Digital Sanskrit Buddhist Canon

Atha triṃśaḥ paṭalavisaraḥ

Technical Details
atha triṃśaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ tvadīyamantratantre vidyārājñāṃ cakravarttiprabhṛtīnāṃ sarvatathāgatoṣṇīṣapramukhānāṃ sarvamantrāṇāṃ siddhisthānāni bhavanti | tatrottarāpathe sarvatra tāthāgatī vidyārājñaḥ siddhiṃ gacchanti saṃkṣepataḥ ||



cīne caiva mahācīne mañjughoṣo'sya trasyati |

ye ca tasya mantrā vai siddhiṃ yāsyanti tatra vai ||

uṣṇīṣarājñāṃ sarvatra siddhirdṛśyeyu tatra vai |

kāviśe vakhale caiva udiyāne samantataḥ ||

kaśmīre sindhudeśe ca himavatparvatasandhiṣu |

uttarāṃ diśi niḥsṛtya mantrā siddhyanti śreyasāḥ ||

ye ca gītā purā buddhaiḥ adhunā ca pravarttitā |

anāgatā ca sambuddhaiḥ udgīrṇā śāntihetavaḥ ||

sarve vai tatra siddhyanti himādrikukṣisambhave |

janapade śreyase bhadre śāntiṃ kartu samārabhe ||

madhyadeśe tathā mantrāḥ sidhyantyete padmasambhavā |

gajomānikule cāpi siddhistatra pradṛśyate ||

pañcikasya ca yakṣasya hārītyā yakṣayonijā |

gāndharvā ye tu mantrā vai siddhisteṣāṃ samoditā ||

kāśipuryāṃ tato nityaṃ magadheṣu samantataḥ |

aṅgadeśe tathā prācyāṃ kāmarūpe samantataḥ ||

lauhityāṃ tu taṭe ramye vaṅgadeśeṣu sarvataḥ |

jambhalasya bhavet siddhi tathā maṇikulodite ||

samudratīre dvīpeṣu sarvatatra jalāśraye |

siṃhalānāṃ purī ramyā siddhyante mantradevatā ||

bhṛkuṭī caiva mahāśriyā yaśasvinī |

sitākhyāḥ sarvamantrāstu catuḥkumāryā mahodadhau ||

sidhyante tatra vai sthāne pūrvadeśe samantataḥ |

vindhyakukṣiniviṣṭāśca agrendre ca samantataḥ ||

kārtikeyo'tha mañjuśrīḥ siddhyante ca samantataḥ |

śṛṅgāragahvaraḥ kukṣādreḥ kandare ca sakānane ||

siddhirvināyakāṃ tatra vighnakartā sajāpinām |

hastākārasamāyuktānekadantāṃ mahaujasām ||

aśvarūpā tathānekā kāraśālinām |

īśānasya sutāṃ divyāṃ vividhāṃ vighnakārakām ||

tatproktā mantrayuktāṃśca siddhikṣetraṃ pradṛśyate |

mātarā vividhākārāṃ grahāṃścaiva sudāruṇām ||

pretāyonisamādiṣṭā mānuṣāhāranairrṛtām |

pretarājñaḥ samādiṣṭaṃ siddhikṣetraṃ tatoditam ||

tadādyāt sarvabhūtānāṃ siddhikṣetraṃ samādiśet |

vajrakrauñco mahāvīryaḥ siddhyante tatra vai diśe ||

āsurā mantramukhyāstu ye cānye laukikāstathā |

siddhyante tatra mantrā vai dakṣiṇāṃ diśimāśritāḥ ||

pretarājñastathā nityaṃ yamasyaiva vinirdiśet |

siddhyante jātyamantrāṃstu saśaivā ca savaiṣṇavā ||

krūrāścākrūrakarmeṣu kṣetramādiṣvadakṣaṇam |

vajrapāṇisamādiṣṭā mantrāḥ krūrakarmiṇaḥ ||

dakṣiṇāpathamāsṛtya sidhyante pāpakarmiṇām |

aśubhaṃ phalaniṣphattiṃ dṛśyate tatra vai diśe ||

ādityabhāṣitā ye mantrāḥ saumyāścaiva prakīrtitāḥ |

aindrā mantrāḥ prasidhyante paścime diśi śobhane ||

svayaṃ tatra sidhyeta yakṣendro'tra maharddhikaḥ |

dhanadaḥ sarvabhūtānāṃ bāliśānāṃ tu mohinām ||

cittaṃ dadāti jantūnāṃ vidhidṛṣṭena hetunā |

