Digital Sanskrit Buddhist Canon

Atha trayoviṃśatitamaḥ paṭalavisaraḥ

Technical Details
|| śrīḥ ||



āryamañjuśrīmūlakalpam |



(dvitīyo bhāgaḥ |)



atha trayoviṃśatitamaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyakalpavisare śabdagaṇanānirdeśaṃ nāma vivarttanam | śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye'ham ||



evamukte bhagavān mañjuśrīḥ kumārabhūto utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃstenāñjaliṃ praṇamya, triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatyotthāyaivamāha - tat sādhu bhagavāṃ nirdiśatu | śabdajñānagaṇanānirdeśaṃ nāma dharmaparyāyaṃ śrutvā sarvamantracaryānupraviṣṭānāṃ sattvānāṃ ca sarvaśabdagaṇanājñānaṃ tad bhaviṣyati sarvasattvānāṃ sarvamantracaryānupraviṣṭānāṃ ca hitodayaṃ sukhāvahaṃ sarvaśabdagaṇanāsamatikramajñānaṃ tad bhagavāṃ arthakāmo hitaiṣī sarvasattvānāmarthe bhāṣayatu ||



atha bhagavāṃ śākyamunirmañjuśriyasya kumārabhūtasya sādhukāramadāt | sādhu sādhu mañjuśrīḥ ! yastvaṃ tathāgatametametamarthaṃ sattvasattvārthasampadaṃ prati prastitavyaṃ manyase | tena hi tvā mañjuśrīḥ ! śṛṇu nirdekṣyāmi ||



atha khalu mañjuśrīrbhagavatā kṛtābhyanujñātastatotthāya sve āsane niṣaṇṇo'bhūd dharmaśravaṇāya bhagavantaṃ vyalokayamāno ||



atha bhagavāṃ śākyamuniḥ sarvāvantaṃ śuddhāvāsabhavanaṃ buddhacakṣuṣā mavalokya, sarvaśabdagaṇanāsamatikramāspandanā nāma samādhiṃ samāpadyate sma | samanantarasamāpannasya bhagavataḥ nīlapītāvadātamāñjiṣṭhasphaṭikavarṇādayo mahāraśmijālaprabhāmaṇḍalā niścaceruḥ | niścarya ca samantāt sarvasattvānāṃ sarvalokadhātuṃ mahatāvabhāsenāvabhāsya, sarvasattvabhavanāni ca sarvanarakatiryakpretāyāmalaukikāṃ asurābhavanāṃ avabhāsayitvā, mahāduḥkhavedanāṃ pratipraśrutya, punareva bhagavataḥ śākyamuneḥ kāyāntarddhīyante sma ||



