Digital Sanskrit Buddhist Canon

Atha catvāriṃśaḥ paṭalavisaraḥ

Technical Details
atha catvāriṃśaḥ paṭalavisaraḥ |



athakhalu bhagavāṃ śākyamuniḥ śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye mahākalparāje paṭalavisare dhyānaje'nāśrave paramaśivaśāntībhūte atyantabhūtakoṭidharmadhātupraviṣṭe sarvatathāgatadharmanetrīmanugate paramanirvāṇamārgāṃ sānupraviṣṭe āryapathakṣemaśāntībhūte mahādharmanairātmyaśūnyatāsvabhāvamanupraviṣṭe sarvalaukikalokottaratattvāvatāradhyānānugatamanupraviṣṭe sarvamantracaryāsādhanavidhisamāsakrīḍānāṭakabālacaryāvisphūryānānugatasantoṣaṇasattvacaryānugataiḥ | katamaṃ ca tat ||



śṛṇu tvaṃ mañjurava ! thrīmāṃ sarvasattvānuvartanam |

dhyānaṃ sarvajñato jñeyaṃ sarvamantrārthasādhanam ||

pūraṇaṃ sarvamantrāṇāṃ śodhanaṃ pāpakarmiṇām |

yaṃ dhyātvā ca janāḥ sarve siddhiṃ prāpsyantyanāṃvilām ||

sarvākāravaropetāṃ dhyānasaukhyamacintitām |

bodhitvaṃ trividhaṃ prāpya uttamādhamamadhyamāḥ ||

atulāṃ mantrasiddhiṃ ca astuvanti janā bhavet |

sarvārthasādhanaṃ loke yaśaḥkīrttisukhodayam ||

dīrghāyuṣkatāṃ loke'smiṃ devānāṃ ca mahadgatim |

sarvāśāvāptitāṃ kṣipraṃ prāpnuvanti na saṃśayaḥ ||

dviprapañcānuttarāṃ bodhiṃ lapsyate dhyānacintakāḥ |

sarvasattvāhitahyagraṃ sarvamantreṣu kīrtyate ||

smaraṇādeva mantreṣu sarvatantreṣu ca punaḥ |

siddhayaḥ siddhihetūnāṃ kṣipramāśānibandhanam ||

āśāsyaṃ bhuvi tāṃ martyā punargacchanti devatā |

ājahāra puraṃ divyaṃ devatāmandireṣviha ||

tiṣṭhante mantrarāṭ sarve tanmukhāpidhyāyine |

āgatya ca punaḥ sarvaṃ devatāmantrarūpiṇām ||

kathayanti yathātathyaṃ śubhāśubhaphalodbhavam |

vācāṃ prabuddhaḥ svapne pratyakṣaṃ vātha jāpine ||

śubhodayaṃ phalaṃ karma pratyakṣaṃ vāpi devatām |

paśyante svapnagatāḥ sarve mantriṇā vāpi tadantare ||

itarāṃ cāpi na paśyante jāpino mantralaukikā |

dhyānena pāpaṃ kṣīyeta jape cāpi supuṣkale ||

sidhyante mantrarāṭ sarve acirāt tasya mantriṇaḥ |

prabhāvā dhyānayogasya acintyādbhutaceṣṭitā ||

evamuktastu dhīreṇa śākyasiṃhena tāpinā |

bhūnmañjuravastūṣṇīṃ śuddhāvāsapure tadā ||

sarve devagaṇā mukhyā tridhā dhātusamāśritā |

amucad vākyavaraṃ śuddhaṃ sarvamantreśvaraṃ gurum ||

sādhu sādhu mahāvīra ! sādhu dharmeśvaro vibhoḥ |

yastvaṃ hi sarvasattvānāṃ hitārthaṃ mantrajāpinām ||

dhyānāṃ ca tattvanirdiṣṭaṃ pūrvanirdiṣṭatāmiti |

idānīṃ tu mahāvīra + + + + + + + + + + + + ||

evamuktāḥ surāḥ sa + agrā hyagratame hitāḥ |

tūṣṇīmbhūtāstatastasmin śuddhāvāsapure pure ||

ityuvāca mahādhīro munistejo + + + + + |

śubhayā vācāyā divyāṃ lokatattvārthadarśanam ||

kathayāmāsa sambuddhaḥ madhurākṣaraghoṣajam |

śṛṇotha bhūtagaṇāḥ sarve sthitā trividhālayā ||

dhyānaṃ ca bhavanirdeśaṃ kathyantaḥ samāhitāḥ |

anekārthamanānātvaṃ nairātmyaṃ tattvadarśanam ||

sarvamantrārtharidhiṃsārthaṃ vividhārthaṃ tu laukike |

sarvadharmeśvarā loke yenāyānti sucintitā ||

kṣipraṃ ca jāpināṃ sarve āśu mantrārthasiddhaye |

ādau dhyāyīta mahāvīraṃ ratnaketuṃ tathāgatam ||

ratnaśailaniṣaṇṇaṃ tu guhāyāṃ ratnajodyate |

padmarāgamayaṃ divyaṃ mahāpadmaṃ mahonnatam ||

bhagavāṃ tatra niṣaṇṇasthaṃ paryaṅke dharmadeśitam |

