Digital Sanskrit Buddhist Canon

Atha catustriṃśaḥ paṭalavisaraḥ

Technical Details
atha catustriṃśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ punarapi taṃ śuddhāvāsabhavanamavalokyaḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ ! tvadīyamudrātantraṃ sarahasyaṃ paramaguhyatamaṃ aprakāśyamaśrāddhasattvatathāgataśāsane'nabhiprasannaṃ asamayānujñānatriratnavaṃśānucchedanakare akalyāṇamitraparigṛhīte puṇyakāme duṣṭajanasamparkavyatimiśrite pāpamitraparigṛhīte dūrībhūte buddhadharmāṇāṃ niḥphalībhūte kalpe'sminnācāryānupadeśe avabhiṣikta tava kumāra ! paramaguhyatame maṇḍale adṛṣṭasamaye tathāgatakule asamante jane aprakāśya sarvabhūtānāṃ tvanmantrānuvarttināṃ aśrāddho buddhadharmāṇāṃ dūrībhūto hi bodhaye ||



na tasyā dāpayenmudrāṃ tantraṃ caiva na darśayet |

pramādānmohasammūḍhaḥ lobhādyā yadi dāpayet ||

na siddhyante tantramantrā vai viparītasya jāpinaḥ |

asānnidhyaṃ kalpayenmudrāṃ mantrāścaivamanyathā ||

siddhiṃ na labhate kṣipraṃśca śarīreṇāpi hīyate |

saumyānāṃ śrāddhacittānāṃ samaye tattvadarśinām ||

tantramantrapravṛttānāṃ mudrātantraṃ prakāśayet |

triratnapūjakā ye ca prasannā jinaśāsane ||

vidhiprayogadṛṣṭānāṃ teṣāṃ mudrā prakāśayet |

bodhicittavidhijñānāṃ bodhicittavibhūṣitām ||

nityaṃ bodhimārgasthāṃ teṣāṃ mudrāṃ prakāśayet |

tantramantraprayuktānāṃ samaye dṛṣṭaparāparām ||

mahābodho praticchūnāṃ teṣāṃ mudrāṃ prakāśayet |

prasannānāṃ jinaputreṣu teṣu śrāvakakhaḍgiṇām |

dṛṣṭadharmaphalaṃ yeṣāṃ teṣāṃ mudrāṃ prakāśayet |

avikalpitadharmāṇāṃ śrāddhānāṃ gatimatsarām ||

śāsturvacanayuktijñāṃ teṣāṃ mudrāṃ prakāśayet |

mudrā mudritā hyete pramāṇasthā sāṣṭaśataṃ tathā ||

na cātiriktā na conāśca sākṣād buddhaiḥ prakāśitāḥ |

mañjuśriyasya kalpe vai mantrāścaiva tatsamā ||

sāṣṭaṃ śatamityuktaṃ mantrāṇāṃ tatsamoditām |

mudrāścaiva śatāṣṭaṃ tu kathitā munivaraiḥ purā ||

etatpramāṇaṃ tu kalpasya mudrāmantrasamudbhave |

kośaṃ sarvabuddhānāṃ mantrakośamudāhṛtam ||

mudrā mantrasamopetāḥ saṃyuktaḥ kṣiprakarmikaḥ |

na cakreṇa vinā spandaṃ yuktimutpadyate rathe ||

tathaiva sarvamantrāṇāṃ mudrāvarjaṃ na karmakṛt |

mantrā mudrasamopetā saṃyuktā kṣiprakarmikā ||

sarvamāvarttayaṃ hyete trailokyasasurāsuram |

kiṃ punarmānuṣe loke anyakarmeṣu saṃskṛte ||

dṛṣṭadharmaphalo hyetāṃ mudrāmantreṣu dṛśyate |

saṃyuktaḥ ubhayataḥ śuddhāṃ vidhiyuktena darśitā ||

āvartayanti bhūtānāṃ jināgrāṇāṃ tu sasūnutām |

mantraṃ mudratapaścaiva tridhā karma kare sthitam ||

yatheṣṭā sampadāṃ kṛtsnāṃ prāpnuyājjapinastathā |

mantrāṇāṃ mudritā mudrā mantraiścāpi mudritā ||

na mantraṃ mudrahīnaṃ tu na mudrā mudravarjitā |

mudrā mantrasamopetā saṃyuktā sarvakarmikā ||

anyonyaphalā hyete anyonyaphalamudbhavā |

sādhake yuktimāyuñje na sārdhaṃ karma na vidyate ||

sidhyante sarvamantrā vai mudrāyuktāstu rūpinām |

vidhidṛṣṭaḥ prayuktastu mantraṃ + + samudritam ||

na sau vidyati tat sthānaṃ yatrākṛṣṭo na siddhyati |

bhavāgryā vīciparyantaṃ lokadhātvagatiṃ taram ||

yatrāviṣṭo na cākṛṣṭaḥ asādhyo yo na vidyate |

na sau saṃvidyate kaścit sattvo yo nivartitum ||

maharddhikā bodhisattvāpi ākṛṣyante vidhivāditā |

asamartthā bodhisattvāpi daśabhūmisamāśritā ||

