Digital Sanskrit Buddhist Canon

Atha aṣṭāviṃśatitamaḥ paṭalavisaraḥ

Technical Details
atha aṣṭāviṃśatitamaḥ paṭalavisaraḥ |



atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! aparamapi tvadīyapaṭavidhānaṃ sādhanaupayikaṃ sarvakarmārthasādhakam | etenaiva tu ekākṣareṇa hṛdayamantreṇa ṣaḍākṣareṇa vāmakarāntena tvadīyena mūlamantreṇa vā ṣaḍakṣarahṛdayena omkārādyena ekākṣareṇa vā paṭasyāgrataḥ asyaiva kalpaṃ bhavati | paścime kāle paścime samaye mayi tathāgate parinirvṛte śūnye buddhakṣetre yugādhame prāpte atrāṇe loke aśaraṇe aparāyaṇe idameva kalparājā trāṇabhūtaṃ bhaviṣyati | śaraṇabhūtaṃ layanabhūtaṃ parāyaṇabhūtam | katamaṃ ca tat ||



ādau tāvat pūrvamevānāhate paṭe keśāpagate saptahastāyate tṛhastapṛthake sadaśe kuṅkumacandanarasaparyuṣite buddhaṃ bhagavantaṃ śākyamuniṃ likhayet | padmāsanopaviṣṭaṃ dharmaṃ deśayamānaṃ mañjuśriyaṃ kumārabhūtamavalokayantam | dakṣiṇe pārśve sudhanaṃ subhūmiṃ āryākṣayamatiṃ mañjuśriyaṃ ca bhagavato namaskāraṃ kurvantaṃ kumārarūpiṇaṃ sarvālaṅkāravibhūṣitāṅgaṃ vāmapārśve samantabhadraṃ āryāvalokiteśvaraṃ bhadrapālaṃ suśobhanaṃ ca lekhayet | bhagavatpratimā hrasvatarā ca lekhayitavyā | āryāvalokiteśvarasudhanau camaravyagrahastau kāryau | vasudhā cādhastāt | ratnakaraṇḍakavyagrahastāḥ pūrvakāyavinirgatāḥ lekhayitavyā | upariṣṭācca vidyādharakumārau mālādhāriṇau meghāśca varṣamāṇāḥ savidyutā lekhayitavyāḥ | sarve ca bodhisattvā puṣpamāṇā yo bhagavato mukhaṃ vyavalokayantaḥ kartavyāḥ | sālaṅkārāḥ prasannadṛṣṭayaḥ pūrvakāye niṣīdavanatena lekhayitavyāḥ ||



tamīdṛśaṃ paṭaṃ sadhātuke caitye sthāpya paścānmukhamakṣaralakṣaṃ japet | asya mañjuśriyaḥ kāṣṭhamaunī triḥkālasnāyī tṛcelaparivarttī satatapoṣadhikaḥ śākayāvakayathābhaikṣabhaikṣāhāraścaturbhāgamannaṃ kṛtvā ratnatrayasya bhāgamekaṃ anyaḥ mañjuśriyaḥ anyat sarvasattvānāṃ śeṣamātmano payuñjīta | akṣāntakāyo manasi bhagavantaṃ kṛtvā sarvasattvānālambanena manasā nātmārthamahaṃ kiñcit karomi kariṣyāmyanyatra sarvasattvānāmarthāyeti dhyātvā jāpaṃ kuryāt | snānaṃ gandhaṃ puṣpaṃ dhūpaṃ baliṃ pradīpāṃśca dadyāt | snāpanaṃ paṭacchāyāyāḥ gandhānadhastāt puṣpāṇi ca baliṃ ca satataṃ dadyāt | tatraiva teṣāṃ pūrvaṃ dadyāt | ratnatrayasya paścānmaitreyasya tadanantaramavalokiteśvarasya āryasamantabhadrasya āryākāśagarbhasya āryākṣayamateḥ kumārabhūtasya candraprabhasya sarvanīvaraṇaviṣkambhiṇaḥ āryavajradharasya āryatārāyāḥ āryamahāmāyūryā āryaparājitāyāḥ bhagavatyāḥ prajñāpāramitāyāśca gandhaṃ puṣpaṃ dhūpaṃ baliṃ ca sarvameteṣāṃ pūrvaṃ datvā paścāt paṭasya dadyāt ||