dhyāyantaṃ mahāvīraṃ padmasambhavameva tu ||

padmottaraṃ ca sambuddhaṃ padmābhaṃ caiva buddhimām |

dhyāyīta munivarāṃ pañca ratnābhaṃ ca tathāgatam ||

samataḥ supratiṣṭhitā jñeyā guheṣveva pañcasu |

sarvāṃ śailamayāṃ sādri padmarāgamayaṃ kvacit ||

bhinnendranīlamābhāsaṃ kvacit sphaṭikasannibham |

ucchrayaṃ marakatābhāsaṃ pramāṇaṃ cāpi śatāṣṭakam ||

yojanānāṃ sahasraṃ tu lakṣaṣoḍaśavistaram |

upariṣṭāttu sambuddhā aparyantā narottamā ||

ityūrdhvamadhaḥ sarvadigvidiśaścāpi sarvato |

prāptaṃ munivaraiḥ sarvaṃ sambuddhairdvipadottamaiḥ ||

candrābhāsaṃ ca nirbhāsaiḥ śvetapuṇḍarikāsanaiḥ |

haṃsagokṣīranirbhāsaiḥ śaṅkhakundenduhimaprabhaiḥ ||

sambuddhaiḥ sarvamidaṃ vyāptaṃ ityūrdhvamadhassaptatiryakam |

sadvyomni puṣpavarṣādyaiḥ suramukhyaiḥ samantataḥ ||

adṛśyakāyasārūpyaiḥ upariṣṭāt khasamāgataiḥ |

adhaścātmānaṃ sadā cintet paryaṅkenopaviṣṭakam ||

padmapatre sthitaṃ mukhyaṃ śarīraṃ cāpi nirmalam |

abhiṣiñcantaṃ sadāpaśyantaṃ toyadhārābhiḥ sarvataḥ ||

asaṅkhyeyairmunimunimukhyaiḥ sambuddhaiḥ dvipadottamaiḥ |

prasṛtairdakṣiṇāgrakaraiḥ samantādaṅgulibhiḥ sadā ||

śuklatoyā bahubhiḥ bahudhārābhirūrdhvataḥ |

samantāt sarvataścaiva mūrtti cātmāna eva tu ||

aṣṭāṅgasaliladhārābhiḥ sugandhairlayaśītalaiḥ |

acchairanāvilaiścaiva sarvavyādhiharaistathā ||

jarāmṛtyuvināśinyaiḥ bhinnasphaṭikasannibhaiḥ |

tādṛśaistoyadhārābhiḥ ātmānaṃ cāpi cintayet ||

abhiṣiñcyātmato cintyā taiścāpyāyitamānasaḥ |

samantād vāridhārābhistato dhyāyī sukhī bhavet ||

santuṣṭamānaso dhīmāṃ paśyed jñānaṃ tadāsanam |

citte samādhitāṃ lipsye pañcābhijñāsu cintyadhīḥ ||

evaṃ yuktaḥ sadā yogī paśyed dharmāṃ tadā svayam |

divyaṃ śrotraṃ tathā jñānaṃ pūrvajātimanusmaram ||

ṛddhivikrīḍitaṃ jyotirdivyaṃ cakṣuranāvṛtam |

paracittagattiṃ cintāṃ sarvasattvāśrayaṃ tam ||

sarvaṃ jñāsyati yogīśo tadā yukteḥ samāhitaḥ |

anivarttyaḥ sadā bodho anuttarāyāṃ na saṃśayaḥ ||

buddhabhūmigatāṃ dharmāṃ prathamāyāmavikalpataḥ |

prāpsyate'sau sadā jāpī anivartyo'mṛte pade ||

anābhogenaiva samyaṅmantrāḥ sidhyanti sarvataḥ |

ye ca lokottarāḥ sarve abhimukhyaiḥ prabhāṣitāḥ ||

bodhisattvaistu sarvatra abjā vajrodbhavāśca ye |

laukikā ye ca mantrā vai brahmarudrendrabhāṣitā ||

yakṣamukhyagaṇaiḥ sarvaiḥ |

mātṛbhūtagrahagaṇaiḥ yakṣarākṣasakinnaraiḥ ||

devairnāgagaruḍaiśca siddhavidyādharaistadā |

kūśmāṇḍairvyantaraiścāpi kaśmalaiḥ piśitāśanaiḥ ||

paraprāṇaharaiścāpi rākṣasaiḥ pretaduḥsvapaiḥ |

piśācaiḥ bhṛtayakṣaiśca anekākārajātijaiḥ ||

ye mantrā bhāṣitā loke + + + + + |

te tasya yogino yānti īṣad bodhāya bodhitā ||

kṣipraṃ siddhitāṃ yānti mantrā sarvārthasādhakāḥ |

vacanaṃ tasya vai mantraḥ kṣipraṃ tattvārthadarśine ||

ṛṣayo ye ca vai devāḥ mānuṣodbhavāḥ |

prasahya vṛttā mukhyāśca strīpuṃsāścāpuṃsakāḥ ||

sarve maharddhikāścāpi uttamādhamamadhyamāḥ |

sarve laukikā cāpi ye mantrā lokapūjitā ||

taiścāpyatha manaiśca mantraiścāpi mantrajāḥ |

bhāṣitā munimukhyaiśca sarve siddhyanti yogine ||

tantramantragatāścāpi oṣadhyo maṇibhūṣaṇāḥ |

sarve mantravarā tasya uttamādhamamadhyamāḥ ||

sarvāśāvāptaye vāpi akṣare kṣarate yadā |

