Digital Sanskrit Buddhist Canon

Athāṣṭātriṃśaḥ paṭalavisaraḥ

Technical Details
athāṣṭātriṃśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ !



saṃkṣepataḥ mudrāṇāṃ lakṣaṇaṃ mantrāṇāṃ ca savistaram |

saṃkṣepataśca maṇḍalānāṃ vidhiḥ samayānuvartanam ||

+ + + + + + + ++ + mudrāsthānaṃ ca teṣu vai |

sarahasyaṃ sarvamantrāṇāṃ sarvamantreṣu maṇḍalam ||

etat sarvaṃ purā proktaṃ sarvabuddhairmaharddhikaiḥ |

mantrāṇāṃ gatimāhātmyaṃ kathitaṃ sarvakuleṣvapi ||

ādimadbhiḥ purā buddhaiḥ sattvānāṃ hitakāraṇāt |

pravartya mantracakraśca dharmacakramanuttaram ||

śānticakrānugā yātā bhūtakoṭiṃ samāśṛtāḥ |

śāntiṃ jagāma sarve te buddhā lokamaharddhikā ||

etat sarvaṃ purā khyātamādimadbhistathāgataiḥ |

ahamapyapaścime loke deśeyaṃ tvayi mañjuśradhīḥ ||

etat kṛtvā tadā vācyaṃ buddhasyedaṃ mahādyuteḥ |

kumāro mañjughoṣo vai prāñjaliṃ kṛtamagrataḥ ||

uvāca vadatāṃ śreṣṭhaṃ sambuddhaṃ dvipadottamam |

vadasva dharmaṃ mahāprājña ! lokānāṃ hitakāraṇam ||

saṃkṣepārthamavistāraṃ guṇamāhātmyaphalodayam |

evamuktastu mañjuśrīstūṣṇīmbhūtastasthure ||

atha brahmeśvaraḥ śrīmāṃ kalaviṅkarutasvanaḥ |

kathayāmāsa tat sarvaṃ mudrāmaṇḍalasaṃsthitam ||

mantraṃ tantraṃ tadā kāle śuddhāvāsopari sthito |

kathayāmāsa sambuddhaḥ śākyasiṃho narottamaḥ ||

śṛṇu tvaṃ kumāra ! mañjuśrīḥ ! mudrāṇāṃ vidhisambhavam |

mantrāṇāṃ tantrayuktīnāṃ guṇamāhātmyavistaram ||

ādau sarvatathācihnaṃ sattvāsattva yathā ca tam |

ākāraṃ caritaṃ ceṣṭā sarvamiṅgitabhāṣitam ||

dvihastapādayormūrdhnā ekahastāṅgulayojanā |

sarvaṃ taṃ mudramiti proktaṃ ādibuddhaiḥ purātanaiḥ ||

kalaśaṃ chatraṃ tathā padmaṃ dhvaja patākaṃ tathaiva ca |

matsya vajra tathā śaṅkhaḥ kumbhaścakrastathaiva ca ||

vividhā praharaṇā loke yāvantaste parikīrtitā |

utpalākāramudraṃ ca sarve te mudrānumaṇḍale ||

anupūrvamiha sthitā tathaite vidhiyuktamudāhṛtā |

sadṛśākārasvarūpeṇa sarvāsāṃ caiva likhet sadā ||

maṇḍale mudramityuktvā sāmānyeṣveva sarvataḥ |

yathāsthānasuvinyastaṃ mudrāste parikīrtitāḥ ||

maṇḍaleṣveva sarveṣu svākāraṃ caiva yojayet |

cakravartī tathā cakraṃ uṣṇīṣe sitamudbhave ||

sitātapatraṃ mukhyena maṇḍale tu samālikhet |

buddhānāṃ dharmacakraṃ vai padmaṃ padmakule tathā ||

vajraṃ vajrakule proktaṃ gajaṃ gajakulodbhave |

tathā maṇikule kumbhaṃ niyujyāt sarvamaṇḍale ||

divyāryau ca kulau mukhyau śrīvatsasvastikau likhet |

ālikhed yakṣakule śreṣṭhe phalaṃ phalajasambhavam ||

mahābrahme haṃsamālikhya śakrasyāpi savajrakam |

maheśvarasya likhecchūlaṃ vṛṣaṃ cāpi samālikhet ||

triśūlaṃ paṭṭiśaṃ cāpi skandasyāpi saśaktikam |

viṣṇoścakramālikhya gadāṃścāpi sadānavām ||

nānāpraharaṇā devā vividhāsanasambhavām |

yānā ca vividhāścāpi teṣāṃ madhyaṃ likhet sadā ||

sarūpasaṃkrāntipratibimbaṃ yathāsthitam |

eṣāmanyataraṃ hyekaṃ likhet sarvatra maṇḍale ||

ekadvikasamāyuktā tṛprabhṛtyamasaṅkhyakā |

maṇḍalā jinavaraiḥ proktā vedikāpaṅktitatsamā ||

yadoddiśya maṇḍalaṃ proktaṃ taṃ madhye tu niveśayet |

