Digital Sanskrit Buddhist Canon

Atha caturviṃśatitamaḥ paṭalavisaraḥ

Technical Details
atha caturviṃśatitamaḥ paṭalavisaraḥ |



atha bhagavāṃ śākyamuniḥ sarvanakṣatragrahatārakajyotiṣāṃ sarvalokadhātuparyāpannānāṃ sarvadigvyavasthitāṃ sarvamaharddhikotkṛṣṭatarāṃ grahaṇāmantrayate sma | śṛṇvantu bhavantaḥ mārṣāḥ ! sarvagrahanakṣatraprabhāvasvavākyaṃ prabhāvaṃ nirdeśayituṃ bhavantaḥ sarvamantrakriyārthāṃ sādhayantu bhavantaḥ | iha kalparāje mañjughoṣasya śāsane siddhiṃ parataścānyāṃ kalparājāṃsi autsukyamānā bhavantu bhavanta iti 'tha bhagavāṃ śākyamuniḥ -



grahāṇāṃ caritaṃ sarvaṃ sattvārthaṃ vahekārtham |

sarvajāpināṃ mantrārthaṃ ca prasādhitam ||

+ + + + + + + + vakṣye sarvaṃ sa sarvavit |

aśvinyā bharaṇyā kṛttikā ||

nakṣatrā trividhā hyete aṅgāragrahacihnitā |

meṣarāśiprakathyete teṣu siddhirna jāyate ||

uttamā madhyamāścaiva kanyasā siddhi dṛśyate |

na gacchet sarvapatthānāṃ krūragrahanivāritaḥ ||

rohiṇī mṛgaśiraścaiva ārdraṃ nakṣatramucyate |

punarvasupuṣyanakṣatrau aśleṣaśca prakīrtitaḥ ||

maghāphalgunyau ubhau cāpi hastacitrau tathaiva ca |

svātyaviśākhamanurādhajyeṣṭhamūlastathaiva ca ||

āṣāḍhau tau śubhapraśastau jāpināṃ hitau |

śravaṇadhaniṣṭhanakṣatrau krūrakarmaṇi ||

śatabhiṣabhadrapadau ubhau nakṣatrau siddhihetavaḥ |

revatyā jāyate śrīmān yuddhaśauṇḍo viśāradaḥ ||

śeṣā nakṣatramukhyāstu na jāyante yugādhame |

abhijit sucaritaścaiva siddhipuṇyā prakīrtitā ||

tiṣya upapadaścaiva kaniṣṭho niṣṭha eva tu |

bhūtaḥ satyastathā loka ālokaśca prakīrtyate ||

bhogadaḥ śubhadaścaiva aniruddho ruddha eva tu |

yaśodastejarāḍ rājā lokastathaiva ca ||

nakṣatrā bahudhā proktā catuḥṣaṣṭisahasrakāḥ |

na eteṣāṃ prabhāvo'yamasmin kāle yugādhame ||

kathitā kevalaṃ jñāne kalparāje sukhodaye |

svayambhuprabhāvāstu sattvā vai tasmin kāle kṛtau yuge ||

ākāśagāminaḥ sarve jarāmṛtyuvivarjitā |

asmin kāle na nakṣatrā nārkacandrā na tārakā ||

na devatā nāsurā loke ādau kāle yugottame |

na saṃjñā nāpi gotraṃ vai na tithirna ca jātakam ||

nopavāso na mantrā vai na ca karma śubhāśubham |

svacchandā vicarantyete na bhojyaṃ nāpi bhojanam ||

śuddhā nirāmayā hyete sattvā bahudhā samā |

lokabhājanasaṃjñā vai grasyāyāṃ pravartate ||

tataste pūrveṇa karmeṇa ākṛṣṭā yānti bhūtalam |

bhūmau vimānadivyasaṃsthāṃ sasurāsuraḥ |

sambhavaṃ tato madhyame |

madhyame tu yuge prāpte mānuṣyaṃ tanumāśritāḥ ||

āhārapānalubdhānāṃ sā prabhā praṇāśitā |

gātre khakhaṭatvaṃ vai śubhāśubhaviceṣṭitam ||

tato divasamāsā vai saṃvṛtā vai grahajyotsnayā |

tataḥ prabhṛti yat kiñcit jyotiṣāṃ jñānameva vā ||

mayā hi tat kṛtaṃ sarvaṃ satvānāmanugrahakṣamā |

ṛṣibhirveṣaḥ purā hyāsīt brahmaveṣo'tha dhīmataḥ ||

maheśvaraṃ tanumāśritya viṣṇuveṣo'thavā punaḥ |

gāruḍīṃ tanumābhujya yakṣarākṣasavāriṇām ||

paiśācīṃ tanu eva syājjāto jāto vadāmyaham |

kuśalā bodhisattvāstu tāsu tāsu ca jātiṣu ||

upapattivaśānnityaṃ bodhicaryārthakāraṇāt |

bodhisattvaḥ purāsīdahameva tadā yuge ||

ajñānatamasā vṛto bāliśo'haṃ purā hyasau |

yāvanti kecilloke'smin vijñānā śilpaceṣṭitā ||

śāstre nītipurāṇāṃ ca bedavyākaraṇaṃ tathā |

chandaṃ ca jyotiṣaścaiva gaṇitaṃ kalpasammatam ||

mithyājñānaṃ tathā jñānaṃ mithyācāraṃ tathaiva ca |

