Digital Sanskrit Buddhist Canon

Athaikonatriṃśaḥ paṭalavisaraḥ

Technical Details
athaikonatriṃśaḥ paṭalavisaraḥ |



atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye kalpavidhānaparivarte saptamaḥ paṭakarmavidhānaṃ yo tasmiṃ kāle tasmiṃ samaye yugānte sādhayiṣyanti amoghā tasya siddhirbhaviṣyati | saphalāḥ sukhodayāḥ sukhavipākāḥ dṛṣṭadharmavedanīyā sarvadurgatinivāraṇīyā niyataṃ tasya bodhiparāyaṇīyā siddhirbhaviṣyati ||



atha bhagavāṃ śākyamuniḥ mañjuśriyasya kumārabhūtasya hṛdayaṃ bhāṣate sma ||



ṣaḍakṣaraṃ ṣaḍgatimocanātmakaṃ acintyatulyāpratimaṃ maharddhikam |

vimocakaṃ sarvabhavārṇavārṇavaṃ tṛduḥkhaduḥkhā bhavabandhabandhanāt ||



asahyaṃ sarvabhūtānāṃ sarvalokānuliptakam |

adhṛṣyaṃ sarvabhūtānāṃ bhavamārgaviśodhakam ||



prāpakaṃ buddhadharmāṇāṃ sarvaduṣṭanivāraṇam |

anumoditaṃ sarvabuddhaistu sarvasampattikārakam ||



utkṛṣṭaḥ sarvamantrāṇāṃ mañjughoṣasya śāsane |

katamaṃ ca tat | om vākyeda namaḥ ||



asya kalpaṃ bhavati | śākayāvakabhikṣabhaikṣāhāro vā triḥkālasnāyī tricelaparivarttī akṣaralakṣaṃ japet | pūrvasevā kṛtā bhavati ||



tataḥ acchinnāgradaśake paṭe poṣadhikena citrakareṇa aśleṣakairvarṇakaiḥ āryamañjuśrīścitrāpayitavyaḥ padmāsanasyo dharmaṃ deśayamānaḥ sarvālaṅkāravibhūṣitaḥ kumārarūpī muktottarāsaṅgaḥ tasya vāmena āryāvalokiteśvaraḥ padmahastaḥ cāmaravyagrahastaḥ dakṣiṇena āryasamantabhadraḥ upari meghagarbhavinirgatau vidyādharau mālādhāriṇau likhāpayitavyau adhastāt sādhako dhūpakaṭacchakavyagrahastaḥ samantāt parvataśikharā likhāpayitavyā | adhastāt padmasaraḥ ||



sadhātuke caitye paṭaṃ paścānmukhaṃ pratiṣṭhāpya udārāṃ pūjāṃ kṛtvā ghṛtapradīpāṃśca prajvālya jātīpuṣpāṇāṃ aṣṭasahasreṇa ekaikamabhimantrya mañjuśrīmukhe tāḍayet | tato mahāgambhīrahuṅkāraśabda śrūyate | paṭo vā prakampate | huṅkāraśabdena sārvabhaumiko rājā bhavati | pataprakampane sarvavādiṣuttaravādī bhavati | sarvalokaikaśāstrajñaḥ | atha na siddhyati sarvakarmasamartho bhavati ||



ayaṃ prathamaḥ kalpaḥ |



agarusamidhānāmadhyarddhamaṅgulapramāṇānāṃ nirdhūmeṣu khadirāṅgāreṣu kṛtsnāṃ rātriṃ turuṣkatailāktānāṃ juhuyāt | aruṇodaye āryamañjuśriyaṃ paśyati | so'sya yathepsitaṃ varaṃ dadāti | varjayitvā kāmopasaṃhitam ||



tasyaiva paṭasyāgrataḥ candanadhūpamavyavacchinnaṃ dahaṃ kṛtsnāṃ rātriṃ japet | tataḥ āryamañjuśrīḥ sākṣāmāgacchati gambhīrāṃ dharmāṃ deśayati | tāmadhimucyati | adhimucya sarvavyādhivinirmuktaḥ vaśitā prāpto bhavati ||