siddhyate tasya baiṃ yuktasya mantriṇe evaṃ yuktasya mantriṇe ||

evamuktasya mantrasya dhīmantasya viśeṣataḥ |

prathamaṃ cihnaliṅgastu mantrāṇāṃ siddhihetavaḥ ||

śarīraṃ jāyate śreṣṭhaṃ padmābhāsaṃ sukhodayam |

gātrasya śaityatā cāpi candanendīvaragandhitā ||

karpūrāgarusaugandhyaṃ padmakiñjalkavarṇataḥ |

vaktrād romakūpebhyaḥ gandho vānti sacāmpakam ||

jātīyūthikapunnāgaṃ nāgakesaravakulam |

dhānuṣkārī sasaugandhī jātimallikakolajam ||

vividhāṃ dhūpamukhyā vā vividhā puṣpajātayaḥ |

vividhā gandhamukhyāśca vividhā dravyajātayaḥ ||

vividhā sarvagatā gandhāḥ śubhakarmasamocitāḥ |

teṣāṃ gandhavaraṃ hṛdyaṃ abhibhūyobhipravartate ||

divyaṃ māndāravaṃ gandhaṃ sakiñjalkaṃ sakokaṇam |

sakastūryakaṃ loke abhibhūyaṃ tāṃ pravāyate ||

tataścihnamimāṃ jñātvā gātre vai cāpi śaityatām |

cittaikāgratāṃ caivaṃ mukhaṃ caiva vivekajam ||

prathamaṃ dhyānajaṃ caivaṃ cittaṃ jñātvā tu tīritam |

sukhaduḥkhamupekṣāya nirvṛte cāpi virāgatām ||

upekṣaṃ smṛtipariśuddhiṃ dvitīye prerayate jāpī |

tṛtīyaṃ cittato dhyānaṃ caturthaṃ aśrayato vratī ||

yathā munivaroddiṣṭaṃ dhyānaṃ sarvato śubham |

tathā mantragato jāpī dhyāyedekāgramanomayam ||

ye nirdiṣṭādyābuddhaistu vartamānamanāgataiḥ |

sambuddhaiḥ śrāvakaiścāpi sūtrāntāścāpi kīrtitāḥ ||

teṣu yogeṣu mantrajñāḥ anupūrvyā dhyānamācaret |

nirvarttyaṃ śrāvakī bodhi pratyekajinamudbhavām ||

mahākaruṇānubhāvīta mahāmaitrīṃ cāpi yatnataḥ |

yad yad gotrāgataṃ cittaṃ tathā cittaṃ tu bhāvayet ||

parahitacittānmaitrī paraduḥkhakṛpālutā karuṇā |

paratuṣṭimuditā paradoṣamupekṣaṇamupekṣā ||

ityuvāca mahābhāgā sambuddhā dvipadottamā |

anityaduḥkhamanātmāśūnya tattvaṃ śivaṃ padam ||

kṣemaṃ śivaṃ paraṃ sthānaṃ nirdiṣṭaṃ lokanāyakaiḥ |

kṣaṇikaḥ sarvasaṃskārāḥ trividhāstattveṣvaceṣṭitā ||

ta evāsaṃskṛtā dharmāstrividhā bodhisaṃsthitā |

ta eva śivatamā loke kathitā bodhiparāyaṇaiḥ ||

pudgalābhāvanairātmyaṃ tīkṣṇapatanavarṇitam |

taṃ nāsti śive mārge kṣeme buddhopadeśite ||

atyantaniṣṭhe dharme'smiṃ bhūtakoṭisamāśrite |

dharmadhātusamānaṃ te astināstivivarjite ||

śubhe dharmodaye bodho triprakārasamodite |

atyantaniṣṭhe mokṣe ca bahudhā bhedamāśrite ||

suprayukte sunirdiṣṭe sarvabuddhaiḥ sudeśite |

mārge sthite'tha mantrajñaḥ sarvapāpahare śive ||

ye dharmā munivaraiḥ sarvaiḥ pratītyotpannā śubhāśubhāḥ |

sarve te jātibhiryoge dhyātavyā munihetubhiḥ ||

śrāvakānāṃ tu yā śikṣā adhiśīlānupravarttate |

adhicittaṃ ca yad jñānaṃ śrāvaṇyaphalahetukam ||

anāsvaraṃ sasvaraṃ jñeyaṃ jāpibhiḥ sarvadā svayam |

jñātavyaṃ khaḍgiṇā śikṣā pratyekārhasambhavām ||

sarvasattvākhyasattvaivaṃ susvaraṃ tridivoditam |

yathājinaiśca nirdiṣṭaṃ mārgatattvānugāminam ||

sāśravānāśravaṃ dhyānaṃ saṃvaraṃ ca śubhodayam |

yathāvṛtti yathāliṅgaṃ tathā śikṣāsu vyavasthitam ||

taddharmāsevato jāpī mantrasiddhi samaśnute |

dhyeyaṃ ca dhyānajaṃ puṇyaṃ puṇyaṃ brahmaśubhodayam ||

tasya siddhi sadā jñeyā dhyānaiḥ puṇyaiśca bṛṃhitaiḥ ||

upohya sarvato mantrī japahomarato vratī ||

dhyātavyaḥ sarvato mukhyaḥ jinaputro maharddhikaḥ |

mañjughoṣo mahāvīraḥ kuṅkumākārasamattviṣaḥ ||