paścād bahirekasmiṃ pradeśe sarvoṣṭragardabhaśvahastirūpāṇi vināyakāni valmīkamṛttikayā kṛtvā teṣāṃ cāśeṣaṃ dadyāt | avismṛtya piṇyākapiṣṭakatilakṛtakulatthamatsyamāṃsamūlakavārttākapadmapatrakāṃsabhājanāni ca varjayet | kuśaviṇḍakopaviṣṭaḥ tatraiva śrāntaḥ sarvabuddhānusmṛtiṃ bhāvayet | manasā jāpaṃ kuryāt | anyatra vivikte kuśasaṃstare śayyāṃ kalpayet | atipānamatibhojanaṃ atiparyaṭanaṃ atidarśanamatiśayyāṃ ca varjayet | triḥ kālaṃ buddhānusmṛti bhāvayet | śukrabandhaṃ ca kuryāt | śobhanāni ca svapnāni nānyasya prakāśayet | bhagavato nivedayet ||



evamanupūrveṇa tvaramāṇaḥ akṣaralakṣaṃ japet | ante ca bhagavatīṃ prajñāpāramitāṃ vācayet | japakāle bhagavato'tha mañjuśriyaḥ kumārabhūtasya mukhamavalokya jāpaṃ kuryāt | anākulākṣarapadaḥ | akṣasūtrānte ca namaskāraṃ kṛtvā nivedayet ||



anena vidhinā pūrvasevāṃ kṛtvā paṭaṃ kvacit svasthe sthāne sthāpya karma kuryāt | yatra manasaḥ parituṣṭirasti ||



patavidhānaṃ samāptam ||



paścād bhagavantaṃ mañjuśriyaṃ śvetacandanamayaṃ padmāsanasthaṃ bhagavatīṃ prajñāpāramitāṃ ekahaste dadhānaṃ dakṣiṇena phalaṃ dadhānaṃ kārayet | tamekasmiṃ śucau pradeśe paścānmukhaṃ sthāpayitvā tasyāgrato'gnikuṇḍaṃ kuryāt | sarvakarma sacaturasraṃ dvivitastipramāṇaṃ adhaśca gandhāṃ sarvadhānyāni ca kṣipet | tasyopari kuryāt ||



anena vidhinā navamagnimutpādya aśvatthasamidbhiragniṃ athavāśokasya vā ghṛtatandulodanaṃ kṣīradadhi madhu ca sarvamupahṛtya tāmrabhājane sthāpayitvā aṣṭasahasraṃ parijapya pūrṇāhutiṃ dadyāt | paścādanyasmiṃ dine śuklapratipadamārabhya karma kuryāt aśvatthasamidbhiragniṃ prajvālya vigatadhūmaṃ dṛṣṭvā agnimāvāhayet | “āgaccha haripiṅgala ! dīptajihva ! lohitākṣa ! haripiṅgala ! dehi dadāpaya svāhā ||”



anena mantreṇāhutitrayaṃ dadyāt | paścād bhagavantamāvāhayet | “āgacchagaccha kumārabhūta ! sarvasattvārthamudyato'haṃ sāhāyyaṃ me kalpaya gandhapuṣpadhūpaṃ ca pratigṛhṇa svāhā ||”



yad dadāti tadanena dātavyam | āgatasya cārgho deyaḥ sugandhapuṣpapānīyena paścāddhomaṃ kuryāt | saptavārānudāhṛtya ekaivāhutiṃ kṣipet | evaṃ saptadivasāni ghṛtatandulāni tilayāvakena cāpyāyanaṃ kuryāt ||



