Digital Sanskrit Buddhist Canon

Atha pañcatriṃśaḥ paṭalavisaraḥ

Technical Details
atha pañcatriṃśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya tathāgatamahāmudrākośasañcodanī nāma samādhiṃ samāpadyate sma | samanantarasamāpannasya bhagavataḥ śākyamune ūrṇākośānmahāraśmirniścacāra | anekaraśmikoṭīnayutaśatasahasrasaṅkhyeyaparivārāḥ sā raśmijālā anekāṃ buddhakṣetrānavabhāsayitvā sarvabuddhāṃ sañcodya punarapi bhagavataḥ śākyamuneḥ ūrṇākośe'ntarhitā ||



samanantarasañcoditāśca sarve buddhā bhagavantaḥ gaganasvabhāvāṃ samādhiṃ samāpadya śuddhāvāsopari gaganatale pratyaṣṭhāt ||



atha bhagavāṃ śākyamuniḥ sarvabuddhānabhyarcya mañjuśriyaṃ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrī ! mudrākośapaṭalavidhānaṃ bhaviṣyasarvabuddhairadhiṣṭhitam ||



atha mañjuśrīḥ kumārabhūto bhagavataścaraṇayornipatya sarvabuddhāṃ praṇamya bhagavantaṃ śākyamuniṃ tathāgatametadavocat | tat sādhu bhagavāṃ nirdiśatu sarvatathāgatamudrākośapaṭalaṃ paramaguhyatamaṃ yasyedānīṃ kālaṃ manyase tad bhaviṣyati | bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārtthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ sukhodayaṃ bhaviṣyati sukhavipākam ||



atha bhagavāṃ śākyamuniḥ adhyeṣato bhagavatā mañjuśriyā kumārabhūtena sarvabuddhānavalokya sarvasattvāṃ samanvāhṛtya sarvabodhisattvāṃ samprahṛṣya sarvapratyekabuddhāryaśrāvakāṃ samprasāntya sarvamantramantrārtthodyuktamānasāṃ samudyujya sarvaduṣṭāṃ nivārya sarvabhītāṃ samāśvāsya sarvavyasanasthāṃ kṣeme śive nirvāṇe pratiṣṭhāpya sarvaduḥkhitānāṃ sukhārtthāya mudrāpaṭalavidhānaṃ bhāṣate sma ||