īṣismitamukho devo savyāmābhogamaṇḍalaḥ |

prasannamūrttiḥ padmasthaḥ samantaraśmyāvabhāsitaḥ ||

pūrvanirdiṣṭaje sthāne svamūrttyābhiṣekasevite |

upariṣṭāt toyatārāṇāṃ madhye jinavarālaye ||

tatrasthaṃ tu sukhāsīnaṃ dhyāyītaṃ mañjuravaṃ śubham |

sarvabuddhordhvakaṃ dṛṣṭiṃ sanamaskāraṃ śubhaṃ prabhum ||

vāme karavinyastaṃ nīlotpalaṃ śubham |

dakṣiṇena kare hyukta śucisthāne sadāśubhe ||

sanamaskāraṃ sadā buddhaṃ īṣacchīlāsabāliśam |

taṃ dhyātvā muniputre vai sadā mantrī punaḥ punaḥ ||

tatrastho dhyānajo dhīmāṃ āturāyāṃ tu paśyati |

sarve te vyādhinirmuktā dṛṣṭamātreṇa mantriṇā ||

adhaśca paśyatpātālaṃ sarve bhūmigatā dhanā |

vaśitā sarvamantrajñaḥ nityoccāṭanamantriṇām ||

yadūrdhvaṃ samapaśyet siddhāṃ vyomnānugāminām |

sarvaṃ vaśayitā loke siddhadravyāṇi sarvataḥ ||

athottarāṃ diśāṃ paśyed yakṣādhyakṣāṃśca sarvadā |

kūṣmāṇḍā vittadāścaiva vitteśaśca maharddhikā ||

īśāno bhūtapatiścaiva + + + + + + + + |

auṣadhyo hamejāḥ sarve rudraścaiva sahomayā ||

kinnarā marugandharvā ṛṣayo garuḍastathā |

sarvasattvāśrayā ye ca tathottarā vidiśe ||

vidikṣu caiva sarvatra tathā sthāvarajaṅgamāḥ |

sarve syurvaśamāyānti dṛṣṭamātreṇa jāpine ||

evaṃ paścimato jñeyaṃ varuṇa maharddhikaḥ |

mahānāgaiḥ sadā sarvaṃ dṛṣṭvā yānti sammūrcchitā ||

evaṃ vaivasvatāṃ lokāṃ yamaścaiva maharddhikaḥ |

sarve ye rākṣasā duṣṭā ghorarūpā maharddhikā ||

sasutā bhṛtyavargaiśca paraprāṇaharāḥ khagāḥ |

piśitāścanarūpāśca bhīmarūpānugāḥ sadā ||

vyantarā kaśmalāścaiva pretāpretamaharddhikā |

piśācā bhūtakravyādā vyālaścaiva maharddhikāḥ ||

anekākārarūpāstu anekākārayonijāḥ |

rūpā manojavāścaiva sattvā hiṇḍanti medinīm ||

dāruṇā rudhiragandhena samantād yojanaṃ śatam |

sahasraṃ punarāyānti saptasapte'nuge sadā |

mānuṣāṇāṃ viheṭhantāṃ paryaṭanti mahītale ||

āhārārtthinaḥ kecit kecit krīḍānugāminaḥ ||

sarve syurvaśamāyānti dṛṣṭamātreṇa jāpine |

evaṃ pūrvayāṃ tathā dikṣi pūrvādhyakṣādiśānugaḥ ||

savituḥ sarvanakṣatrā sajyotigrahacandramā |

mahotpādopagrahāṃ sattve virājāścaiva diśāṃ patiḥ ||

sasuto saparivāro vai śastrī vā cāpi sarvataḥ |

sarve te vaśamāyānti dhyānenāvarjite jitā ||

vidikṣuścaiva sarvatra sarvaṃ sarvāsu dikṣuṣu |

suraśreṣṭhā suraścaiva strīpuṃsādaye bhuvi ||

sarvasattvā tathā loke mānuṣā amānuṣodbhavā |

sarve te vaśamāyānti ye sattvā triṣu sthāvarā ||

ye tu dhātujā mukhyā tathā madhyamakanyasāḥ |

sarve te vaśamāyānti adṛśyo dṛśyāśca dhyāyine ||

trividhaṃ dhyānajaṃ karma jyeṣṭhamadhyamakanyasam |

jyeṣṭhe uttamāṃ bodhiṃ prāpya dhyāyī nivarttate ||

anuttaraṃ ca padaṃ śāntaṃ pratyekaṃ mārgakhaḍgiṇām |

kanyasā śrāvakī bodhiḥ prāpyate paraniśritā ||

pratītyotpattikadharmāṇāṃ hetusambhūtalakṣaṇam |

teṣāṃ nirodhadharmāṇāṃ evaṃ vādī narottamaḥ ||

sākṣātkriyena marhattvaṃ caturo paṭalasambhavām |

hetvābhāsavida jñānaṃ śūnyatā duḥkhasambhavam |

nairātmyadharmato niṣṭhaṃ atyantaṃ bhūtakoṭijam |

nirodhamārgavad jñeyanarhatvaṃ cāpi kanyasam ||

ālayoddhātano varttmāparchedo vadanātmatām |

pipāsā pratipacchoṣāvartmopachedo'tha dehinām ||

kāmanadyāṃ sahatṛṣṇāṃ śokaśalyo'tha dehinām |