atrāntarādavaśyamāryamañjuśriyaṃ kumārarūpiṇaṃ paśyati | dvyaṅgulapramāṇānāṃ candanasamidhānāmaṣṭasahasraṃ juhuyāt | dinedine śataṃ pṛthivīpatīnāṃ vaśamānayati | jātīkusumānāṃ lakṣaṃ juhuyāt | rājā vaśyo bhavati | padmānāṃ dadhimadhughṛtāktānāṃ sahasraṃ juhuyāt | dravyaṃ labhate | śamīsamidbhiragniṃ prajvālya tilāṃ juhuyāt | dhanapatirbhavati | satatamudakamudake juhuyāt | prātarutthitaḥ sarvajanapriyo bhavati | arkasamidhānāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt | sahasrapiṇḍaṃ grāmaṃ labhate | bahuputrikāṃ juhuyāt | kanyāṃ yāmicchati tāṃ labhate | apāmārgaṃ juhuyāt vyādhiṃ praśamayati | kṣīravṛkṣakāṣṭhairagniṃ prajvālya tilāhutīnāṃ lakṣaṃ juhuyāt | yāṃ cintayitvā karoti tāṃ labhate | viṣayārthī padmānāṃ lakṣaṃ juhuyāt | viṣayaṃ labhate | yavānāṃ lakṣahomenākṣayamannamutpadyate | guggulupṛyaṅguṃ ca ghṛtena saha homayet | putraṃ labhate | akākolīne jātīkusumānāṃ pānīye juhuyāt | saptāhena grāmaṃ labhate | jātīkusumānāṃ jale ekaikaṃ puṣpaṃ gṛhītvā juhuyāt | avaśeṣaṃ khaṇḍaṃ yasya ghrāṇāya dīyate sa ghrāṇamātreṇa vaśyo bhavati | kuṅkuma kastūrikālavaṅgapuṣpaṃ ca mukhe prakṣipya japet | yena saha mantrayate sa vaśyo bhavati | marīcamaṣṭasahasrābhimantritaṃ kṛtvā mukhe prakṣipya kruddho'pi vacanena priyo bhavati | śikhāmanenaiva badhnīyāt | adṛśyo bhavati | śakraṃ dṛṣṭvā manasānusmared vigatakrodho bhavati | nityajāpena sarvajanapriyo bhavati | mahati pratyūṣe'bhyutthāya jātīkusumasahitaṃ pānīyaṃ śucau pradeśe bhūmau juhuyāt | mantrī bhavati | anatikramaṇīyavacanaḥ | bhaye samutpanne manasi kuryāt | bhayaṃ na bhavati | parasya kruddhasyāpi maitrīṃ bhāvayittvā anusmṛtya mukhaṃ vyavalokayet | vigatakrodho bhavati | sarvasugandhapuṣpaiḥ homaṃ kuryād yamuddiśya karoti sa vaśyo bhavati | saptābhimantritaṃ udakaṃ pratyuṣasi pibet | niyatavedanīyaṃ karma kṣapayati | saptajaptenodakena mukhaṃ prakṣālayet sarvajanapriyo bhavati | puṣpāṇyabhimantrya yasya dadāti sa vaśyo bhavati | ācāryatvamekena lakṣahomena tandulānām | viṣayapatitvaṃ tilānāṃ padmānāṃ sahasraṃ juhuyāt | dīnārasahasraṃ labhate | vīrakrayakrītāṃ guggulusarjarasaṃ gandharasaṃ śrīvāsakaṃ caikataḥ kṛtvā juhuyāt | pañcamyāṃ pañcamyāṃ ṣaṇmāsam pūrṇe sahasraguṇaṃ labhate | sarvagandhaiḥ pratikṛtiṃ kṛtvā tīkṣṇaśastreṇaikadhāreṇa cchitvā cchitvā juhuyāt | dakṣiṇena pādā puruṣasya vāmapādaṃ striyaḥ yamicchati sa vaśyo bhavati | saptāhaṃ trisandhyaṃ dhuttūrakapuṣpāṇi juhuyāt | gāvo labhate | arkakāṣṭhairdhānyaṃ śirīṣapuṣpairaśvāṃ aśokapuṣpaiḥ suvarṇaṃ vyādhighātakapuṣpairvastrāṇi labhate | yad yadicchati tat sarvaṃ jātīkusumahomena karoti | yadvarṇāni puṣpāṇi pānīye juhoti saviturudaye | tadvarṇāni vastrāṇi labhate | saptajaptaṃ bhājanaṃ kṛtvā bhikṣāmaṭati bhikṣāmakṣayāṃ labhate | rātryāmutthāya parijapyātmānaṃ svayaṃ śobhanāni svapnāni paśyati ||