siddhyante paścime deśe bhogavānarthasādhakaḥ ||

dhanado nāma nāmena viśruto'tra mahītale |

vajrapāṇiḥ svayaṃ yakṣaḥ bodhisattvo maharddhikaḥ ||

mantramukhyo varaśreṣṭho daśabhūmādhipaḥ svayam |

siddhyante sarvamantrā vai vajrābjakulasambhavā ||

tathāṣṭakulikā mantrā aṣṭabhyo dikṣu niśritā |

uttarāyāṃ diśi sidhyante mantrā vai jinasambhavā ||

pūrvadeśe tathā siddhiḥ mantrā vai padmasambhavā |

dakṣiṇāpathaniśṛtya sidhyante kuliśālayāḥ ||

paścimena gajaḥ proktā vidiśe maṇikulastathā |

paścime cottare sandhau siddhisteṣu prakalpitā ||

paścime dakṣiṇe cāpi sandhau yakṣakulastathā |

dakṣiṇe pūrvadigbhāge śrāvakānāṃ mahaujasām ||

kulākhyaṃ teṣu dṛṣṭaṃ vai tatra sthāneṣu sidhyati |

pūrvottare diśābhāge pratyekānāṃ jinasambhavam ||

kulākhyaṃ bahumataṃ loke siddhisteṣu tatra vai |

adhaścaiva diśābhāge sidhyante sarvalaukikā ||

pātālapraveśikā mantrā vai sidhyante'ṣṭakuleṣu ca |

lokottarā tathā mantrā uṣṇīṣādyāḥ prakīrtitāḥ ||

siddhimāyānte te ūrdhvaṃ cakravartijinoditā |

diksamantāt sarvatra vajriṇasya tu siddhyati ||

tathānye mantrarāṭ sarve abjayonisamudbhavā |

siddhyante sarvadā sarve sarvemantrāśca bhogadā ||

siddhyante sarvakāle'smiṃ vajrābjakulayorapi |

etat kṣetraṃ tu nirdiṣṭaṃ kālaṃ tat parikīrtyate ||

utpatteḥ sarvabuddhānāṃ mantrasiddhi jinoditām |

madhyakāle tu buddhānāṃ abjavajrasamudbhavām ||

mantrāṇāmanyakāle'smin tadanyeṣāṃ mantraśālinām |

siddhiśca kālataḥ proktā nānyakāle prakīrttitā ||

tapasāduttamā siddhistribhirjanyairavāpnuyāt |

sātatyajāpināṃ mantraṃ tadbhaktāṃ gatamānasām ||

prasannānāṃ jinaputrāṇāṃ iha janme'pi sidhyati |

ratnatraye ca bhaktānāṃ bodhicittavibhūṣitām ||

saṃvarasthāṃ mahāprājñaṃ tantramantraviśāradām |

mantrāḥ siddhyantyayatnena bodhisaṃvaratasthitām ||

sattvānāṃ karmasiddhistu ātmasiddhimudāhṛtā |

siddhā eva sadā mantrā asiddhā sattvamohitā ||

ata eva jinendraistu kalparāja udāhṛtaḥ |

savistarakṛthā mantraṃ buddhaśreṣṭho hi saptamaḥ ||

sa vavre munimukhyastu buddhacandro maharddhikaḥ |

jyeṣṭhaṃ ca buddhaputraṃ taṃ mañjughoṣo mahaujasam ||

śṛṇu tvaṃ kumāra ! mantrāṇāṃ prabhāvagatinaiṣṭhikam |

yasmiṃ kāle sadā buddhaḥ dhriyante lokanāyakāḥ ||

tasmiṃ kāle tadā siddhiḥ uṣṇīṣādyāṃ prakīrttitā |

cakravarttistathā rājā tejorāśiḥ prakīrtitaḥ ||

sitātapatrajapoṣṇīṣa bahavaḥ varṇitā jinaiḥ |

evamādyāstathoṣṇīṣāḥ siddhyante tasmiṃ kāle ||

cakravarttiryadā kāle jambūdvīpe bhaviṣyati |

dharmarājā ca sambuddhaḥ tiṣṭhate dvipadottamaḥ ||

tasmiṃ kāle bhavet siddhiḥ mantrāṇāṃ sarvabhāṣitāmiti |



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakā-

nmahāyānavaipulyasūtrādaṣṭāviṃśatimaḥ kṣetrakālavidhiniyamapaṭalavisaraḥ parisamāptamiti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project