rudhyante sarvato dhyāne mārge'smiṃ dhyānaje hite ||

triprakāraṃ tathā karma anekākāracihnitam |

tridhā caiva samukhyāṇāṃ trividhā bodhikīrtitā ||

kanyasaṃ śrāvake bodhiḥ pratyekārhakhaḍgiṇām |

madhyame ca sadā loke nirdiṣṭā jinavaraiḥ purā ||

uttamaṃ tu sadā bodhiṃ samyak sambuddhatāṃ gatim |

evamādyā prayogena tridhā karmakriyākramam ||

śatadhā bhidyate tatra sahasro'tha masaṅkhyakam |

vrīhyaṅkuravad jñeyaṃ punaḥ kṣetrāṅkuravat sadā ||

tato'ṅkurāṅkuravannityaṃ santatyā samprakīrtitām |

vījoṣadhavat karma śukladharmasamanvitaḥ ||

sattvavijñānasantatyā punastoyatarad bhavat |

pravartate dhyānajā dharmā punadhyīyīta buddhimām ||

yathā dhyānagatā yogī śuddhiṃ paśyet sarvataḥ |

tridhidhaṃ triprakāraṃ tu anekākārasambhavām ||

siddhiṃ mantrayuktiṃ ca samādhiṃ caiva kīrtitam |

dhāraṇyā bodhisattvānāṃ trividhaiva samoditā ||

anekākāravaropetā mantrāścaiva supūjitā |

laukikā lokamukhyāśca tathā lokottarā sadā ||

saugatīvartmamāsthāya dhyānaṃ dhyānaparamparā |

sidhyante sarvamantrā vai sarvasattvārtthadarśanām ||

prāpnuvastaṃ janāḥ sarve dhyāyatāṃ sarvato hitām |

yaśaḥ kīrtiyathāyuṣyaṃ sarvavyādhipraṇāśanam ||

mārgatattvārthadaṃ jñānaṃ jīvitaṃ cāpi supuṣkalam |

prāpnuvadhvaṃ narāḥ śreṣṭhāḥ nityaṃ dhyāne samāhitāḥ ||

eṣa yogaḥ samāsena nirdiṣṭo munivaraiḥ purā |

adhunā ca mayoktedaṃ vidhiyogaṃ samāhitam ||

mayāpyanuttarāṃ bodhiṃ samprāpte me'mṛte padam |

ebhireva samāyogaiḥ mantraiścāpi supūjitāḥ ||

dhyānakarmagataiḥ divyaiḥ śubhaiścāpi samādhibhiḥ |

prāpyamanuttaraṃ jñānaṃ buddhatvaṃ bhagavānāha ||

aparaṃ tu pravakṣyāmi tanme nigadataḥ śṛṇu |

krīḍārthaṃ sarvamantrāṇāṃ krīḍāśatakarmajam ||

dhyānajenaiva prayogeṇa śṛṇu mañjuravo janāḥ |

sadā hitāhitaṃ jñeyaṃ mantriṇāṃ ca vikurvaṇam ||

dhyānajenaiva yogena kuryād bāliśabuddhinām |

ādau tāvad sadā dhyāyenmahānāgocchrayaṃ jale ||

mahodadhiḥ samantād vai śailarājavibhūṣitam |

ratnaśṛṅgaṃ mahoccaṃ vai caturantamayaṃ śubham ||

tatrāsīnaṃ mahātmānaṃ buddhaṃ trailokyaviśrutam |

sunetraṃ dharmabhūyiṣṭhaṃ amitābhaṃ ca jinottamam ||

jinaputraṃ sadā śvetaṃ lokeśaṃ ca yaśasvinam |

padmaketuṃ mahāsattvaṃ mahākaruṇajodbhavam ||

sunetre munivare sthāne kumāraṃ bālarūpiṇam |

sadā mañjuravaṃ vindyād vicitro bhūtilakṣaṇam ||

indīvarakaraṃ vāme dakṣiṇe sugatānabham |

jale yo'tra mahānāgo ananto nāma nāmataḥ ||

sarvaśvetastathā nityaṃ saptaśīrṣajaiḥ sphaṭaiḥ |

taṃ dhyātvā cintayejjāpī vicitrālaṅkārabhūṣitam ||

sugatāt sampratīcchantaṃ tanmukhaṃ cāpi cintayet |

evaṃ nandopanandau ca nāgarājau maharddhikau ||

tatpramāṇocchritau vṛddhyā dviguṇaṃ cāpi sarvataḥ |

anantakarkoṭakastulyaiḥ padmaścāpi maharddhikaḥ ||

kulikaḥ śaṅkhapālaśca kapilaścāpi varṇataḥ |

mahāpadmo'tha nāgendraḥ padmābhaśca late sadā ||

vāsukistakṣakaścaiva īṣitkiñjalkavarṇataḥ |

padmābhau sarvato jñeyau vicitrākārabhūṣaṇau ||

śaṅkhaścaiva mahānāgo śuklābho varṇataḥ śubhau |

śaṅkhapālo maṇirnāgaḥ śvetābho īṣi varṇataḥ |

sāgaraśca mahānāgaḥ mucilindaścaiva viśrutaḥ ||

kṛṣṇanāgo'tha sarvatra kṛṣṇavarṇāḥ prakīrtitāḥ |

sarve tulyapramāṇāstu nandopanando'tha surcchritau ||

