Digital Sanskrit Buddhist Canon

Atha ekaviṃśaḥ paṭalavisaraḥ

Technical Details
atha ekaviṃśaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīye kalpavisare sarvasādhanopayike mantracaryābhiyuktasya sādhanakāle sarvamantrāṇāṃ sarvakalpavistareṣu rāhurāgamanasurāṇāmadhipateḥ sarvagrahānāyakasya grahasaṃjñā candradivākarādiṣu nakṣatrayogena dṛśyante | ta śṛṇu sādhu ca suṣṭhu ca manasi kuru te bhāṣiṣye ||



evamukte bhagavatā śākyamuninā samyak sambuddhena mañjuśrīḥ kumārabhūtaḥ uttarāsaṅgaṃ kṛtvā bhagavatastriḥpradakṣiṇīkṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃ tenāñjali pragṛhya bhagavataścaraṇayornipatya punarevotthāya bhagavantamanimiṣaṃ vyavalokayamānaḥ utphullanayano bhūtvā hṛṣṭatuṣṭo bhagavantamevamāha - tat sādhu bhagavāṃ nirdiśatu rāhorāgamanam ; yatra sattvānāṃ mantracaryābhiyuktānāṃ siddhikālaṃ bhaveyuriti sarvasattvānāṃ ca sukhodayaṃ śubhāśubhanimittaṃ vā; taṃ nirdiśatu bhagavāṃ | yasyedānīṃ kālaṃ manyase ||



atha khalu bhagavān śākyamuniḥ mañjuśriyasya kumārabhūtasya sādhukāramadāt | sādhu mañjuśrīḥ ! yastvaṃ tathāgatametamatha paripraśnase sarvasattvānāṃ ca hitāyodyuktaḥ | tena hi mañjuśrīḥ ! śṛṇu bhāṣiṣye | sarvasattvānāṃ nirdiśaśceti ||



