Digital Sanskrit Buddhist Canon

Atha ṣaṭtriṃśaḥ paṭalavisaraḥ

Technical Details
atha ṣaṭtriṃśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! paramaguhyatamaṃ tvadīyaṃ mūlamudrāsameta saparivāraṃ mudrālakṣaṇaṃ sarvakarmeṣu copa yojyaṃ sarvasampattidāyakaṃ saphalaṃ sarvamantrānuvarttanaṃ sarvakarmārtthasādhakam | saṃkṣepataḥ śṛṇu mañjuśrīḥ ! ||



ādau tāvat prasṛtāñjaliḥ, tarjanyānāmikāmadhyaparvatānupraviṣṭā pṛthak pṛthak | sā eṣā mañjuśrīstyadīyā mūlamudrā vikhyātā sarvakarmikā bhavati | tathaiva hastau saṃyamya, anāmikāsaṃhatā tarjanī madhyamāstathā kaniṣṭhikayā ūrdhvarekhāsthitāṅguṣṭhaśīrṣe | ayamaparā mañjuśrīstvadīyā vaktramudrā udāhṛtā | anyonyasaktāṅgulimuṣṭiṃ kṛtvā, madhyaṃmāṅguli vimucya, sūcīkṛtvā, tasya pārśvayorvalitatarjanīyugalamante nyase eṣā mañjuśrīḥ ! tvadīyamudreyaṃ daṃṣṭrā bhavati | mudrāyā aṅguṣṭhayugalaṃ pārśvayornyaset | eṣā mudrā sākṣāt tvaṃ mañjuśrīḥ ! tasmiṃ sthāne tasmiṃ karapuṭe sānnidhyaṃ samayenādhitiṣṭhase | anyonyasaktāṅgulimuṣṭayoḥ pradeśinīṃ muktvā, aṅguṣṭhayugalaṃ madhyataḥ | eṣā sā mañjuśrīḥ ! tvadīyā aparā cīrakamudrā | prasṛtāñjaliparvaṇī kṛtvā, anāmike tarjanīṃ madhyamāntarasthitāgre | iyamaparā mañjuśrīḥ ! sākṣādeva tvaṃ mūlamūdrā udāhṛtā | asyaiva mudrāyāḥ prasṛtāṃ tarjanīṃ kṛtvā | eṣā sā mañjuśrīstvadīyanetramudrā bhavati | kanyasānāmikāveṇīkṛtakarapuṭamadhyasthitā madhyamau bahiḥ taḥ tarjanyupari kuñcitāgre aṅguṣṭhāgrasaṃśliṣṭāgrāsu | ayamaparā tvadīyā tvadīyā mañjuśrīḥ ! vaktramudrā bhavati sarvakarmikā ||



evamanena krameṇaikaikāṅgulimatha muṃca ubhau aṅguṣṭhasahitā sarve aṅguliyogena ekaikaṃ prasāraye uccīkṛtadakṣiṇāṅguṣṭhaṃ tvadīyaṃ mañjuśrī ! eṣā uṣṇīṣamudrā| dakṣiṇaṃ saṅkocya vāmamucchritaṃ lalāṭamudrā bhavati tvadīyā mañjuśrīḥ ! | yā dṛṣṭvā sarve duṣṭagrahāḥ prapalāyante ||



evaṃ śravaṇo grīvā bhujau hṛdayaṃ karau kaṇṭha kaṭiṃ nābhiḥ ūrū jaṅghāṃ caraṇau netrau vaktraṃ jihvā ceti, evaṃ daśabhiraṅgulībhiranupūrvamucchritau anupūrvamudrālakṣaṇaṃ bhavati | anupūrvaṃ ca karma karoti | vaktramudrayā mukhābandhaṃ, daṃṣṭramudrayā duṣṭagrahamocanaṃ, jihvāmudrayā duṣṭavacananivāraṇaṃ, hṛdayamudrayā nṛpatikopanāśanaṃ, anyaṃ vā sattvaṃ devāsuraṃ mānuṣāmānuṣādyāṃ vividhāṃ vā gatiniśritāṃ rupitānāṃ krodhanāśanaṃ bhavati ||



evamanupūrvyā sarvataḥ sarvakarmāṇi karoti | evamasaṅkhyeyāni anena krameṇa mudrāṇi bhavanti | asaṅkhyeyāni ca karmāṇi karoṣi tvaṃ mañjuśrīḥ ! sarvathā sarvamudreṣveva sarvakarmāṇi bhavanti ||



baddhā tā yaiḥ mahāvīraiḥ saṅkhyātītaiḥ tathāgataiḥ |

mahāmudrā mahāvīrairmahābhūmigatairapi ||

yatra nimbarakodyāni ṣaṭtriṃśāśītinavapañcakaiḥ |

ṣaṣṭirnayutasaṅkhyādyaiḥ sarvalokottarottaraiḥ ||

sarvamudrāntargatāḥ sarve ye cānyā laukikā kriyā |

ebhiranyatamairmudraiḥ kuryāt sarvārthasādhanam ||

hastadvayenāvabaddhā vai sādhanakāle ca maṇḍale |

pūrvasevābhiyuktena homajāpeṣu vā punaḥ ||

niṣaṇṇaḥ sthitako vāpi yāvādicchaṃ japed vratī |

mahārakṣāvidhānena ātmanasya parasya vā ||

kuryāt sarvāṇi karmāṇi sarvamudreṣu sarvadā || iti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakād

mahāyānavaipulyasūtrāt catuḥtriṃśatimaḥ

dvitīyamudrāvidhipaṭalavisaraḥ

parisamāpta iti ||



(etadgranthānte'ntimasya paṭalavisarasya tripañcāśattamasya samāptyanantaraṃ mahāmudrāpaṭalavisaro nāma kaścidaparaścatustriṃśattamaḥ paṭalavisaro likhita upalabhyate | sa gatasya catustriṃśattamasyaiva prakārabhedo bhavitumarhatītyataḥ kāraṇādihaiva yojyate |)



atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | sarvāṃśca bodhisattvāṃ sarvasattvāṃśca parṣatsannipatitāṃ | śṛṇvantu bhūtagaṇāḥ ! sarve ! devaputrāśca maharddhikāḥ ! asti mañjuśriyaḥ kumārabhūtasya bodhisattvasya mahāsattvasya kalpavisare samudrāpaṭalasādhanopayikaṃ sarvamantratantracaryānupraviṣṭānāṃ sattvānāṃ bodhisambhārakāraṇaṃ | yathā sidhyanti sarvamantrāḥ kṣiprataramākṛṣyante sarvakarmāṇi sarveṣāṃ sarvataḥ mudrāṇi bhavanti | yaiḥ mudritāḥ kṣiprataraṃ vaśā bhavanti | taṃ śṛṇvantu bhavanto | bhāṣiṣye'haṃ sarvasattvānāmarthāya | sarvamantrāṇāṃ mudrāṇi bhavanti ||



atha khalu bhagavāṃ śākyamuniḥ sarvabuddhadharmāṇāṃ mudrālaṅkāratathāgataguṇamāhātmyasamudramudrā nāma samādhiṃ samāpadyate sma | samanantarasamāpannasya bhagavataḥ sarvatathāgatāḥ sarvamudrāsamayaṃ bhāṣate sma | tasmāt samādherutthāya sarvatathāgatamudrāmudritaṃ mahāmudrāpaṭalavisaraṃ sarvamantrāṇāṃ bhāṣate sma ||



ādau tāvat sarvamantrakuleṣu hṛdayāni bhavanti | pūrvamuccārayed dvisapta ekavārām | tato mudrā bandhitavyā, nānyathāditi | katamaṃ ca tat ||



sarvatathāgatānāṃ hṛdayam | jinajik | eṣa sa mārṣāḥ ! sarvatathāgatānāṃ hṛdayaḥ sarvakarmikaḥ | tathāgatakule sarvamudrā bandhitabyā | tataḥ karma samārabhet | āroliku | avalokitasya hṛdayaḥ sarvakarmikaḥ padmakule sarvamudrābandhayatā ayaṃ japtavyaḥ sarvasādhanopayika sarvakarmasu | vajradhṛk | eṣa sa mārṣā vajrapāṇeḥ hṛdayam | sarvavajrakuleṣu ca japatā mudrā bandhitavyā | surārak | eṣa sarvadevānāṃ sarvamudrābandhayatā sarvakarmasu prayoktavyaḥ | sarvadevānāṃ hṛdayaḥ | yakṣātak | sarvayakṣāṇāṃ hṛdayaḥ | pinādhṛk | rudrasya hṛdayaḥ | ṣṭhoṃ | eṣa sa mārṣā ekākṣaraṃ nāma hṛdayam | sarvalaukikalokottarāṇāṃ sarvabhūtakūṣmāṇḍapūtanakravyādādiṣu nakṣatragrahamātarakumārakumārikāṇāṃ manuṣyāmanuṣyasarvasaṅkhyātavidyādharaṛṣiprabhṛtīnāṃ sarvasattvānāṃ sarvagatisūtrakarmāvabaddhānāṃ sarvabhūtānāmuktānāṃ ca vītarāgānāṃ maharddhikāmaharddhikāṇāṃ tṛdoṣaśamanānāṃ tripaṅkanimagnānāṃ sarvasattvānāmarthāya ayamekākṣaro mantraḥ sarveṣāṃ hṛdayaṃ bhavati | sarvakarmāṇi karoti | sarvamudrāśca bandhitavyā | japaṃ kurvāṇa anenaiva hṛdayena japaḥ kartavyaḥ | satataṃ buddhādhiṣṭhito bhavati | mahāprabhāvo'yaṃ mahānuśaṃsaḥ sarvakarmasu mudrādikamaṇḍaluvidhānapaṭasādhanopayikeṣu sattvānupūrvaṃ prayoktavyaḥ | sarvaṃ sādhayati | yanmanasābhirucitaṃ sādhakeneti ||