elapatro'tha nāgendro bhogavāṃ lokaviśrutaḥ |

sāgaro hyuragādhyakṣaḥ acintyādbhutaceṣṭitaḥ ||

karoti vividhāṃ karmāṃ śuklāṃścaiva nibodhatām |

mṛtakaṃ viṣasuptāṃ vā sāgare naiva kārayet ||

vastrenāvṛta kṛtvā vai dhyānayogena dhīmatā |

ākṛtya sāgare sthāne śīghramuttiṣṭhate mṛtaḥ ||

viṣasuptasya sadā nāgo pādenākramya cālayet |

taṃ nyaset sāgare sthāne nirviṣo bhavati tatkṣaṇāt |

evaṃ jvarapiśācāṃśca kravyādāṃ vyantarāṃ śubhām ||

rakṣasāṃ pretakūṣmāṇḍāṃ piśācoragamātarām |

grahaścaiva sadā loke paraprāṇaharāṃ narām ||

+ + + + + + +vicitrā śramamāśritā |

mānuṣiṃ tanumāśritya tiṣṭhante bhuvi mānuṣām ||

gṛhṇante bālināṃ sattvāṃ teṣāṃ dhyānenānena cintayet |

sāgarasya tu nāgendrā cintyādagratotthitam ||

dhyāyīta mātaraṃ sattvaṃ kṣipraṃ muñcati bālisam |

evaṃ daṣṭamadaṣṭānāṃ kīṭalūtotthitāṃ nṛṇām ||

dadrukiṭimakuṣṭhānāṃ pāmākaṇḍūvicarcikām |

anyāṃ cotthitāṃ caiva nityaṃ bhagandararohitām ||

plīhamedodarāṃ caiva tathā padmaṃ supadmakam |

yakṣāṇāṃ sapadmakaṃ caiva tathā padmottaraṃ kṛśam ||

jvararogagatāṃ sarvāṃ bādhyantāṃ nṛjabālisām |

sarvāṃ sāgare sthāne sanyaset pannagottame ||

vividhāyāsaduḥkhānāṃ sarvavyādhigadarttinām |

sanyaset sāgare sthāne dhyānacintyāhitena vai ||

kṣipraṃ mocayate nāgaḥ sugatājñāṃ pratīcchakaḥ |

evañcamuragaiḥ sarvaiḥ sarvakarmakaraiḥ śivaiḥ ||

uragādhyakṣaistadā sarvaṃ vyāptamambhodatiryagam |

samantāt sarvato śreṣṭhā uragādhyakṣā maharddhikāḥ ||

samayajñā mañjughoṣasya ājñe dīkṣaṇatatparāḥ |

daivayakṣāśritā nityaṃ mānuṣāṇāṃ śubhodayāḥ ||

vyatimiśraistu karmajñairvyatimiśraphalodayā |

kāle varṣadharā nityaṃ dhārmikāṃ vṛttimāśritām ||

samantāt toyadhārābhiḥ + + + + + + + |

sasyauṣadhye tathā brīhyāṃ niṣpanne phalati haitukam ||

megharūpeṇa māśliṣṭā paryaṭanti mahītale |

maharddhikā maheśākhyā kalpasthā mahodayā ||

teṣāṃ bhogavatī nāma purī ambhodamāśritā |

yadā dharmaparā marttyā jambūdvīpeṣu sarvataḥ ||

tato tiṣṭhante mahānāgāḥ parivārāśca teṣu vai |

tadā devāsure yuddhe anubhūya jayaiṣiṇaḥ ||

jambūvṛkṣagatā tasthuḥ jambūdvīpaṃ ca madhyataḥ |

punaḥ punarnarāṃ bheje sarvatrāpratigocarāḥ ||

sarvaśuklagatāṃ karmāṃ teṣu nāgeṣu yojayet |

kurvanti samaye bhraṣṭā ye nāgā jalamāśritā ||

kīṭavopadrutāṃ sarvāṃ viṣāṃ sthāvarajaṅgamām |

mumucuḥ sarvato nāgā āsuro pakṣamāśritāḥ ||

pramāthī jhalujhaluścaiva kapardī cāpi mahodadhiḥ |

bhīmo bhīṣaṇaścaiva durmukho bahumukhastathā ||

ete cānye mahānāgā atidarpābhimāninaḥ |

kṛṣṇakarme sthitā nityaṃ vyatimiśreṇa vā pare ||

maheśākhyā bhīmarūpāśca viṣograthijanājane |

adharmiṣṭhā yadā marttyā jambūdvīpanivāsinaḥ ||

tadā mahābhayaṃ kuryurviṣamūrcchātidāruṇam |

chardirbhramiśca jāyeta mahāmāryopadravāṃ bahūm ||

duṣṭaśarīsṛpāṃ loke visṛjantyahitodayā |

evaṃ te ca mahānāgā bahuprakāropadravāśubhā ||

anāvṛṣṭi anāvṛṣṭiṃ visṛjantyahite ratā |

teṣāṃ ca darpanāśāya idaṃ dhyānaṃ samārabhet ||

mañjughoṣaṃ mahādhīraṃ bodhisattvaṃ maharddhikam |

vāmotpalakaraṃ savyaṃ dakṣiṇena varapradam |

bhinnagorocanābhāsaṃ hemakuṅkumavidviṣam ||

garuḍaṃ pakṣirājānaṃ ārūḍhaṃ sugatātmajam |