śṛṇu kumāra ! mañjuśrī ! vakṣye'haṃ paṭalamudritām |

ādau pañcaśikhā bhavati mahāmudrā tu sā matā ||

triśikhaṃ dvitīyaṃ vindyā tṛtīyaṃ ekacīrakam |

caturthaṃ utpalamityāhuḥ sambuddhāḥ dvipadottamāḥ ||

pañcamaḥ svastiko dṛṣṭaḥ ṣaṣṭho dhvaja ucyate |

saptamaṃ pūrṇamityāhuḥ mantrajñānasuśobhanāḥ ||

aṣṭamaṃ yaṣṭinirdiṣṭā lokanāthairjitāribhiḥ |

navamaṃ chatranirdiṣṭaṃ daśamaṃ śaktirucyate ||

ekādaśaṃ tu sambuddhā sampuṭaṃ tu samādiśet |

dvādaśaṃ pharamityukto trayodaśaṃ tu gadastathā ||

caturdaśaṃ khaḍganirdiṣṭā ghaṭā pañcādaśastathā |

ṣoḍaśaḥ pāśamityuktaḥ aṅkuśaḥ saptadaśaḥ smṛtaḥ ||

aṣṭādaśaṃ bhadrapīṭhaṃ tu ūnaviṃśatipīṭhakam |

viṃśanmayūrāsanaḥ prokto ekaviṃśastu paṭṭiśam ||

ekaliṅga dviviṃśaṃ tu dviliṅgo viṃśasatrikam |

caturviṃśastathā mālā pañcaviṃśa dhanustathā ||

viṃśatṣaṣṭādhikaṃ proktaṃ nārāce tu prakalpitā |

saptāviṃśatimityāhuḥ samaliṅge pravarttitā ||

aṣṭāviṃśastathā śūlaḥ ūnatriṃśaśca mudgaraḥ |

tomaraṃ triṃśamityāhuḥ ekatriṃśaṃ tu dakṣiṇam ||

dvātriṃśat tathā vaktraḥ trayastriṃśat paṭamucyate |

catustriṃśastathā kumbhaḥ pañcatriṃśe tu khakharam ||

kalaśaṃ ṣaṭtriṃśatiḥ prokto saptatriṃśe tu mauśalam |

aṣṭatriṃśe tu paryaṅkaḥ ūnacatvāriṃśat paṭaham ||

catvāriṃśatimityāhuḥ dharmaśaṅkhamudāhṛtam |

catvāriṃśaṃ sa ekaṃ ca śaṅkalā parikīrtitā ||

dvitīyā bahumatā proktā tṛtīyā samanorathā |

caturtthī jananī dṛṣṭā prajñāpāramitā mitā ||

pañcamaṃ pātramityāhuḥ sambuddhā dvipadottamāḥ |

toraṇaṃ ṣaṣṭhamityuktaḥ saptamaṃ tu sutoraṇam ||

aṣṭamaṃ ghoṣanirdiṣṭaḥ japaśabdo navamaḥ punaḥ |

pañcāśad bherimityuktā dharmabheriṃ tu sādhikā ||

dvipañcāśad gajamityāhuḥ varahastatrikastathā |

catuḥpañcāśamiti jñeyaṃ mudrā tadgatacāriṇī ||

pañcamaṃ ketumityāhuḥ ṣaṣṭhaṃ cāśaśarastathā |

saptamaṃ paraśunirdiṣṭaṃ aṣṭamaṃ lokapūjitā ||

ūnaṣaṣṭistathā jñeyā bhiṇḍipālaṃ samāsataḥ |

ṣaṣṭiścaiva bhavedyuktā lāṅgalaṃ tu samāsataḥ ||

ekapaṣṭistataḥ padmaḥ dviṣaṣṭiḥ vajramucyate |

triṣaṣṭiḥ kathitaṃ loke dharmacakraṃ pravarttitam ||

catuḥṣaṣṭistathā jñeyaḥ puṇḍarīkaṃ samāsataḥ |

pañcaṣaṣṭistathā vindyād varadaṃ mudramuttamam ||

ṣaṭṣaṣṭi tathā vadhvā vajramudrā tu kīrttitā |

saptaṣaṣṭistathā loke kuntamāhurmanīṣiṇaḥ ||

aṣṭaṣaṣṭistathā kuryād vajramaṇḍalamudāhṛtam |

ūnasaptatimevaṃ syāt śataghneti prakīrtitā ||

tataḥ saptatikaṃ vindyānnādāmudraṃ samāsataḥ |

ekasaptatimityāhurvimānaṃ mudravaraṃ śubham ||

dvisaptatyā samāsena syandanaṃ sa ihocyate |

śayanaṃ lokanāthānāṃ trisaptānyā samāsataḥ ||

pañcasaptatirākhyātaścatuḥsaptatikastathā |

ardhacandraṃ ca vīṇā ca ubhau mudrāvudāhṛtau ||

ṣaṭsaptatimaṃ loke mudrā padmālayā bhavet |

saptasaptatimaḥ śreṣṭhaḥ mudrā kuvalayodbhavā ||

aṣṭasaptatimaṃ mudrā namaskāreti udāhṛtā |

navamaṃ navatisaṅkhyā tu ubhau mudrau śubhottamau ||

sampuṭaṃ yamalamudrā ca saṅkhyā navatimaṃ bhavet |

ekanavatimityāhuḥ puṣpamudrā udāhṛtāḥ ||

dvitīyā valayamudrā tu tṛtīyā dhūpayet sadā |

caturtthā gandhamudrā tu pañcamī dīpanā smṛtā ||

ṣaṣṭhyā sādhanaṃ vindyāt saptamyā āsane smṛtā |

aṣṭamamāhvānanaṃ proktaṃ navamaṃ tu visarjanam ||

śatapūrṇastathā vindyāt mudrāṃ sarvakarmikām |

sādhikaṃ śatamityāhurmahāmudrā iti smṛtāḥ ||

uṣṇīṣaṃ lokanāthānāṃ cakravarti sadā guroḥ |

taṃ mudraṃ prathamataḥ proktā dvitīyā sitamudbhavā ||

tṛtīyā mūlamudrā tu mañjughoṣasya dṛśyate |

caturtthī dharmakośasthā dharmamudreti lakṣyate ||

pañcamī saṅghamityāhurmahāmudrāpi sā bhavet |

ṣaṣṭhī tu bhūtaśamanī pratyekārhamudbhavā ||

saptamī bodhisattvānāṃ daśamī tu praveśinām |

mudrā padmamāleti mahāmudrāṃ tu tāṃ viduḥ ||

varadā sarvamudrāṇāṃ mantrāṇāṃ ca salaukikām |

mahāprabhāvāṃ mahāśreṣṭhāṃ jyeṣṭhāṃ trailokyapūjitām ||

aṣṭamīṃ samprayuñjīta mudrā tribhuvanālayām |

mudrāṇāṃ kathitā saṅkhayā asmiṃ tantre mahodbhavā ||

śatameka tathā cāṣṭaṃ saṅkhyāmudreṣu kalpitā |

etatpramāṇaṃ tu sambuddhaiḥ purā gītaṃ mahītale ||

nirnaṣṭe śāsane śāstuḥ pracariṣyati dehinām |

ādau tāvat kare nyastamubhayāgrāṃ kare sthitau ||

anyonyāṅgulimāveṣṭya sanmiśrāṃ ca punastataḥ |

ubhau karau samāyuktau pañcacūlāsucihnitau ||

viparyastastatasteṣāmaṅgulīnāṃ tu agrataḥ |

mudrā pañcaśikhā jñeyā pañcacīrakameva tu ||

mahāmudreti vikhyātā bodhisattvaśirastathā |

mahāprabhāvo mudro'yaṃ prayuktaḥ sarvakarmikaḥ ||

mañjuśriyasya mantreṇa hṛdayairvāpi yojayet |

keśinyā caiva mantreṇa mūlamantreṇa vā sadā ||

yojayed vidhidṛṣṭena sarvamantreṣu vā punaḥ |

kuryāt sarvāṇi karmāṇi avandhyedaṃ vacanaṃ muneḥ ||

tathaiva hastau vinyastau kuryāt tatkarasampuṭam |

tatraiva triśikhaṃ kuryādaṅgulībhirvimiśritaiḥ ||

ubhau hastau tu yadāṅguṣṭhau śūnyākārau tu niśritau |

madhyamānāmikaṃ caiva viparītākāraveṇikau ||

etat tat triśikhaṃ jñeyaṃ tricīrākāra iti punaḥ |

eṣā mudrā mahāmudrā mañjughoṣasya dhīmataḥ ||

kuryāt sarvāṇi karmāṇi vidhidṛṣṭāni yāni vai |

mañjuśriyasya ye mantrāsteṣu sarveṣu yojayet ||