tato mudrāṇi bhavanti śataṃ cāṣṭasādhikam |

uṣṇīṣamudrā prathamaṃ kuryāccakriṇe jine ||

tataḥ paramaloke sa padmamudreti kathyate |

tṛtīyaṃ vajramudraṃ tu vajrapāṇisamāviśe ||

caturthaṃ devatāmudraṃ svastikaṃ tu vinirdiśet |

pañcamaṃ khaḍgamudrā tu rākṣasānāmihocyate ||

ṣaṣṭhaṃ gadamudrā tu yakṣāṇā me prakīrtitā |

saptamaṃ asurāṇāṃ tu mantrāṇāṃ vajramuṣṭisamoditā ||

aṣṭamaṃ śūlamudrā tu sarvakrodheṣu paṭhyate |

navamaṃ puṣpamudrā tu yakṣayakṣīṣu kīrttitā ||

daśamaṃ mudgaraṃ vindyāt pharamekādaśaṃ param |

dvādaśaṃ śaktinirdiṣṭā kārttikeyasya bāliśaḥ ||

mañjughoṣasya vikhyātamutpalaṃ tu prayojayet |

trayodaśānāṃ saṅkhyā nirdiṣṭā munibhiḥ sattvadeśibhiḥ ||

caturdaśaṃ tu bhavecchaṅkho bherī pañcādaśā smṛtā |

paṭaho ṣoḍaśā jñeyo dundubhiḥ saptadaśo paraḥ ||

aṣṭādaśa tathā baddhamūnaviṃśat karaṇamucyate |

viṃśat paraśu nirdiṣṭā saṅkhyāyā tu pramāṇataḥ ||

sitapatrā tathācchatraṃ uṣṇīṣāṇāṃ prakīrttitam |

cīvaraṃ pātranirdiṣṭaṃ khakharaṃ tu mataḥ param ||

kṛpā maitrī tathā prajñā dhyānaśīla tathāpi ca |

kṣāntidānādikaṃ ṣaṭkaṃ nirdiṣṭaṃ lokanāyakaiḥ ||

buddhānāṃ kathitā hyete ṣaṭ pāramitāśravāt |

triṃśaccakriṇe mudrā kathitā lokapuṅgavaiḥ ||

ekākṣarasya vīrasya mantrāṇāmadhipatervibho |

lokeśvarasya vidyānāṃ kathitāṣṭaviṃśati sādhikā ||

sitākhyā mahāśvetā tathā paṇḍaravāsinī |

bhṛkuṭī ca tathā devī buddhānāṃ hṛdayodbhavā ||

tārāyā kathyate mudrā utpalaṃ tu niyojayet |

hayagrīvasya tu bhīmasya mudrā vaktra iti smṛtā ||

vajrapāṇe tathā mudrā triṃśa eka bhavanti te |

sarve praharaṇā tasya nānākārā yudhiṣṭhitā ||

catvāro'pi mahāmudrā proktā māramaṇḍale |

rudrasya śūlanirdiṣṭo + + + + + + + + ||

brahmasyākṣamālaṃ tu viṣṇoścakramitistathā |

+ + + + + + + + yamadaṇḍamataḥ parāṃ ||

etat sarvaṃ devānāṃ sarvayakṣanarādhipāṃ |

sarvabhūtānāṃ tathā mudrā sarvasattvasamāśritā ||

sarāgavītarāgāṇāṃ tridhā dhātu sthitā parāṃ |

sarvalokasamāvṛttyu tridhā sthāvarajaṅgamā ||

dhātvākhyāmasaṅkhyeyāṃ ye sattvā bhūtavādinaḥ |

sarveṣāṇāṃ tu sarvatra ekamudrādihocyate ||

evamaṣṭaśataṃ proktaṃ śatamekaṃ sāṣṭasādhikam |

teṣāṃ ca guṇavistāraṃ prabhāvaṃ ca ihocyate ||

yathā manuṣyāṇāṃ bhavet siddhiḥ saṃyuktā mantrayojitā |

karotyanyaprayogaiśca aṅgulībhiḥ saśobhitā ||

vinyastā karayormadhye kṣipramarthakarā parā |

teṣāmādi vakṣye śṛṇudhvaṃ bhūtikāṃkṣiṇaḥ ||

ādau tāvacchucau deśe śuklavastra śucāmbaraḥ |

śucikarmasamācāro śucau deśe sadārataḥ ||

bandhayet prāṅmukho bhūtvā sthito stūpasya cagrato |

nāśiṣyāya pradātavyaṃ raudrakarmāntacāriṇe ||

abhaya adātāya samayānupraveśine |

bhakto jinaputrāṇāṃ buddhānāṃ cāpi śāsane ||

anutpāditacittasya nādeyaṃ mudrasampadā |

bhaktānāṃ jinaputrāṇāṃ bodhisattvānāṃ ca dhīmatām ||

pratyekabuddhānārhatānāṃ pūjitānāṃ dadet sadā |

susthito bodhicaryāyāmācāryo bahumataḥ sadā ||

sarvamantraprayogeṣu + + + utkṛṣṭa sadā |

tena mudrā tadā deyā śiṣyasyāvicikitsataḥ ||

tathā mantraprayogajñaḥ śucirdakṣaḥ kulānvitaḥ |

ācāryo dhārmiko dhīmāṃ abhiṣikto dṛṣṭamaṇḍalaḥ ||

tenopadarśitā mantrāḥ śiṣyo gṛhyeta tantravit |

śiṣyeṇa kāryastathā premo buddhasyeva gurostathā ||

anyathā na siddhi mantrāṇāṃ sarvamudreṣu vā sadāditi |



ādau tāvat śucirbhūtvā prāṅmukho śuklacandanena hastamudvartya, pūrvaṃ tāvat samayamudrā bandhitavyā | bhagavato uṣṇīṣasya mudrā | ubhau karau kṛtāñjalipuṭau aśuṣirau īṣinkuñcitau kuḍmalākārau akośapadmānanau | ayaṃ bhagavato buddhasya samayamudrā | tadeva hastau prasāritau sampuṭāvasthau padmavikasitākārā avalokitasya mudrā | ubhau hastau pūrvavat karamāveṣṭayitvā abhyantarasthitābhiraṅgulībhiḥ kanyasaḥ tarjanyopariṣṭhā niṣpīḍayet | iyaṃ mañjuśriyaḥ kumārabhūtasyotpalamudrā | tadeva kanyasau saṅkocya pūrvavat tarjanyābhiḥ aṅguṣṭhasametau sthitikā eva utpalakuḍmalākāra darśayet | sarvaṅgamānāmiyaṃ tārāyā mudrā | tadeva saṅkocya netrākāraṃ kṛtvā, iyaṃ mudrā āryabhṛkuṭyāḥ | tadeva lalāṭe yojayet | iyaṃ devyadevyā netramudrā | punarapi taṃ saṅkocyobhau madhyamāṅgulibhiḥ sandaṃśākāraṃ kṛtvā mastakopari sthāpayet | iyaṃ bhagavato cakravartinaḥ ekākṣarasya mahāmudrā sarvakarmikā | tadeva lalāṭe sthāpayed buddhasya bhagavataḥ hṛdayamudrā | akṣṇau sthāpayet | tadeva cakravartinaḥ netramudrā | tadeva mukhe sthāpayet | tadeva vidyādhipateḥ cakravartina ekākṣarasya vaktramudrā | evaṃ yāva mantrī ca bhujau jānujaṅghācaraṇādiṣu viṃśatprakārā bhavanti mudrā aṣṭau mahāmudrā bhavanti | sarvakarmasu prayoktavyā | tadeva karasampuṭaṃ madhyamāṅgulyāveṣṭitaṃ kṛtvā kanyasāṅgulisūcīkṛtāṃ ubhau aṅguṣṭhāgrayavākārasthitau tarjanyā prasāritau kṛtasūcyā kośīkṛtāvubhau nirmāmikau vakrīkṛtaparyantau suvinyastau | iyaṃ bhagavatāṃ dharmacakramahāmudrā | tadevāṅguṣṭhau vināmya madhye prasārya, iyaṃ buddhānāṃ caturmāraparājayamudrā | tadeva mudrāṃ śirasyoparidhāya darśayet | sarvabuddhānāṃ sarvakleśaniṣūdanaṃ nāma mahāmudrā | tadeva lalāṭe sthāpayet | mahākaruṇā nāma sarvabuddhānāṃ mudrā | tadeva hṛdaye sthāpya, sarvadṛṣṭiśalyābhyuddharaṇaṃ nāma mahāmudrā | tadeva mudraṃ ubhau nyaset | sarvavidyāprasādhanaṃ nāma mahāmudrā | tadeva mudrā grīvā saṃnyaset | sarvānarthapraśamanakarī nāma mahāmudrā | tadeva mudrā sarvataḥ bhrāmayet | mahārakṣārthasampātanaṃ nāma mahāmudrā | evamanena prakāreṇa aṣṭau mahāmudrā bhavanti sarvārthasādhakāḥ | jayoṣṇīṣasya mudrā bhavanti | tadeva karapallavo vāmahastaprasāritau dakṣiṇatastiryakaṃ | iyaṃ sitātapatrasyacchatramudrā | tadeva hastau tathā vinyastau śirasi bhagavato jayoṣṇīṣasya mudrā | ubhau karatalau sampuṭīkṛtya mūrdhniṃ sthāpito uṣṇīṣākāro iyaṃ bhagavato abhyudgatoṣṇīṣasya mudrā | tadeva mudrāṃ vikāṣayet | iyaṃ jvālāmālinoṣṇīṣamahāmudrā sarvakarmikā sarvabhayeṣu ca prayoktavyā sarvakarmasu | tadeva mudrā urasi sthāpayet | sarvoṣṇīṣāṇāmiyaṃ mahāmudrā | tadeva hastau āveṣṭyāvasthitau sudṛḍhau sarvatathāgatānāṃ mahākavacamudrā sarvavighneṣu prayoktavyā | tadeva hastau ubhayāgrāvasthitau pustakākārau uromadhye nyaset | iyaṃ sā sarvabuddhānāṃ janetrī prajñāpāramitā mahāmudrā | sarvasattvānāṃ darśayet | sarvavighneṣu sarvānarthāṃ praśamayati | sarvārthāṃ sampādayati | smṛtisañjananaṃ kurute | tadeva hastau lalāṭe nyaset | sarvabuddhānāmabhiṣekaḥ dharmamahāmudrā | sarvābhiṣekeṣu prayoktavyaḥ sarvasattvānām | tadeva hastau citrākāreṇa lalāṭe nyaset | sarvamāravidrāpanaṃ nāma mahāmudrā | tadeva hastau saṅkucitākārau anyonyasaṅkucitasaktau sūcyākāreṇa vyavasthitau madhyamāṅguliprasāritau sūcīkṛtacihnau aṅguṣṭhodvandvaparāmṛṣṭau | iyaṃ bhagavato tejorāśermahāmudrā | tadeva mudraṃ śirasopari nidhāya iyamaparā tathāgatoṣṇīṣasya tejorāśermahāmudrā | tadeva hastau lalāṭe sthāpayet tenaivākāreṇa iyaṃ bhagavato tṛtīyā netramudrā | tadeva hastau ubhayacitrīkṛtau anyonyoparisthitau dakṣiṇārthamatha vāmasampuṭākārasthitau anyonyāṅguṣṭhakanyasāveṣṭitau | iyaṃ sarvabuddhānāṃ mahāvajrāsanamūlamudrā | tadeva hastau mūrdhni darśitau mahābodhivṛkṣamūlamudrā | tadeva hastau sampuṭitau pṛṣṭhīkṛtau sarvabuddhānāṃ sarvamāravidhvaṃsanakarī nāma mudrā | tadeva hastau anyonyāvasaktau grīvāyāṃ nyaset | sarvabhūtavaśīkarī nāma mudrā | tadeva kaṇṭhe dhārayet | sarvabhūtavilokanī nāma mahāmudrā | tadeva jānubhyāṃ nyaset | sarvadurgativiśodhanī nāma mahāmudrā | tadevordhvaṃ cikṣipet | sarvadevotpattisannicayaṃ nāma mahāmudrā | tadeva hastau abhayākāraṃ ubhau sarvabhogaviṣayaṃ nāma śanirnāma mahāmudrā| tadevāñjalyakāreṇa murdhni sthāpayet | sarvabuddhakṣetrākramaṇī nāma mahāmudrā | tadeva hastau ubhau karṇe sthāpayet | sphuṭākāreṇa sarvanāgadamanī nāma mahāmudrā | tadeva hastau ubhau sampuṭaṃ kṛtvā nāsāgre dhāritavyaḥ | sarvabuddhānāmālambanaṃ nāma mahāmudrā | tadeva mudraṃ śirasyopari nyaset | sarvabuddhābhyudgatoṣṇīṣo nāma mahāmudrā ||