sarvasattvānāṃ samprabodhya bhagavānevamāha -

atha śabdavidaṃ jñānaṃ bādhyaṃ dharmārthapūjitam |

gaṇanāṃ caiva lokajño bhāṣire madhurāṃ girām ||

bādhyāt padato jñeyaṃ padaṃ bādhyasubhūṣitam |

dhātustenātivistāraṃ pratyayāntaṃ kriyodbhavam ||

liṅgaṃ śabdata jñeyaṃ na liṅgaṃ śabdavarjitam |

śabdaliṅgasamudbhedā nīta dharmārthayoḥ ||

nānā neyaṃ śabda ca jñānaṃ na śabdaṃ jñānayojitaḥ |

jñānaśabdācca yo bhāvaḥ sa śabdo tattvārthayojanaḥ ||

pratyayā hetutā jñeyā pratyayo hetumudbhavaḥ |

pratyaye tu tadā hetau kriyāyogavibhāvinī ||

dhāraṇā vā tado hyuktā āśrayo pratyayo vidā |

dhātupratyayayogena śabdo dharmārthayojakaḥ ||

na śabdo arthato jñeyaṃ na śabdādarthamiṣyate |

arthapratyayayogena sa śabdo śabdavidhairvidāḥ ||

bahudhā dhātavo proktā pratyayāśca tadāśrayā |

yaṃ pratītya tadā śabdā vibhejuste varāśrayā ||

yena śabdavido vidyā mantrā tattvārthabhāṣitā |

na tāṃ śabdavadavagacchenmantrāṇāṃ pratyayairvinā ||

notpadyante tathā mantrā vinā pratyayamāśrayā |

na tāṃ didṛkṣu sarvatra mantrāṃ pratyayato śivām ||

arthapratyayatāṃ śūnyāṃ dhātavaiśca vivarjitām |

na tāṃ viddhi saṃyogaṃ liṅgavākyārthasammatam ||

na liṅge gati nirdiṣṭā hetupratyayadhātujā |

tathāśvayojitā siddhirliṅgo dharmārthayojitā ||

gatideśakriyāniṣṭhaṃ padaṃ vākyamataḥparam |

citratvamativā śabde yo vācamavasṛjet sadā ||

na śabdādarthaniṣpattirliṅgeṣveva tu yojitā |

mūrddhajaṃ kathitaṃ śabdaṃ huṅkārārthabhūṣitam ||

sarvaṃ pratyayadāśritya āśrayaṃ ca vināśraye |

tālvoṣṭhapuṭo vākya āśrayodbhāvano pare ||

śaminādāśrayate jñeyaṃ yuktiravyabhicāriṇī |

matistattva tathā dhāto vistārāmarthabhūṣitā |

dhātuḥ karoti saṃyogaṃ pratyayārthāttu liṅgitaḥ |

dāntyaṃ tālavaścaiva oṣṭhaṃ śābdamataḥparam ||

ṛjikṣu sarvato lokāṃ visargāṃ dhātuceṣṭitām |

gatimantraprabhāvena āśrayāntāṃ nibodhatām ||

gatimeva sadā mantrā dhātupratyayajā matā |

ubhau tāṃ śabdaniḥpattiṃ pratyamādāśrayaḥ smṛtaḥ ||

vibhajya bahudhā mantrāṃ sadbhāvāgamaniśriyām |

vibhaktiyonijā hyeṣā śabdā mantrāśca sarvataḥ ||

jñeyā vibhajatyarthe pūjitāstathā |

ekadvikasamāyogāt trikasaṅkhyārthasaptamam |

asaṅkhyādaṣṭādhikā jñeyā mānuṣāṇāṃ nibodhitā ||

ādhāraṃ jñeyamityāhurmantratantrārthapūjane |

saptame vidhinirdiṣṭā mantrasiddhiṣu jāpinām ||

saptamarthārthato jñeyā saptamasya kramo yathā |

vividhaṃ kramanirdeśaṃ saptamyartheṣu yojayet ||

mantrāṇāṃ ṣaṣṭhayo khyātā samūhāvayavāstathā |

sambandhāddhi mantrāṇāṃ liṅge dve niyojitā ||

vikāraṃ bahudhāstasya ṣaṭprakāraṃ nigadyate |

strīṣu saliṅginī ṣaṣṭhyā aṣṭamantreṣu yojayet ||