kṣipraṃ sādhayate hyarthāṃ jāpibhirjanmanīṣitam |

tadeva hastau vinyastau kuryādekaśikhaṃ tathā ||

madhyamāṅgulisaṃśliṣṭau bhavedekaśikhā dhruvam |

eṣā mudrā mahāmudrā sambuddhaistu prakāśitā ||

mantrā kumārasanyastā ye cānye'pi salaukikā |

siddhyante'nena yuktāstu kṣiprakarmaprasādhikā ||

anena sādhyāstathā mantrā uttamā jinabhāṣitā |

kṣipraṃ sādhayate hyarthāṃ vidhidṛṣṭena karmaṇā ||

tadeva karasaṃyuktau vinyastaṃ aṅgulīcitam |

ubhau tarjanya saṅkocya sūcyādañjalisādṛśam ||

vinyastāṅguṣṭhayugale madhyāṅgulyau prasāritau |

anāmikāṃ veṣṭayitvā tu utpaleti udāhṛtam ||

eṣā bodhisattvasya mūlamantreti lakṣyate |

tadeva sarvaṃ yat karma nirdiṣṭaṃ pañcacīrake ||

sarvaṃ tat kuryāt kṣipraṃ utpalena tu sādhayet |

eṣā varadā mudrā kṣiprabhogaprasādhakā ||

saṃyuktā mūlamantreṇa kṣipramarthakaro bhavet |

ubhau karau tathā yuktau kuryāduttānakau sadā ||

tadeva sampuṭaṃ kṛtvādaṅgulībhiḥ samantataḥ |

vinyastaṃ śobhanākāraṃ svastikākārasambhavam ||

madhyamāṅgulimadhye tu kanyasī tu samā bhavet |

aṅguṣṭhayugalavinyastaṃ mudrā svastikamucyate ||

eṣā sarvārthakarī mudrā śāntikarme prayujyate |

hṛdayaiḥ ṣaḍakṣarairyuktā sarvakarmāṃ karoti vai ||

tadeva hastau sammiśra anyonyāṅgulimiśritam |

pūrṇamudreti mityāhurgatijñānaviśeṣagāḥ ||

ākośādañjaliṃ kṛtvā viralaṃ ca samantataḥ |

pūrṇamudreti sambuddhāḥ kathayāmāsa jāpinām ||

eṣā sarvaśamanī duḥkhadāridraduḥkhitām |

dhanāḍhyaṃ kurute kṣipraṃ mūlamantrasacoditā ||

aparaṃ mudramityāhuḥ lokajñānasuceṣṭitāḥ |

ubhau hastau tathā kṛtvā vāmatarjanimāśritam ||

dakṣiṇaṃ tu karaṃ kṛtvā tasya maṅgulitasthitam |

tarjanyā madhyamā caiva visṛte dhvajamucyate ||

dhvajamudrā iti khyātā ucchritā śakradhāraṇī |

anayā mudrayā kuryād balihomādikaṃ kramam ||

sarvakarmakarā hyeṣā mūlamantrapracoditā |

tadeva hastau vinyastau aṅgulīkārasampuṭau ||

sampuṭā sā bhavenmudrā sarvavighnapranāśanī |

krameṇa kurute karma mantrajñānasamoditā ||

vidhidṛṣṭena mantrā vai kṣipramarthaprasādhikā |

mantrairmañjughoṣasya hṛdayasthānasamudbhavaiḥ ||

saṃyuktā kurute karmāṃ aśeṣāṃ lokacihnitām |

tadeva hastau vinyastau vāmahastaupari sthitam ||

dakṣiṇaṃ tarjanīṃ gṛhya vāmaṃ tarjanimucchritā |

eṣā yaṣṭiriti khyātā mudrā śakranivāraṇī ||

sarvāṃ samayate vighnāṃ dāruṇānatibhairavām |

sarvaduṣṭavadhārthāya nirdiṣṭā mantrajāpinām ||

mūlamantrasamopetā kṣipramarthakarā bhavet |

tadeva hastaṃ vinyastaṃ yaṣṭyākārasamucchritam ||

dakṣiṇaṃ tu karaṃ kṛtvā visṛtaṃ chatramucyate |

anena mudrayā kuryādātmarakṣaṃ tu mūrddhitaḥ ||

sarvamantraistu kurvīta karma rakṣābhidhāyakam |

śatrūṇāṃ chādayed vaktraṃ stambhayedvā manīṣitam ||

yathābhirucitāṃ duṣṭāṃ kārayedvā samānuṣām |

naśyante sarvavighnā vai dṛṣṭvā mudrāṃ sacchatrakām |

tadeva hastau kurvīta vinyastākāraśobhanam |

aṅguṣṭhāgrayuktaṃ tu madhyamāṅgulisāritam ||

anāmikākuñcitāgraṃ tu madhyaparve tu madhyamam |

tadeva śaktinirdiṣṭā sarvaduṣṭanivāraṇī ||

kathitā lokanāthaistu rakṣā sagrahanāśanī |

vinyastā krodharājena yamāntena tu roṣiṇā ||

kuryāt kṣiprataraṃ loke dāruṇaṃ pāpamudbhavam |

prāṇoparodhinaṃ karma sarvabuddhaistu varjitam ||

na kuryāt karmamevaṃ tu niṣiddhaṃ lokamuttamaiḥ |

ataḥ sarvagatairmantraiḥ yojayecchaktimuttamam ||

laukikā ye ca mantrā vai tathaiva jinabhāṣitā |

tāṃ prayuñjīta mudre'smiṃ śaktinā susamāhitaḥ ||

dṛṣṭvā mudravaraṃ ghoraṃ naśyante sarvanairṛtā |

piśācāstārakapretā pūtanā saha mātarā ||

bālāgrahavirūpākṣa bālakānāṃ prapīḍanā |

naśyante sarvaduṣṭā vai ye kecit krūrakarmiṇāḥ ||

tadeva hastaṃ vinyastaṃ śaktikākārasambhavam |

viparītasampuṭākāraṃ anyonyāṅgulimiśritam ||

tadeva sampuṭamityāhuḥ sambuddhā vigatadviṣaḥ |

anena kārayet karma mantreṇaikākṣareṇa tu ||

pithayet sarvavidiśāṃ kṛtsnāṃ diśābandhaṃ taducyate |

eṣa mudrā mahārakṣā sampuṭīkṛtya tiṣṭhati ||

naśyante sarvaduṣṭā vai ye cānye ahitāni vai |

dehaṃ rakṣayate sarvaṃ parivāraṃ cāpi gocare ||

aśeṣaṃ rakṣate cakraṃ yatra jāpī vaset sadā |

na tasya pātakaṃ kiñcit ahitaṃ cāpi sambhavet ||

kṣemaṃ subhikṣamārogyaṃ paracakrabhayaṃ kutaḥ |

ubhau karau samāśliṣya viparītaṃ tu kārayet ||

dakṣiṇaṃ tu adhaḥ kṛtvā vāmamuttānakaḥ sahā |

anyonyamiśritau hyetau pharamityāhurjinottamāḥ ||

nivārayati duṣṭānāmarīṇāṃ pāpasambhavam |

upahṛtyākṣarairyuktā riddhi + + ++ + + + + ||

ekavarṇakaiḥ sa mantrairyuktaḥ kṣipramartthakaro hyayam |

vicitrārtthāṃ kurute karmāṃ arisambhavapāpakām ||

bhogināṃ viṣanāśaṃ ca mūlamantraprayuktikā |

anyāṃ vā yuktikṛtāṃ doṣāṃ nirnāśayati dehinām ||

eṣa mudravaraḥ proktaḥ sambuddhairdvipadottamaiḥ |

tadeva hastau vinyastau saṃśliṣṭāvaṅgulībhi tat ||

gadākāraṃ tadā kuryānmūlenāpi veṣṭitam |

ubhayoraṅguṣṭhayormadhye kanyasībhi suveṣṭitam ||

ṣaḍbhiraṅgulibhiḥ kuryāt śūnyākāraṃ suśobhanam |

etanmudrā gadaḥ proktā sarvadānavanāśanī ||