evamanenākāreṇāsaṅkhyāni bhavanti sarvatathāgatoṣṇīṣāṇāṃ mudrāṇi | asaṅkhyeyaiḥ buddhairbhagavadbhiḥ asaṅkhyeya cakravartikulaṃ asaṅkhyeyāścakravartinaḥ | teṣāmadhipatiḥ ekākṣaro cakravarttī mantrādhipa asaṅkhyeyāśca tathāgatoṣṇīṣarājānaḥ asaṅkhyeyāśca sarvamantreṣu kalpavisarā| teṣāṃ saṃkṣepataḥ vakṣyate mudrā cātra bhavatyeka eva sarveṣāṃ hṛdayaḥ ekākṣaraḥ cakravarttī | tasyaiva mūlamudrā sā ihaivocyate mantreṣu nirdiṣṭā mahāprabhāvāmitaujasaḥ | yasyāḥ bandhanādeva sarvamantrābhimukhā bhavanti | sarvabuddhāśca bhagavantaḥ siddhimanuprayacchante | adhiṣṭhinti ca vidyāsādhakaṃ cakravartismaraṇādeva mantranāthaṃ ekākṣaramadvitīyaṃ daśabuddhakoṭīkuśalamūlārjito bhavati | catasro'pi mūlāpattayorāpannasya bhikṣā tanmahāntaṃ narakopapattivedanīyaṃ karmakṣayaṃ gacchati smaraṇādeva | kaḥ punarvādo japam | pañcānantaryāṇi ca kṣayaṃ gacchanti | kaḥ punarvādo'nye akuśalāḥ sa tasmāt sarvaprayatnenāyaṃ vidyārājādhipo ekākṣaraḥ smartavyo japtavyaḥ bhāvayitavyo manasi kartavyaḥ pūjayitavyaḥ satatamevārādhayitavyaḥ | namaḥ samantabuddhānām | bhrū | eṣa sa mārṣā sarvoṣṇīṣāṇāṃ tathāgatabhāṣitānāṃ ayaṃ mūlamantraḥ | anenaiva mantrādhipatinā uṣṇīṣacakravartinā tathāgatamūrdhajena sarvakarmāṇi kārayet | mudropetena sarvamantreṣu laukikalokottareṣu kalpavisareṣu niyataṃ sidhyati | mudrā cātra bhavati | tadeva hastau sampuṭākārau madhyamāṅguliprasāritau sarvatrāṅgulyāgrābhyantarasthitau kuṇḍalābhogākāra īṣidūrdhvāvanataṃ uṣṇīṣākāraṃ śirasyupari dhārayet | imaṃ ekākṣaracakravartine mahāmūlamudrā | anayā sarvakarmāṇi kārayet | uttamasādhanādiṣu yojayet | sarvarakṣāvaraṇaguptaye ca prayoktavyaḥ | nālpasādhaprayogādiṣu prayuñjānaḥ asamayajño bhavati | mantrācāryasya na siddhyante | anyatra rakṣāvidhānā | śāntyarthe ca pāpakṣapaṇārthaṃ nityameva japtavyaḥ śucau deśe parvatanadīsaritpatitaṭeṣu ca nānyasthāneṣu japtavyo yat kāraṇaṃ mahāprabhāvo'yaṃ vidyārājā nānyadeśeṣu japtavyaḥ | prabhāvodgatena manasā sarvasattvānāṃ maitryā sphuritvā japtavyaḥ | mudrā cātra bhavati | tadeva hastau karasampuṭākārau āveṇikāṅgulibhiḥ kṛtvā madhyamāṅgulīnāṃ parvabhāge tṛtīye īṣidavanāmayet || uṣṇīṣākāraṃ kārayet | imaṃ bhagavatoṣṇīṣarājasya mahāmudrā | tadeva hastau sampuṭaṃ kṛtvā īṣadavanāmayedbhagavatoṣṇīṣasya tṛtīyā mahāmudrā | om godare vīra svāhā | ayaṃ sarveṣāṃ tathāgatānāṃ hṛdayaḥ sarvakarmikaḥ sarvārthasādhakaḥ sarvānarthanivārakaḥ | iyaṃ smaraṇamātreṇaiva sarvabuddhādhiṣṭhito bhavati | sarvapāpebhyo mucyate | sarvamantrāṇāmupari varttate | buddha eva sākṣād draṣṭavyaḥ | anayā mudra saha prayoktavyā | sarvakarmāṇi kṣipratara eva karoti | anena japyamānena sarva eva mantrā japtā bhavanti | yathā yathā prayujyate tathā tathā karmāṇi karoti | jāpinasyecchayā sarvakarmiko bhavati | tadeva hastau karasampuṭāvasthau śirasi dhārayet trisūcyākāreṇa | iyaṃ bhagavatāṃ buddhānāṃ sarveṣāṃ dvitīyā hṛdayamudrā | mantraṃ cātra bhavati | om gerure vīra svāhā | imaṃ sarveṣāṃ buddhānāṃ bhagavatāṃ hṛdayamudrā | sarvakarmikā sarvānarthanivārikā sarvārthasampādikā mahāprabhāvā sarvamantrakalpeṣu sādhanīyā | nātra vicikitsā kāryā | yathā yathā prayujyate tathā tathā sidhyatīti | punarapi tadeva hastau sampuṭākārāvasthitau abhyantarāṅgulibhiḥ gāḍhamāveṣṭya ubhau tarjanyau prasāritau īṣadākuñcayecchirasyupari nidhāya darśayet | imaṃ sarvatathāgatoṣṇīṣāṇāṃ mahāmudrā | bhavati cātra mantraḥ | om ṭrāṃ bandha svāhā | ayaṃ sarvoṣṇīṣāṇāṃ mūlamantraḥ sarvakarmikaḥ diśa diśa sarvabandheṣu prayoktavyaḥ | sarvakarmāṇi ca karoti | sādhanajapakāle homādiṣu ātmarakṣā pararakṣā vā sarvadravyeṣu sarvamantrakalpeṣu ca yānyuktāni laukikalokottareṣu tānyaśeṣatamanenaiva rakṣā kāryā | mahārakṣā kṛtā bhavati | sarvamantreṣu prayoktavyaḥ | sarvakarmasu sidhyati | sarvatathāgatoṣṇīṣāṇāṃ mahācakravartividyādhipatīnāṃ tejorāśisitātapatrajayoṣṇīṣaprabhṛtīnāṃ yānasādhanavisarapaṭalāni mudrāmantrāṇi tānyaśeṣataḥ vistarato prayoktavyā sarvāṇi ca laukikalokottarāṇi mantratantravistarapaṭalavisarāṃ anantāni ca mudrāṇi | bhavanti cātra mantraḥ | om jvalitogradeha vibhinda huṃ phaṭa svāhā | eṣa bhagavataḥ tejorāśerbuddhasya paramahṛdayaḥ sarvamantreṣu sarvataḥ sarvakarmikaḥ prayoktavyaḥ iti | tadeva hastau yamalitākārau madhyamāṅguliprasāritau tarjanyā pariveṣṭitau kaṭakākāreṇa pāśapariveṣṭitau ubhau kṛtamaṇḍalābhogau | iyaṃ ca bhagavato buddhasya khaṅkharamudrā | mantraṃ cātra bhavati | om dhuna jitāraṇa hu | eṣa bhagavatāṃ buddhānāṃ khaṅkharakamudrāmantraḥ sarvakarmasu prayoktavyaḥ | yathābhiruciteṣu sarvamantrāṇāṃ pravodhanaḥ sarvabhūtānāṃ vaśaṅkaraḥ sarvasattvānāṃ samāśvāsakaraḥ sarvadravyāṇāṃ samuttejakaḥ sādhakaḥ sarvapāpānāṃ samucchoṣakaḥ | yathā yathā prayujyate ayamaṣṭākṣaro tathāgatamantraḥ tathā tathā sarvakarmāṇi sādhayatīti | tadeva hastau āveṣṭitau kṛtvā kṛtapātrākārau | iyaṃ sarvatathāgatānāṃ pātramudrā tathāgatapātra ityavagantavyaḥ | nābhideśe dhārayet sarvakarmasamarthā bhavati | bhavati cātra mantraḥ | om lokapālādhiṣṭhita dhara dhara dhāraya mahānubhāva buddhapātra svāhā | eṣa bhagavatāṃ buddhānāṃ tathāgatapātramudrāmantra anena saṃyuktaḥ sarvakarmasamarthakaro bhavet ||



karoti karmavaicitryaṃ gatimāhātmyapūjitam |

sādhayet sarvakarmāṇi sarvamantreṣu bhāṣitām ||

sādhakasyecchayā kṣipraṃ karotīha na saṃśayaḥ |

ye'pi tāthāgatī mantrā ye cāpi avalokite ||

kuliśāhve mantramukhyāstu nānādevatapūjitā |

te sarve siddhimāyānti buddhapātrasamoditā ||

vividhā dūtigaṇā hyagrā ceṭaceṭigaṇāstathā |

nānākiṅkaramukhyāstu yakṣarākṣasakaśmalā ||

preṣyā sarvamantraṇāṃ sarvakarmakarāstathā |

vividhairrājamukhyaistu devagandharvayonijaiḥ ||

siddhavidyādharaiḥ mantrāḥ lokapālāśca maharddhikāḥ |

śakrādyaiḥ brahmamukhyaistu suraśreṣṭhaiśca dhīmataiḥ ||

mantrā bhāṣitā ye syuḥ sarvakarmakarā sadā |

kinnarairgaruḍaiścāpi maharddhikaiḥ ||

sarve te siddhimāyānti buddhapātrasamoditā |

ākṛṣṭā sarvamantrāṇāṃ gatimūrtisamāśritām ||

vaśai tā mantrarāṭ svāmī prabhuḥ śreṣṭho mahādyutiḥ |

agra ca sarvamantrāṇāṃ nirdiṣṭo tattvadarśibhiḥ ||

sa mantro pātrabhūtasthaḥ triṣu cintāmaṇistathā |

karoti karmavaicitryaṃ īpsitaṃ sādhakecchayā ||

vividhāguṇamāhātmyaṃ prabhāvātiśayāparām |

karoti ṛddhidurlaṅghyaṃ sarvamantribhiḥ ||

apātro pātratāṃ yāti mantrasthe munivarṇite |

pātro mantraprayuktastu mudrābhiśca samanvitaḥ ||

karoti guṇavistāraṃ vicitraṃ karmasambhavam |

hanyuḥ sarvato rogān bhogāṃścaiva supuṣkalām ||

trijanmagatasattvānāṃ devadaityanarādhipām |

kuryāt sampadāṃ kṣipraṃ sarvakarmasu yojitā || iti |



tadeva hastau karasampuṭākārau savicitraveṇikāvabaddhau lalāṭadeśe sthāpayet | citrahasta tadeva bhagavatāṃ buddhānāṃ cintāmaṇiratnamahāmudrā | mantraṃ cātra bhavati | namaḥ sarvabuddhebhyaḥ om tejojvāla sarvārthasādhaka sidhya sidhya siddhicintāmaṇiratna hu ||