pañcaprakārā ye mantrā pañcamarthārthayatnatā |

napuṃsakaliṅgamantrārtho ukto dharmārthavarjitā ||

ye tatra nisṛtā mantrā apādānārthayojitā |

sarveprāṇaharāḥ smṛtāḥ |

mūrdhnaśabdasamāyogānniḥsṛtā oṣṭhadantayoḥ ||

jihvā niṣpīḍitā ye'tra śabdaprāṇāparodhikā |

samapratyayaśāntā te śamidhātusayojitā ||

prapannāsakarāntānāṃ astyayanetra yojayet |

puṣṭyārthā dhātavo ye tu śabdāḥ pratyayārthasuśobhitā ||

tāṃ viduḥ puṣṭikarmeṣu apādāneṣu yojitāḥ |

vibhajya yaṃ sthānaṃ ye'nye parikīrttitāḥ ||

śabdākṣaravipuṣṭā te dhātu vikasate sphuṭā |

puṃskaliṅgā tathā mantrā mahāprabhāvarthayojitā ||

caturthasaṃvibhaktibhyāmakṣaraṃ mātrabhūṣitam |

pavarge kathitaṃ hyagra pravaraṃ sarvakārmakam ||

rephapratyayasamodbhūtaṃ ukārāvatha śobhanam |

madhyacihnaṃ visargaṃ ca bhakāraṃ gatibhūṣitam ||

viduḥ pravaraṃ śabdaṃ sarvakarmārthasādhanam |

niyataṃ naiṣṭhike vartma bodhisattve niyojite ||

anuttaraṃ śabdamityāhuḥ mahābodhipathaṃ patham |

yaṃ japaṃ mānuṣo kṣipraṃ sarvamantrā prasādhayet ||

pañcamārthamataḥ prokto akṣaramekacihnitam |

antajaṃ pavargemamakārāntaṃ viduḥ sadā ||

dvitīyaṃ lokamukhyaṃ tu śabdamityāhu mānavā |

na tu śabdasamāyogā niḥsargāntavibhūṣitam ||

jajñe yā pravaro mantro utkṛṣṭo śabdayonijo |

buddho lokaguruḥ śreṣṭhaḥ chatroṣṇīṣeti lakṣyate ||

ante takāravarge tu kathitā lokaguro trikam |

mantrā sarvataḥ hyagrye saśabdo lokapūjito ||

akārāntaṃ vibhaktārthaṃ visargantaṃ vibodhitam |

madhyaliṃ + saśabdāntaṃ antaṃ śabdavibhūṣitam ||

taṃ viduḥ śabdamutkṛṣṭaṃ mantraṃ devapūjitam |

pañcamārthe niyuktā ye saṅkhye gaṇanodbhave ||

vibhaktapañcame hyete vibhaktyārthasupañcamā |

anantā kathitā mantrā anantā jinabhāṣitā ||

mantrā uṣṇīṣā jinamūrddhajā |

anantā śabdavido jñeyā śabdāḥ sarvārthasampadāḥ |

catuḥṣaṣṭiparopetāṃ mantraṃ śabdayojitam ||

sa śabdā sarvataḥ śreṣṭho pavarge yaḥ caturaṃ padam |

caturmakārasaṃyogāḥ ante niḥprayojitā ||

saśabdā mantramukhyāstu chatrasaṃjñārthasādhakā |

caturthagaṇanā proktā vibhaktiḥ śabdayonijāḥ ||

sampradānārthamantrāṇāṃ dviliṅgādāśrayatāṃ gatāḥ |

kathitā abjine mantrā puṣṭyamarthārthasampadā ||

caturtha kathitā mantrā catuḥprakārā niyojitā |

caturakṣaraśabdānāṃ mūrdhamūṣmātha tālavam ||

kathitaṃ śabdanirdeśe tṛtīye samprayojayet |

vikāsārthaṃ sphuṭadhātūnāṃ pratyaye liṅge'tha yojayet ||

prathame ante ca yaḥ śabdo sa śabdo lokapūjito |

varo mantro pradhānākhyo sanniyojito ||

sa śabdo puṣṭino hyukto abdaketusamudbhavo |

trānto trikasamāyogo madhyānto'tivarṇito ||

sa śabdo lokamukhyo'sau pravaro arthato sadā |