sarvaśāstraṃ tathā loke purā gītaṃ mayā cirā ||

na ca jñānaṃ mayā labdhaṃ yathā śānto munī hyayam |

bodhikāraṇamuktyarthaṃ mokṣahetostathaiva ca ||

saṃsāracārake ruddho na ca mukto'smi karmabhiḥ |

buddhatvaṃ virajaṃ śāntaṃ nirvāṇaṃ yacyutaṃ padam ||

samyakṣa labdho me cirākālābhilāṣitam |

prāpto'smi vidhinā karmaiḥ yuktimanto'dhunā svayam ||

prāptaḥ svāyambhuvaṃ jñānaṃ jinaiḥ pūrvadarśitam |

na taṃ paśyāmi taṃ sthānaṃ bahirmārgeṇa labhyate ||

bhrāntaḥ saṃsārakāntāre bodhikāraṇadurlabhām |

na ca prāpto mayā jñānaṃ yādṛśo'yaṃ svayambhuvaḥ ||

adhunā prāpto'smi nirvāṇaṃ karmayuktā śubhe rataḥ |

kevalaṃ tu mayā hyetad vakṣyate śāstrasaṅgrahaḥ ||

na ca karmavinirmuktaṃ labhyate siddhihetavaḥ |

dīrghaḥ saṃsārasūtro'yaṃ karmabaddho nibandhanaḥ ||

tasyaitad bhūtimāhātmyaṃ pacyate ca śubhāśubham |

kevalaṃ sūcayantyete nakṣatragrahajyotiṣām ||

nānyeṣāṃ dṛśyate cihnamadharmiṣṭhā manujāṃ tathā |

ata eva grahādyuktā sānugrāhyā śubhāśubhe ||

catvāro lokapālāstu āpo bhumyanilajyotiṣakhadyotibhūtāḥ prakīrttitāḥ |

ityete ca mahābhūtā bhūtasaṅgrahakāraṇā ||

pracoditāstu mantre vai sattvasaṅgrahakāraṇāt |

teṣāṃ kālaniyamācca mantrasiddhirajāyate ||

teṣu jāpiṣu yatne vai rakṣaṇīyā śubhāśubhaiḥ |

prakṛṣṭo lokamukhyaistu śakrādyāśca sureśvarāḥ ||

te'pi tasmin tadā kāle yugānte parikalpitā |

mantrā siddhiṃ prayatnena siddhyante ca yugādhame ||

ata eva hi jinendraistu kumāraparikalpitaḥ |

mañjughoṣo mahāprājñaḥ bāladārakarūpiṇaḥ ||

bhramate sarvaloke'smin sattvānugrahatatkṣamaḥ |

tasmin kāle tadā siddhirmañjughoṣasya dṛśyate ||

nakṣatraṃ jyotiṣajñānaṃ tasmin kāle bhaviṣyati |

saptāviṃśatinakṣatrā muhūrtāśca prakīrtitā ||

rāśayo dvādaśaścaiva tasmin kāle yugādhame |

te grahā saṃvibhājyaṃ vai nakṣatrāṇāṃ rāśimāśritā ||

pṛthubhūtāni sarvāṇi saṃśrayanti pṛthak pṛthak |

jātakaṃ caritaṃ caiva sattvā rāśe pratiṣṭhitā ||

mohajā viparītāstu śubhāśubhaphalodayā |

ata eva karmavādinyo rāśayaste muhurmuhuḥ ||

sattvānāṃ siddhiyātraṃ tu kalpayanti śubhāśubham |

jātakeṣu tu nakṣatro rohiṇyāṃ parikalpitaḥ ||

śrīmāṃ kṣāntisampannaḥ bahuputraḥ cirāyuṣaḥ |

arthabhāgī tathā nityaṃ senāpatyaṃ karoti saḥ ||

vṛṣarāśirbhavedeṣa vṛṣe ca parimardate |

mṛgaśire caiva lokajñaḥ dhārmikaḥ priyadarśanaḥ ||

kṛttikāṃśe tathā nityaṃ rājā dṛśyati medinīm |

trisamudrādhipatirnityaṃ vyaktajātakamāśṛte ||

prādeśike'tha durge vā ekadeśe nṛpo bhavet |

yadi jātakasampannaḥ grahe ca gurucihnite ||

samantād vasudhāṃ kṛtsnāṃ anubhoktā bhaviṣyati |

daśa varṣāṇi pañca vai tasya tasya rājyaṃ vidhīyate ||

aśvinyā bharaṇī caiva kṛttikāṃśaṃ vidhīyate |

eṣa rāśisamartho vai vaṇijyārthārthasammadā ||

yadi jātakasampannaḥ aiśvaryabhogasampadam |

jātakaṃ asya nakṣatre rakte bhāskaramaṇḍale ||

astaṃ gate yathānityaṃ vikṛtistasya jāyate |

krūraḥ sāhasikaścaivāsatyalāpī ca jāyate ||

tanutvaco'tha raktābho dṛśyate'sau mahītale |

asya jātikṣaṇānmeṣanimiṣaṃ ca prakīrttitam ||

atrāntare ca yo jātastasyaite guṇavistarāḥ |

acchaṭāpadamātraṃ tu jātireṣāṃ prakīrttitā ||

ato jātito bhraṣṭā grahāṇāṃ dṛṣṭivarjitā |

jāyante vividhā sattvā vyatimiśre prajātake ||

vyatimiśrā gatiniṣpattirvyatimiśrā bhogasampadā |

ata eva na jāyante jātikeṣveva varṇitaiḥ ||