cintāmaṇiratnamantraḥ sarvārthasādhakam |

īpsitāṃ sādhayedarthāṃ mantrāścāpi savistarām ||

karoti guṇamāhātmyaṃ cintitaṃ cāpi sādhayet |

sampadāṃ saphalāṃścāpi mantratantrasubhāṣitam ||

naiṣṭhikaṃ sādhayedarthāṃ buddhatvaniyataṃ tathā |

icchayā karmavinyastaṃ karo caivamajāyata ||

vividhāṃ sampadāṃ sadyaḥ phalamudbhavaceṣṭitām |

sarvāṇāṃ mantratantrāṇāṃ sādhaye tmasādhitam ||

devatvamatha śakratvaṃ brahmatvaṃ vāpi rūpiṇam |

ābhāsvarāṇāṃ tathā mūrtisadṛśānāṃ sudarśanām ||

suraśreṣṭāṃ surāmagrāṃ bṛhatphalāmakaniṣṭhām |

devabhūyiṣṭhāṃ mūrtimāpnoti sādhanāditi ||

cintā manaso hyagrā kathitā mantrārthavistarām |

mudrāsu puṣkalāścaiva gatidharmārthasādhakā ||

sarvadharmārthaniḥpattiṃ sarvamantrārthasādhanam |

sarvaguṇabodhyarthaṃ dharmadhātusamāśrayam ||

kathitaṃ mantrarūpeṇa ratnacintāgrapūjitam |

viśeṣāt prāpnuyāt svargarūpāścaiva samāśrayam ||

sādhanāt prāpnuyāt svargaṃ gatimantrārthavistaramiti ||



tadeva hastau ubhau skandhāvasaktau ardhoparisthitau dakṣiṇavāmāvaṣṭabdhau anyonyāsaktau karamūlasuyojitau | iyaṃ sarvabuddhānāṃ cīvaramudrā | bhavati cātra mantraḥ | om rakṣa rakṣa sarvabuddhādhiṣṭhitā me cīvara svāhā | cīvaramantraḥ | ātmacīvaramabhimantrya prāvaret | sarvabhūtānāṃ adhṛṣyo bhavati | mahārājakṣatriyena mūrdhnābhiṣiktena sarvapraśvāsakareṇātmavastramabhimantrya saptavārāṃ saṅgrāmamavataret | sarvārayaḥ dṛṣṭvā stambhitā bhavanti | pratinivartante vā | sarvabhūtāśca dṛṣṭamātrā vaśā bhavanti | gatamānamadarpa na cāsya kāye śastraṃ nipatati | na cāsya manuṣyāmanuṣyabhayaṃ bhavati | na viṣo na hutāśanaḥ kāye nipatati | na cāsya rogabhayaṃ bhavati | na cāsyāpamṛtyubhayaṃ bhavati | na cāsya paracakreṇa hanyate | na ḍākinībhūtapiśācaiśca yakṣarākṣasagandharvai vicitrairvā bhūtagaṇaiḥ ojohāribhiḥ raudracittaiḥ piśitāśanaiḥ sarvakravyādairvā hiṃsakaiḥ parasattvaviheṭhakaiḥ pāpakarmāntacāribhirvā rājānairna śakyate hiṃsayituṃ upaghātaṃ karttum | kaḥ punarvādo vinā rakṣā vā bhettuṃ sarvakarmādiṣu sarvadravyeṣu jīvitā vyavaropayitum | na hi tadvidyate sattvo vā sattvanikāyo vā mantro vā mudro va viṣo vā sthāvarajaṅgamo vā śastro vā praharaṇāni vā vividhāni rākṣaso vā rākṣasī vā yakṣā vā yakṣī vā yakṣamahallako vā yakṣamahallikā vā yakṣapārṣado vā yakṣapārṣadī vā peyālaṃ vistareṇa kartavyaṃ sarvasattvebhyaḥ | nedaṃ sthānaṃ vidyate | ato na tathāgatamudrācīvaramantreṇa kṛtarakṣāvidhānena jāpamātreṇa vā smaritena vā nānyaśakto bhettuṃ tathāgatamantrairvā sarvabuddhabodhisattvaiśca bhettum | varjayitvā tasyaiva sādhakasyecchayā | evaṃ mahāprabhāvo'yaṃ mantraḥ sarvakarmikaḥ sarvārthasādhakaḥ sarvaduṣṭavināśakaḥ sarvamaṅgalasaṅgataḥ sarvārthaparipūrakaḥ sarvadurgatiśodhakaḥ sarvakleśaniṣūdano buddhadharmāṃ paripūrakamiti ||



tadeva hastau pūrvavat madhyamāṅgulimadhonāmitau anāmikāgrāvasthitau aṅguṣṭhaparināmitau tṛtīyaparvamaṅguṣṭhāviśleṣitau kanyasānāmitau cakrākārau ārāgropetau nābhimaṇḍalopetau kṛtvā śiraḥsthāne sthāpayet | iyaṃ sarvabuddhānāṃ dharmacakramudrā | mantraṃ cātra bhavati | om chinda chinda hana hana daha daha dīptacakra hū | eṣa saḥ sarvabuddhānāṃ dharmacakramantraḥ | sarvakleśaniṣūdanaḥ sarvopāyadurgativinipātāṃ chindayati | sarvabuddhadharmāṃ jvālayati | sarvakleśāndhakārāṃ ālokīkaroti | sarvaduḥkhāṃ viheṭhayati | sarvakarmāṃ sādhayati | sarvaduḥkhebhyaḥ pramocayati | sarvadravyāṃ dīpayati | ayaṃ bhagavāṃ dharmacakraḥ paramantrakṛtaduṣṭasattvopadeśitaprāṇopahāriṇāṃ mantrāṃ hiṃsakāṃ raudrāṃ vikṛtisthāṃ chindayati dālayati pācayati śoṣayati utsādayati ca sādhakecchayā utkīlayati mocayati yathāvyavasthāyāmupasthāpayati | yathā yathāyaṃ bhagavāṃ prayujyate tathā tathā karmāṇi karoti varjayitvābhicārukaṃ kāmopasaṃhitānāṃ ca | sarvaśāntikarmasu ca prayoktavyam | mahārakṣādibhiḥ sarvataḥ sarvasattvopakārāyaiva prayoktavyaḥ | sarvasādhaneṣu laukikalokottareṣu mantramudreṣu kalpokteṣu sarvakarmasu śāntikapauṣṭikeṣu mahārakṣā anenaiva prayoktavyamiti ||



tadeva hastau prahārāvarjitadakṣiṇāgrakaravāmahastatarjanyā tarjayamānaṃ saṅkocitakrakūnikāgranthānyaprayogāvasthitasandaśedoṣṭhapuṭā jānubhāgāvasthitavāmacaraṇavikṣiptadakṣiṇāvanāmitaupaviṣṭakiñcitsthitakāsthita | idaṃ bhagavatyāparājitāyā mahāmudrā | bhavati cātra mantraḥ - om hulu hulu caṇḍāli mātaṅgi svāhā | aparājitāyā -



mantrā sarvabuddhānāṃ sarvamāraniṣūdanī |

sarvavighnapraśamanī āyurārogyavardhanī ||

śreṣṭhā sarvamantrāṇāṃ rakṣākarmavidhānatā |

naranārīkumārāṇāṃ saubhāgyajananaṃ param ||

manuṣyāmanuṣyāśca ye cānye duṣṭasattvacetasā |

rākṣasostārakā pretā skandāpasmāraguhyakā ||

mātṛbhūtagrahagaṇā yogamantrakṛtāni ca |

rujo rogo vyādhayaśca nānādhātusamudbhavāḥ ||

sarpamūṣikalūtāśca kīṭaviṣphoṭakāni ca |

śarīre na kramiṣyanti karmaṇānyatra pūrvakāt ||

adhvavādavivādeṣu rājacorodakāgniṣu |

jayaṃ kṣemaṃ śivaṃ śāntiṃ lapsyate nātra saṃśayaḥ ||

bhūrjapatre'thavā vastre likhitvānyatra vā kvacit|

śirasā grīvakaṭyā vā bāhunā pāṇināthavā ||

vastrabandhaṃ śikhābandhaṃ kṛtvā granthimālikām |

dhārayiṣyati yo nityaṃ svasti tasya bhaviṣyati ||

yaścemāṃ prātarutthāya svapaṃśca parivartaye |

sukhaṃ kālakriyāṃ kṛtvā saptajātīṃ smariṣyati ||

rūpavāṃ śīlasampanno mukhenotpalagandhinā |

priyaścādeyavākyaśca jātyāṃ jātyāṃ bhaviṣyati ||



bhavanti cātra siddhāni mantrapadāni mantrasaṃjñāni yathoktārthakarāṇi tu | tadyathā -



bhañjane stambhane dhā dhā dhā dhatsa yā yā yā yate hā hā hā hate parakaraṇi vīryevīrye guṇatejabhūtakari bhadrakari raudrakari kumbhavati viṣakumbhavati sarvabale bhūtabale rakṣa rakṣa māṃ sarvaviṣebhyaḥ sarvavighnebhya | tadyathā - siddhakari siddhārtthe siddhamanorathe siddhakārye phuru nurūpe svaste praśaste siddhi siddhārthe dhairyavati samane tapane śaraṇe bhadre bhavati śānte dānte śive hununu pari paritrāṇaṃ kuru, parigrahaṃ kuru, paripālanaṃ kuru, śāntiṃ kuru, svastyayanaṃ kuru, mama sarvasattvānāṃ ca rakṣāṃ kuru svāhā | ayaṃ hṛdayaḥ aparājitāyāḥ | pūrvaṃ mūlavidyā | avaśyaṃ sādhakena kuśalapakṣābhimuktena bhavitavyam | triḥkālaṃ japtavyam | pūrvatarameva sakṛt pustakavācikāyāṃ vācayedetadeva kuśalapakṣaṃ bhavati | upahṛdayaṃ cātra bhavati - namaḥ saptānāṃ samyaksambuddhānāṃ saśrāvakasaṅghānāṃ sarvavairabhayātītānām