atha rājānaṃ vaśīkartukāmaḥ tasya pādapāṃsuṃ gṛhītvā sarṣapaistailaiśca miśrayitvā juhuyāt | saptāhaṃ trisandhyaṃ vaśyo bhavati ||



rājñīṃ vaśīkartukāmaḥ sauvarcalāṃ śatapuṣpāṃ vārāhīṃ caikataḥ kṛtvā juhuyāt | saptarātraṃ trisandhyaṃ vaśyā bhavati | rājamātyaṃ vaśīkartukāmaḥ bhallātakānāṃ tilāṃ vacāṃ ca pratikṛtiṃ kṛtvā juhuyāt | saptāhaṃ saptarātraṃ ca vaśyo bhavati ||



purohitaṃ vaśīkartukāmaḥ brahmadaṇḍīṃ śatapuṣpāṃ caikataḥ kṛtvā juhuyāt | saptarātraṃ trisandhyaṃ vaśyo bhavati ||



brāhmaṇānāṃ vaśīkartukāmaḥ, pāyasaṃ ghṛtasahitaṃ juhuyāt | sarve vaśyā bhavanti ||



atha kṣatriyaṃ vaśīkartukāmaḥ, śālyodanaṃ ghṛtasahitaṃ juhuyāt | saptāham ||



vaiśyānāṃ vaśīkaraṇe yāvakāṃ guḍasahitāṃ juhuyāt | vaśyo bhavati ||

piṇyākaṃ juhuyāt | śūdrā vaśyā bhavanti ||

sarvānekataḥ kṛtvā juhuyāt sarve vaśyā bhavanti ||



catuḥpathe ekaśūnye gṛhe vā baliṃ nivedya yo'sya glānaḥ sa tasmād vinirmukto bhavati ||



mukhaṃ spṛśaṃ jape jvaramapagacchati | aṣṭaśatajaptena śikhābandhena sarvavyādhibhyaḥ parimucyate | sarvarogebhyaḥ mūśrakaṃ badhvā śikhā bandhaṃ kṛtvā svaptavyaṃ | sarvarogā apagacchanti | vyādhinā grastaḥ japamātreṇa mucyate | galagrahe valmīkamṛttikāṃ japtvā lepaḥ kāryaḥ | vyādhirapagacchati | akṣiroge nīlīkalikāni juhuyāt | vyupaśāmyati ||



paṭavidhānasyārtarikarmmaḥ ||



pūrvoktena vidhānena anāhate paṭe keśāpagate āryamañjuśrīḥ kumārabhūtaḥ ābhilekhyaḥ sarvālaṅkāravibhūṣitaḥ | raktavarṇaḥ kumārarūpī padmāsanasthaḥ | dakṣiṇapārśve aryāvalokiteśvaraḥ vāmapārśve samantabhadraḥ | āryamañjuśriyasya kiñcidūnau | taṃ paṭaṃ sthāpayitvā koṭiṃ japet | rājā bhavati ||



candanasamidhānāṃ kuṅkumābhyaktānāṃ lakṣaṃ juhuyāt | rājā bhavati | agarusamidhānāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt | rājā bhavati | jātīkusumānāṃ ghṛtāktānāṃ koṭiṃ juhuyāt | rājā bhavati ||