daityā ca duṣṭacittāśca saumyacittā tu darśane |

naśyante udyate mudre gade vāpi supūjite ||

mūlamantraprayuktāstu kṣipramartthakarī śivā |

tathaiva khaḍganirdiṣṭā anāmikāgraiḥ sukocitaiḥ ||

tathaiva hastau kurvīta prasāritāgraṃ tu kuñcitam |

śarāvākārasamau kṛtvā aṅgulībhiḥ samantataḥ ||

ghaṇṭāṃ tāṃ vidurbuddhāḥ prakāśayāmāsa dehinām |

tadeva hastau sammiśrā ubhau badhvā tu sampuṭam ||

anyonyaṃ miśrayitvā vai madhyamāṅgulibhistathā |

kuryāttanmaṇḍalākāraṃ pāśākāraṃ tu ta bhavet ||

tarjanīti tato nyastaṃ madhyaparvā sumiśritaiḥ |

eṣa pāśamiti khyātaḥ mudro'yaṃ buddhanirmitaḥ ||

vineyārtthaṃ tu sattvā bandhamukto'tidāruṇam |

ye ca duṣṭā grahāḥ krūrā ye vai sarvarākṣasāḥ ||

īṣit pracoditā hyeṣā badhnātīha samātarām |

bandha bandhetyadā hyuktā badhnātīha saśakratām ||

kiṃ punarmānuṣe loke kravyādāṃ piśitāśinām |

tadeva hastau vinyastau ubhau kṛtvā tu tatsamau ||

vāmapāṇopari nyastaṃ dakṣiṇaṃ tu karaṃ tathā |

tadeva aṅkuśākāraṃ madhyamāṅgulitarjanī ||

madhyamaṃ parvamāśliṣya tarjanī kārayedaṅkuśam |

mūlamantraprayukto'yamaṅkuśo'yaṃ pracoditaḥ ||

kṣipraṃ kārayate karmāṃ jāpibhirjanmanīṣitam |

ānayet kṣipra devendrāṃ brahmādyāṃ saśakrakām ||

prayukto mudravaraḥ śreṣṭhaḥ aṅkuśākarṣaṇaṃ śubhaḥ |

tadeva hastau sammiśraviparītākārapiṇḍikam ||

madhyamānāmikau nāmya aṅgulyau vāmakarāsṛtau |

tarjanī kanyasāṃ cāpi ubhau tarjanyadakṣiṇā ||

dakṣiṇā hastanirdiṣṭā madhyamānāmikanāmitau |

viparyasta tato nyastaṃ śliṣṭau aṅguṣṭhakāritau ||

tadreva bhadrapīṭhaṃ tu kathitā mudravarā śubhā |

āsanaṃ sarvabuddhānāṃ kruddhaśakranivāraṇam ||

yojitā sarvamantraistu jināgrāṇāṃ kulasambhavaiḥ |

sthāpitā sarvabuddhānāṃ bodhisattvāṃ maharddhikām ||

sadevakaṃ ca lokaṃ vai sarvā niścalakārikā |

tadeva bhadrapīṭhaṃ tu madhyamāṅgulimāśritām ||

uparisthānavinyastau madhyānāmiti śāritau |

tadeva pīṭhanirdiṣṭā munisiṃhairjitāribhiḥ ||

ubhau hastau tathonmiśra aṅgulībhirviveṣṭayet |

tato veṇisamādhaśca kanyasāṅgulisūcikām ||

saṅkocya madhyamataḥ kṣipraṃ padmapatrāyatodbhavām |

ubhayoraṅguṣṭhayonmiśraḥ sthāpayet sthitakaṃ sadā ||

etanmayūrāsanaṃ proktaṃ sambuddhairvigatadviṣaiḥ |

etad bodhisattvasya mañjughoṣasya dhīmataḥ ||

āsanaṃ munivarairhyukto bālakrīḍanakaṃ sadā |

mahāprabhāvā iyaṃ mudrā purā hyuktā svayambhubhiḥ ||

karoti karmavaicitryaṃ mañjumantrapracoditā |

vināśayati duṣṭānāṃ kravyādā piśitāśinā ||

paripūrṇaṃ tathā viṃśanmudrāṇāṃ tu mataḥ param |

kathitā lokamukhyaistu sambuddhairdvipadottamaiḥ ||

ataḥ paraṃ pravakṣyāmi mudrāṇāṃ vidhisambhavam |

karaiḥ śubhaistathā śuddhaiḥ nirmalairjalaśaucitaiḥ ||

śvetacandanakarpūraiḥ kuṅkumairjalamiśritaiḥ |

bahubhirgandhaviśeṣaistu upaspṛśyānilaśoṣitaiḥ ||

śucibhiḥ karairabhyaṅgairaṅkuśaiścāpi adahulaiḥ |

tadeva mudrāṃ bandhīyād bandyādyāṃ dvipadottamām ||

śālaṃ saṅkusumaṃ caiva amitābhaṃ ratnaketunam |

amitāyurjñānaviniścayendraṃ lokanāthaṃ divaṅkaram ||

kṣemaṃ lokanāthaṃ ca sunetraṃ dharmaketunam |

prabhāmālīti vikhyātaṃ jyeṣṭhaṃ śreṣṭhamitottamam ||

eteṣāmanyataraṃ buddhaṃ vanditvā dvipadottamam |

śucirbhūtvā śucisthāne bandhenmudrāṃ japāntike ||

ācāryāṃ tu yaṃ dṛṣṭvā sandehārthaṃ vimucyate |

taṃ tathācārasampanno bandhenmudrāṃ yathāsukham ||

saṃśodhya ca viviktaṃ vai kṛtvā sthānābhimantritam |

na kruddho na cocchiṣṭo na cākruṣṭo pareṇa tu ||

nāṅgāre na bhasmanirmadhye bandhenmudrāṃ kadācana |

na saktaḥ paradāreṣu paradravyeṣu vai tadā ||

na sthito na nipannaśca bandhenmudrāṃ sukhodayām |

na dakṣiṇāmukhamāsthāya nāpi paścānmukhotthitaḥ ||

na cordhve nāpyadhaścaiva mudrābandhaṃ tu kārayet |

udaṅmukhaḥ pūrvataścāpi vidiśeṣveteṣu teṣu vai ||

bandhayenmudramantrajñaḥ mantraṃ smṛtvā tu cakriṇam |

eṣā vidhimataḥ śreṣṭhā sarvamudreṣu bandhane ||

ata ūrdhvaṃ pravakṣyāmi mudrā sādhikaviṃśamam |

ubhau karau samāyuktau kuryādaṅgulimiśritau ||

madhyamaṃ tu tataḥ śūnyaṃ aṅgulībhiḥ samādiśet |

madhyaparvavidhinyastaṃ śūnyāgraṃ kanyasībhitam ||

kārayennityamantrajño aṅguṣṭhau kuñcitāśritau |

triśūcyākārasaṃyuktau paṭṭiśaṃ vidurbudhāḥ ||

eṣa mudravaraḥ kṣipraṃ paramantrāṃsi cchindire |

paramudrāṃ tathā bhindyāt duṣṭasattvaniyojitā ||

trāśayet sarvabhūtānāṃ grahamātarapūtanām |

karoti karmavaicitryaṃ kṣipramānayate śivam ||

rudreṇa bhāṣitā ye mantrā viṣṇunā brahmaṇā svayam |

tāṃ viccheda mantrajño vidhidṛṣṭena karmaṇā ||

mudreṇānenaiva yuktena paṭṭiśena mahātmanā |

mantreṇa caiva yuktastho jinavaktrasamudbhavaiḥ ||

karoti karmavaicitryaṃ chedabhedakriyāṃ tathā |

parasattvakṛtāṃ duṣṭā nāśayet tāmaśeṣataḥ ||

tadeva hastau saṃveṣṭya madhyānāmikamucchritau ||

ubhau karau samāyuktau liṅgākārasamudbhavau ||

caturaṅgulasaṃyukta liṅgamudramiti matam |

maheśvaro devaputro vai ātmamantraṃ ca mudriṇam ||

kathayāmāsa tantre vai ākṛṣṭau muninā purā |

anyeṣāṃ cātmano mantrāṃ mudrāṃ caiva savistarām ||

prakāśayāmāsa ākṛṣṭaḥ samaye'smiṃ kalpamuttame |