vipaścinastejasā ṛddhyā ca śikhinastathā |

viśvabhuk prajñayā caiva krakucchandabalena ca ||

kanakamuneḥ śikṣāyāṃ kāśyapasya guṇorapi |

śākyasiṃhasya vīryeṇa śivaṃ bhavatu sadā mama ||



tadyathā - jaye vijaye aparājite mārasainyapramardanīye svāhā | sarvārthasādhanīye svāhā | eṣā bhagavatī sarvārthasādhikā yathā yathā prayujyate, tathā tathā karmāṇi karoti | sarvatra ca rakṣāvidhāneṣu prayoktavyā | avaśyaṃ sādhakena manasi karttavyā | sarvavighnāṃ nāśayati | sarvamārakarmāṇi ca vidhamayati | sarvamantrāṇi cāmukhīkaroti | sarvabuddhadharmāṃ paripūrayati | sarvalaukikalokottarāṇi ca mantraṃ ākarṣayati | ūnātiriktaṃ paripūrayati | sarvāśāṃ sampādayati | sarvaduṣṭāṃ nivārayati | saṃkṣepataḥ sādhakasyecchayā sarvāṃ karoti | maraṇakāle cāsya saṃmukhaṃ darśanaṃ dadāti | sarvāpāyadurgatiṃ pariśoṣayati | satatajāpena pañcānantaryāṇi kṣapayati | catasro'pi mūlāpattayaḥ tanvīkaroti | smaraṇamātreṇa jāpenaivonmūlayati | sarvadevopapattimanuṣyopapattibhyo pratiṣṭhāpayati | sarvabodhisattvacaryā niyojayati | sarvabuddhadharmāṃ paripūrayati | evamapi bhagavatī aparimitaguṇānuśaṃsā mahāprabhāvā sarvabuddhānāṃ mukhodgīrṇā sarvamāranirnāśanāya bhāṣitā sarvatathāgataiḥ sarvakleśaśoṣaṇī apratihatā sarvakarmasu sarvarakṣāvaraṇaguptayeṣu ca yojayotavyā | sarvabuddhānāṃ visphūrjitametat | mahāsiṃhanādametat | sarvacaryāniśrayametat | sarvabuddhānāṃ bodhimetat | mahāsamādhiniṣpanditametat | mahāprātihāryaṛddhimetat | sarvātiśayametat | sarvaśāntapadametat | sarvabuddhāspadametat | nirvāṇapadametat | svastyayanapadametat | anabhilāpyapadametat | bhūtakoṭipadametat | abhāvasvabhāvapadametat | yaduta mantrapadaṃ sarvabuddhādhiṣṭhānapadamiti ||



tadeva hastau karasampuṭāvinyastau ubhayāṅgulimadhyasūcitau lalāṭadeśe nyaset | eṣā aparājitāyā mudrā dvitīyā sarvakarmikā mūlamantreṇa saha vinyastā sarvāśāṃ paripūrayati | hṛdayasthāne nyastā hṛdayamantreṇa saṃyuktā sarvarakṣoghnā sarvāpāyadurgatīṃśca nāśayati | eṣā tṛtīyā bhagavatyāparājitāyāḥ hṛdayamudrā | tadeva hastau nābhideśāvalambitau adhonāmitau karau | eṣā caturthā bhagavatyaparājitāyā upahṛdayamudrā | hṛdayamantreṇa sarvakarmāṇi karoti | sarvamaṅgalasaṃmatāni ca sarvaśāntiḥ svastyayanaṃ ca | udakābhimantrya snapanaṃ paramasaubhāgyakaraṇaṃ alakṣmyāpahaṃ lakṣmīsañjanana śriyā sampatkaraṇam | tadeva hastau vaktradeśe sthāpayet |

iyamaparā mahāmudrā bhagavatyaparājitāyāḥ mahāmudrā pañcamaṃ bhavati | evamanena prakāreṇa asaṅkhyeyāni mudrāṇi bhavanti | sarvaparājitamantreṣu ca prayoktavyamiti | tadeva hastaṃ dakṣiṇakṣiptaṃ īṣinmuṣṭopaśleṣitaṃ vāmahastena dṛḍhamuṣṭikam | eṣā sarvabuddhānāṃ mahāśaktimudrā | mantraṃ cātra bhavati - om vijaye mahāśakti durdhari hūṃ phaṭ vijayine phaṭ maṅgale phaṭ svāhā | tathāgataśaktimantrā sarvaduṣṭasattveṣu prayoktavyā | mahābhayeṣu ca pratyupasthiteṣu grāme vā mudropetā prayoktavyā sarvakarmasu | grahanakṣatrapīḍāsu ca sarvavetāḍagrahagṛhīteṣu sarvayakṣarākṣasapiśācamarutagrahabrahmarākṣasādiṣu gṛhītasya mudrāṃ badhvā mantrāḥ prayoktavyāḥ | tatkṣaṇādeva mucyati | sarvamahāśmaśānapraveśeṣu ca prayoktavyā | sarvavighnā vidravanti, prapalāyante sarveṇa sarvaṃ na bhavanti | evaṃprakārānyekāni sarvakarmārthacitrāṇi mantratantramāhātmyāni sādhayati | sarvarakṣāvaraṇaguptiṃ ca karoti | sarvarakṣoghnaṃ ca pavitraṃ āyurārogyavardhanamiti ||



tadeva hastau karasampuṭāvasthau īṣinnāmitamadhyamāṅgulīyakau anāmikāveṣṭitakanyasau netrākāroṃ ubhayāṅguṣṭhāvaṣṭabdhau eṣa bhagavatāṃ buddhānāṃ tathāgatalocanamahāmudrā | netrabhāge darśitā sarvatathāguṇāgramātrā sarvatathāgatānāṃ janetrī sarvavidyānāṃ prabhaṅkarī sarvārthaparipūrakī sarvakudṛṣṭīnāṃ viśodhanakarī sarvasattvasamyagdṛṣṭisañjananakarī sarvatathāgatakulamātā sarvamantragotrakulandharī sarvalaukikalokottarāṇāṃ mantrāṇāṃ paripūrakī sarvārtthāparipūrakī samāśvāsikā | bhavati cātra mantraḥ - om ru ru sphuru jvala tiṣṭha siddhalocane sarvārthasādhani svāhā | tathāgatalocanānāmahāvidyā | vacana vacana vacana om buddhalocane svāhā | iyaṃ sā vidyā vajrapāṇeḥ sarvakarmikā asyaiva | tadeva hastau pūrvavat sampuṭākāraṃ kṛtvā madhyamāṅguliravanāmitau kanyasāprasāritāgrau īṣidavanāmitau ubhayāṅguṣṭhau tarjanyapariveṣṭitau anāmikāsaṃśliṣṭau īṣatkuñcitau | iyaṃ bhagavato sarvabuddhānāṃ ūrṇāmudrā | tadeva hastau ubhayāgrau lalāṭadeśe sthāpayet | eṣa sarvatathāgatānāṃ ūrṇāmudrā | tadeva hastau ubhayāgraveṇīkṛtau lalāṭadeśe maṇḍalākāreṇāveśayet | īṣa tṛtīyaṃ ūrṇāmaṇiratnamudrā | tadeva hastau ubhayataḥ kuñcīkṛtau kanyasāṅguliveṣṭitau ubhayāṅguṣṭhasaṃśliṣṭau | iyaṃ caturthā ūrṇāmudrā | tadevāṅguṣṭhāvanatau lalāṭadeśe citrākāreṇa darśayedeṣa sarvatathāgatānāṃ tathāgatorṇā | ete pañca mahāmudrā tulyavīryā tulyaprabhāvā sarvakarmikāni bhavanti | bhavati cātra mantraḥ sarveṣām - namaḥ sarvatathāgatānībhyo'rhadbhyaḥ samyak sambuddhebhyaḥ | he he bandha bandha tiṣṭha tiṣṭha dhāraya dhāraya nirundha nirundhorṇāmaṇi svāhā | bhaganmantrā sarvorṇāmaṇimudrāṇāṃ sarvakarmikāṇi bhavanti | eṣā tathāgatorṇāmudrā apratihatā sarvakarmasu sarvaprayoktavyā | gorocanena tilakaṃ kṛtvā mantraṃ japatā tathāgatorṇā saṅgrāmamavatare | sarvaśatravaḥ stambhitā bhavanti | dṛṣṭvā taṃ prapalāyante | vigatakrodhāśca bhavanti | maitracittā hitacittā sarvasattvā samāśvastāśca bhavanti | dṛṣṭvā taṃ rocanatilakaṃ kṛtvā sarvakravyādādayo na śakyante | dṛṣṭvā taṃ mahārājamahāsattvamaheśākhyamahotsāhaṃ jvalantamiva paśyante | sarvaduṣṭapraduṣṭānāṃ sarvayakṣarākṣasapretapiśācasarvagrahabhūtakaśmalā raudracittā maitracittā bhavanti | apakramante tasmād deśāt | sarvopadravacaryebhyaśca mucyate | sarvagrahagṛhīteṣu sarvamātarabālagraheṣu brahmarākṣasādiṣu gorocanamabhimantrya lalāṭe tilakaṃ kṛtvā darśayet | sarve dṛṣṭamātrā pramuñcante vidravanti ca prapalāyante | sarveṇa sarvaṃ tasmai na bhavanti na bhūyo gṛhṇante |



yadi gṛhṇanti, sarveṇa sarvaṃ vinaśyanti | evaṃ sarvagraheṣu prayoktavyaḥ sarvataḥ mantratantrāṇāṃ kalpeṣu yānyuktāni vividhāni sādhayati laukikalokottareṣu yāni vidhānamaṇḍalapaṭasādhanāni tanyanenaiva sādhyāni kṣiprataraṃ sidhyante | gorocanamabhimantrya tilakaṃ kṛtvā śatrumadhye praviśet | vigatakrodhā bhavanti | na śakyante abhibhavitum | mahājanamadhye japatā praviśet | sarve maitracitrā bhavanti | ādeyavākyaśca bhavanti | parairanabhibhavanīyaśca adhṛṣyaśca sarvatra sarvabhūtānām | gorocanenābhimantrya saptavārānanena mantreṇa tilakaṃ kṛtvā mahāśmaśānaṃ praviśet | sarvakravyādāśinaḥ prapalāyante | sarvagrahamātarāśca naśyante | adhṛṣyo bhavati | sarvamanuṣyāṇāṃ tejasā tasya jvalantamiva dṛṣṭvā ojohārā apakramante | tasmād deśā darśanamapi na samanuprayacchanti | kaḥ punarvādo ojo hartum | kṣaṇamapi nāpratiṣṭhante | mahāśmaśānaṃ parityajya sarvabhūtagaṇā ye tatra nivāsinaḥ te prakramante | itaścā + taśca na śakyante prekṣitamapi | kaḥ punarvādo ojo hartum hiṃsayitum vā | evamapīyaṃ mahāprabhāvā sarvavidyā maharddhikā upaparivartate mahāvidyā tathāgatorṇo nāma | asaṅkhyaiśca buddhairbhagavadbhiḥ bhāṣitā gaṅgāsikataprakhyaiḥ bhāṣitā cābhyanumoditā ca | etarhi śākyamuninā samyak sambuddhena bhāṣitā cābhyanumoditā ca | ye'pi te bhaviṣyantyanāgate'dhvani samyak sambuddhāḥ te'pi bhāṣiṣyante | evamatītānāgatairbuddhairbhagavadbhiḥ saṃvarṇitā sampraśastā anumoditā mayāṣyetarhi śākyamuninā saṃvarṇitā sampraśastā kṛtābhyanujñātā sarvasattvānāṃ sarvāsāṃ vidhitaḥ sādhayiṣyantīti | yathā yathā prayujyate tathā tathā sarvakarmāṇi karoti | varjayitvābhicārukam kāmopasaṃhitaṃ ceti ||