yatpramāṇānāṃ padmānāṃ rāśiṃ juhoti tatpramāṇānāṃ dīnārāṇā rāśī labhate | yāvad yāvat tāvajjapyamānāṃ na gṛhṇāti tāvad vidyādharacakravartī bhavati | bhallātakānāṃ lakṣaṃ juhuyāt dīnārasahasraṃ dadāti | vyādhighātakaphalānāṃ lakṣaṃ juhuyāt mahādhanapatirbhavati | aṣṭasahasrahomena guggulusamidhānāṃ dhānyaṃ labhate | satatatilahomenāvyavacchinnaṃ dhānyaṃ labhate | gotaṇḍulānāṃ lakṣaṃ juhuyāt | saha dadhnā gosahasraṃ labhate | bahuputrikāphalāni śamīphalāni caikataḥ kṛtvā juhuyāt | yāmicchati kanyāṃ tāṃ labhate | śamīpatrāṇi juhuyāt | sarvakāmado bhavati | agastipuṣpāṇi kṣīrāktāni juhuyāt | brāhmaṇavaśīkaraṇā | karavīrapuṣpāṇi śuklāni juhuyāt | kṣatriyavaśīkaraṇe | karṇikārapuṣpāṇi juhuyādrājā vaśīkaraṇe | dhuttūrakapuṣpāṇi juhuyāt | śūdravaśīkaraṇe | arkapuṣpāṇāṃ dadhimadhughṛtāktānāṃ lakṣaṃ juhuyāt | sarvavyādhibhyaḥ parimucyate ||



anenaiva vidhinā puṣpāṇāṃ sugandhānāṃ lakṣaṃ pādamūle nivedayet | nityasukhī bhavati | aśvatthasamidbhiragniṃ prajvālya śamīpuṣpāṇāṃ sahasraṃ juhuyāt | nakṣatrapīḍā vyupaśāmyati | gorocanayā mantramabhilekhya śirasi badhvā saṅgrāme'vataret | śastrairna spṛśyate | hastiskandhe mañjuśriyamagrato balasya dattvā darśanamātreṇaiva parabalasya bhaṅgo bhavati | dhvajāgre kumārarūpiṇaṃ sauvarṇamayūrāsanasthaṃ kṛtvā saṅgrāmamavataret | darśanādeva parabalasya bhaṅgo bhavati | jātīkusumānāṃ pādamūle lakṣaṃ nivedayet | tatraiva kuśasaṃstare śayyāṃ kurvīta | svapne yathābhilaṣitaṃ kathayati | pradīpānāṃ sahasraṃ dattvā ekapradīpaṃ padmasūtravarttiṃ kṛtvā madhuyaṣṭiṃ veṣṭayitvā prajvālya paśyed yathābhūtaṃ mañjuśriyaṃ kumārabhūtaṃ paśyati ||



dvitīyaṃ paṭavidhānaṃ samāptam |



sauvarṇaṃ rajataṃ vā kumāraṃ kṛtvā varadaṃ dakṣiṇena pāṇinā | vāmena bhagavatīṃ prajñāpāramitāṃ dadhānaṃ tamīdṛśaṃ sadhātukakaraṇḍakaṃ purataḥ sthāpyākṣaralakṣaṃ japet | pūjāṃ vāsariṇāṃ kuryāt | bāladārakadārikāścāsyāgrato bhojayitavyā | gītaṃ vāditaṃ pustakavācanaṃ cākuryāt | japaparisamāptau puṣpatrayeṇārghaṃ datvā preṣayet | pūrvoktena vidhānenāvāhanavisarjanaṃ padmamudrāṃ badhvā jāpaṃ kuryāt | dhvajamudrāyā āvarttanaṃ svastikamudrayā āsanaṃ pūrṇamudrāyārghaṃ ekaliṅgamudrāyāṃ puṣpāṇi manorathamudrāyāṃ pradīpaṃ yamalamudrāyā dhūpaṃ mayūrāsanamudrāyā gandhaṃ yaṣṭimudrāyā baliṃ anena vidhānena rātrau dinedine kuryād yāvajjāpaparisamāptiriti | paśvāt karmāṇi kuryāt ||