dhātvopetaṃ sadākāraṃ samārthe taṃ prayojayet ||

uṣasame ca tadā vavre dhātuṃ tāṃ nibodhatām |

madhurākṣarasampanno utvaṃ tāṃ puṃsi yojitām ||

sa śabdo lokamagro'sau pravaro mantramucyate |

catuṣṭyāṃ tamakṣaraṃ varjye dvitīyāyāṃ parikīrtitā ||

sa jñeyo śāntikāmyārthaṃ pravaro buddhabhāṣito |

tṛtīyo oṣṭhapuṭoṣmāṇaṃ pratyayārthāntavarjitam ||

puṣṭiliṅge sadā yukto bhūdhātontayojito |

ūrdhvacihnaṃ tatho bhrāntaṃ sa mantro buddhabhāṣito ||

tṛtīye vibhaktimāsṛtya yo'rtho bhūtisaśabdayoḥ |

ādyā varṇato grāhyāgrā śāntikā pauṣṭikodayā ||

dvitīyaṃ karmaṇi proktaṃ tṛtīyā karaṇe stathā |

ubhayo vibhaktayo jñeyaṃ saśabdo mantrarāṭ smṛtaḥ ||

prathamaṃ karmamityāhuḥ kartā yaḥ svatantrayoḥ |

jinābjakuliśe mantre mantranāthā hitāstathā ||

hite vibhaktyantā sarvato jñeyā pratyayāntāśca dhātujā ||

saliṅgamarthato jñeyaṃ vākyāt padayodbhavet |

mantrāḥ kathitamukhyāstu vibhoḥ jinajā surāḥ ||

jinābjakulayormantrā vajriṇe laukikāstathā |

marthavataḥ dhātuṃ parigṛhṇāti saṅkramām ||

udāttānudāttāścaiva sūcitā jñeyārthasādhanā |

mantrā liṅgagatāntā ca madhye hutvā tathodyatāḥ ||

anādinidhanaṃ śabdaṃ tanmantrāṃśca yojayet |

nivāntā kalamantāśca rephayuktāśca vistarā |

bādhyārthapadayormadhye yo liṅgacchavicchrutam ||

taṃ liṅgaṃ svaritopetaṃ kṣipraṃ mantreṣu yojayet |

pūrvānupadayo kālakriyāśaktiṣu yujyate ||

padayormadhyaniḥṣpattiḥ yo'rtho sa śabdaviśrutaḥ |

tasmāt taṃ parijñeyārthaṃ surūpaṃ rūpavarṇitam ||

phalārthe niṣpadaśreyaṃ sa mantro buddhabhāṣitaḥ |

abhāvasvabhāvato kālaṃ svabhāvataśca parikīrtyate ||

tayornijarayaṃ śāntaṃ padadharmārthabhūṣitam |

vākyaṃ parato śreyaṃ śāntamarthākṣaraṃ śubham |

yaṃ jñeyo mantribhirmantrā praśastā buddhabhāṣitā |

itimekākṣaraṃ brahmaṃ oṃ śabdārthabhūṣitam ||

jñeyā rūpiṇaḥ śubhro praśasto maṅgalāvaho |

kalyāṇārthakaro hyukto praśasto maṅgalānvito ||

ukto lokanāthaistu sa mantro mukhyato smṛto |

vividhārthāśca śabdamukhyāśca mukhyaśabdā parestathā ||

sa śabdo dharmiṇaḥ śreyo kriyākālakramoditā |

ādityavaṃśāt te mantrā dīptiśabdārthabhūṣitāḥ ||

jvalante pāvake mantrā saumyāsaumyākhyayojitāḥ |

surūpā saumyacittāśca nakṣatrābhidhārmiṇo sadā ||

candre'smiṃ uditā mantrāḥ śabdaiścandrākṣaroditaiḥ |

sucayo nirmalā proktā akṣarā ekajā parā ||

amātrasahavikhyātā cāruvarṇā maharddhikā |

mantrā agravarā proktā uṣṇīṣā jinasūnubhiḥ ||

vividhākārayogāstu yogatuṣṭiriva sthitā |

prasannā śucayo nityaṃ pratyekārhathabhāṣitā ||

pratyekabuddhayormantra praśasto śāntikarmaṇe |

svāhāvasānayormantrā oṅkārārthapūjitaḥ ||

ekadvikasaṃjñā so sa mantro sarvakarmasu |

