Digital Sanskrit Buddhist Canon

Athaikatriṃśaḥ paṭalavisaraḥ

Technical Details
athaikatriṃśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ kumārapūrvanirdiṣṭaṃ padaṃ sattvāviṣṭānāṃ caritaṃ śubhāśubhaṃ nimittaṃ ca vakṣye ||



atha khalu mañjuśrīḥ kumārabhūtaḥ utthāyāsanād bhagavataścaraṇayornipatya murdhnimañjaliṃ kṛtvā bhagavantametadavocat | tat sādhu bhagavāṃ vadatu sattvānāṃ parasattvadehasaṅkrāntānāmāryadivya etisiddhagandharvayakṣarākṣasapiśācamahoragaprabhṛtīnāṃ vicitrakarmakṛtaśarīrāṇāṃ vicitragatiniśritānāṃ vividhākārānekacihnānāṃ manuṣyāmanuṣyabhūtānāṃ cittacaritāni samayo bhagavāṃ samayaḥ sugataḥ | yasyedānī kālaṃ manyase | evamukto mañjuśriyaḥ kumārabhūto tūṣṇīmbhāvena svake āsane tasthuḥ adhyeṣya jinavaraṃ lokanāyakaṃ jinasattamaṃ gautamamiti ||



atha bhagavāṃ śākyamuniḥ sattvānāṃ cittacaritanimittajñāna cihnaṃ kālaṃ ca bhāṣate sma ||