jātīkusumānāṃ samudragāminyāṃ nadyāṃ lakṣaṃ plāvayet | viṣayaṃ labhate | rātrau jātikusumaughaṃ kṛtvā bhagavataḥ purataḥ svapet | bhagavantaṃ paśyati dharma deśayamānaṃ bodhisattvaparivṛtaṃ yamuddiśya karoti tadeva kama kuryāt | nānyasya kuryāt | upoṣadhikena śuklapratipadamārabhya śrīvāsakadhūpaṃ madhumiśraṃ juhuyāt rājyaṃ labhate | koṭiṃ japet mañjuśriyaṃ svayameva paśyati dharmadeśanāṃ ca karoti | yadi kenacit sahollāpayati sammukhamavabhāṣate avaivarttikaśca bodhisattvo bhavati ||



tṛtīyaṃ vidhānam ||



raktacandanamayaṃ kumārarūpiṇaṃ ekena pārśvena priyaṃkaraṃ anyena vīramatī sāśokavṛkṣāśrayāṃ kārayet | tamekapārśve sthāpayitvā lavaṇasarvaparājikāvyāmiśreṇa raktacandanapratikṛtiṃ kṛtvā cchitvā cchitvā juhuyād yasya nāmnā sa vaśyo bhavati | udumbaraphalāni yasya nāmnā juhuyāt sa vaśyo bhavati | kākodumbarikāphalāni juhuyād yasya nāmnā sa vaśyo bhavati | śṛṅgāṭakaṃ juhuyāt brāhmaṇavaśīkaraṇe padmamūlāni kṣatriyavaśīkaraṇe kaśerukāṇi juhuyāt | vaśyavaśīkaraṇe śālūkāni juhuyāt | śūdravaśīkaraṇe lavaṇaśarkarāṇāmaṣṭasasraṃ juhuyāt | trisandhyaṃ saptāhaṃ yasya nāmnā juhoti sa vaśyo bhavati | nimbapatrāṇi kaṭutailāktāni juhuyāt āhutyāṣṭasahasraṃ trisandhyaṃ saptāhaṃ yasya nāmnā sa vaśyo bhavati | sarveṇa homena vaśīkaraṇam ||



bṛhatīkusumānāṃ lakṣaṃ juhuyāt suvarṇaṃ labhate | kālāñjanikākusumānāmaṣṭasahasraṃ juhuyāt mahāntaṃ grāmaṃ labhate | pāṭalapuṣpāṇi juhuyād dhānyamakṣayaṃ labhate | śrīparṇīpuṣpāṇi juhuyāt suvarṇa labhate | vacāṃ dadhimadhughṛtāktāṃ juhuyāt sarvavādeṣūttaravādī bhavati | brāhmīrasaghṛtasahitaṃ tāmrabhājane sthāpayitvā tāvajjaped yāvad daśasahasrāṇi paścāt pibet sarvavādino vijayate | yasya kruddhasyāṣṭasahasrābhimantritaṃ kṛtvā loṣṭaṃ kṣipet purataḥ sa krodhaṃ muñcati ||



caturthaṃ vidhānam |



anāhate paṭe keśāpagate upoṣadhikena citrakareṇa aśleṣakairvarṇakaiḥ āryamañjuśriyaścitrāpayitavyaḥ | padmāsanopaviṣṭaṃ dharmaṃ deśayamānaṃ darkṣiṇapārśve āryamahāmekhalā vāmapārśve cāryaprajñāpāramitā jāpavatī sarvālaṅkāravibhūṣitā śuklavastranivasanā | tasyādhastāt padmasaraḥ, bahuvidhapuṣpasaṅkīrṇaḥ nāgarājānau akāyavinirgatau padmadaṇḍadhṛtahastau āryāparājitā caikasmiṃ vighnavināyakāṃ nāśayantī agnijvālāmukhī bhṛkuṭīkṛtalocanāṃ anyasmiṃ pārśve āryaparṇaśabarī pāśaparaśuvyagrahastā kṛṣṇaraktanetrā mayūrapṛṣṭhabhirūḍhā sādhakaṃ parirakṣantī | sādhakaśca padmamālāvyagrahastaḥ bhagavato mañjuśriyamukhaṃ vyavalokayamānaḥ upariṣṭāccāmarapuṣpamālādundubhidhāriṇau devaputrau lekhayitavyau ||