raktacandanamayaṃ padmaṃ kṛtvā ṣaḍaṅgulapariṇāhaṃ sanālaṃ raktacandanena mrakṣayitvā sahasraṃ sampātāhutaṃ sahasrābhimantritaṃ kṛtvā pūrṇamāsyāṃ paṭasyāgrataḥ padmapatre sthāpya hastenāvaṣṭabhya tāvajjaped yāvat prajvalita iti | tena gṛhītena dviraṣṭavarṣākṛtiḥ taptakāñcanaprabhaḥ bhāskarasyopiraketejā devakumāraḥ sarvavidyādharanamaskṛtaḥ mahākalpaṃ jīvati | bhinne dehe bhiratyāmupapadyate ||



candragrahe śvetavacāṃ gṛhyaṃ pañcagavyena prakṣālya aśvatthapatrairavaṣṭambhayitvā tāvajjaped yāvadūṣmāyati dhūmāyati jvalati | sarvajanavaśīkaraṇaḥ sarvavādivijayī dhūmāyamāne antarddhānaṃ triṃśadvarṣasahasrāṇi jīvati | jvalite ākāśagamanaṃ mahākalpaṃ jīvati ||



kapilāyāḥ samānavatsāyāḥ ghṛtaṃ gṛhya tāmrabhājanaṃ saptabhiraśvatthapatraiḥ sthāpya tāvajjaped yāvat trividhā siddhiriti | taṃ pītvā śrutidharamantardhānākāśagamanamiti ||



puṣkarabījaṃ mukhe prakṣipya candragrahe tāvajjaped yāvacculuculāyati | trilauhapariveṣṭitaṃ kṛtvā mukhe prakṣipyāntarhito bhavati | udgīrṇāyāṃ dṛśyati ||



lavaṅgagandhaṃ mukhe prakṣipya ṣaḍlakṣaṃ japet | yamālapati sa vaśyo bhavati | kṣīrayāvakāhāraḥ lakṣaṃ japed vidyādharo bhavati | bhikṣāhāraḥ kāṣṭhamaunī lakṣaṃ jape antarhito bhavati | koṭiṃ japedāryamañjuśrīstathā dharmaṃ deśayati yathā caramabhaviko bodhisattvaḥ bhavati | satata jāpena sarvārthavṛddhirbhavati ||



sarvagandhairyasya pratikṛtiṃ kṛtvā cchitvā juhoti sa saptarātreṇa vaśyo bhavati | guggulugulikānāṃ badarāsthipramāṇānāṃ ghṛtāktānāṃ śatasahasraṃ juhuyāt dīnāralakṣaṃ labhati ||



samudragāminīṃ nadīmavatīrya padmānāṃ śatasahasraṃ nivedayet | padmarāśitulyaṃ mahānidhānaṃ paśyati | kṣayaṃ na gacchati | gaurasarṣapāṇāṃ kuṅkumābhyaktānāṃ aṣṭasahasraṃ juhuyāt | rājā vaśyo bhavati | tilānāṃ dadhimadhughṛtāktānāṃ śatasahasraṃ juhuyāt | sarvandado mahāgṛhapatirbhavati | apatitagomayena maṇḍalakaṃ kṛtvā muktapuṣpairabhyavakīryāṣṭaśataṃ japet | tataḥ saddharmapustakaṃ vācayet | māsena paramamedhāvī bhavati | rocanāṣṭaśataṃ kṛtvā tilakaṃ kuryāt | sarvajanapriyo bhavati | śikhāṃ saptajaptāṃ kṛtvā sarvasattvānāmāvadhyo bhavati | kirimālaṃ daśasahasrāṇi juhuyāt | sarvavyādhirmucyate | dinedine saptavārāṃ japet | niyatavedanīyaṃ karma kṣapayati athāṣṭaśatajapena maraṇakālasamaye samastaṃ sammukhaṃ āryamañjuśriyaṃ paśyatīti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt

mahāyānavaipulyasūtrāt saptaviṃśatimaḥ

mañjuśrīpaṭavidhānaparivartakarmavidhiḥ saptamakapaṭalavisaraḥ

parisamāptamiti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project