śreyasaiva sadā yojyā pratyekajinamudbhavo ||

nantaḥ sahito jñeyaḥ pūrvadāścāntamadhyamam |

bahuliṅgino mantrā bahumantrārthamakṣarā ||

bahudhā dhātavo hyete + + ṣāntā nibodhitā |

mantrāṃ tāṃ tu vai siddhiḥ tavarge mādimakṣaram ||

rephāntaṃ āditaḥ tāḍayenmantrābjasambhavāḥ |

tāraya duḥkhitāṃ sattvāṃ karuṇaiṣāmavalokite ||

sā vai tāramukhyā tu anantā mantrā hi vai ture |

tvaryācchabdayormadhye pavarga māmakī smṛtā ||

pavarge devaṃ vikhyātā kulamātārthasādhanī |

sitacihnā prasiddhārthe devī paṇḍaravāsinī ||

tārā tu kathitaṃ pūrvaṃ rakṣo'rthe tāṃ prayojaye |

lakārabahulo yodhargacchabdāntaṃ te trayodbhavam ||

jināṅgamasṛjaṃ śabdaṃ devī locanamucyate |

śabdamarthākṣaraṃ siddhiḥ sarvamantreṣuḥ yojayet ||

kulamātrāprasiddheyaṃ jinavajrābjasarvataḥ |

sarvamantreṣu prayoktavyā pūrvamādita śāntaye ||

locanā bhuvi vikhyātā mantrāgrā tatra sādhanī |

yataḥ sarvamiti jñeyaṃ ādimantreṣu yojayet ||

prasiddhyarthaṃ ca mantrāṇāṃ ātmarakṣārthakāraṇam |

saprasiddhā sarvato jñeyā devīṃ taṃ jinalocanām ||

anekākārarūpāstu mantrā sa śabdate sadā |

ādimadhyeṣu varṇeṣu catuṣaṣṭyākṣareṣu ca ||

sarvatra sarvavarṇeṣu mantrāṃ tantrāṃśca yojayet |

ādimeṣu ca sarvatra tavargā tacca varṇayoḥ ||

sarve śāntinaḥ proktānāṃ tridhā prayojayet |

takārāt prakṛtivarṇeṣu lakārāntā sarvayonijā ||

te maya pauṣṭikā varṇā tadanye cābhicārukāḥ |

te punaḥ trividhā jñeyā krūraśāntikapauṣṭikāḥ ||

tathā te triḥprakārāstu tathā hyuktā tridhā tridhā |

yogasamāyāmā anantā te punastridhā ||

saumyāṃ akṣarāṃ viddhi śāntaye taṃ viyojayet |

varadā hyakṣarā kecinmadhyamā puṣṭihetukā ||

raudrāṃ pāpakarāṃ jñeyā hakārāntāmakṣarāṃ parām |

evametat prayogeṇa śabdaiścāpi subhūṣitām ||

anantāṃ hyakṣarāṃ biddhi anantā mantradevatāḥ |

evametena yogena anantāṃ mantrāṃśca yojayet ||

taṃ vidurmantrarājānaṃ puṃskaṃ sarvārthasādhakam |

ekārasahito yo varṇaḥ sa śabdo mantrabhūṣitaḥ ||

napuṃsakaṃ taṃ vidurmantraṃ madhyakarmeṣu yojayet |

ikārasahito yo varṇaḥ sa mantro vidyate kīrtyate ||

sā strītare mantreṣu prasiddhā kṣudrakarmasu |

te tridhā punaḥ sarve'tra nānāśabdavibhūṣitāḥ ||

tridhāṃ tāṃ trividhāṃ sarvāṃ sarvakarmeṣu yojayet |

pulliṅgasaṃjño yo vākyo puruṣo'rtho sarvato mataḥ ||

taṃ viduḥ puruṣamantraṃ vai sarvakarmeṣu yojayet |

napusaṃkaliṅge yo mantraḥ tāṃ viddhi napuṃsakam ||

kuryāt sarvakarmeṣu sarvasaukhyasukhodayam |

strīliṅgasaṃjño yo mantraḥ tāṃ viddhi sadā striyam ||

sarvakarmakarā te'pi nityaṃ rakṣeṣu yojayet |

anantakarmakarā mantrā anantārthā śabdayonayaḥ ||

vividhā śabdamukhyāstu nānātantramantrayutām |