paradehagataḥ sattvaḥ ākṛṣṭo mantrayuktibhiḥ |

kecidāhāralobhena gṛhṇante mānuṣaṃ bhuvi ||

apare kruddhacittā vai pūrvavairātra cāpare |

gṛhṇante mānuṣāṃ loke bhūtalesmiṃ sudāruṇāḥ ||

vītarāgā tathā nityaṃ kāruṇyāt samayā punaḥ |

avatāraṃ martyaloke'smiṃ gṛhṇate mānuṣāṃ śubhām ||

praśastāṃ śubhamavyaṅgāṃ narāṇāṃ varṇasādhikām |

udayantaṃ tathā bhāno teṣāmāveśamucyate ||

avatārāsteṣu kāle'smiṃ bhānorastamane niśā |

rātryāṃ ca prathame yāme sitapakṣeṣu dṛśyate ||

praśastā śubhakarmāṇāṃ ye narā dhārmikāḥ sadā |

śucidakṣasamāyuktā avatārasteṣu dṛśyate ||

āviṣṭāstu tato martyā vītarāgairmaharddhikaiḥ |

śucideśe jane cavai śubhe nakṣatratārake |

praśaste divase vāre śaklapakṣe śubhe'hani ||

śuklagrahasaṃyukte tithau pūrṇasamāyute |

paripūrṇe tathā candre avatāraṃ teṣu dṛśyate ||

avatīrṇasya bhave cihnaḥ vītarāgasya maharddhike |

ākāśe tālamātraṃ tu pṛthivyāmutplutya tiṣṭhate ||

paryaṅkopaviṣṭo'sau dṛśyate niyatāśraye |

nānādivyamatulyādyā brāhmārkarṇasukhāstathā ||

vadate'sau mahāsattvo yatrāsau pīḍadhiyosthitaḥ |

uṣṇīṣamudrairākṛṣṭaḥ patate'sau mahītale ||

mahīmaspṛśyatastiṣṭhedarghaṃ dadyāttu tatkṣaṇāt |

jātīkusumasanmiśraṃ śvetacandanakuṅkumam ||

misṛtaṃ udakaṃ dadyādarghaṃ pādyaṃ tu tatkṣaṇam |

praṇipatya mahīṃ mantrī adhyeṣye hitakāmyayā ||

adhyeṣṭo hi saḥ sattvo vītamatsaracetasaḥ |

vācaṃ prabhāṣate divyāṃ anelāṃ karṇasukhāṃstathā ||

yathepsaṃ tu tataḥ pṛcche mantrajñe hi viśāradaḥ |

na bhetavyaṃ tatra kāle tu mañjughoṣaṃ tu saṃsmaret ||

mudrāṃ pañcaśikhāṃ baddhvā anyaṃ voṣṇīṣasambhavam |

diśābandhaṃ tataḥ kṛtvā dityūrdhvamadha eva tu ||

tato'sau sarvavṛttāntamadhyāntaṃ ca pravakṣyate |

ādimadhyaṃ tathā kālaṃ bhūtaṃ tathyamanāgatam ||

vartamānaṃ yathābhūtaṃ ācaṣṭe'sau mahādyutiḥ |

animiṣākṣāstathā stabdhaḥ prekṣate'sau bhītavidviṣaḥ ||

yastenoditā vācā satyaṃ taṃ nānyathā bhavet |

siddhisādhyaṃ tathā dravyaṃ yoniṃ sa nicayaṃ gatim ||

pratyekabodhimarhatvaṃ mahābodhiṃ niyataṃ ca tat |

buddhatvagotraniyataṃ + + + + + + + ++ + + + + ||

agotraṃ caiva kālaṃ vai bhavyasattvamaharddhikam |

sarvaṃ so kathaye satyaṃ samayenābhilakṣitaḥ ||

lakṣaṇamātraṃ kathed yogī nānyakālamudīkṣayet |

etatkṣaṇena yat kiñcit prārthaye saumanasātmanā ||

tat sarvaṃ labhate kṣipraṃ mantrasiddhiśca kevalā |

prāpnuyāt sarvasampattiṃ yatheṣṭāṃ cābhikāṃkṣitam ||

visarjya mantrī tat kṣipramarghaṃ datvā tu sammatām |

pātrasaṃrakṣaṇāṃ kuryād vidhidṛṣṭena karmaṇāṃ ||

patitaṃ dehamatvā vai śayānaṃ caiva mahītale |

uṣṇīṣamudrayā yuktaṃ mantraṃ caiva jinocitam ||

tenaiva rakṣāṃ kurvīta mudrāpañcaśikhena vā |

svasthadehastadā sattva ucchiṣṭena mahītale ||

sarvamāviṣṭasattvānāṃ rakṣā eṣā prakalpitā |

aśaktā duṣṭasattvā vai hiṃsituṃ pātraniśrite ||

rakṣā ca mahatī hyeṣā jantūnāṃ pātrasambhavām ||

vācā tasya madhyasthā madhyadeśe prakīrtitā ||

devayoniṃ samāsṛtya akaniṣṭhādyāśca rūpiṇām |

ete'nye tāni cihnāni dṛśyante rūpasambhavām ||

kāmadhātveśvarā ye tu kāmināṃścaiva divaukasām |

tato hīnā gatiścihnā vācā caiva samādhurā ||