etanmudravaraṃ hyagraṃ laukikeṣu prakatthyate ||

yāvanti kecinmantrā vai rudraproktā mahītale |

teṣāmadhipatirhyagro mudro'yamekaliṅgitaḥ ||

bodhisattvaprabhāvena mañjughoṣasya dhīmataḥ |

ānīto maṇḍale + + nauma karmaprasādhakaḥ ||

yāvanti kecid duṣṭā vai paryaṭante mahītale |

grahāḥ kravyādapiśitāśca mātarāḥ kaṭapūtanā ||

teṣāṃ nivāraṇārthāya rudravighnakṛteṣu vai |

punaretanmudravaraṃ hyuktaṃ balikarmeṣu vai niśā ||

karoti sarvakarmāṃ vā buddhādhiṣṭhānaṛdhyayā |

tathaiva tadvidhaṃ kṛtvā dviliṅgasamudāhṛtaḥ ||

tathaiva mālamaṅgulyai sa mālā parikīrtitā |

tadeva mālāṃ saṅkocya sampuṭākārasambhavam ||

tarjanyāvubhau śliṣya kuryāddhanusannibham |

aṅguṣṭhau pīḍayenmuṣṭau dhanurmudrā sa lakṣyate ||

tadevamaṅkuliṃ kuryād dakṣiṇākaranisṛtā |

vāmaṃ tarjanīṃ muṣṭau niṣpīḍyante tu parvaṇi ||

nārācaṃ mudramityuktaḥ samaliṅgaṃ punarvade |

ubhau hastau tataḥ kṛtvā anyonyā sṛtapiṇḍitau ||

dakṣiṇākaramaṅguṣṭhaṃ ucchritāṃ liṅgasambhavam |

samaliṅgaṃ taṃ viduḥ kalpe śāsane'smiṃ viśāradāḥ ||

tadeva hastau ubhau kṛtvā anyonyāsṛtamaṅgulam |

ubhau tarjanya saṃyojya śūlākāraṃ tu kārayet ||

etacchūlamiti proktaṃ sattvaduṣṭānuśāsanam |

tadeva hastau nisṛtya muṣṭiṃ badhvā ubhau punaḥ ||

aṅguṣṭhau sthitakāṃ kṛtvā mudgaraṃ samudāhṛtam |

tadeva mudgaramīṣaccālayet karasampuṭe ||

tomaraṃ kathitaṃ hyagraṃ mudraṃ śakranāśanam |

utpalaṃ tu tato badhvā anāmikāṅgulibhistadā ||

adhastādaṅguṣṭhayormadhye vinyastaṃ cāpradarśitam |

eta daṃṣṭramiti proktaṃ vivṛte vaktramucyate ||

samau kṛtvā tatasteṣāmaṅgulīnāṃ samantataḥ |

ure datvāvasavyaṃ vai kṣipet tvā paṭamucyate ||

ubhau sampuṭau kṛtvā hastau vinyastaśobhanau |

aṅgulīmaṅgulībhiśca anyonyāgraśleṣitau ||

utthitānāmisaṅkocya kumbhamudramudāhṛtam |

tadeva muṣṭi saṃyojya tarjanyau punarucchritau ||

kuryāt khakharākāraṃ veṇikākāramudbhavam |

etanmudraṃ samākhyātaṃ khakharetyarisūdanā ||

tadeva khakhara īpadavanāmyaṃ tu śobhanam |

kuryādaṅguṣṭhavinyastaṃ kalaśaṃ tadihocyate ||

ucchritaṃ tu punaḥ kṛtvā tarjanyānāmisambhavam |

caturbhiraṅgulībhiḥ kuryānmuśalākārasambhavam ||

mudraṃ muśalamityāhuḥ mantrajñānasamanvitā |

tadeva hastau vinyastau madhyamānāmikau adhaḥ ||

upariṣṭāt teṣu vai nityaṃ nyastaṃ dakṣiṇāvāyaveṣṭitam |

saṃveṣṭya aṅguṣṭhayornyastau kanyasā tarjanī tu tām ||

samantāt paryaṅkamākāraṃ mudrāmāhustathāgatā |

etat paryaṅkamudreti khyātaṃ loke samantataḥ ||

anayā mudrayā yukto mantrayuktastathā punaḥ |

sarvairjinamuktaistu vajrābjakulamudbhavaiḥ ||

etairmantraiḥ prayukto'yaṃ sarvakarmakaraṃ śivam |

ye ca mudrāstathā proktā muśalādyāḥ śūlasambhavāḥ ||

sarve vai krodharājasya yamāntasyeha śāsane |

ugrā praharaṇā hyete sattvavaineyanirmitā ||

bodhisattvaprabhāvena ṛddhyā kurvantatastadā |

sarvaṃ vaineyaduṣṭānāṃ kumbhādyā mudrabhāṣitā ||

tadeva hastaṃ vinyastaṃ paṭahākārasambhavam |

ābandhedaṅgulibhiryuktaṃ sarvābhiśca saveṇikām ||

veṇikāṃ kṛtyamaṅguṣṭhaistato nyasya kare punaḥ |

madhye prādeśinī kṛtvā ucchritāgraṃ tu kārayet ||

etat paṭahanirdiṣṭaṃ mudrā duṣṭanivāraṇī |

tadeva hastau vinyastau añjalī suprayojitau ||

ubhau tarjanya saṅkocya kuṇḍalākāraśobhanau |

aṅguṣṭhaṃ te adhaḥ kṛtvā aṅguṣṭhau nāmitau ubhau ||

praviṣṭau madhyapuṭāntasthau śaṅkhaṃ bhavati śobhanam |

etaddharmasaṅkhaṃ vai varamudraṃ prakāśitam ||

mantrairmunivaroktaistu saṃyuktaḥ sarvakārmikaḥ |

karoti karmavaicitryaṃ sarvadaṃṣṭrāviṣabhoginām ||

nirnāśayati sarvāṃstāṃ mūlamantraprayojitā |

śaṅkhamāpūrayejjaptaṃ vidyārājairmaharddhikaiḥ ||

nirviṣo'pi bhavet kṣipraṃ yo janturviṣamūrcchitaḥ |

catvāriṃśati samākhyātā muṃdrā śreṣṭhā maharddhikā ||

ataḥ ūrdhvaṃ pravakṣyāmi mudrālakṣaṇasambhavam |

tadeva hastau vinyastau aṅgulyāgrasaveṇikau ||

bhūyo dāmoṭayed yatnādavasavyaṃ tu kārayet |

adhastāt sarvataḥ kṛtvā śaṅkaleti udāhṛtā ||

eṣā mudravaraśreṣṭhāḥ sarvaduṣṭārtthabandhanī |

mantraistairebhisaṃyuktā munimukhyārtthabhāṣitaiḥ ||

sarvāṃ bandhayate bhūtāṃ grahamātarakaśmalām |

tadeva hastau saṅkocya muktvā veṇi samucchrayet ||

tadeva vidhinā badhvā anyenāṅguṣṭhamadhyayoḥ |

madhyaparve samāśliṣya ubhayāgryaṃ karaṃ punaḥ ||

datvābhimukhaṃ hyagnervahnimantrasuyojitaḥ |

āvāhayecchikhinaṃ home agnikarmeṣu sarvadā ||

kṣipramāhvayate vahniḥ mudreṇānena yojitā |

visarjayedanenaiva mantreṇa tarjanyāgravimiśritaiḥ ||

aṅguṣṭhe nityamāśliṣṭe viśarjyaṃ vahnidaivatam |

mudrā bahumatā hyeṣā agnikarmaprasādhikā ||

āhvānayati devānāṃ yadṛcchaṃ mantrajāpino |

eṣāṃ bahumatā mudrā badhvādhiṣṭhānavarṇinī ||

karoti karmavaicitryaṃ saṃyuktā mantramuttamaiḥ |

tadeva hastau ekasthau sampūrṇāmaṅgulimāśritau ||

kuryādākośamañjalyā ślathaṃ vartulasambhavam |

paripūrṇaṃ tataḥ kṛtvā kuḍmalaṃ padmasambhavam ||

manorathaṃ tu taṃ vindyā mudrāṃ sarvārtthasādhikām |

eṣā mudrā varā śreṣṭhā purā gītā tathāgataiḥ ||