ādau tāva grahaiḥ krūraiḥ rāhoścandramaṇḍale |

āgamodite kāle yathāvantaṃ nibodhitā ||

yadā devāsuraṃ yuddhaṃ vartate ca mahad bhayam |

tadāsau daityarājā vai dānavendro maharddhikaḥ ||

mahābhayaḥ pramāṇā vai samantāducchrito mahāṃ |

+ + + + + + + + + + sumeroradhiko bhavet ||

mahāpramāṇaḥ krūro'sau atidarpātidarpitaḥ |

prabhaviṣṇurgraho mukhyo yadā bheje surālayam ||

tataḥ pāṇinā parāmṛśya sumeruṃ devasammitim |

apsarāṃ prekṣate daityaḥ yadā kāle nabhastalam ||

tadā candramasapūrṇaḥ kare vāme sa daityarāṭ |

nānāmaṇayastasya kare kaṅkanatāṃ gatā ||

tadā bhuvi loke'smiṃ grahabhūteti kathyate |

yadā padmarāge'smiṃ arcirbhavati raktakā ||

tadā tārkikā mānavā āhuḥ āgreyaṃ maṇḍalaṃ vibhoḥ |

yadā tu nīlarakte'smiṃ prabhā nīlatāṃ vrajet ||

tadā nīlamiti jñeyaṃ śaśine bhāskare'pi vā |

māhendramiti kathyate tārkikā bhuvi mānavā ||

vāyavyamaṇḍalamityāhustārkikā eva te tadā |

vividhā ratnamālebhyo vividhā ratnasambhavā ||

vividhaṃ tārkike śāstre vividhā gatiyonijāḥ |

vividhaiva kriyā teṣāṃ vividhā phalasampadā ||

samyag jñānavihīnānāṃ bāliśānāmiyaṃ kriyā |

tasmāt tathāgataṃ jñānaṃ samyak tena niyojayet ||

asurasya tadā dṛṣṭiḥ ajñāneṣveva divaukasām |

rathaṃ sampūrṇayāmāsa śaśinasya mahātmane ||

yadā kāle bhuvi martyānāṃ rāhorāgamanaṃ bhuvi |

śaśimaṇḍalamākramya yadā tiṣṭhati sa grahaḥ ||

tadā mahad bhayaṃ vidyānakṣatreṣveva nibodhatām |

aśvinyeva yadā yuktaḥ śaśine bhāskaramaṇḍalau ||

ubhau tau yugmataḥ grāsaṃ divā rātrau ca kathyate |

aśvinyāgamanaṃ nityaṃ durbhikṣaṃ taṃ vidurbudhāḥ ||

bharaṇyāṃ tu yadā candraṃ ravervā maṇḍalāśrayet |

vividhā sasyaniḥṣpattiḥ subhikṣaṃ cāpi nirdiśet ||

kṛttikāsu yadā candraḥ rāhunā grasyate dhruvam |

rātrau vā yadi prabhāte vā yāmānte ninditaṃ hitam ||

tadā vindyā mahad duḥkhaṃ vyādhisambhavameva vā |

madhyadeśeṣu nānyatra bhavennakṣatramādibhiḥ ||

janapadeṣveva vaktavyo nṛpairbodhividhodbhavaiḥ |

mṛgaśirāsu yadā candraḥ bhāskaro vā nabhastale ||

rāhuṇā grastapūrvau tau astaṃ yātau maharddhikau |

pūrvadeśe narā yātu vyādhibhirhanyate tadā ||

nṛpādhyakṣā gatāyuṣyā tatra deśe vinirdiśet |

ārdrāyāṃ punarvasuścaiva grastau ca śaśibhāskarau ||

rudhirāktā mahīṃ sarvāṃ mlecchadeśeṣu kīrtayet |

anyonyahatavidhvastā hataprāṇā gatāyuṣā ||

nirdiṣṭā tatra deśe'smin pūrvamuttarayostadā |

nikṛṣṭā pāpakarmāṇaḥ mlecchataskaratāṃ gatāḥ ||

puṇyāśleṣau yadā candre bhāskare vā nabhastale |

rāhuṇā grastabimbā tau madhyāhne vārddharātrataḥ ||

tadā vidyānmahādoṣa paścādanyāṃ nṛpeśvarām |

maghāsu yadi grasyetau śaśibhāskaramaṇḍalau ||

rāhuṇā saha mudyanto astaṃ yātau grahottamau |

tadā prahāya taṃ vidyājjambūdvīpeṣu sarvataḥ ||