tato bhūniṣpannā vimānasthā sadivaukasām |

vācā kāśipurīṃ teṣāṃ yakṣāṇāṃ ca samāgadhim ||

aṅgadeśāṃ tathā vācā mahoragāṇāṃ prakīrttitā |

pūrvīṃ vācā bhavet teṣāṃ garuḍānāṃ mahaujasām ||

tathā vaṅge samā jātā yā vācā tu pravarttate |

kinnarāṇāṃ tathā vācā sā vācā parikalpitā ||

yauddhrī vācā bhavennityaṃ siddhavidyā sakhaḍgiṇām |

vidyādharāṇāṃ tu sā vācā + + + + + + + + + + + + + ||

ṛṣīṇāṃ tu kāmarūpī tu vācā viśvarūpiṇām |

pañcābhijñaṃ tu sā vācā ṛṣīṇāṃ parikalpitā ||

yā tu sāmā taṭī vācā yā ca vācā harikelikā |

avyaktāṃ sphuṭāṃ caiva ḍakārapariniśritā ||

lakārabahulā yā vācā paiśācīvācamucyate |

karmaraṅgākhyadvīpeṣu nāḍikesaramudbhave ||

dvīpavāruṣake caiva nagnavālisamudbhave |

yavadvīpivā sattveṣu tadanyadvīpasamudbhavā ||

vācā rakārabahulā tu vācā asphuṭatāṃ gatā |

avyaktā niṣṭhurā caiva sakrodhāṃ pretayoniṣu ||

dakṣiṇāpathikā vācā andhrakarṇāṭadrāviḍā |

kosalāḍavisattveṣu saihale dvīpamudbhavā ||

ḍakāre rephasaṃyuktā sā vācā rākṣasī smṛtā |

tadanyadvīpavāstavyaiḥ mānuṣyaiścāpi bhāṣitam ||

sa eṣa vacanamityuktvā mātarāṇāṃ mahaujasām |

pāścamī vāca nirdiṣṭā vaidiśīścāpi mālavī ||

vatsamatsārṇavī vācā śūrasenī vikalpitā |

daśārṇavī cāpi pārvatyā śrīkaṇṭhī cāpi gaurjarī ||

vācā nirdiṣṭā ādityādyāṃ grahottamām |

tadanyāṃ grahamukhyāṃ tu pāriyātrī vikalpitā ||

arbude sahmadeśe ca malaye parvatavāsinām |

khaṣadroṇyāṃ tu sambhūte jane vācā tu yādṛśī ||

tādṛśī vāca nirdiṣṭā kūṣmāṇḍādhiyonijam |

śaraṣasa sambhūtā yaralāvakamudbhavā ||

ghakāraprathitā yā vācā dānavānāṃ vinirdiśet |

kaśmīre deśasamudbhūtā kāviśe ca janālaye ||

sarve kulodbhūtā vajrapāṇikulodbhitā |

teṣāṃ mantramukhyānāṃ sarveṣāṃ vācamiṣyate ||

tathābjamadhyadeśasthā kulayonisamāsṛtā |

vācā gaticihnāśca dṛśyante abjasambhavā ||

pūrvanirdiṣṭamevaṃ syāt jinamantrā vikalpitā |

vītarāgāṃ tu ye cihnā te cihnā jinasambhavā ||

yatra deśe bhaved vācā tatrasthā gaticeṣṭitā |

tadeva nirdiśet sattvaṃ taccihnaṃ tu sarvataḥ ||

himādreḥ kukṣisaṃviṣṭā gaṅgātīre tu cottare |

yakṣagandharvaṛṣayo jane vācā pradṛśyate ||

vindhyakukṣyadrisambhūtā gaṅgātīre tu dakṣiṇe |

śrīparvate tathā śaile sambhūtā ye ca jantavaḥ ||

rākṣasostārakapretā vikṛtā mātarāstathā |

ghorarūpā mahāvighnā grahāścaiva sudāruṇām ||

paraprāṇaharā lubdhā tajjanodvācasambhavā |

tatra deśe tu ye cihnā taddeśe gaticeṣṭitā ||

tadvācavācino duṣṭā āviṣṭānāṃ viceṣṭhitam |

ete cānye ca bahavo tacceṣṭāgaticeṣṭinaḥ ||

vicitrākārarūpāśca vividhākāracihnitā |

vividhasattvamukhyānāṃ vividhāyonimiṣyate ||

etadāviṣṭacihnaṃ tu lakṣaṇaṃ gaticihnitam |

sarveṣāṃ tu prakurvīta mānuṣāṇāṃ sukhāvaham ||

rakṣārthaṃ prayoktavyā kumāro viśvasambhavaḥ |

ṣaḍakṣareṇaiva kurvīta mantreṇaiva jāpinaḥ ||

mahāmudrāsamāyuktaṃ + + + + + + + + + ++ |

pañcacīrāsu vinyastaḥ mahārakṣo kṛtā bhaviṣyati ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt

mahāyānavaipulyasūtrāt ekūnatriṃśatimaḥ āvi-

ṣṭaceṣṭavidhiparivartapaṭavisaraḥ

parisamāptaḥ iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project