jātakā kathitā triṃśat śubhāśubhaphalodayā |

krūrajātirbhave hyeṣāṃ aṅgāragrahacihnitā ||

mahodaro'tha snigdhābho viśālākṣaḥ priyaṃvadaḥ |

jāyate nityaṃ dhṛtimāṃ bṛhaspategrahamīkṣite ||

yugamātre tathā bhānau uditau candrārkadevatau |

ahorātre tathā nityaṃ samyag jātakamiṣyate ||

viparītairjātakairanyairviparītāstu prakalpitā |

grahadarśanasiddhyantu mithyājātiśubhāśubhe ||

mithyāphalaniḥṣpattiḥ samyag jñānaśubhodayaḥ |

gatiyoni samāśṛtya kṣetre jātipratiṣṭhitāḥ ||

avadāto mahāsattvo bhārgavairgrahacihnite |

ārdraḥ punarvasuścaiva āśleṣasyāṃśa ucyate ||

eṣa jāto mahātyāgī śaṭhaḥ sāhasiko naraḥ |

strīṣu saṅgī sadā lubdho arthānarthasavidviṣaḥ ||

paradārābhigāmī syāt kṛṣṇābhaḥ śyāma eva vā |

varṇato jāyate dhūmro ugro vai maithunapriyaḥ ||

maithunaṃ rāśimāśritya jāyate'sau śanīśvarī |

śaniścarati tatrasthā divā rātrau muhurmahuḥ ||

eṣa jātakamadhyāhne prabhāvodbhavamānasaḥ |

tasmin kāleti yo jāyastatpramāṇamudāhṛtam ||

sa bhave dhananiṣpattiḥ aiśvarya bhuvi cihnitam |

puṣye tathaiva nakṣatre āśleṣe ca vidhīyate ||

etat kaṭako rāśiḥ guruyukto maharddhikaḥ |

pītako varṇato hyagro jātakaḥ samprakīrtitaḥ ||

arddharātre tathā nityaṃ jātako'yamudāhṛtaḥ |

tatkālaṃ tu pramāṇena yadi jātaḥ sattvamiṣyate ||

sarvārthasādhako hyeṣa vidhidṛṣṭena hetunā |

rājyadhananiṣpattiḥ ābālyāddhi karoti saḥ ||

pītābhāso'tha śyāmo vā dṛśyate varṇapuṣkalaḥ |

śaucācārarataḥ śrīmāṃ jāyate'sau viśāradaḥ ||

maghaḥ phalgunīścaiva sāṃśamuttaraphalgunī |

bhāskaraḥ sa bhavet kṣetraḥ siṃho rāśirvidhīyate ||

tatra jātā mahāśūrā māṃsatatparabhojanā |

giridurga samāśritya rājyaiśvaryaṃ karoti vai ||

yadi jātakasampannaḥ kṣetrasthā niyatāśritā |

udyante tathā bhānau jātaka eṣu kīrtyate ||

uttarā phalgunī saṃśā hastacitrā tathaiva ca |

nakṣatreṣu ca jātastho śūraścauro bhavennaraḥ ||

asaṃyamī paradāreṣu senāpatyaṃ karoti saḥ |

yadi jātakasampannaḥ niyataṃ rājyakāraṇam ||

kanyārāśirbhave hyeṣā yatraite tārakā sṛtā |

ubhau bhavedeṣāṃ svāmī syādanyo vātra kkacit punaḥ ||

eteṣāṃ tārakā śreṣṭhā graho rakṣati dāruṇaḥ |

saumyo vā punarbhadraśca pramudraḥ sadā pati |

madhyāhnāpūraṇājjātiḥ jātakaṃ eṣu dṛśyate |

citrāṃśaṃ svātinaścaiva viśākhāsyārddhasādhikam ||

tulārāśiḥ prakṛṣṭārthasomaścarati dehinām |

etadāruṇaṃ kṣetraṃ śanirbhārgavanālayam ||

jātakaṃ hyeṣu jātasthaḥ praharānte niśāsu vai |

eṣu jātā bhavenmartyā bahupānaratāḥ sadā ||

apragalbhā tathā hrīśā mahāsammatapūjitā |

kvacid rājyaṃ kvacid bhogāṃ prāpnuvanti kvacid dhruva ||

aniyatā jātake dṛṣṭā mātrā bālyavivarjitā |

yadi jātakasampannā bahvapatyā sukhodayāḥ ||

anurādha dṛṣṭanakṣatre prakṛṣṭaḥ karmasādhanam |

maitrātmako bahumitraḥ śūraḥ sāhasikaḥ sadā ||

jyeṣṭhā kathitaṃ loke jātaḥ pracaṇḍo hi mānavaḥ |

bahuduḥkho sahiṣṇuśca krūro jāyati mānavaḥ ||

vṛścikāṃ rāśimityāhuḥ tīkṣṇaḥ sāhasikaḥ sadā ||

eteṣveva sadā jāti jātakaṃ ca udāhṛtam ||

madhyandine tathāditye yadi jantuḥ prajāyate ||

tīvro vijitasaṅgrāmaḥ rājāsau bhavate dhruvam ||

bāladārakarūpāstu grahomīkṣati tatkṣaṇam |

yo'sāvaṅgārakaḥ proktaḥ pṛthivīdevatāśubhaḥ ||

ata eva pṛthivīṃ bhuṅkte svasutaścaiva pālitā |

tato'nyo viparītāstu jāti eva śubhāśubhā ||

dīrghāyuṣo'tha tejasvī manasvī caiva jāyate |