durbhikṣarāṣṭrabhaṅgaṃ ca mahāmāriṃ ca nirdiśet |

ubhau phalgunisaṃyuktau rāhurāgamanaṃ bhavet ||

madhyāhne'thavā rātre ca mucyate ca punaḥ kṣaṇāt |

subhikṣaṃ tato vidyājjambūdvīpeṣu dṛśyate ||

hastacitre yadā rāhuḥ grasate candrabhāskarau |

grastau saha mucyete astaṃ yātau ca duḥkhadā ||

mahāmāribhayaṃ tatra taskarāṇāṃ samantataḥ |

nṛpāśca nṛpavarā śreṣṭhā hanyante vyādhibhistadā ||

diśaḥ sarve samantādvai durbhikṣaṃ cāpi nirdiśet |

viśākhasvātinau yuktau nakṣatravarapūjitau ||

rāhorāgamanaṃ vidyāt paśūnāṃ pīḍasambhavām |

vividhā kulamukhyāstu hanyante śastribhistadā ||

jyeṣṭhānurādhasaṃyuktau nakṣatrau varavarṇitau |

rāhorāgamanaṃ tatra subhikṣaṃ vā vinirdiśet ||

mūlena yadi candrasthaḥ rāhurdṛśyati bhūtale |

udayantaṃ tadā grastaṃ uditaṃ vāpi sarvataḥ ||

astaṃ yātena tenaiva śaśino rāhuṇā sadā |

prācyādhyakṣo vinaśyeyuḥ pūrvadeśajanālayāḥ ||

mahāntaṃ śastrasampātaṃ durbhikṣaṃ cāpi nirdiśet |

paracakrabhayād bhinnā trastā gauḍajanā janā ||

rājā vai naśyate tatra vyādhinā saha mūrchitaḥ |

ubhau aṣādau tadākāle rāhurdṛśyati medinīm ||

tatra duḥkhaṃ mahāvyādhi tatra dṛśyati bhūtale |

nṛpamukhyāstadā sarve duṣṭacittā parasparam ||

dhaniṣṭhe śravaṇe caiva nirdiṣṭaṃ lokaninditam |

nānā gaṇamukhyā vai viśliṣṭānyonyatadbhuvā ||

pūrvabhadrapade caiva nakṣatre śatabhiṣe tathā |

rāhurāgamanaṃ dṛśyeta subhikṣaṃ caivaṃ nirdiśet ||

uttarāyāṃ yadā yuktaḥ nakṣatre bhadrapade tathā |

rāhurāgamanaṃ śreṣṭhaṃ divā rātrau tu ninditam ||

revatyāṃ tu yadā candraḥ rāhuṇā grasta sarvataḥ |

udayantaṃ tathā bhānorniśirvā candramaṇḍale ||

astaṃ yāto yadā rāhurgrahamukhyaiḥ sahottamaiḥ |

madhyadeśācca pīḍyante māgadho nṛpatervadhaḥ ||

etad gaṇitaṃ jñānaṃ mānuṣāṇāṃ mahītale |

nakṣatrāṇāmetat pramāṇaṃ caiva kīrtitam ||

aśakyaṃ mānuṣairanyaiḥ pramāṇaṃ grahayonitam |

nakṣatramālā vicitrā vai bhramate vai nabhastale ||

etanmānuṣāṃ saṅkhyāttato'nyad devayonijām |

yo yasya grahamukhyo vā kṣetrarāśisamoditā ||

nakṣatraṃ kathitaṃ pūrvaṃ tasya taṃ kurute'nyathā |

īṣat pramāṇaṃ na doṣo'sti bahuvācāsti ninditam ||

etat pramāṇakāle vai grahamukhyo'rthakṛt smṛtaḥ |

kālaṃ kathitaṃ jñeyaṃ niyamaṃ caiva kīrtyate ||

nakṣatrarāśisaṃyuktaḥ kampo nirghāt ulkinaḥ |

sagrahau yadi tatrasthau ravicandrau tu dṛśyate ||

ubhayāntaṃ tadā tasya nakṣatrāṃ jātibhūṣitām |

anyathā niṣphalaṃ vidyāt prabhāvaṃ vāpi nindite ||

tasmājjape tadā kāle mantrasiddhisamoditā |

dhūmravarṇaṃ yadākāśaṃ dṛśyate sarvataḥ sadā ||

tadā mahad bhayaṃ vidyāt paracakrabhayet tadā |

śaśine bhāskare cāpi dhūmravarṇo yadā bhavet ||

paryeṣā dvitrayo vā vā tatra vidyānmahad bhayam |

dhūmikāyāṃ bhaved vṛṣṭiḥ sarvakāle bhayānake ||