sattvānāṃ hitakāmyārtthaṃ mañjughoṣe niyojitā |

manasā kāṃkṣate sattvo yo hitārtthaṃ manoratham ||

tūrṇaṃ tat sādhayate kṣipraṃ mantrairyuktā maharddhikaiḥ |

eṣā mudrā varā śreṣṭhā manoratheti sa ucyate ||

eṣā mudravarā śreṣṭhā sarvakarmaprasādhikā |

kṣipraṃ sādhayate mantrāṃ dravyāṃ caiva savistarām ||

eṣā municandreṇa candrābhā supravarttitā |

candrā padmakule mantrā tenāyaṃ suprayojitā ||

karoti karmavaicitryaṃ sitavarṇāmṛtasambhavā |

tadeva hastau saṃśuddhau ubhau aṅgulimāśritau ||

ṣaḍbhiraṅgulimāśliṣṭau pustakākārasambhavau |

ucchritau varttulau kṛtvā kanyasāṅguṣṭhakaucitau ||

eṣā mudrā varā proktā prajñāpāramitāmitā |

jananī sarvabuddhānāṃ mokṣārtthaṃ tu niyojitā ||

sādhayet sarvakarmaṃ vai śāntipuṣṭyartthayojitā |

tadeva hastau vinyastau dakṣiṇaṃ vāmatopari ||

kṛtvā nābhideśe vai kolasthaṃ nimnamudbhavam |

ubhau hastau tadāśliṣya sa mudrā pātramucyate ||

pātraṃ jananī mudrau jinamantraiḥ suyojitau |

karoti karmavaicitraṃ yatheṣṭaṃ mantravicakṣaṇaiḥ ||

tadeva hastāvuddhṛtya kuryāt tarjanimucchritau |

madhyamāṅgulimagraṃ tu nāmitaṃ mīṣitoraṇam ||

tadeva ucchritau kṛtvā kathayāmāsa sutoraṇam |

tadeva badhvā tadanyonyaṃ ghoṣanirdiṣṭamaṣṭamam ||

ucchritottamamaṅguṣṭhau japaśabdaṃ vidurbudhāḥ |

tadeva ucchritau hastau aṅgulyāgrau sukuñcitau ||

sarvairaṅgulibhirmuktā viralā keśasambhavā |

bherī taṃ vidurbuddhā dharmabherīti ucchatau ||

tadeva hastatalaṃ ūrdhvaṃ dakṣiṇaṃ vāmatocchatam |

adhastāt kārayitvā tu gajākāraṃ suyojitam ||

dakṣiṇaṃ madhyamāṅgulyāṃ karākāraṃ tu kārayet |

etad gajamudraṃ tu nirdiṣṭaṃ saṃsārapāragaiḥ ||

eṣā mudrā mahāmudrā sambuddhaistu prakāśitā |

karoti karmāṃ sarvāṃstāṃstāmaśeṣāṃ lokapūjitā ||

dakṣiṇaṃ hastamudyamya abhayadattaṃ parikalpayet |

gṛhītvā maṇibandhe tu bāmahastena mudyatam ||

madhyamāṃ tarjanī spṛṣṭvā aṅguṣṭhaṃ madhyato sthitam |

madhyaparvāśritaṃ yuktaṃ varahastaṃ taducyate ||

etanmudravaraṃ śreṣṭhaṃ ādibuddhaistadoditam |

abhayaṃ sarvasattvānāṃ mudrāṃ badhvā dadau japī ||

mantrairmunimatairyuktaḥ kṣipramarthaprasādhakaḥ |

tadeva hastau saṃyuktau sampuṭākāraśobhanau ||

ucchatau madhyamāṅgulyau mudrā tadgatacāriṇī |

tadevamaṅgulibhirveṣṭya aṅguṣṭhau upari sthitau ||

nyasya parvatale nyastaṃ ketumityāhu mudriṇam |

tadeva mūrcchitāgre kaṃ śubho nirdiṣṭamudriṇam ||

ubhau tarjanyasamāyuktau anyonyāgravimiśritau |

saṅkocya parvato'ṅguṣṭhāḥ kanyasīti samucchritau ||

tadeva paraśunirdiṣṭā mudrā sarvārthasādhikā |

saṅkocya punaḥ sarvā vai sā mudrā lokapūjitā ||

tadevamucchrataṃ kuryāt tarjanyāgrasūcikam |

bhiṇḍipālastato mudrā lāṅgalaṃ cakrato gatam ||

tarjanyau vakrataḥ kṛtvā lāṅgalo mudramuttamam |

etat ṣaṣṭimudrāṇāṃ kathitaṃ vidhinā punaḥ ||

sarve te praharaṇā mudrā saṃyuktā mantramīritā |

sarvāṃ vighnakṛtāṃ doṣāṃ grahakūṣmāṇḍamātarām ||

sarvarākṣasamukhyānāṃ bālasarvānutrāsinām |

nirnāśayati sarvāṃstāṃ mudrāṃ praharaṇodbhavām ||

ṣaṣṭimetaṃ tu mudrāṇāṃ lakṣaṇaṃ samudāhṛtam |

ataḥ paraṃ pravakṣyāmi mudrāṇāṃ vidhisambhavam ||

tadeva hastau vinyastau padmākārasamucchritau |

prasāritāṅgulibhiḥ sarvaṃ mudrāṃ padma iti smṛtam ||

eṣā mudravarā khyātā sanyastābjakulodbhavām |

yāvantyabjakule mantrā saṃyuktā taiḥ śubhodayā ||

kṣiprakarmakarā khyātā buddhādhiṣṭhānamudbhavā |

sarvāṃ sādhayate mantrāṃ yāvantyabjakulodayā ||

mudrāṇāṃ padmamudreyaṃ madhyame samudāhṛtā |

ubhau hastau samāyuktau tarjanībhiḥ samucchṛtau ||

madhyamāṅgulibhiryuktaṃ vinyastākārasambhavam |

aṅguṣṭhau nyasya vai tatra madhyamāṅguliparvayoḥ ||

tadeva kathitaṃ vajraṃ kanyasaṃ mudramuttamam |

yāvanti vajrakule mantrā te sādhyānena mudritā ||

siddhyante kṣiprato yuktā vidhinā samprakīrttitā |

saṃyuktaiḥ sādhakaṃ karmaṃ yaḥ sādhyaṃ sādhayet sadā ||

tasya siddhirbhavennityaṃ uttamādhamamadhyamā |

sarve ca laukikā mantrāḥ siddhyante hyavikalpataḥ ||

ubhau hastau samāyuktau madhyamāṅgulimucchritau |

saṅkocyānāmikāṅguṣṭhau kanyasau sūcimāśritau ||

ubhau tarjanisaṃśliṣṭau madhyaparvāgrakuñcitau |

madhyamau sūcisamau nyastau cakrākārasamudbhavau ||

etattu dharmacakraṃ vai mudrarājamihoditaḥ |

dharmarājaistathā hyukto dharmacakraśca varttitum ||

śānticakraṃ tadā vavre municandro'tha saptamaḥ |

trimalāṃ vicchedajāpena mudrarājena yojitā ||

cakriṇyo ye ca uṣṇīṣā locanāvidyamuttamā |

bhrukuṭīpadyakule tārā māmakī cāpi vajriṇe ||

sidhyante dharmacakreṇa mudrārājena yojitā |

samastā laukikā mantrā viṣṇurīśānabhāṣitā ||

tāṃ vicchedadṛṣṭvā vai jāpināṃ mudrasaṃyutām |

etanmudravaraṃ śreṣṭhaṃ dharmadhātuviniḥsṛtam ||

karoti sarvakarmaṃ vai sattvānāṃ ca yathepsitam |

dharmarājena śāntyarthaṃ mudreyaṃ samprabhāṣitam ||

asmiṃ kalpavare śreṣṭhe sarvakarmaprasādhikā |

mudreyaṃ dharmacakreti mañjughoṣasya śāsane ||

agrimaṃ sarvamudrāṇāṃ śāntikarmasu yojayet |

mantribhirlakṣate nityaṃ śivacakrā tu sambhavam ||

tadeva vinyastau hastau sampuṭākāramudbhavau |