jāyato hyanurādhāyāṃ mahāprājño mitravatsalaḥ ||

etadaṅgārakakṣetraṃ vyatimiśraiḥ grahaiḥ sadā |

mūlanakṣatrasañjātaḥ pūrvāṣāḍhāstathaiva ca ||

āṣāḍhe uttare aṃśe dhanūrāśiḥ prakīrtitā |

etad bṛhaspateḥ kṣetraṃ jātakaṃ tasya jāyate ||

aparāhne tathā sūrye śaśine vāpi niśāsu vai |

tasya jātakamityāhuḥ yo jāto rājyahetavaḥ ||

svakulaṃ nāśayenmūle yatne śobhanamucyate |

madhyajanmasthito bhogān prāpnuyāt sa na saṃśayaḥ |

atikrānte tu tāruṇye yathā bhāskaramaṇḍale |

vārddhikye bhavate rājā mahābhogo mahādhanaḥ ||

nimnadeśe sasāmarthyo nānyadeśeṣu kīrtyate |

tato'nye viparītāstu dṛśyante vividhā jinā ||

uttarāṣāḍhamevaṃ syā śravaścaiva prakīrtyate |

dhaniṣṭhaḥ śreṣṭhanakṣatraḥ rāśireṣā makaro bhavet ||

etat śāniścarakṣetraṃ tadanyairvā grahacihnitam |

jātakarmeṣu nityastho dṛśyate ca mahītale ||

nirgate rajanībhāge prathamānte ca madhyame |

eṣu jātā mahābhogā dṛśyate ca samantataḥ ||

nīcā nīcakulāvasthā mahīpālā bhavanti te |

pracaṇḍā kṛṣṇavarṇābhāḥ śyāmavarṇā bhavanti te ||

raktāntalocanā mṛdavaḥ śūrāḥ sāhasikāḥ sadā |

jalākīrṇe tathā deśe nṛpatitvaṃ karoti vai ||

dīrghāyuṣo hyanapatyā bahuduḥkhā sahiṣṇavaḥ |

tato'nye viparītāstu daridravyādhito janā ||

dhaniṣṭhā śatabhiṣaścaiva pūrvabhadrapadaṃ tathā |

aṃśametad bhaved rāśiḥ kumbhasaṃjñeti ucyate ||

etad grahamukhyena kṣetramadhyupitaṃ sadā |

vyatimiśraistathā candraiḥ śukrainaiva tu dhīmatā ||

eṣu jātirbhavedrātrau pratyūṣe ca pradṛśyate |

prakṛṣṭo'yaṃ jātako nityo loke ceṣṭitaśuddhitaḥ ||

krūrakarme bhavenmṛtyo buddhimantyo udāhṛtaḥ |

vicitrāṃ bhogasampattimanubhoktā mahītale ||

tadanye viparītāstu daridravyādhito janā |

bhadrapadaścaiva nakṣatraḥ revatī ca prakīrtitā ||

pūrvabhadrapade aṃśe mīnarāśiprakalpitā |

jātakarmeṣu nityasthā dṛśyate ca samantataḥ ||

rātryā madhyame yāme divā vā savitā sthite |

arddhayāmagate bhānau madhyāhne īṣadutthitam ||

stokamātravinirgataṃ |

hastamātrāvaśeṣe tu ekakālaṃ tu jātakam ||

śuddhaḥ śuklataraścaiva śuklataiva suyojitaḥ ||

śukrakṣetramiti devā taṃ vidurbrahmācāriṇaḥ |

pītakaiḥ śuklanirbhāsairgrahaiścāpi radhiṣṭhitaḥ ||

tat kṣetraṃ śreyaso nityaṃ dhārmikaṃ paramaṃ śubham |

eṣu jātā bhavenmartyā sarvāṅgāśca suśobhanā ||

rājyakāmā mahāvīryā dṛḍhasauhṛdabāndhavā |

dīrghāyuṣo mahābhogā nimnadeśe samāśritā ||

prāciṃ diśa samāśritya vṛddhiṃ yāsyanti te sadā |

na teṣāṃ jaṅgale deśe vṛddhi jāyati vā na vā ||

na matsyā mūlacāriṇyā dṛśyante ha kathañcana |

jalaugha cābhivarddhante ṛṣīṇāmālayo'mbhasi ||

teṣu jāti prakīrtyete rāśireva prakīrtitā |

teṣu jātā hi martyā vai nimnadeśe'tivarddhakā ||

mahīpālā mahābhogā prācyāvasthitā sadā |

grahāḥ śreṣṭhābhivīkṣyante bṛhaspatyādyāḥ śanaiścarāḥ ||

prācyādhipatyaṃ tu kurvanti eṣu jātaṃ na saṃśayaḥ |

rāśayo bahudhā proktā nakṣatrāśca anekadhāḥ ||

tṛvidhā grahamukhyāstu cirakāle tu nādhunā |

mānuṣāṇāmato jñānaṃ tithayaḥ pañcadaśastathā ||

triṃśatiścaiva divasāni ato māsaḥ prakīrtitaḥ |

pakṣaḥ pañcadaśāhorātrāḥ dvipakṣo māsa ucyate ||

tato dvādaśame māse varṣamekaṃ prakīrtitam |

etat kālapramāṇaṃ tu yugānte parikalpitam ||

prāpte kaliyuge kāle eṣā saṅkhyā prakīrtitā |

mānuṣāṇāṃ tathāyuṣyaṃ śatavarṣāṇi kīrtitā ||