taṃ paṭaṃ paścānmukhaṃ sthāpya sadhātuke caitye koṭiṃ japet | japānte ca mahatīṃ pūjāṃ kṛtvā bhagavatīṃ prajñāpāramitāṃ vācayitvā daśasahasrāṇi japet | mañjuśriyo mukhaṃ vyavalokayamānaḥ | paścāt paṭaṃ kampate | rājyaṃ labhate | cakṣuśca labhate | vidyādharo bhavati | hasate cakravarttī bhavati | bhāṣaṇe bodhisattvaḥ prathamabhūmipratilabdho bhavati | dharmadeśanāṃ cāsya śṛṇoti ||



tasyaiva paṭasyāgrataḥ kapilāyāḥ samānavatsāyāḥ goghṛtaṃ gṛhya tāmrabhājane sthāpya tāvajjaped yāvadūṣmāyati | dhūmāyati | prajvalati | ūṣmāyamānaṃ pītvā paramamedhāvī bhavati | śrutidharaḥ dhūmāyamāne'ntarddhānam jvalamāne ākāśagamanam | āmaśarāvasampuṭe sthāpya vacāṃ jātīkusumairveṣṭayitvā tāvajjaped yāvadaṅkurībhavati | tāṃ bhakṣayitvā śrutidharo bhavati | anyāṃ koṭiṃ japet mañjuśriyaṃ sākṣāt paśyati | dharmadeśanāṃ ca śṛṇoti | tāṃ cādhimucyate ||



sauvarṇapadmaṃ śatapatraṃ kārayitvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya tāvajjaped yāvajjvalatīti | tena gṛhītamātreṇa vidyādharāṇāṃ cakravartī bhavati parairadharṣaṇīyaḥ | manaḥśilāṃ haritālamañjanaṃ vā śrīparṇīsamudgake prakṣipya tāvajjaped yāvat khuṭkhuṭāśabdaṃ karoti| gṛhītamātreṇa bhūmicarāṇāṃ rākṣasapiśācānāmadhipatirbhavatyadhṛṣyaḥ | khaḍgaṃ gṛhya sallakṣaṇasaṅkīrṇaṃ avraṇaṃ tāvajjaped yāvadahiriva phaṇaṃ kṛtvā tiṣṭhati | taṃ gṛhya vidyādharacakravartī kalpāyuradhṛṣyaḥ | manaḥśilāṃ tṛlohapariveṣṭitāṃ kṛtvā mukhe prakṣipya tāvajjaped yāvacculuculāyatīti | adṛśyo bhavati | khaḍgahartā adṛśyaḥ sarvāṇi kuśalopasaṃhitāni karoti | varjayitvā kāmopasaṃhitam | śamīvṛkṣarūḍhasyāśvatthasya sāraṃ gṛhya tṛlohapariveṣṭitaṃ kṛtvā mukhe prakṣipya tāvajjaped yāvacculuculāyati | adhṛṣyo bhavati varṣasahasraṃ jīvati || rajataṃ cakraṃ kṛtvā asuravivarasyāgrataḥ tāvajjaped yāvaccakraṃ asurajantrāṇi bhittvā praviśati | tatkṣaṇamevāsurayuvatayo nirgacchanti | tābhiḥ saha praviśya kalpasthāyī bhavati | lohamayaṃ tṛśūlaṃ kṛtvā tasmiṃ vivaradvāre jāpaṃ karoti tatra sarvayantrāṇi sphuṭanti | yāvadbhiḥ sahecchati tāvadbhiḥ saha praviśati | kalpasthāyī bhavati | maitreyaṃ ca bhagavantaṃ paśyati ||