dhyāyīta mastake teṣāṃ daṃṣṭriṇāṃ sarvaviṣotkaṭām ||

tataste bhinnahṛdayāḥ trastodvignamānasāḥ |

punarnivarttya gacchante praviśante ca ruṣālayam ||

utpātāṃ bahuvidhāṃ dṛṣṭvā aśubhāṃścaiva saśabdakām |

evaṃ dhyāyīta mantrajña mañjughoṣaṃ samāhitaḥ ||

bahuprakārā mantrajña nāgadaṃṣṭrāṃ prakalpayet |

anekākārarūpāstu aṇḍajāṃśca pradaṃśinām ||

vakṣye samyagbuddhyā śāstradṛṣṭena karmaṇā |

tadgotrajaśca uragā vai daśante bhuvi mānuṣām ||

teṣāṃ vidhidṛṣṭena śāstreṇaiva garutmanā |

kuryāt sarvāṇi karmāṇi pakṣirājena dehinām ||

kṛṣṇaśuklādayo nāgā ye nāgā bhuvi maṇḍale |

vicaranti mahīṃ kṛtsnāṃ sūryarūpeṇa dehinām ||

sādhyāsādhye tato jñātvā viṣaṃ ca caturo hitām |

pittaśleṣmagataṃ caiva vāyuvyativimiśritām ||

śleṣmaṇā vāruṇetyāhuḥ śuklavarṇo'tha maṇḍalaḥ |

pittamajñeyajaṃ nāma tṛkoṇākārasambhavām ||

agnivarṇa sadā raktamīṣad bāhubhapiṅgalam |

kulasthamiva bandhāntaṃ caturasraṃ vyatimiśritam ||

māhendramiti taṃ jñeyaṃ kṛṣṇavarṇaṃ mahonnatam |

śleṣmāṇāṃ ca gajetyāhuḥ pittajaṃ dveṣasambhavam ||

mohaṃ vāyujaṃ jñeyaṃ vyatimiśraṃ kṛṣṇavarṇitam |

tadeva sāttvikaṃ vindyācchelaṣmaṇaṃ śuklavarṇitam ||

rājataṃ paittikaṃ jñeyaṃ pītaraktāvabhāsitam |

tāmasaṃ vātikaṃ jñeyaṃ vyatimiśrahitotvatām ||

vyantareṣvapi sarveṣu kīṭavisphoṭakādiṣu |

sarīsṛpeṣu ca sarvatra vyatimiśraṃ liṅgamīkṣayet ||

kṛṣṇābhaṃ tatramudyantaṃ mañjughoṣaṃ sucintayet |

garutmasthaṃ sukhāsīnaṃ bālarūpaṃ sukhodayam ||

cintayed vyantarairduṣṭaṃ mānuṣeṣādasandhiṣu |

tato'rddhaṃ cintayed divyaṃ kumāraṃ bālarūpiṇam ||

viśvarūpaṃ mahātmānaṃ garutmattoparisthitam |

tadāsīnaṃ mahābhāgaṃ śaratkāṇḍākāravidviṣam ||

ūsabhyāṃ cintayed dhīmān nābhisyādadhyomagam |

pītābhaṃ cintayed dhyāyī uraḥsthāne susuptigam ||

mañjughoṣaṃ mahāvīryaṃ pakṣirājāgravāhanam |

śiraḥsthāne tathācintyaḥ dhyāyīta garuḍadhvajam ||

śuklābhaṃ vainateyasthaṃ bahisthaṃ cātha cintayet |

sāttvike viṣamūrcchā tu śleṣmaṃ vamanti sarvataḥ ||

lālā ca sruvate'jasraṃ nimajjate ca muhurmuhuḥ |

taṃ vidyāt sāttvikaṃ daṣṭaṃ śuklapakṣāhito bhavet ||

bhramate kampate caiva stabdhe kṣobhe sarveśvaraḥ |

viṣe ca pittaje mūrcchā dāgho jāyati dāruṇām ||

rājase daṃṣṭriṇe daṣṭro etad bhavati ceṣṭitam |

tāmase tamasaṃ mohaḥ mūrcchā nidrā ca jāyate ||

vyatimiśrairvyatimiśraṃ tu ceṣṭā bhavati dāruṇam |

sattve bhavati śuklābhaḥ daṃṣṭre bhavati mānuṣe ||

rājasī pītavajjñeyaḥ chavivarṇāśca kiñcana |

kṛṣṇavarṇātha mohātmā chavivarṇātha jāyate ||

vyatimiśre dhūmravarṇastu āpāṇḍuścāpi kvacittathā |

sāttviko rājasaścaiva śuklapakṣāhijodbhavā ||

tāmaso miśriṇaścaiva ahijā kṛṣṇavarṇinām |

tatkulākulino hyete uragādhyakṣeśvaro su ve ||

āsuraṃ pakṣamāśliṣṭā vicaranti mahītale |

daṃśateṣāṃ mānuṣāṃ loke adharmiṣṭhā nāgajātayaḥ ||

krūrāḥ krūratarā loke āhārārthaparā sadā |

kecid viheṭhanārthāya daṃṣṭriṇo prāṇaharā pare ||

viṣanirnāśanārthāya sarvadaṃṣṭropajīvinām |

idaṃ dhyānavaraṃ mukhyaṃ yathāliṅgānuvarninam ||

sannyaset prāṇināṃ cintyā kṣipraṃ muñcati tadviṣam |

sarvadā sarvakālaṃ tu sarvavyādhiṣu yojayet ||

sarvopadravāṃ hanti dhyāneṣveva pratiṣṭhitā |

yathā nāgā tathā sattvā rākṣasā grahamātarā ||