teṣāṃ saṃvatsare prokto ṛtavaḥ samprakīrtitāḥ |

ādimante tathā madhye trividhā te parikīrtitāḥ ||

antarā uccanīcaṃ syādāyuṣaṃ mānuṣeṣviha |

teṣā manuṣyaloke'smiṃ utpātāśca prakīrtitāḥ ||

mānuṣāṇāṃ tathāyuṣyaṃ śatavarṣāṇi kīrtitam |

amānuṣyā jivaloke'smin vidravanti itastataḥ ||

vitrastā te'pi bhītā vai vicaranti itastataḥ |

devāsuramukhyānāṃ yadā yuddhaṃ pravartate ||

tadā te manuṣyaloke'smiṃ kurvante vyādhisambhavam |

ketukampāstatholkāśca aśanirvajra eva tu ||

dhūmrā diśaḥ samantād vai dhūmaketu pradṛśyate |

śaśimaṇḍala bhāno vai kabandhākārakīlakā ||

chidraṃ ca dṛśyate bhānau candrai caiva maharddhike |

evaṃ hi vividhākārā dṛśyante bahudhā punaḥ ||

durbhikṣaṃ ca anāyuṣyaṃ rāṣṭrabhaṅgaṃ tathaiva ca |

nṛpatermaraṇa caiva yatīnāṃ ca mahad bhayam |

lokānāṃ caiva sarveṣāṃ tatra deśe bhayānakam |

maghāsu calitā bhūmiraśvinyāṃ ca punarvasū ||

madhyadeśāśca pīḍyante caurāḥ sāhasikāstadā |

mahārājyaṃ vilumpete dakṣiṇāpathasaṃśṛtaiḥ ||

bharaṇiḥ kṛttikāścaiva rohiṇyā mṛgaśirāstathā |

yadā kampo mahābhayo loko tatra śaṅkā prajāyate |

paścimāṃ diśimāśṛtya rājāno mriyate tadā |

ye'pi pratyantavāsinyo mlecchataskarajīvinaḥ ||

vindhyapṛṣṭhe tathā kukṣau anuklino janeśvaraḥ |

te'pi tasmiṃ tadā kāle pīḍyante vyādhimūrchitāḥ ||

arīṇāṃ sambhavasteṣāmanyonyātiśayā janāḥ |

ārdraḥ puṣyanakṣatraḥ āśleṣāścaiva phalgunī ||

+ + + + + ubhāvuttarapūrvakau |

eteṣu calitā bhūminakṣatreṣu narādhipām ||

sarvāṃ ca kurute vyagrāṃ anyo ātapasarundhanā |

vadhabandhaprapīḍāśca durbhikṣaśca prajāyate ||

hastacitra tathā svātyā anurādhā jeṣṭhaṃ eva tu |

eṣu kampo yadā jātaḥ bhūri smiṃ lokabhājane ||

himavantagatā mlecchā taskarāśca samantataḥ |

nepālādhipateścaiva khaśadroṇisamāśritāḥ ||

sarve nṛpatayastatra parasparavirodhinaḥ |

saṅgrāmaśīlinaḥ sarve bhavante nātra saṃśayaḥ ||

mūlanakṣatrakampo'yaṃ āṣāḍhau tau pūrvamuttarau |

nakṣatreṣveva dṛśyante calanaṃ vasudhātale ||

pūrvaṃ deśā manuṣyāśca pauṇḍrodrāḥ kāmarūpiṇaḥ |

vaṅgālādhipatī rājā mṛyate nātra saṃśayaḥ ||

gauḍānāmadhipatiḥ śrīmān rudhyate pararāṣṭrakaiḥ |

glāno vā bhavate sadyaṃ mṛtyurvā jāyate kvacit ||

samudrānto tathā lokā gaṅgātīre samāśritā |

plāvyante udake sarvaṃ bahuvyādhiprapīḍitā ||

śravaṇe yadi dhaniṣṭhāyāṃ śatabhiṣā bhadrapadau tathā |

pūrvamuttarameva syād revatyāṃ yadi jāyate ||

mahāprakampo madhyāhne lokabhājanasañcalam |

prakampate vasumatī sarvā parvatāśca sakānanā ||

sarve te vyastavinyastā dṛśyate gagane sadā |

uttarāpathadeśāśca paścādeśasamāśritā ||

dakṣiṇāpathe sarvatra sarvāṃ diśi samāśritā |

nṛpavarā bhūtibhūyiṣṭhā anyonyāparundhinā ||

mahāmāryo ca sattvānāṃ durbhikṣarāṣṭrabhedane |

pratyūṣe ca śivā śāntirdehināṃ ca prakampane ||

tatotkṛṣṭavelāyāṃ raudrakampaḥ prajāyate |

tatotkṛṣṭataraścāpi māgadhānāṃ vadhātmakāḥ ||

aṅgadeśāśca pīḍyante māgadho nṛpatistathā |

tato hrāsi madhyāhne aparāhṇe divākare ||

yadi kampaḥ pravṛtto'yaṃ kṛtsne caiva mahītale |

sarvapravrajitā nityaṃ prāpnuyād vyādhisambhavam ||

jvarārogaśūlaistu vyādhibhiḥ sphoṭakaiḥ sadā |

kliśyante saptarājyaṃ tu śreyasteṣāṃ tataḥ pare ||

tamo hrāsigate bhānoḥ kṣmākampo yadi jāyate |

caturvarṇatarotkṛṣṭā brāhmaṇāḥ somapāyinaḥ ||

kliśyante naśyate cāpi mantrī rājño na saṃśayaḥ |