tadeva hastau sampuṭākārau kṛtvā anyonyāvāveṣṭya citrīkṛtau yātmorasi madhye sthāpayet | etad bhagavataḥ samādhivajrasya mahāmudrā | yāṃ badhvā avaivarttiko bhavatyanuttarāyāṃ samyak sambodho niyatastham | bhavati cātra mantraḥ - namaḥ samantabuddhānām | om vibhide cūrṇaya cūrṇaya vajradhik vajradhik hu hu jaḥ jaḥ samādhijaḥ hu phaṭ svāhā | alpamasya vistareṇa sarvaṃ taṃ prayoktavyam | aparimitānuśaṃśaṃścāyam | bhagavāṃ samādhivajraḥ sarvabuddhānām | tadeva mudrāṃ kaṇṭhadeśe nyaset | iyaṃ sarvabuddhānāṃ padmapadmamudrā | etadeva vāmapārśve nyaset | utpalamudrā | etadeva dakṣiṇabhuje nyaset | iyaṃ bhagavato buddhasya kṛpālambanamaitrīmudrā | etadeva hastau ubhayāṅgulyaveṣṭitau madhyamāṅgulisamprasāritau ābhogamaṇḍalākārau hṛdayamadhye nyastā | iyaṃ dvitīyā maitrīmudrā | sarvatathāgatānāṃ sarvakarmikam | apratihatā | evamanenaiva vidhinā lalāṭe tṛtīyā, ūrdhvavinyastā caturthyā, samantāt paribhrāmitā pañcamā bhavati maitrīmudrā | dhyānālambanakāle ca prayoktavyā | na sarve mānuṣā viheṭhayanti | na cāsya kāye kiñcidābādhamutpādayanti mānuṣāmānuṣā vā sarvayakṣarākṣasapretapiśācakaṭapūtanādayaḥ | sarve ca mārā mārakarmāṇi kurvanti | sarve ca vighnā avidhnā bhavanti | bhavati cātra mantraḥ - om prasphura prasphura kṛtālambanamantrātmaka hā | eṣa bhagavato maitrī prayoktavyaḥ | tadeva hastāvanyonyāvāveṣṭya veṇikākārau kṛtvā maṇḍalād vyavasthāpayet | jyeṣṭhāṅgulīyakāvūrdhvasthitau lalāṭadeśe nyaset | eṣa bhagavato buddhasya mahākaruṇāmudrā | mantraṃ cātra bhavati - om viśve svāhā | sarvakarmikā | sattvānāṃ prayoktavyā | karuṇātmakā bhavanti | tadeva hastābuddheṣṭya citrīkṛtāvabhayāvasthitau | eṣā buddhasya bhagavato mahāmudritā mudrā | mantraṃ cātra bhavati - - om munimunigagana svāhā | eṣā bhagavatī sarvakarmikā sarvāsāṃ paripūrayati pramuditena cetasā prayoktavyā | sarvaṃ karoti | sarvamantrakalpeṣu yāni karmāṇi sarvalaukikalokottareṣu tānyaśeṣato sādhayatīti | tadeva hastāvubhayāṅguṣṭavinyastau citrīkṛtau lalāṭe darśayedeṣā bhagavatastathāgataprekṣāmudrā sarvakarmikā sarvārthasādhikā | mantraṃ cātra bhavati - om mahadgate upekṣaya sarvadharmāṃ viśvātmane viśvamūrtti jvala jvalaya sarvabuddhadharmāṃ hu phaṭ svāhā | ṣaṭpāramitāsu ca ṣaṇmudrā bhavanti | tadeva hastau varapradānau | iyaṃ dānapāramitā mahāmudrā | tadeva hastau anyonyasaṅkucitau nābhideśe sthāpitau | iyaṃ śīlapāramitā mahāmudrā | tadeva hastau adhaḥ kṛtvā kakṣābhyāṃ sanniyojya sthāpayediyaṃ kṣāntipāramitā mahāmudrā | tadeva hastau bhujopari sthāpayet | parāmṛśyamānā viparyastākāreṇa | iyaṃ vīryapāramitā mahāmudrā | tadeva hastau paryaṅkaṃ badhvā mupari sthāpaye vāmadakṣiṇamupari nibadhya ca paryaṅkāsane sarvasattvānāṃ karuṇāyā mānā dhyānālambanagatadṛṣṭi | iyaṃ bhagavatyā dhyānapāramitāyā mahāmudrā | tadeva dhyānapāramitāmudraṃ paryaṅkamabhindya dharmadeśanākārā | iyaṃ bhagavatyā prajñāpāramitāyā mahāmudrā | tadeva paryaṅkamabhindyāt | vāmahasta paryaṅke nyasya dakṣiṇahastamavalambya bhūmau spṛśet vajrāsanākāreṇa | iyaṃ bhagavatī sarvabuddhānāmanuttarāyāṃ samyak sambuddhau mahāmudrā sarvabuddhadharmāṇāmeṣā eva mahāmudrā | sarveṣāṃ mantrāṇi bhavanti - om dāne dada dada dadāpaya jvala jvala sarvabuddhādhiṣṭhite hu hu jaḥ svāhā | eṣā dānapāramitāyā mahāmudrā | om śīla śīlāḍhye śāntikaraṇi śive praśaste sarvabuddhādhiṣṭhite svāhā | śīlapāramitāyā mahāmudrā - om śānte śrīkari kṣānte kṣāntikari svāhā | iyaṃ kṣāntipāramitāyāḥ | om vīrye vīryamiti sarvabuddhādhiṣṭhite svāhā | abhāvasvabhāve svāhā | vajrākramaṇi svāhā | iyaṃ vīryapāramitāyāḥ | om śāntikari dhūdhūdhūrdhari dhairye vīrye gagane ramaṇe dhyānavati svāhā | iyaṃ dhyānapāramitāyāḥ | om dhīḥ dhūḥ iyaṃ prajñāpāramitā | om trāyāhi bhagavati sarvabuddhajuṣṭe anālambane gaganasvabhāve dharmadhātumanupraviṣṭe ālokakari vidhamaya vidhamaya sarvakleśāndhakāram | cchoṣaya tāraya mām | amūrttije hu hu dālaya sarvakarmāṃ hu phaṭ svāhā | eṣā bhagavatī buddhānāṃ bhagavatāṃ mahābodhimantrā sarvakarmika sarvārthasampādikāḥ sarvānarthapratighātikāḥ sarvabuddhadharmāṃ pāripūrikā sarvakleśāṃ niṣūdinī sarvamantrāṃ parakarmakṛtāṃ vināśanī sarvamāravidrāpaṇī sarvalaukikalokottarāṇāṃ mantrāṇāṃ prasādhanī sarvapāpāṃ vidhamanī sarvadurgatiśoṣikā sarvadevamanuṣyeṣu sarvabuddhadharmeṣu pratiṣṭhāpanīti | saṃkṣepato yathā yathā prayujyate, tathā tathā karmāṇi karoti | na śakyamasyāḥ kalpakoṭībhirguṇamāhātmyaṃ saṃvarṇanaṃ asaṅkhyeyaiśca buddhairbhagavadbhiḥ prabhāvavikurvaṇacaryādhiṣṭhānaṛddhibalādhāna bhāṣituṃ varṇayituṃ vā | evamasyā bhagavatyā aparyantaguṇavistāramāhātmyasya vikurvaṇa iti ṣaṭpāramitāmapi vistareṇa karttum | samāsato nirdeśaprabhāvacaryā ṛddhi ca guṇagotramadhiṣṭhitacaryā sarvato jñeyā viśeṣādhigamo'pi vā ||