paraprāṇaharāścaiva duṣṭacittātha mānuṣāḥ |

sarvavyādhimatā loke liṅgeṣveva tu yojayet ||

dhyānaṃ dhyeyaṃ tathā muktiṃ karmaṃ cāpi sadā nyaset |

kumārarūpaṃ māṅgalyaṃ pavitramaghanāśanam ||

mañjughoṣaṃ mahāvīraṃ jinaputraṃ maharddhikam |

sagarutmante sukhāsīnaṃ udayante ravimaṇḍale ||

dhyāyīta sarvato mukhyaṃ mantranātheśvaraṃ vibhum |

sarvatra cintito dhyānasarvavyādhipranāśanaḥ ||

sarvakarmāṇi kurvīta sarvasattveṣu sarvadā |

sarvaṃ stambhayate hyeṣa sarvaṃ śobhayate śubham ||

sarvamantrāśca lokānāṃ asmin dhyāne nibodhitā |

siddhiṃ gacchanti te kṣipraṃ parakalpe'pīhoditā ||

ye ca tāthāgatā mantrā vajrābjakulayorapi |

+ + + + + śakrendrabrahmarudrayoḥ ||

ādityavasavendrāṇāṃ nakṣatragrahajyotiṣām |

garuḍoragayakṣāṇāṃ ṛṣimukhyā sapūtanām ||

sarvamantrāśca siddhyante asmiṃ kalpe tu dhyāyine |

paratantravidhāne'pi svatantreṇābhyantareṇa vā ||

kuryāt karmasiddhiṃ ca kṣipraṃ dhyānagatena vai |

ādityamaṇḍale dhyātvā udayante viśvarūpiṇam ||

kumāraṃ bāliśākāraṃ śiśubhūṣaṇabhūṣitam |

ārūḍhamaṇḍale dīptaṃ garutmante'tha vainate ||

mīdṛśākāramavyaktaṃ mūrje cāpi sucintite |

dṛṣṭvā parabalastambhaṃ jāyate ca manīṣitam ||

sarve ca daṣṭāḥ stabhyante nṛtyante ca parasparam |

hasante āturāḥ sarve grahāviṣṭāśca dehinām ||

jvarārtā mūrcchitā ye ca uttiṣṭhante drutaṃ tataḥ |

krandante vividhā ārtā bhīmanādaṃ karoti vai ||

grahamātarakūṣmāṇḍaiḥ gṛhītānāṃ bhuvi mānuṣām |

ebhirliṅgaistadā mantrī lakṣayedetāṃ samāhitaḥ ||

icchayā mocayet kṣipraṃ viṣasaṅkramaṇaṃ tu vai |

krīḍāpayati bhūtānāṃ tadā yogī ririṃsayā ||

ādityamaṇḍale nāḍī prayoktavyā viṣamūrcchite |

ravināḍīprayogeṇa sarvaprāṇi sa cālayet ||

nirviṣo bhavate suptaḥ viṣasthāvarajaṅgamaḥ |

tatottiṣṭhate kṣipraṃ viṣasupto na saṃśayaḥ ||

anyaśca varddhate kṣipraṃ viṣārtto bhuvi bhūtale |

punaranyo punaścāpi anyādanyataro'pi vā |

evamprakāraiḥ sarvatra śataśo'tha sahasraḥ |

yāvannāḍīprayogeṇa tāvad bhūtāni pācayet ||

vastrakudyastathā kumbhe asmatoyahutāśane |

kṣaṇena cālayennāḍīṃ tatrasthaṃ viṣamāviṣe ||

sarve hyāturāḥ svasthāstatkṣaṇādeva bhūtale |

evamādyaprayogeṇa kuryāt karma śatāṣṭakam ||

asaṅkhyaṃ ca vidhiṃ kuryāt paramantrāsṛtena vā |

eṣa prayogaḥ samāsena dhyāno hyukto'tha jāpinām ||

prayoktavyaḥ kalpanikhilaḥ paratantro garutmanaḥ |

mataṃ saṅkalpajaṃ proktaṃ śaivaṃ cāpi viśeṣataḥ ||

sarve ca laukikā mantrā prayoktavyā dhyānavistare |

iha mañjurave kalpe dhyānenaiva viśeṣataḥ ||

sarvatantraprayogaiśca mantraiścāpi supūjite |

matayo ye'pi kalpārthāḥ prayoktavyā iha te sadā ||

yoge'smin dhyānaye divye kalparājodite haha |

dhyānena sarve niyoktavyā yuktihetunirañjane ||

sūkṣmaścittaviṣaye mantrasiddhinibandhane |

muniputrodite śuddhe sarvabuddhārthamodite ||

jāpino dhyāyate nityaṃ sarvasiddhisupuṣkalā ||



iti bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśriyamūla-

kalpād aṣṭatriṃśatimaḥ mahākalparājapaṭalavisarād dvitīyasarva-

lokatattvārthatārakrīḍāvidhisādhanopayikasarvakarmadhyānapaṭalanideśaḥ

parivartaḥ samāptaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project