purohito dharmiṣṭho amātyo vā rājasevakaḥ ||

anyo vā vratino mukhyo mantramantrārthakovidaḥ |

brāhmaṇaḥ kṣatriyo vāpi vaiśya śūdrastathaiva ca ||

nipuṇaḥ paṇḍitaścāpi śāstratatvārthanītimām |

hanyate naśyate cāpi vyādhinā vā prapīḍyate ||

smṛtimān śrutitattvajña itihāsapracintakaḥ |

hanyate vyādhinā kṣipraṃ vajreṇeva sa pādapaḥ ||

tato'staṃ gate bhānau tatotkṛṣṭatarātha pṛṣvate |

aparāhṇe yugānte ca yadi kampaḥ prajāyate ||

vyatimiśrāstathā sattvāstiryagyonisamāśritā |

mānuṣā lokamukhyāstu tasmiṃ kampe'dhirīśvarāḥ |

tato rātreḥ prathame yāme yadi kampaḥ prajāyate |

mahāvṛṣṭiḥ pradṛśyate śilāpātanasambhavā ||

tato hrāsi yāme vai calite vasumatī tadā |

tasya cihnaṃ tadā dṛṣṭvā vātavarṣaṃ mahad bhavet ||

tato hrāsi yāmānte dṛśyate karma dāruṇam |

paracakrāgamanaṃ vindyā pāścātyaṃ tu narādhipam ||

tato dvitīyo yadā kampaḥ prajāyate |

mṛtyuvyādhiparacakrakukṣirogaṃ ca dāruṇam ||

pittaśleṣmagatā vyādhiṃ sa kopayati jantunām |

saṃvejayati bhūtāni deśād deśāgamaṃ tathā ||

tato dvitīyamadhye tu yāme kampaḥ prajāyate |

mahāvātaṃ tato vindyād vṛkṣadevakulāṃ bhide ||

aṭṭaprākāraśṛṅgāśca parvatānāṃ na saṃśayaḥ |

vihārāvasathān ramyān mandirāṃśca satoraṇām ||

pātayatyāśu bhūtānāṃ āvāsāṃ tiryaggatāṃ tathā |

arddharātrakāle tu yo kampa prajāyate ||

hanyante nṛpavarā mukhyāḥ prācyānāmadhipatistadā |

suto vā naśyate tasya durbhikṣaṃ vā samādiśet ||

tato hrāsimadhye tu ante yāme prajāyate |

kampo mahītale kṛtsnaḥ śāntimārogyaṃ nirdiśet ||

tato'nte'rddharātre tu yadā kampaḥ prajāyate |

anūpā madhyadeśāśca nṛpato vyādhipīḍitāḥ ||

mriyante dāruṇaiḥ duḥkhaiḥ parasparavirodhinaḥ |

tṛtīye māsa samprāpte bāliśānāṃ sukhodayam ||

maśadaṃśapataṅgāśca sarve naśyanti taskarāḥ |

āyurārogyasaubhikṣaṃ kuryāt pratyūṣakampane ||

agnidāhaṃ vijānīyānnagarāṇāṃ tu sarvataḥ |

udayantaṃ yadāditye bhūmikampa prajāyate ||

madhyadeśe'tha sarvatra taskaraiśca utadrutaḥ |

dṛśyate nṛpatermṛtyuḥ saptāhātparatastadā ||

yasmiṃ sthāne yadā kampo dṛśyate prabalo kadā |

tasmiṃ sthāne tadā dṛṣṭaḥ śubhāśubhaviceṣṭitam ||

ulkānirghātabhūkampaṃ ekakāle samādiśet |

jvalanaṃ sitamulkāyāḥ yadvakra nāśayettu tam ||

sitavarṇāstathā nityaṃ praśastaḥ śubhadastadā |

raktavarṇo mahāghoraḥ agnidāho'padiśyate ||

dhūmravarṇo'tha kṛṣṇo vā rājño mṛtyu samādiśet |

pītavarṇātha kapilā vā vyatimiśrā vātha varṇataḥ ||

vyatimiśraṃ tadā kampaṃ utpātaṃ caiva nirdiśeta |

nirghātaścaiva kīrtyate yasyāṃ diśi tasyāmādiśet ||

yadi madhyaṃ tadā madhye deśeṣveva prakīrtitam |

sasvaro madhuraścaiva kṣemamārogyamādiśet ||

krūraghorataro loke śubhado dundubhisvanaḥ |

bhīṣaṇo hyatibhīmaśca durbhikṣaṃ tatra nirdiśet ||

evamādyāḥ prayogāstu grahāṇāṃ vai tadā sadā |

siddhikarma tadā kuryānnakṣatreṣveṣu śobhane ||

aśvinī bharaṇī caiva puṣyā bhadrapadā ubhe |

revatyā cānurādhaśca jāpakāle praśasyate ||

siddhyante eṣu mantrā vai siddhamartthaṃ dadanti te |

maṇḍalaṃ caiva ālekhyameteṣveva tārakaiḥ ||

vāragrahamukhyānāṃ pītaśuklāvabhāsinām |

tithayaḥ śobhane hyete pūrṇamī pañcadaśī dathā ||

pravāsaṃ naiva kurvīta maṇḍalaṃ tu samālikhet |

prathamā tṛtīyapañcamyā daśamī caiva saptamī ||

trayodaśyāṃ tathā yātrā kalpayantu narādhipāḥ |