ślathakośāyatāṅgulyaḥ ubhau saṅkucitau śubhau ||

puṇḍarīkamiti jñeyaṃ mudrā sarvārthasādhakā |

tadeva hastaṃ nikṣipya tyajya muṣṭyāyatāṅgulim ||

prasāritā karākāraṃ varadaṃ mudramucyate |

ubhau hastau punaḥ kṛtvā aṅgulībhiḥ samantataḥ ||

badhvā ca veṇikākāraṃ mudraiṣā rajjumucyate |

punaḥ prasārayastadekaṃ tu dakṣiṇaṃ karamuttamam ||

kuryāt sūcikākāraṃ madhyatarjanimaṅgulau |

īṣat saṅkucitāgraṃ tu aṅgulīnāṃ natottamam ||

sthitikāṃ kārayet tatra sunyastaṃ tarjanī tu tam |

kuryāt saṃśleṣite tatra anāmikāparvaniśritā ||

mudreyaṃ kuntanirdiṣṭā bahudhā lokanāyakaiḥ |

tadeva hastau vinyastau ubhau tarjanyasūcitau ||

ubhau muṣṭisamaṃ kṛtvā aṅgulībhiḥ samaṃ punaḥ |

tadeva mudrasamākhyātā vajradaṇḍaṃ manīṣibhiḥ ||

tadeva hastau saṃyojya sampuṭākārakāritam |

vinyastāmaṅgulimañjalyamanyonyāśleṣamāśritam ||

ubhau aṅguṣṭhamāśritya śataghnāmudramucyate |

tataḥ kṛtvā dubhau hastau samantānnimnasambhavau ||

añjaliṃ tu tato kṛtvā nādhāyānasasambhavam |

mudreyaṃ bherīti khyātā triṣu loke hitāyibhiḥ ||

santārayati bhūtānāṃ mahāsaṃsārasāgarāt |

tadevāñjalimutsṛjya citrahastatalāvubhau ||

vimānamudramityāhuḥ ūrdhvasattvanayānugāḥ |

tadeva hastau saṅkocya syandanaṃ tadihocyate ||

triyānagamanaṃ śreṣṭhaṃ rato hyukto nutāyibhiḥ |

nayate sarvabhūtānāṃ jāpināṃ mantrasampadām ||

uttamāyānamāśṛtya yayuburddhagataṃ tu tam |

tadeva hastau utsṛjya ubhau kṛtvā punastataḥ ||

kuryāccitratalaṃ śuddhaṃ vedikākārasambhavam |

etanmudravaraṃ śreṣṭhaṃ lokanāthaiḥ supūjitam ||

śayanaṃ sarvabuddhānāṃ jinaputraiḥ samudāhṛtam |

yatrātītāstu sambuddhā śāntiṃ jagmustadāśritā ||

nirvāṇadhātusaṃnyastā yatrārūḍhāśayānugā |

sa eṣā mudramiti khyātā śayanaṃ lokanāyakam ||

tadeva hastau vinyastau saṃśliṣṭyāṅgulibhiḥ samam |

sampuṭākośavinyastaṃ tarjanyekaṃ tu dakṣiṇam ||

kuryād vakrato hyagre ardhacandraṃ sa ucyate |

ubhau hastau punaḥ kṛtvā dakṣiṇāṅguṣṭhamuṣṭitaḥ ||

vāmahastāsṛtauḥ sarvaiḥ aṅgulībhiḥ samocitaiḥ |

badhvā muṣṭi karāgre tu dakṣiṇāṅguṣṭhamiśritaḥ ||

taṃ dakṣiṇaireva samāyuktairaṅgulībhiḥ puṭīkṛtaiḥ |

kanyasāṃ visṛtāṃ kṛtvā vīṇamudrā udāhṛtā ||

ubhau hastau punaḥ kṛtvā ākāśau viralāṅgulau |

ubhāvaṅguṣṭhayormadhyā ubhau tarjanimāśritau ||

eṣā padmālayā mudrā sambuddhaiḥ kathitā jage |

uddhṛtāṅguṣṭhakau nityaṃ punaḥ kuvalayodbhava ||

mudrā ca kathitā loke sambuddhairdvipadottamaiḥ |

tadevamañjaliṃ kṛtvā praṇāmākārajagadgurum ||

sā namaskāramudreyaṃ sarvalokeṣu viśrutā |

tadeva mudrā viṣṭabhya hastau yamalasambhavau ||

eṣā yamalamudreyaṃ triṣu lokeṣu viśrutā |

īṣanmūlato hastau aṅguṣṭhau ca supīḍitau ||

sā bhavet sampuṭā mudrā śokāyāsīvanāśanī |

etā mudrāstu kathitā ye sarve praharaṇodbhavāḥ ||

puṣpākhyā śayanayāśca vādyādyā grahanāmakā |

sarve sarvakarā yuktā mantraiḥ sarvaistu bhāṣitam ||

na tithirna ca nakṣatraṃ nopavāso vidhīyate |

saṃyuktā mudramantrāśca kṣipraṃ karmāṇi sādhayet ||

jāpinastapasā yukto japtamātro vicakṣaṇaḥ |

mudrā mantraprayuktā ca asādhyaṃ kiñci na vidyate ||

ubhau hastau punaḥ kṛtvā añjalyānyonyasaktakam |

kanyasānāmikāṅgaṣṭhau pārśvato nyastau dhūpamudrā udāhṛtā ||

ādhārāñjaliyogena tarjanyāvīṣat kocayet |

sāmānyā balimudrā tu udbhūtā lokatāyibhiḥ ||

madhyeṣu puṣpavinyastaṃ yathāsambhavato vividhaiḥ |

dattaṃ bhavati mantrāṇāṃ balikarmeṣu sarvasu ||

dakṣiṇenābhayaṃ hastaṃ kṛtvā ca vāmakareṇa vai |

maṇibandhanayogena grāhyaṃ karadakṣiṇam ||

eṣā te sarvamantrāṇāṃ gandhamudrā udāhṛtā |

dakṣiṇākaramuṣṭau tau aṅguṣṭhau madhyamau sadā ||

sūcyākāraṃ tataḥ kṛtvā dīpamudrā udāhṛtā |

anāmikāṅguṣṭhayoreva akṣasūtrāt saṃsthitam ||

kanyasāṃ prasāryato nityaṃ madhyamāṃ tasya pṛṣṭhataḥ |

tarjanīṃ kuñcitāṃ nyasya akṣamudreti ucyate ||

garbhāñjalyāstato nyasya akṣasūtraṃ sa mantravit |

japed yatheṣṭato mantraṃ kṣipraṃ siddhivarapradam ||

śobhanaṃ sarvamudrāṇāmeṣa dṛṣṭavidhiḥ sadā |

agnerdakṣiṇahastena abhayāgraṃ tu kārayet |

abhimukhaṃ jvalane sthāpya tarjanīṃ kuñcayet sadā |

aṅguṣṭhaṃ ca kare nyasya madhye kuñcitasaṃsthitam ||

etadāvāhanaṃ mudraṃ nirdiṣṭaṃ jātavedase |

kuñcitaṃ tarjanyāgraṃ aṅguṣṭhau caikayojitam ||

visarjanaṃ sarvakarmeṣu jvalane sampradṛśyate |

kuryāt sarvamantrāṇāṃ homakarmavicakṣaṇaḥ ||

mudrairetairbhisaṃyuktaḥ mantramagnau suyojitaḥ |

praṇāmāñjalirantaritā aṅgulībhiḥ samantataḥ ||

kuryāt taṃ viparītaṃ tu aṅguṣṭhau ca saṃmiśritau |

bahiḥ saṅkocya tarjanyau madhyamībhiḥ samāśritau ||

eṣā mudravarā hyuktā pūjākarmasu yojitā |

praṇāmaṃ sarvamantrāṇāṃ mantranāthaṃ jinorasām ||

śodhanaṃ sarvamantrāṇāmāsanaṃ ca pradāpayet |

asambhave'pi puṣpāṇāṃ mudraṃ badhvā tu yojayet ||

pūjitā vidhinā hyete mantrā sarvārthasādhikā |

mudrābandhena pūjārthaṃ kṛtaṃ bhavati śobhanam ||

dvitīyā cittapūjā tu yādṛśī puṣpasambhavā |

eṣa pūjāvidhiḥ proktā sambuddhaiḥ dvipadottamaiḥ ||

abhāvena tu puṣpāṇāṃ dvividhā pūja ucyate |