tathaivācare kṣipraṃ mantrā siddhyantyayatnataḥ ||

kathitaṃ śabdavijñānaṃ sarvamantrārthasādhanam |

+ + + + + + + gaṇanaṃ kīrtyate budhaiḥ ||

jāpināṃ hitakāmyārthaṃ tāṃ tu viddhi divaukasāḥ |

etadvikasamāyogā + yāvacchatamucyate ||

daśaguṇaṃ pañcakāṃ viṃśat sahasraṃ taṃ nibodhatām |

daśasāhasriko saṅkhya ayuteti parikīrtyate ||

daśāyutāstathā nityaṃ prayutaṃ lakṣamucyate |

lakṣasāhasriko koṭiḥ sthānārbudaṃ smṛtam |

daśārbudo nirbudo jñeyaḥ samudraṃ ca tataḥ pare |

daśo'nyat sāgaro jñeyastā daśārthe samudyataḥ ||

akṣobhyaṃ pare vindyānniḥkṣobhyaṃ ca tataḥ pare |

devarāṭ sarve vivāhaṃ kīrtyate budhaiḥ ||

adhikā daśa tare tasya khaḍgamityāhu vāṇijāḥ |

nikhaḍgaṃ tad vidurmantrī nikhaḍgaṃ cāpi khaḍginam ||

tataḥ pareṇa śaṅkhaṃ vai saṅkhyā tasya pareṇa tu |

sā mayā gaṇite jñeyā mahāmāyanipaścimā ||

asaṅkhyā yā vidurmartyā tato'nye devayonijām |

daśārdhaguṇitā sarve sārdhā ca daśayojitāḥ ||

tataḥ pareṇa śakyaṃ vai aśakyaṃ cāpi durjayam |

arcitopacitaḥ sthāne dṛṣṭisthānaṃ vidurbudhāḥ ||

tato kṛṣṭinikṛṣṭiśca anantānantayonijā |

tataḥ pareṇa buddhānāṃ jñānaṃ śrāvakakhaḍginām ||

buddhaputra mahātmāno ye'pi tattvavido surāḥ |

anantā gatayo hyeṣāṃ gaṇanaṃ sthānamuttamam ||

anantajñānināṃ sthānaṃ nātra bhūtalavāsinām |

kathitaṃ gaṇite sthānaṃ gaṇitajñaistu mantribhiḥ ||

mantrasiddhyarthayuktānāṃ japakāle niyojanām |

pramāṇaṃ gaṇite jñeyaṃ mantrajāpārthakāraṇā ||

saṅkhyāgrahaṇapramāṇaṃ vā vidhiyukto'rthajāpinām |

asiddhā praviśe vindhyaṃ siddhamantro vraje hitam ||

tathā haimavataṃ śailaṃ siddhamantro vrajet sadā |

yatheṣṭaṃ gamanaṃ tasya siddhamantrasya dehinaḥ ||

asiddho himālayaṃ gacched yadi mantrī jāpakāraṇāt |

na sehuḥ duḥsahaṃ sainyaṃ sarvadvandvāṃ ca śītalām ||

svalpaprāṇā svalpaprayogācca mūlyasiddhiḥ samoditā |

bahupuṣpaphalopetaṃ vindhyakukṣinitambayoḥ ||

bheje mantrasujaptarthaṃ tasmāt vindhyaṃ tu bhūdharam |

pūrvasevetsadā vindhyo nirdiṣṭo japakāraṇāt ||

tasmāt siddhiṃ vijānīyād vindhyādrergirigahvare |

gaṅgādakṣiṇato bhāge sarvaṃ bindhye prayojayet ||

uttarato bhāge himavantaṃ vinirdiśet |

tasmāt sādhayenmantrāṃ yatheṣṭaśucayoditām ||

siddho himavāṃ gacche siddho vindhyanitambayoḥ |

girigahvarakūleṣu guhāvasathamandire ||

taṭe saritpaternityaṃ sati kūleṣu vā |

sarvatra sādhayenmantrāṃ yathā tuṣṭikaraṃ hitamiti ||



mahāyānavaipulyasūtrād bodhisattvapiṭakāvataṃsakā-

dāryamañjuśriyamūlakalpāt ekaviṃśatitamaḥ

śabdajñānagaṇanānāmanirdeśaparivarta-

paṭalavisaraḥ parisamāpta iti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project