gaganasvabhāvā dharmākhyāṃ bhāvābhāvavicāratām |

kalpakalpākṣaraṃ prayokta + + karmasiddhiṣu ||



puṣkalāṃ kathitā jñebhiḥ kṣipraṃ phalākārasamudbhavam |

gaganasvabhāvamantrārthaṃ makṣaravyaktibhūṣitam ||



phalanti bahudhā kāle yuktimātri dabhimūkṣitā |

mudrātaṃ vai savistaraṃ kathitaṃ tattvaceṣṭibhiḥ ||



mantratantragatiṃ kālo niyamaścaiva suyojitā |

japo homādibhirjñeyaṃ phale tattvasamudbhave ||



āśrayāya na dravyāṇāṃ gatirlakṣaṇasulakṣitam |

mantrabodha svamantraṃ ca kulayonisamodayāḥ ||



lakṣyate siddhikālo hi mudrācihnasamudbhavam |

tattvaniṣṭhāgato mantrī japenmantraṃ samāhitaḥ ||



siddhayaḥ siddhahetutvaṃ darśayet kuladevatām |

etā mudrā varāḥ proktā mantrāścaiva mahāyaśāḥ ||



sidhyante vidhinā yuktā yathecchā mānasodbhave | iti ||



tadeva hastau pariveṣṭitāṅgulīyakau dakṣiṇāṅġuṣṭhāvanāmitau vāmāṅguṣṭhādhasthitau | eṣā sarvabuddhānāṃ hṛdayamudrā samyaksambuddhaistu bhāṣitā sarvakarmikāstu | bhavati cātra mantraḥ - om trailokyapūjitāya hū phaṭ svāhā | sarvakarmakarā bhavanti | sarvamaṇḍalavidhāneṣu prayoktavyā sarvaiḥ sattvānāṃ mahārakṣādiṣu | tadeva hastāvubhayāgrau saṅkocitāvūrdhvametamadhyamāṅgulīyakau | iyaṃ bhagavatāṃ sarvabuddhānāṃ mūlamudrā | bhavati cātra mantraḥ - om da dadātu daṇḍa hu | om sarvasattvāmṛtapradeśikaṃkarāya svāhā | daṇḍakamaṇḍalū ubhau mūlamantrau | anena sarvakarmāṇi kārayet | sarvatra ca sarvamantreṣu prayoktavyaḥ sarvasiddhadadaḥ sarvarakṣāvidhāneṣu prayojitavyau | tadeva hastau ubhayakarābalagrau | anyonyāvasaktaveṇikau śirassthāne sthāpayet | viśeṣeṣu prayoktavyaḥ | bhavati cātra mantraḥ - om jvala jvala sarvabuddhādhiṣṭhite svāhā | anena tathāgatakule sarvakarmāṇi kārayet | āryamañjuśriyo mantreṇa vā raktena karavīreṇa mālatīkusumena vā dravyasyottejanaṃ kāryam | mañjuśrīmūlamantreṇa sarvato yojyam | sarvataśca prayojayitavyaḥ sarvakarmasu | tadeva hastau ubhayaveṇikākārau śiraḥsthāne sthāpayet | sarvabuddhānāmuṣṇīṣamahāmudrā | mantraṃ cātra bhavati - jrī | sarvakarmiko'yamuṣṇīṣarājā | tadeva hastau padmākāraṃ kṛtvā hṛdaye sthāpayet | iyaṃ padmakule'valokitamahāmudrā sarvakarmikā | mantraṃ cātra bhavati - jrīḥ | tadeva hastau kuḍmalapadmākārau nābhimadhye sthāpayet | iyamaparā avalokitasya sarvavighnapraśamanī nāma mahāmudrā | mantraṃ cātra bhavati - jiḥ | ayaṃ sarvakarmiko'valokitasarvabhayebhyaḥ prayoktavyaḥ | tadeva hastau suśirākārau kṛtvānyonyapratikūlāṅgulibhirlalāṭadeśe nyaśediyaṃ sarvabuddhānāṃ prabhāvamānasodbhavaṃ nāma mahāmudrā | mantrāṇi cātra prayoktavyāni | ekākṣarāṇi catasraḥ — tāḥ | vāḥ | droḥ | hāḥ | eta mantrā ekākṣarā cataśraścaturbhirbuddhakoṭibhirbhāṣitā sarvabuddhānāmuṣṇīṣarājānaḥ sarveṣāṃ vidyāmaharddhikānāṃ prabhāvā sarvadharmāśrayāccatuṛddhi pañcacaraṇāścaturāryasatyamāsthā bodhiprāgbhāraśirā caturvimokṣacaturdhyānasamādhibhiḥ sarvairāsevanīyā aprakampyā sarvalaukikalokottarādibhirmantratantraḥ parameśvarāḥ sarvavidyārājā cakravartīnāṃ jyeṣṭhā sarvamantrāṇām acintyā sarvasamādhiviśeṣāṇāṃ bodhiprāptāmiti mahāsattvaistrailokyādhipatayo sarvakulamantratantrādiṣu agamyāṃ sarvabodhisattvāryaśrāvakapratyekabuddhaiḥ | evamacintyā aśvabhāvā alaṅghyā gaganasvabhāvabhūtakoṭidharmadhātumanāvilapratiṣṭhā iti saṃkṣepataḥ sarvakarmasu prayoktavyā iti | anenaiva sarvakarmāṇi kārayet | viśeṣataḥ āryamañjuśriyaḥ mūlakalpavidhāneṣviti | tadeva hastau sampuṭākārau śiraḥsthāne mupadarśayet | iyaṃ sarvatathāgatakule sarvaviṣanāśinī nāma mahāmudrā sarvaviṣakarmasu prayoktavyā | ṭroṃ |



anena mudrayā yukta mantro'yaṃ buddhabhāṣitaḥ |

nirviṣāṃ kurute kṣipraṃ sattvāṃ sthāvarajaṅgamām ||

nirviṣāṃ kurute nāgāṃ udyuktāṃ viṣadarpitām |

sarvadoṣāṃ tathā hanti rāgadveṣajā ||

parā mohajāścaiva mantro'yaṃ mudreṇa yojitaḥ |

vividhāṃ kurute karmāṃ viṣasattvasamudbhavām ||

saṃkṣepata iyaṃ mudrā |

vinyastā mantrayānena vividhāṃ ca viṣodbhavām |

karmāṃ karoti viṣaṃ cāsya vaśo bhavati yadṛcchayā ||



iti | lakṣajaptena | tadeva hastau samayavajrākārau ubhayatrisūcikau vāmahastādadhaḥsthitaḥ dakṣiṇahastādūrdhvaviparyastaṃ kṛtvā śiraḥsthāne nyase | tadeva vajrādhipaterhṛdayamudrā sarvakarmikā | mantraṃ cātra bhavati - hū | sarvakarmiko'yaṃ sarvārthasādhakaḥ sarvakrūragraheṣu prayoktavyaḥ nānyathā vicikitsā kāryā | om bhadre bhadravati karaṭe ratna viratna svāhā | asya jāpaḥ prathamaṃ kāryaḥ aṣṭaśatam | tato mañjuśrīḥ siddhyatīti | tadeva hastau ubhayakuñcitāgrāṅgulīyakau mūrdhni sthāpayodiyaṃ samantabhadrasya bodhisattvasya mahāmudrā | sarvakarmesu prayoktavyā sarvarakṣeṣu pratikṛtā sarvārthasādhanī mañjuśriyasādhaneṣu ca pūrvamārabhet paścāt karmaṃ kuryāt kulatrayasāmānyamiti | tadeva mudraṃ āryasamantabhadrasya lalāṭe nyaset | ākāśagarbhasya mahāmudrā | mantraṃ cātra bhavati sarvakarmikam - svaṃ | tadeva mudraṃ galadeśe sthāpayet | iyaṃ vimatelagate mahāmudrā | mantraṃ cātra bhavati sarvakarmikam - laṃ | tadeva mudrāṃ urabhi madhye sthāpayet | maitreyasya mahāmudrā | mantraṃ cātra bhavati - maṃ | tadeva hastau pūrvavannābhideśe sthāpayet | kṣitigarbhasya mahāmudrā | mantraṃ cātra bhavati sarvaṃkarmikam - kṣiṃ | tadeva mudrā kaṭideśe niyojyā ūrdhvaṃ kṣipet | iyaṃ gaganagañjasya mudrā | mantraṃ cātra bhavati sarvakarmikam - gaṃ | tadeva mudrāṃ ubhau bhuje nyasya śirasi bhrāmayet nṛttayogena | iyaṃ sarvabodhisattvāryaśrāvakapratyekabuddhānām | bhavati cātra mantraḥ - ghruḥ | eṣoparimitānuśaṃsakarmaprabhāvavistārā sarvataḥ draṣṭavyaguṇamahātmyayogena | tadeva mudraṃ ūrdhvamavalokyāvanāmayitvā ūrdhvaṃ kṣipet nṛttayogena | iyaṃ sarvadevānāṃ tridhātusthitānāṃ anantalokadhātuparyāpannānāṃ ūrdhvamadhastiryak sarvataḥ sarvasattvānāṃ yakṣayakṣīrākṣasarākṣasī vistareṇa sarveṣāṃ iyaṃ mahāmudrā sarvatratālalyā nāma sarvakarmasu prayoktavyaḥ | āhvānanavisarjanamaṇḍalapaṭalavidhānasarvasādhaneṣvapi karmasu prayoktavyaḥ | mantraṃ cātra bhavati - oṣṭrai | tadeva hastau añjalikṛtākārau mūrdhni nyasedeṣā sarvamantreṣu mahābandhanāntarāvaṇamahāmudrā | kaṭideśe ca bhrāmayitavyā | bhavati cātra mantraḥ - gyaṃ jaye kumāri śuklabandhani svāhā | aṣṭaśatajaptaṃ sūtrakaṃ kanyākartitakaṃ kaṭyāṃ bandhayet | śukrabandhaḥ kṛto bhavati | sarvadiśāṃśca vyavalokayet | sarvavighnāḥ stambhitā bhavanti | sarvataśca rakṣā mudrābandhamataḥ sādhakena sarvakarmasu | ayaṃ prathamataḥ prayogaḥ kāryaḥ | paścāt karmāṇi kartavyānīti | evamaṣṭāviṃśakaṃ śataṃ bhavati mudrāṇām | sādhakena yathecchayānyataraṃ prayoktavyaṃ sarvakarmasu sarvāṇi vā | evamasaṅkhyeyāni anena prayogeṇa mudrāṇi bhavanti | asaṅkhyeyāśca mantrā | tadeva hastau karasampuṭākārau sthitau anyonyāṅgulibhiḥ samastavyastābhirubhayāṅguṣṭhopaśobhitābhiḥ pañcasūcikākāreṇa ubhau muṣṭīkṛtau śiraḥsthāne mūrdhani nyaset | iyamāryamañjuśriyaḥ pañcaśikhā nāma mahāmudrā sarvakarmāṇi karoti | aṅguṣṭhākṣepavikṣepāṃ saṅkucitairāhvānanaṃ vikṣiptairvisarjanam | evaṃ manasā sarvaprayogaiḥ sarvakarmāṇiḥ karoti | mañjuśrīmūlamantrahṛdaya upahṛdaya sarvamantreṣu vā saṃyuktaḥ sarvārthakarā bhavati | tadeva mudrāṃ trisūcyākāram | eṣā mañjuśriyasya triśikheti kathyate | tadeka kanyasāṅgulibhiḥ sūcyākāraṃ ekacīreti avagantavyam | ubhau karasampuṭāvasthitau sarvato nāmitau aṅgulibhiḥ suracitavinyastā gāḍhāvasaktaṃ mūrdhnā sthāpitam | eṣā mañjuśriyasya sarvaśirobhyudgataṃ nāma mahāmudrā | tadeva hastau tatoccavāgra uttānakāvasthitau vaktramadhye dhārayediyaṃ mañjuśriyaḥ mahāvaktramudrā | tadevāvatārya hṛdayamadhye nyaset | iyamaparā mañjuśriyaḥ hṛdayamudrā | tadeva hastau ardhāvasthitau kiñcinnāmitalalāṭasthau | iyamaparā hṛdayamudrā | tadeva hastau uddhṛtya madhyamāṅgulimavanāmitau anāmikā avanāmitadarśitāgrau tarjanyā kṛtaveṣṭitau aṅguṣṭhapārśvāsu prasāritau | iyamaparā vakradaṃṣṭramahāmūlamudrā sarvamahābhayeṣu prayoktavyā | dvau mṛsṛtau tadeva | iyamaparā mañjuśriyaḥ utpalamudrā | tadeva baddhau avanāmya saṃveṣṭitau | mañjuśriyaḥ mayūrāsanamudrā | tadeva tarjanyā kanyasāvaṣṭabdhau ubhayapārśvayoḥ tiryekaṃ pīṭhākāreṇa | iyamaparā bhadrapīṭhamudrā | tadevāṅgulimuṣṭīkṛtau tarjanyekocchritā | iyamaparā yaṣṭimudrā | dvirucchritau dhvajamudrā | trirucchritau patākāmudrā | caturucchritau ghaṇṭā | tadeva hastaṃ tarjanyoparisthitau taṃ chatramudrā | sarveṣvavanateṣu phalamudrā | huṃ | aṅkuśāgrāṅgule tarjanyāṃ vasthitaṃ aṅkuśamudrā | tadeva tarjanīṃ dṛḍhamuṣṭāvasthitaṃ muṣṭimudrā | tadeva sūcyāgrasthitau tiryak śūlamudrā | ubhayatarjanyopetaṃ mahāśūlamudrā | ekāṅguṣṭhocchritaṃ ekaliṅgamudrā | tadeva mudrā hṛdaye sthāpayet | manorathamudrā bhavati | tadeva hastau sampuṭākāre yamalaṃ kṛtvā uparyupari yamalamudrā | tadeva kuḍmalākāraṃ vikāśya mūrdhnaṃ kṣipet utpalamudrā | tadeva pūrṇamākāśākāraṃ pūrṇamudrā | mūrdhni sthitā tadevādha muṣṭyoparacitaṃ mañjuśriyaḥ yaṣṭimadrā | punaḥ citrīkṛtau karau svastikaṃ mañjuśriyasyordhvagaṃ mālatīkusumānaraktaṃ sarvaṃ bandhitavyam | tadeva hastau viparītaveṣṭya madhyamāṅguliprasāritāgram | iyamaparā kārttikeyasya mañjuśriyaḥ śaktimudrāḥ | ghaṇṭā patākā ca pūrvavad jñeyā | tadeva hastau sampuṭīkṛtya vikāsayet | iyamaparā padmamudrā mañjuśriyaḥ | tadeva hastau tiryagavasthitau sunetrīkṛtau svastikākāraṃ kārayet | aṅgulībhiścaturbhiścaturdiśyavasthitau suprasāritau madhyasuvinyastaiḥ | iyamaparā mañjuśriyaḥ svastīkamudrā | tadeva hastau karapallavākārau anyonyaviśliṣṭau aṅgulībhiḥ | iyamaparā pallavamudrā | tadeva muṣṭyau kṛtau | iyamaparā sarvabuddhāspadamudrā | mañjuśriyaḥ tadeva dharmabherīmudrā | tadeva hastau sampuṭīkṛtau madhye suṣirau tarjanyā pariveṣṭya mūlāṅguṣṭhatalavinyastau aṅguṣṭhāvanatau śaṅkhākārakṛtacihnau | iyamaparā mañjuśriyaḥ dharmaśaṅkhamudrā | cakraṃ pūrvavat | dharmacakrākāraṃ iyamaparā mañjuśriyaḥ dharmacakramudrā | tadeva mudraṃ lalāṭe nyastaṃ nṛtyayogaṃ kṛtvā kṣipedavasavyayogena | iyamaparā mahākrīḍāvikurvāṇamudrā | mūlamantreṇaiva mahābhayebhyo prayoktavyā naśyante avikalpata iti ||