pañcamaṃ paṭavidhānam |



śvetārkamayaṃ aṅguṣṭhamātraṃ bhagavantaṃ mañjuśriyaṃ kārayitvā arkapuṣpāṇāṃ lakṣaṃ nivedayet | sāmantarājyaṃ pratilabhate | śvetakaravīramūlamayaṃ kṛtvā aṅguṣṭhamātrameva tatpuṣpāṇāmekāṃ koṭiṃ nivedayet mantrī bhavati | karahāṭavṛkṣamayaṃ vitastipramāṇamātraṃ kārayitvā tatpuṣpāṇāṃ lakṣaṃ nivedayet | senāpatyaṃ labhate | śvetacandanamayaṃ vitastipramāṇamātraṃ bhagavantaṃ mañjuśriyaṃ kṛtvā jātīkusumānāṃ lakṣaṃ nivedayet | purohityaṃ labhate | aśvatthavṛkṣamayaṃ aṅgulamātrapramāṇaṃ bhagavantaṃ mañjuśriyaṃ kārayitvā akākolīne pānīyakumbhaṃ nivedayet | bahujanasammato bhavati | sarvagandhamayaṃ kṛtvā sarvagandhapuṣpairniveditaiḥ yamicchati tamāpnoti | satattasamitamagarusamidhānāṃ juhuyāt mantrī bahujanasya sammato bhavati | satatajāpena pañcānantaryāṇi vikṣipayati | maraṇakāle mañjuśriyaṃ paśyati | dharmadeśanāṃ cāsya karoti | utthāyotthāya aṣṭaśataṃ japet sarvasattvānāmadhṛṣyo bhavati | akṣiṇī parijapya svāminaṃ paśyet | prasādavāṃ bhavati | yamuddiśya karmakaro tatrasthaṃ saptabhirdivasaiḥ grāmāntarasthaṃ ekaviṃśatibhirdivasaiḥ viṣayāntarasthaṃ caturbhiḥ māsaiḥ nadyantaritaṃ ṣaḍbhirmāsaiḥ svakulavidhānenānyamantravidhānena cāśeṣaṃ karmaṃ karoti varjayitvā kāmopasaṃhitam | ābhicārukaṃ ceti ||



ṣaṣṭho vidhānaḥ |



ityuktaṃ yugāntehitaṃ + + + + + + tathā |

sattvānāmalpapuṇyānāṃ hitārthaṃ muninā purā ||

śāsanāntarhite śāstuḥ śākyasiṃhasya tāpine |

siddhiṃ yāsyate tasmiṃ kāle raudre'tibhīrave ||

saptamaṃ vakṣyate hyatra kalparātre sukhāvahe |

mamaitat kathitaṃ kalpaṃ tasmiṃ kāle sudāruṇe ||

sattvānāmalpapuṇyāṇāṃ mārgo hyeṣa pravartitaḥ |

bodhisambhārahetutvaṃ triyānapathanimnagam ||

upāyakauśalyasattvānāṃ darśayāmi tadā yuge |

tṛṣṇāmūḍhā hi vai sattvā rāgadveṣasamākulā ||

teṣāṃ darśayāmyetaṃ mārgaṃ tṛṣṇāvaśānugam |

tṛṣṇābandhanabaddhāstu kuśalaṃ vā karmahetutaḥ ||

siddhisādhyaṃ tathā dravyaṃ mantratantraṃ samoditam |

vinayārthaṃ tu sattvānāṃ kathitaṃ lokanāyakaiḥ ||

etat karmasya māhātmyaṃ sādhakānāṃ tu jāpinām |

ityuktvā munivaro hyagra śākyasiṃho narottamaḥ ||

kathitvā mantratantrāṇāṃ balaṃ vīryaṃ savistaram |

amoghaṃ darśayet siddhiṃ tasmiṃ kāle yugādhame ||

śuddhāvāsaṃ tadā vavre devasaṅghā jinottamo |

yametanmārṣā proktaṃ kalparājaṃ savistaram ||

savalokahitārthāya mañjughoṣasya śāsanamiti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakāt

mahāyānavaipulyasūtrāt ṣaḍviṃśatimaḥ karma-

vidhānāryamañjuśrīyaparivarttapaṭalavisaraḥ parisamāpta iti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project