ālikhejjinakule garbhe buddhaṃ vāpi sumadhyame ||

abhyantarasthaṃ tadā bimbaṃ śāstuno cāpi mālikhet |

dvitīyaṃ padmakule nyastaṃ tṛtīyaṃ vajrakulaṃ likhet ||

evaṃ sarva tadālikhya anupūrvyā surāsurām |

sarvabhūmyāṃ tataḥ paścād yakṣarākṣasamānuṣām ||

tīrthikānāṃ tato likhya anupūrvyā yathāsthitam |

dikpālāṃ ca tathālikhya sarvāṃścaiva vividhāgatām ||

saṃkṣepādekabindustu dviprabhṛtyamasaṅkhyakām |

ālikhenmaṇḍalaṃ yāvaduparyantaṃ diśamāśṛtam ||

aprameya tadā proktā kṣmātalo maṇḍale'sya vai |

ekabinduprabhṛtyādi aparyante vasudhātale ||

maṇḍalasya vidhiḥ prokto nirdiṣṭaṃ trividhasya tu |

uttamaṃ madhyamaṃ caiva kanyasaṃ caiva kīrtitam ||

uttame uttamā siddhirmadhyame madhya udāhṛtam |

kanyase kṣudrasiddhistu kathitaṃ jinavaraiḥ purā ||

tridhā sarve manobhiśca siddhiruktā jinottamaiḥ |

mahāsattvairmahāsiddhirmadhyasattve tu madhyamā ||

tṛtīyā kṣudrajantūnāṃ kṣudrakarma udāhṛtam |

cittaṃ prasāde buddhatvaṃ uttame saphalodayam ||

niyataṃ prāpyate sattvo maṇḍalādarśanena vai |

madhyacittastadā kāle pratyekaṃ bodhimāpnuyāt ||

itare niyataṃ proktāṃ śrāvakatvamanādarāt |

abandhyaṃ phalamāhātmyaṃ gatiśānti udāhṛtam ||

maṇḍalādarśanasvargaṃ niyataṃ tasya bhaviṣyati |

eva mudravarāṃ sarvāṃ mantrāścaiva savistarām ||

niyuktāstrividhāścaiva triḥprakārā sukhāvahā |

mudrā maṇḍalā proktā mantrāṇāṃ kathyate hitam ||

ekākṣaraprabhṛtyādi yāvatsaṅkhyaṃ pramāṇataḥ |

kathitā vacanā mantre yāvantyastā prakīrtitāḥ ||

vākpralāpāṃ ruditaṃ hasitaṃ kranditaṃ tathā |

sarvajalpaprajalpaṃ vā sarvamantrahitaṃ bhavet ||

trividhā te ca mantrāśca triprakārā samoditā |

yathaiva maṇḍale khyātaḥ mudrāmantreṣu vai tathā ||

vidhireṣā samāyuktā nirdiṣṭā lokanāyakaiḥ |

tathaiva tat tridhā yāti anekadhā cāpi sahasradhā ||

trividhaṃ triḥprakāraṃ tu tridhā caivamasaṅkhyakāḥ |

cittāyataṃ hi mantraṃ vai na mantraṃ cittavarjitam |

cittamantrasamāyuktaḥ saṃyuktaḥ sādhayiṣyati |

tathāgatakule ye mantrā ye ca padmakule tathā ||

ye ca padmakule gītā kuleṣveva ca māparaiḥ |

salaukikā sarvamantrā vai sarve ta iha niḥsṛtāḥ ||

jine jinasutairyo mantro bhāṣitaḥ sattvakāraṇāt |

tāṃ japed yo'bhiyuktaśca niyataṃ buddho hi so bhavet ||

madhyasthā ye tu mantrā vai taṃ japed yo'bhijāpinaḥ |

pratyekabuddha ākhyāto niyataṃ tasya gotrataḥ ||

ye'nyamantre pravṛttā vai pratyekārhabhāṣitaiḥ |

salaukikaiśca sattve vai abhiyukto mantrajāpinaḥ ||

sa bhavenniyataṃ gotrastho śrāvakāṇāṃ maharddhikām |

tatrāpi karma prayoktavyaḥ utkṛṣṭe'dhamamadhyame ||

śāntike buddhabodhiḥ syāt pauṣṭike vāpi khaḍginām |

itaraiḥ kṣudramantraistu śrāvako bodhimucyate ||

tatrāpi cittaṃ draṣṭavyaṃ tat tridhā paribhidyate |

punaśca bhidyate bahudhā asaṅkhyaṃ cāpi bhedata iti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt

mahāyānavaipulyasūtrāt ṣaṭtriṃśatimaḥ mudrāmaṇḍala-

tantrasarvakarmavidhipaṭalavisaraḥ

parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project