evamanena prayogeṇāsaṅkhyeyāni mudrāṇi bhavanti | asaṅkhyeyāśca mudrākalpamantratantrāśca | asaṅkhyeyāni ca draṣṭavyāni | mahāprabhāvodgatasvayambhuvodbhavāḥ | tāni ca sarva prayoktavyāni | iha kalpavisare sarvāṇi ca śucivastrāntarāvanaddhena prayoktavyāni | yathā asamayajñaiḥ sattvairna dṛśyante | evaṃ mahāprabhāvāni | anyathā samayavyatikrama iti | etā sādhanopayikāni karamudrāṇi hastavinyastā nṛttagītaprayogaiścānekāni bhavanti | rutaviśeṣaiśca sattvānāṃ kramaśaḥ kathita evamadhunā maṇḍalasādhanopayikāni mahāmudrāṇi bhavanti ||



sarvabuddhānāṃ tathā stūpā bhuvi dhātuparaṃ paṭe |

bodhisattvānāṃ tathā padma śrāvakāṇāṃ parimaṇḍalam ||

caturasraḥ pratyekabuddhānāṃ kathitā trimaṇḍalo |

nānāvāhananānā vividhābharaṇavibhūṣaṇā ||

nānāpraharaṇāścaiva devayakṣagrahāparām |

nṛpāṃ puruṣamataḥ syāt ṛṣīṇāṃ daṇḍamakaṇḍaluḥ ||

yasya yo praharaṇaṃ nityaṃ yo vā vāhanabhūṣaṇā |

tasya kuryānmudrā saṃkṣepānmaṇḍaleṣviha ||

ādityacandrau tadā kuryānmaṇḍaloparimaṇḍalau |

saṃkṣepād yasya yo bhūmi tadeva manasāhvaye ||

vividhāḥ prāṇino proktā teṣāṃ teṣāṃ tadā nyaset |

bahuprakārā sattvākhyā bahumudrāśca prakīrttitā ||

teṣāṃ karmato kuryād vidhānena maṇḍale |



brahmasya padmaṃ śakrasya vajraṃ varuṇasya pāśaṃ rudrasyaṃ śūlaṃ durgasya paṭṭiśaṃ ṛṣisya kamaṇḍalu yamasya daṇḍaṃ dhanadasya gadā kuberasya khaḍgaṃ hutāśanasyāgnikuṇḍaṃ pṛthivyā kalaśaḥ evamādayo yathā yasya praharaṇāni ābharaṇāni ca loke'dya dṛṣṭāni tāni sarvatra yathānusmarataḥ vidhinā tāni sarvāṇi sarvamaṇḍaleṣu prayoktavyāni kalpoktena vā vidhānenālikhitavyāni sarvamaṇḍalāni sarvasattvānāṃ arthāya hitādhyāśayena cetasā sarvasattvānāṃ karuṇāyamānena utpāditabodhicittena sarvasattvānukampayamānena sarvamaṇḍalānyabhilikhitavyāni sarvamaṇḍalābhiṣekābhiṣiktaiḥ mahāmaṇḍalābhiṣiktairvā | āryamañjuśriyaḥ dṛṣṭamaṇḍalābhiṣiktena | anyavaśyaṃ sarvamaṇḍalāṃ likheta | āryamañjuśrīḥ manasi kartavyaḥ | yat kāraṇam | abhiṣikto mayā sarvabuddhaiśca gaṅgāsikatāprakhyaiḥ sarvamantrāṇāṃ gambhīratattvārthanayadharmadeśanā kumārabālarūpiṇā mantrarūpeṇa sattvānāmarthaṃ kariṣyasīti ||



na mantramudrasaṃyuktaṃ na kuryād dharmasamāhitam |

ahitaṃ kuryānnātra nāhitaṃ hitamīpsitam ||

mudrāmantrasamāyukto ahitaṃ caiva nivārayet |

hitāhitaṃ sadā sarvaṃ ahitaṃ caiva nivāraṇam ||

hitaiva sarvamantro kuryānmantramudrito|

na mudramantra tatkuryānna mantraṃ mudritaṃ tathā ||

mudrārthasaṃyukto saphalārthā sādhayiṣyate |

saphalaṃ mudrasaṃyukto mantro mudraphalodayaḥ ||

sādhayet karmavistāraṃ mudrasamaṃ cintā |

śāntikā ye tu mudrā ye mantrā caiva śāntike ||

mantramudrasamāyogā śāntikaṃ karmamārabhe |

pauṣṭikeṣu ca mantreṣu badhnīyānmudrasambhavam ||

pauṣṭikaṃ mudramityāhuḥ kathitā mantrayojitā |

śāntike śāntikaṃ kuryāt mudramantreṣvihoditaiḥ ||

jinaiḥ jinamantramukhyaistu mudraiścāpi vibhāgataḥ |

śītaleṣu ca sarvartusarvakarmāṃśca sādhayet ||

puṣṭyarthaṃ kathitā mantrāḥ abjakule tu samudbhavā |

mantratantrāni tīkṣṇaiḥ mudraiścāpi tavoditaiḥ ||

vikhyātaiḥ kathitairmantraiḥ mudraiścāpi maharddhikaiḥ |

abjake tu samādiṣṭaiḥ śucibhiścaiva dīpitaiḥ ||

praśastaiḥ maṅgalaiścāpi ārogyārthasupuṣkalaiḥ |

krodhayuktaistathā mantraḥ mudraiścāpi varṇitaiḥ ||

bhogārthasampadoddiṣṭaiḥ nirmalaiścāpi śobhanaiḥ |

śuklaiḥ sitamudraistu mantramudrasamoditaiḥ ||

sādhayet sampadāṃ mantrāṃ bhogakārā janmani |

tathāvidhaiḥ mantramudraistu sādhitā saphalodayā ||

krodhamantrā tathā proktā mantrādyā prāṇoparodhikā |

kathitā vajriṇe tantre jinābje ca samudbhave ||

tejino bahudhā ugrā duṣṭasattvadamāpahā |

niyuktā prāṇahiṃsāyāṃ na kuryāt tāṃ tu dhīmatā ||

mudrā ca daṇḍadamanavajraśūlābhipaṭṭiśā |

vividhā praharaṇāṃścaiva mahāśūlāstu yamāntake ||

saṃyuktā mantribhiḥ kṣipraṃ kṛtvā prāṇāpahaṃ dhruvam |

tanna kuryācca taṃ dhīmāṃ sarvaprāṇoparodhinam ||

bhajenmantratantrajñaḥ krūraṃ krūrasamudritam |

mudrā krūrataraḥ proktā krūramantreṣu yojitā ||

krūrasattvaiḥ yathā siddhā krūrakarmāntacāribhiḥ |

vividhāṃ nārakāṃ duḥkhāṃ prāpnotīha sa durmatiḥ ||

na kuryāt krūramantrebhyo duḥśīlānāṃ cābhicārukam |

krūramantra tathā mudraṃ na dadyuḥ sarvato janāḥ ||

yasmāt phalamaniṣṭaṃ vai ranubhūye punaḥ punaḥ |

na vidyā sukhaṃ tadā mantrī krūraka + + ||

+ + + + + + ++ + + + + + + + + + + samoditā |

tridhā + + + + + + + + + + + + siddhiṣu dṛśyate ||

iṣṭaṃ iṣṭaphalāyattaṃ + + + + + + + + + + |

homaṃ krūrakarmeṣu tasmāddharmāṃ vivarjayet ||

muniśreṣṭho sa yogā + + + + + + + + + + + + + |

+ + + + + abjino gītā hīnā krūrakarmabhiḥ ||

gītā vajrakule mantrā tridhā te parikīrttitā |

hīnotkṛṣṭama + + ++ + + + + + + + + + + ||

+ + mudrasamuddeśaṃ bahumantrārthavistaram |

kathitā jinavaraiḥ pūrvaṃ adhunā ye ihoditā iti ||



bodhisattvapiṭakāvatasaṃkāt āryamañjuśriyamūlakalpāt

catustriṃśatimaḥ mahāmudrāpatalavisaraḥ

parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project