śubhadaḥ sarvajantūnāṃ yātrāyānaṃ praśasyate ||

na likhet sarvamantrāṇāṃ maṇḍalaṃ tantramantrayoḥ |

na siddhyante eṣu mantrā vai vighnahetumudāhṛtā ||

yātrāṃ homataḥ siddhiḥ tithiḥ śliṣṭaiḥ grahottamaiḥ |

bṛhaspatiḥ śukracandraścaḥ budhaḥ śreṣṭhaḥ sarvakarmasu ||

eta grahā varā nityaṃ catvārastithimiśritā |

siddhiyātrāṃ tathā loke kurvante'tha mahītale ||

duṣṭāriṣṭavinirmuktā chedabhaṅgāyatattvaram |

eteṣveva vinirmuktā divasāṃścaiva prakalpayet ||

dvādaśaiva muhūrttāni tasmiṃ kāle prayojayet |

śveto maitra evaṃ syāt raktākṣāḥ prakīrtitāḥ ||

raudro mahendraḥ śuddhaśca abhijiścaiva suśobhanaḥ |

bhramaṇo bhrāmaṇaścaiva kīrtyate ca śubhapradaḥ ||

saumyo'tha varadaścaiva kīrtyate ca śubhapradaḥ |

somo'pi varadaścaiva ityete dvādaśā kṣaṇāḥ ||

bahudhā lakṣaṇā proktā muhūrtānāṃ tṛṃśatsaṃjñakā |

daśamyā vṛṣṭirevaṃ syāt caturdaśyā rātrāveva ca ||

aṣṭamī dvādaśī caiva + + + + + varjitāḥ |

tvarādyā gaṇite yukto asite pakṣe tu rātritaḥ ||

vighnakāraṇameṣāṃ tu vināyakoha caturthitaḥ |

etadgaṇanayoryuktaṃ kālametat prakīrtitam ||

eṣonmeṣanimeṣaśca acchaṭā tvaritā gatiḥ |

etatkālapramāṇaṃ tu vistaraṃ vakṣyate punaḥ ||

acchaṭāśatasaṅghātaṃ nāḍikāśca prakīrtitā |

caturnāḍikayo ghaṭītyuktā caturghaṭyā praharaḥ smṛtaḥ ||

catuḥpraharo divasastu rātryaḥ ebhiḥ prakīrtitāḥ |

ebhiraṣṭaistathāyuktaḥ ahorātraṃ prakalpitam ||

daśonmeṣanimeṣaṃ tu kṣaṇamātraṃ prakalpitam |

daśatālapramāṇaṃ tu kṣaṇamātraṃ tu vakṣyate ||

daśa kṣaṇā nimityāhurmuhūrttaṃ patikalpitam |

caturmuhūrttaḥ praharastu mantrajñaiḥ parikalpitaḥ ||

etatkālapramāṇaṃ tu trisandhye parikalpayet |

homakāle tathā jāpe siddhikāle tu yojayet ||

svapnakāle tathā jāgraṃ snānapāne'haniḥ sadā |

ahorātraṃ tu divasaṃ vai saṃjñā eṣā prakīrttitā ||

divasāni pañcadaśaścaiva pakṣamekaṃ prakīrttitam |

dvipakṣaṃ māsamityāhurgaṇitajñā viśāradā ||

ṣaḍbhirmāsaistathā candraḥ rāhuṇā grasyate punaḥ |

tato dvādaśame māse varṣaśabdaḥ prakīrtitaḥ ||

tato dvādaśa varṣāṇi mahāvarṣaṃ taducyate |

viparītā grahanakṣatrā dānavendrāśca prakīrttitā ||

tato dvādaśame abde kurvantīha śubhāśubham |

ekapakṣe yadā rāhurasurendraḥ pradṛśyate ||

samastaṃ vyastavinyastaṃ śaśibhāskaramaṇḍalau |

mahāntaṃ śastrasampātaṃ dṛśyate vasidhātale ||

evamādyāṃ sadā nityaṃ kālekāle prayojayet |

aneke bahudhā caiva vighnā dṛśyanti dāruṇāḥ ||

prāpte kāle yugānte vai adhārmiṣṭhe lokabhājane |

samastaṃ candramasaṃ grastaṃ mūlanakṣatramāśritam ||

rātrau saṅgrahaścaiva astameti sa candramā |

divā vā yadi vā bhānorastameti sa pīḍitaḥ ||

raviṇe candramasaścaiva arddharātre tu sagrahe |

astamanti yadā bhītā dānavendrasya cchāyayā ||

hanyate pūrvadeśastho rājā duṣṭo na saṃśayaḥ |

svakaṃ vā mṛtyubhayaṃ tasya parairvā sa vilupyate ||

mlecchānāmadhipatiścaiva pūrvadeśaṃ vilumpate |

udrā janapadā sarve udrāṇāmadhipatistathā ||

aśvinyā yadi dṛśyeraṃ rohiṇyāṃ bharaṇīstathā |

kṛttikāso yadā dṛśyau grahau candradivākarau ||

vividhāḥ śleṣmikā rogā paittikā vātamudbhavā |

vyatimiśrāstathā cānye jāyante sarvadehinām ||

vividhā rogamutthānā dṛśyate sarvabāliśām |

maghāsu yadi phalgunyo uttarā pūrvamerva tau ||

hastacitte tathā svātyāṃ viśākhāsu tathaiva ca |

eṣu candro yadā gṛhye bhāskaro vā na saṃśayaḥ ||