rakṣāvidhānabhetuṃ vā karmasiddhi nivāritum |

adhṛṣyaḥ sarvabhūtānāṃ mantramudrasamāsṛtāḥ ||

sarvabhūtānāṃ yo hi mantre samāśritaḥ |

mudrā prayogayuktā vai ete rakṣāsamudbhavā ||

udbhūtiḥ sarvamantrāṇāṃ sarvamantreṣu dṛśyate |

mantrātaḥ sarvamudrāṇāṃ anyonyasamāsṛtāḥ ||

rūpajāpavidhirmārge homakarme prayujyate |

ato jāta tathāsiddhiḥ mudrā mantreṣu dṛśyate ||

jāpino nityamudyuktaḥ sadā teṣu pratiṣṭhitaḥ |

siddhyante sarvamantrā vai avandhyaṃ munināṃ vacaḥ ||

vacanaṃ sarvabuddhānāṃ anyathākāritaṃ hitaiḥ |

+ + + + + + + + + + + + mantratantreṣu yuktitaḥ ||

kāritaṃ yairvidhirmuktā aśeṣaṃ mantramudrayā |

etat kumāra ! mañjuśrīḥ ! kathayāmi punaḥ punaḥ ||

aśeṣamantramuktistu mudrā tatra hitodayam |

tāṃ vande kalparāje'smiṃ naistārikaṃ phalasambhavam ||

hitaṃ guhyatamaṃ loke mudrātantraṃ samuddhitam |

tato'sau yuktimāṃ śrīmāṃ sahiṣṇurbālarūpiṇaḥ ||

īṣasmitamukho bhūtvā kumāro viśvasambhavaḥ |

bodhisattvo mahāvīryaḥ daśabhūmisamā taḥ ||

prayaccha muninā śreṣṭhaṃ buddhamādityabāndhavam |

yadetatkathitaṃ loke bhagavanmantrakāraṇam ||

pūrvakairapi sambuddhaiḥ kathitaṃ tatpurā mama |

adhunā śākyasiṃhena kimarthaṃ samprakāśitam ||

etanme saṃśayo jātaḥ ācakṣva munisattava ! |

kalaviṅkaruto dhīmāṃ brāhmagarjitasambhavaḥ ||

abravīd bodhisattvaṃ tu daśabhūmipratiṣṭhitam |

purāhaṃ bahukalpāni saṃsāre saratā ma ya ||

labdho'yaṃ kalparājendraḥ muneḥ saṅkusumāhvayāt |

tatra tatra mayā sattvā upakārakṛtaṃ bahu ||

karuṇāvaśamāgatya praṇidhiṃ ca kṛtaṃ tadā |

yadāhaṃ buddhamagro vai sambhavāmi yugādhame ||

śāsanārthaṃ karitvā vai dharmacakrānuvarttite |

apaścime ca kāle vai nirvāsye'haṃ yadā bhuvi ||

etattu kalparājendraṃ nirdiśe'haṃ tavāntike |

mayāpi nirvṛte loke śūnye jambusamāhvaye ||

dūrībhūte tathā śāstuḥ dharmakośe kalau yuge |

nāśanārthaṃ tu sattvānāṃ kariṣyatyepa kalparāṭ ||

tavaiva sampradatto'yaṃ kalparājā savistaraḥ |

sattvānāmarthamudyuktaḥ tasmiṃ kāle bhaviṣyati ||

adharmiṣṭhāstadā sattvāstasmiṃ kāle bhayānake |

avyavasthasthitā nityaṃ rājāno duṣṭamānasāḥ ||

mānuṣāmānuṣāścāpi sarve śāsanavidviṣāḥ |

nāśayiṣyanti me sarvaṃ dharmakośaṃ mayoditam ||

teṣa vinayārthāya mantrakośamudāhṛtam |

tavaitat kumāra ! praṇidhānaṃ pūrvakalpānacintitām ||

yāvanti kecid buddhā vai nirvṛtā lokabāndhavā |

teṣāṃ sāśanārthāya kariṣyāmi yuge yuge ||

bāladārakarūpo'haṃ vicariṣyāmi sarvata |

mantrarūpeṇa sattvānāṃ vineṣyāmi tadā tadā ||

etat kumāra ! tubhyaṃ vai praṇidhānaṃ purā kṛtam |

tat prāptamadhunā bāla ! nirdekṣyāmi tenaive ||

śūnye buddhakṣetre aśaraṇye tadā jane |

mantrarūpeṇa sattvānāṃ bāliśastvaṃ samādiśet ||

vineṣyasi bahuṃ sattvāṃ sarvasampattidāyakaḥ |

varadastvaṃ sarvasattvānāṃ tasmiṃ kāle yugādhame ||

nirvṛte hi mayā loke śūnyībhūte mahītale |

tvayaiva bālarūpeṇa buddhakṛtyaṃ kariṣyasi ||

mahāraṇye tadā ramye himavatkukṣisambhave |

nadyā hiraṇyavatītīre nirvāṇaṃ me bhaviṣyatīti ||



āryamañjuśriyamūlakalpāt bodhisattvapiṭakāvataṃsakā-

nmahāyānavaipulyasūtrāt dvātriṃśatimaḥ mudrā-

codanavidhimañjuśrīparipṛccha-

nirdeśaparivartaḥ paṭala-

visaraḥ parisamāptaḥ |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project