sarvamantraprasidhyarthaṃ sarvakarmeṣu yojayet ||

sarvakarmakarā mudrā sarvabuddhaistu bhāṣitā |

āsane śayane snāne pānānubhojane ||

śobhane dīpane mantre sthāne maṇḍalakāraṇe |

samayaḥ sarvamantrāṇāmadhiṣṭhānārthaṃ tu mantriṇām ||

kathitā lokanāthaistu mudreyaṃ sarvakarmikā |

paripūrṇaṃ śataṃ proktaṃ mudrāṇāṃ niyamādayam ||

ataḥparaṃ pravakṣyāmi mudrāmaṣṭamatāṃ gatām |

tadeva hastau vinyastau ubhau kṛtvā punastataḥ ||

tayaiva pradeśinīṃ kṛtvā madhyamā sūcimiśritā |

nakhasyādhastāt tṛtīye vai bhāge saṃsaktakāritau ||

ākośāmudbhavāveṣṭya śūcyākāraṃ tu kārayet |

etanmantrādhipatermudrā śakriṇasya mahātmanaḥ ||

etā eva pradeśinyā sañcāryā samamadhyamā |

śūcyā nakhasya vinyastā saṃsaktā ca anāmikā ||

eṣa uṣṇīṣamudrā vai jinendraiḥ samprakāśitā |

tadeva hastau vinyastau madhyamāṅguliveṣṭitau ||

kanyasāṅgulisaṃyuktau mudreyaṃ bhitamudbhavā |

madhyasūcyā samaṃ kṛtvā saṃsaktau ca karoruhau ||

nirmuktaḥ kuṇḍalākārā mahāmudrā sa ucyate |

tāmeva pradeśinyāgrādhibhūntarelpasatṛkam ||

madhyasūcyāṃ tato nyasya adhastāt saṃsaktapāṇinā |

parvatṛtīyayornyastau aṅguṣṭhau nakhapīḍitau ||

eṣā mudrā varā proktā mañjughoṣasya dhīmataḥ |

tadeva hastau vinyastau añjalīkārasaṃsthitau ||

madhyamāṅgulivinyastau sūcyagrānāmitaḥ sthitau |

aṅguṣṭhau madhyamāṃ spṛśya aṅgulīparvasatrikam ||

kanyasāṅgulībhiḥ sūcīṃ kṛtvānāmitamucchritau |

eṣā mudrā varā śreṣṭhā dharmakośasthatāṃ gatāḥ ||

tadeva hastau vinyastau vidhidṛṣṭasamāsatau |

tadevamaṅgulibhiḥ sarvaiḥ āpūrṇaṃ kośasaṃsthitam ||

ubhau hastau vivṛṇṇīyāt aṣṭānāṅgulināvṛtāḥ |

aṣṭāṃ puruṣatattvajñāṃ catvāro yugatāṃ gatām ||

tadeva saṅghamityāhuḥ sambuddhā dvipadottamāḥ |

sa eva mudrā saṅgheti katthyate ha bhavālaye ||

eṣā mudravarā śreṣṭhā sarvakarmaprasādhikā |

ubhau hastau puṭīkṛtvā añjalyākārasaṃsthitau ||

prasārya tarjanīmekāṃ dakṣiṇāṃ karaniḥsṛtām |

sā eṣa bhūtaśamanī nirdiṣṭā tattvadarśibhiḥ ||

eṣā mudrā varā khyātā sarvakarmārthasādhikā |

tadeva hastau vinyastau veṇikāgrāvacihnitauḥ ||

piṇḍasthau sampuṭākārau ucchritāṅguṣṭhanāmitauḥ |

eṣā sā padmamāleti ādibuddhaiḥ pracoditā ||

tadeva hastāvuttānau aṅgulībhiḥ samantataḥ |

praphullanirmitākārau aṅguṣṭhāṅgulisatṛkau ||

dvitīye parvato nyastau aṅguṣṭhau tarjani cobhayau |

sa eṣā mudravarā khyātā sambuddhaistridaśālayā ||

ete mudrā mahāmudrā aṣṭā te te samakarmikau |

tulyaprabhā mahāvīryā saṃbuddhaiḥ samprakāśitā ||

ṣaṣṭivimbarakoṭyastu aśītiḥ sahamudbhavaiḥ |

atītairmunivarāsaṅkhyairmudrā hyete prakāśitā ||

śatamaṣṭādhikaṃ proktaṃ mudrāṇāṃ vidhisambhavam |

etaiḥ sarvaistu sarvāṇiṃ mantrakarmāṃśca sādhayet ||

sarvamantrāṃ tathā karmā sarvānyeva prasādhayet |

etanmudrāmataṃ proktaṃ sarvabuddhaiḥ maharddhikaiḥ ||

vidhinā yojitā hyete kṣipramartthaprasādhikā |

ityuktvā munināṃ mukhyaḥ śākyasiṃho narottamaḥ ||

mañjughoṣaṃ tadā vavre bodhisattvaṃ maharddhikaḥ |

eṣa mañjuśriyākalpe mudrāsambhasambhavaḥ ||

tvayaiva sampradatto'yaṃ rakṣārtthaṃ śāsane bhuvi |

yugānte varttamāne vai mayaiva parinirvṛte ||

rakṣārtthe śāsane mahyaṃ sarvedaṃ kathitaṃ mayā |

mudrāṇāṃ lakṣaṇā hyuktaṃ mantrāṇāṃ ca savistaram ||

rahasyaṃ sarvalokānāṃ guhyaṃ cāpi udīritam |

etatkalpādhipe sūtre guṇavistāravistṛtam ||

anekadhā ca mantrāṇāṃ guṇavarṇasamodayam |

bahudhā mantrayuktiśca tantrayukti tadāhṛtā ||

prabhāvaguṇasiddhāntaṃ jāpināṃ hetusambhavam |

phalodayaśubho hyuktaḥ sattvānāṃ gatiyonayaḥ ||

kumāra ! tvadīyamantrāṇāṃ siddhihetuniyojitā |

evamuktastu mañjuśrīḥ kumāro gaganāsṛtaḥ ||

praṇamya śirasā sambuddhaṃ lokanāthaṃ prabhākaram |

dīrghaṃ niśvasya karuṇārdro roruroda tataḥ punaḥ ||

tasthure samīpa buddhasya āpṛcchaya varadāṃ varam |

nirnaṣṭe bhagavāṃ loke mantrakośe mahītale ||

sattvānāṃ gatimāhātmyaṃ kathaṃ tasmai bhaviṣyati |

evamuktastu sambuddho mañjughoṣaṃ tadālapet ||

śṛṇohi vatsa ! mañjuśrīḥ ! kumāra ! tvaṃ yadi pṛcchasi |

mayā hi nirvṛte loke śūnyībhūte mahītale ||

nirnaṣṭhe dharmakośe ca śrāvakaiściranirvṛtaiḥ |

śāstu bimbastathā rūpaṃ kṛtvā vai dvipadottamaḥ ||

pūjāṃ satkārataḥ kṛtā dhūpagandhavilepanaiḥ |

vividhairvastravaraiścānyairmaṇikuṇḍalabhūṣaṇaiḥ ||

vividhairbhojyabhakṣaiśca sanniyojya nivedanam |

vividhākārasampannaṃ yatheṣṭākārakāriṇe |

tathai + mantramāvarttya sattvayonigatiḥ śubham |

ājahāra puraṃ śreṣṭhaṃ uttamāṃ gatiyonaye ||

ante bodhinimnasthaḥ śāntiṃ jagmuḥ sapaścime |

evamuktastu mañjuśrīstuṣṭo sambuddhacoditaḥ ||

sampratuṣya tato dhīmāṃ bodhisattvo maharddhikaḥ |

etat sarvaṃ purā gītaṃ śuddhāvāsopari sthitam ||

buddhānāṃ sannidhau buddhadharmacakrapravarttakaḥ |

mantracakraṃ tadā vavre cirakālānuvarttitam || iti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakād

mahāyānavaipulyasūtrāt trayaḥ triṃśatimaḥ

mudrāvidhipaṭalavisaraḥ

parisamāptamiti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project