rāhuṇā grasyate pūrvaṃ śaśibhāskarameva tau |

prācyo + + + + + + deśādhipatistathā ||

vaṅgāṅgamāgadho rājā akṣiśūlena gṛhyate |

putro vā mṛyate teṣāṃ mṛtyurvā patnito bhayam ||

arīṇāṃ duṣṭacittānāṃ saṅghāto vā bhavet tadā |

mṛgaśirārdrapunarvasvā puṣyāśleṣau tathaiva ca ||

eṣu dṛśyati rāhurvai sūryaśaśine tathā |

māgadho nṛpatiḥ pīḍyate māgadhā janapadā tadā ||

amātyā vyādhibhayaṃ vindyād bandhakleśāṃ sapaurajām |

anurādhājyeṣṭhayoḥ sarvaṃ dṛśyeraṃ dānaveśvaraḥ ||

sarvān janapadān vyādhiṃ janayet sarvagataṃ tadā |

vadhabandhaparikleśāṃ āyāsāṃ vividhāṃstathā ||

bandharundha tatasteṣu janamukhyaistu varddhate |

pūrvāṣāḍhe śravaṇe ca uttarāṣāḍhe tathaiva ca ||

bhānormaṇḍalaṃ vyasto'sau śaśine raktabhāvatā |

grahasyāgamaṃ nityaṃ durbhikṣaṃ copajāyate ||

śravaṇadhaniṣṭhanakṣatrapūrvabhadrapadam |

śatabhiṣeṣu yadā candra bhāno vā yadi gṛhyate ||

kṛṣṇabhāvaṃ samāśritya grahasyāgamanaṃ viduḥ |

mahāntaśokamāyāsaṃ durbhikṣaṃ ca samantataḥ ||

sarvāṃ janapadāṃ vidyād rājacauramahad bhayam |

revatyāmatha nakṣatre uttarābhadrapadā yadā ||

rāhuṇā grasyate pūrvaṃ śaśinau bhāskaramaṇḍalau |

paścād bhāno'tha vinyastaḥ pakṣenekena dṛśyate ||

rājyād bhraśyate sarvaḥ māgadho nṛpatiḥ patiḥ |

ete ca kathitā cihnā rāhorāgamanaṃ yadā ||

diśāsu yāsu gṛhṇāti śaśino bhāskaramaṇḍalam |

teṣu teṣu tadā deśe utpadyante śubhāśubham ||

ya eva bhūtale kampā kathitā lokacihnitā |

grahoparāge taṃ vindyāt tatra tatra śubhāśubham ||

dhūmikā vṛṣṭihetuḥ syād divasātye'tha pañca vai |

tato'rddhaṃ lokataḥ cintā tīrabhuktisamāśṛtā ||

naśyante janapadāḥ sarvā vyādhisambhavamālayā |

nṛpatiścāpi naśyeta gaṅgātīra uttare ||

himavantastathā kukṣau durbhagajvaramāśṛtā |

bhūpālā cāpi vinyastā kohu pālāḥ samantataḥ ||

gaṅgāyā uttare tīre tīrabhuktipatistadā |

vividhaiḥ śokasantāpaiḥ mṛyate'sau narādhipaḥ ||

saputrabhāryayā sārddhaṃ naśyate'sau narādhipaḥ |

nakṣatreṣu yeṣu kampo vai teṣu dhūmaṃ samādiśet ||

diśaḥ sarvāsu dhūmāśca ghorā vardalavarjitā |

pañcāhā samatikrāntā bahudevasike sadā ||

naśyet parasparā martyā gocarā mānuṣodbhavā |

na dṛṣṭistatra pravartante mānuṣāṇāṃ parasparam ||

vindyānmahad bhayaṃ tatra sarāṣṭraṃ nṛpatiṃ hanet |

yeṣu evaṃ bhavet kampaḥ ulkāpāta samantataḥ ||

paryeṣāṃ cāpi vinyastaṃ dvitriścaiva dāruṇaḥ |

rātrau indradhanuścaiva śvetapakṣaṃ yadi vāyasam ||

śuklavarṇo'tha kṛṣṇo vai kṛṣṇo śuklo'tha dṛśyate |

viparītā pakṣiṇo varṇā viparītā ṛtunisvanā ||

viparītāḥ pakṣiṇaḥ santi yatra tatra mahad bhayam |

dvipadāścatuṣpadāścaiva sarve bahupadāpadā ||

pakṣiṇaḥ tiryak prāṇā viparītāstu mahābhayam |

ūrdhvatuṇḍā tathā śvānā ravante ca muhurmuhuḥ ||

divā vā yadi vā rātrau yatra tatra mahābhayam |

evaṃprakārā anekāśca bahudhā yatra prakalpitā ||

anāvṛṣṭirbhavet tatra rājñāścakraṃ vinaśyati |

yathā hi jātakarmākhyātaṃ prāṇināṃ ca śubhāśubham ||

tathotpātā tato jātā kurvantīha śubhāśubham |

nānyathā dṛśyate kiñcinnimittaṃ pūrvahetunā ||

nāhetukaṃ pravartante vighnā utpātasambhavā iti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakā-

nmahāyānavaipulyasūtrāddvāviṃśatitama nimitta-

jñānajyotiṣapaṭalavisaraḥ

parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project