpavare nityaṃ sarvasattvānuvarṇite ||

prasiddhāḥ sarvakarmārthāḥ sarvasattvārthapuṣkalāḥ |

te vai mantramukhye tu prayoktavyāḥ karmavistare ||

iha kalpavare mūle pratiṣṭhā kṣmātalena te |

samuṣatsarvabhūtānāmiha mantrasṛtairguṇaiḥ ||

vistarejñaḥ sarvato dṛṣṭyā sarvasattvānukampane |

prasiddhaṃ siddhikāmānāṃ hetuyuktisamāśritām ||

kuryuḥ sarvataḥ siddhiḥ sarvamantreṣu dehinām |

sarvasattvāśca sānnidhyaṃ kalpeṣu manasepsitam ||

itihāsapurāvṛttaṃ vartamānamanāgatam |

kathayantyeṣa saṃyogānmantramudrasamīraṇāt ||

ākṛṣṭā eṣa bhūtānāṃ mantro'yamaparājitaḥ |

īśānaḥ sarvabhūtānāṃ rudro'yaṃ surapūjitaḥ ||

tambako tryakṣarājñeyo kalpastho'tha mahītale |

himādrinilayo nityaṃ umāpatimaheśvaraḥ ||

tṛśūlī khaḍgadhṛg jñeyaḥ pinākī vṛṣabhadhvajaḥ |

gaṇādhyakṣaḥ śūlinaścaiva maheśākhyo'tha maharddhikaḥ ||

akṣaro'kṣaramityāhuḥ kapardī tu gadāyudhaḥ |

eṣa mantro mahārthastu sarvabhūtārthakampakaḥ ||

kuryāt sarvāṇi karmāṇi sarvakarmeṣu sādhanam |

eṣa devo mahātmā vai mahādeveti kīrtyate ||

prasiddhaḥ sarvakarmārthe phalahetusadāprade |

tasya mantraṃ pravakṣyāmi śṛṇudhvaṃ bhūtikāṃkṣiṇaḥ ||

“om sthaḥ namaḥ sarvabuddhānāmapratihataśāsanānām |

trailokyagurūṇāmacintyādbhutarūpiṇām ||

śivodbhavodbhava bhuvanatrayapūjitāya hū hū phaṭ phaṭ |”

eṣa mantro mahāmantraḥ sarvaśatrubhayapradaḥ ||

āyuṣat sarvabhūtānāṃ karma śāntikapauṣṭike |

sarveṣveva hi karmeṣu prayoktavyo manasodbhavai ||

sarvabhūtarutajñānaṃ abhijñajñānaceṣṭitam |

abhijñavaśitā caivaṃ sarvaśāstrajñatāṃ samam ||

prāpnuyāt puṣkalāṃ cārthāṃ phalahetusamudbhavām |

yāvantyo laukikā mantrā sarvāśca supuṣkalā ||

tāṃ sarvāṃ prāpnuyānmantrī siddhamantrastu buddhimāṃ |

yāvanto laukikā mantrā śaivāścāpi supūjitā ||

mantrā gurutmane cāpi siddhihomaphalonmukham |

sarvalaukikamantrāstu indrarudrodbhavodbhavā ||

te syurmantrarāṭ sarve nibaddhā vidhihetutaḥ |

yāmyāgnivāyutoyānāṃ kubero mātaro dayā ||

saṅkhyā dvādaśakā hyeṣā brahmeśānapūrakāḥ |

savituḥ śakradevānāṃ pitāmahasupūjakā ||

kāmadhātveśvarā khyātā ye mantrāmaracāriṇām |

sarve te vaśamāyānti mantre nāmīritādhipa ||

+ + + svayāmyadagnināṃ divaukasajalaukasām |

diṅmandirāśrayā ye ca vidikṣu ścāpi cāriṇaḥ ||

tadordhvaṃ nabhastale cāpi adhaḥ pātāladhāmakāḥ |

pathośrayasamāpannā phaṇino ye maharddhikā ||

himādrikukṣisaṃviṣṭā vindhyakukṣau samāśritā |

mahādhātuvare citre mahāśaile'tha viśrute ||

nānādevagaṇākīrṇe siddhacāraṇasevite |

apsarogaṇasaṅgīte sumero ravirivojjvale ||

yatrasthā ye'tra nāgā vai ye tu bhūtagaṇāśrayā |

vicitrarūpiṇo ye vā tataḥ sthā ye samāgatā ||

sarve te vaśamāyānti mantreṇānena yojitā |

ye ca divyagaṇā mantrā sarvabhūtabhayapradā ||

sarve te vaśamāyānti mantreṇānena yojitā |

girigahvaradurgeṣu vicitraiḥ kandarodaraiḥ ||

mandirairhemasaṅkāśairnivasanti mahītale |

sarvabhūtagaṇādhyakṣā vividhā hāriṇo janāḥ ||

+ + + + + + + + nivāseṣvabhikīrtitaiḥ |

divyabhūtagaṇādhyakṣā vicitrāścaiva rūpiṇaḥ ||

sarvabhūtagaṇāścaiva vicaranti mahītale |

vividhākāramukhyāstu vicitrā rūpagatāśrayā ||

vividhākāravicārasthau vividhāmbarabhūṣaṇā |

te sarve mantramukhyena pathevārapaśyatā ||

anetā sarvamantrāṇāṃ laukikānāṃ maharddhikām |

sarvabhūtavaśaṃ kartā prabhramanteśvaro varaḥ ||

sarvamantreśvarāṃ mukhyāṃ yamarudrendravāsavām |

mantranātho'tha mukhyastu sarvalaukikamagrajī ||

vibharti sarvato mantrāṃ kalpāṃścaiva supuṣkalām |

eṣa mantreśvaro deva adhipatiḥ sarvamantrarāṭ ||

sarvavighneśvaro mantrī smartavyaḥ sarvajāpibhiḥ |

ugramugre'tha mantrāṇāṃ prabhureva pragīyate ||

sarvasmiṃ śaivatantre vai sarvalaukikaceṣṭitaiḥ |

caritaṃ cāpi bhūtānāṃ rutaṃ cāpi japet sadā ||

mantribhiḥ sarvakālaṃ vai prayoktavyaḥ siddhikāṃkṣibhiḥ |

vainateyastadā pakṣī praṇamya jinavarātmajām ||

mañjuśriyaṃ tathā nityaṃ sarvāṃ buddhasutān tathā |

uvāca madhurāṃ vāṇīṃ pakṣirāṭ sa mahābalaḥ ||

bhāṣa bhāṣa mahāsattva ! gambhīrārthasuniścita ! |

dharmanairātmyatattvasya agradharmapratiṣṭhita ! ||

mayoktaṃ kalpavistāraṃ mūlyamantrārthagocaram |

abhisaṃkṣepato jñeyaṃ sarvamantreṣvarādhikam ||

laukikeṣveva mantreṣu prayojyaḥ sarvasādhane |

nābhyantarapadaṃ mantraṃ mayoktaṃ yaṃ praśasyate ||

jinaputraistu mahāvīraiḥ sarvaśrāvakakhaḍgibhiḥ |

nānyotkṛṣṭatamaṃ mantraṃ mayi buddhiḥ prayujyate ||

īṣismitamukho dhīra mañjughoṣamathābravīt |

athāha madhuraṃ vākyaṃ śabdārthāspadabhūṣaṇam ||

eṣa te suvarṇamākhyātaḥ dharmasvāmī narottamaḥ |

visṛkṣuḥ sarvamantrāṇāṃ dharmanairātmyadeśakaḥ ||

jagadgururmahāvāīro buddha ādityabāndhavaḥ |

praṇetā sarvamantrāṇāmagramantreśvaro varaḥ ||

prabhurekamanārtho dharmadhātvīśvaro guruḥ |

sarvasattvānukampārtha asmākaṃ ca sukhodayaḥ ||

dharmakoṭigato niṣṭho bhūtakoṭimanālayaḥ |

eṣa te sarvamantrāṇāṃ kathayantyāśu mahādyutiḥ ||



bodhisattvapiṭakāvataṃsakān mahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād

ekūnacatvāriṃśatimo garuḍapaṭalaparivartaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project