kutsitaṃ sarvato vidyāttatra vyādhisamāgamam |

grīṣme śarade caiva dhūmikā yadi jāyate ||

samantāt saptarātraṃ tu tatra vidyānmahad bhayam |

divā vā yadi vā rātrau dhūmikā yadi jāyate ||

nakṣatrairgrahacihnaistu tithivārāntareṇa vā |

pūrvavat kathitaṃ sarvaṃ yathā nirghāt ulkinām ||

taireva divasaiḥ pūrvaṃ dhūmikāyā niyojayet |

ardharātre'tha madhyāhne dhūmikā jāyate sadā ||

tatra vidyānmahodvegaṃ nṛpatīnā purottamām |

śarade yadi hemante grīṣme prāvṛṣe'pi vā ||

dhūmikā sarvato jñeyā nakṣatraiścaiva kīrttitaḥ |

śubhāśubhaṃ tathā jñeyaṃ divā vā yadi vāniśā ||

niḥphalaṃ cāpi vidyā vai saphalāṃ cāpi kīrttitām |

sarvataḥ bhūmikampe vāpi tatholkacaikato rāhusamāgamam ||

tatra dhūmo bhaved yadyat samantāścaiva nabhastale |

acirāt tatra tad rājyaṃ ghātyate śastribhiḥ sadā ||

prabhavaḥ sarvato deśe mṛtyuścaiva prakirtyate |

saptāhādvijayamukhyā bhuvi vātā sattvayonayaḥ ||

ghātyante sarvato nityaṃ śastribhirmṛtyuvaśānugā |

anyonyāparato rājyaṃ kṛpāvarjitacetasaḥ ||

vibhinnā śastribhiḥ kṣipraṃ vaṇijā nṛpayonayaḥ |

grīṣme sitavarṇastu nabho yatra pradṛśyate ||

mahāvyādhibhayaṃ tatra nīle caiva śivodayam |

pītanirbhāsamudyantaṃ savitā dṛśyate yadā ||

grīṣme ca kathitā mṛtyuḥ śaratkāle ca ninditam |

hemante ca vasante ca tāmravarṇaḥ pradṛśyate ||

anyathā pītanirbhāsau nindito lokavarjitaḥ |

śarade grīṣmato jñeyaḥ mitivarṇaḥ praśasyate ||

prāvṛḍkāle tathā śubhre pīto vā na ca + + + + |

mahāprabhāvasaṅkāśaṃ mahānīlasamaprabhaḥ ||

namo jñeyaṃ sadākālaṃ sarvasaukhyaphalapradam |

viparītaṃ tato vidyā deśamāvāsapīḍanam ||

sasyopaghātamāriṃ ca durbhikṣaṃ cāpi mucyate |

atikaṣṭaṃ surā hyetaṃ bhayaṃ vā rasadūṣitam ||

mahāpraṇādaṃ ghoraṃ ca śukre vai ca nabhastale |

tatkṣaṇādeva sarveṣāṃ nṛpatīnāṃ prāṇoparodhinam ||

tato'nyacchubhasaṃyuktaṃ śreyasā caiva kalpayet |

sagrahe bhāskare candre yadā rāho mahadbhaye ||

naśyante janapadāstatra vividhā karmayonijā |

tato'nyacchubhasaṃyuktaṃ śabdaṃ lokapūjitam ||

śreyasārthe niyoktāsau suraśreṣṭhā grahottamā |

vividhā mantra siddhyante vividhā mūlaphalapradā ||

vividhā vā na vā sarve vividhā prāṇasambhavāḥ |

anekākārasampannā svarūpā vikṛtāstadā ||

nānāpraharaṇāścaiva nānāśastrasamudbhavā |

sarvamatayo hyagrā mūlamantrasubhūṣaṇā ||

sarve te sādhyamāne vai siddhiṃ gaccheyu sagrahā |

grahe candre yadā bhāno rāhuṇārtho'pi sagrahe ||

tasmiṃ kāle tadā jāpī mantramāvartayet sadā |

sarve te varadāścaiva + + + + bhavanti te ||

sattvopakāraṃ phalaṃ hyetat pratiṣṭhā tatra dṛśyate |

sidhyante mantrarāṭ kṣipraṃ grahe japtā sarāhuke ||

saptabhirdivasairmāsaiḥ pakṣaiścāpi supūjitāḥ |

mantrāṇāṃ siddhinirdiṣṭā sagrahe candrabhāskarau ||

yāmānte ardharātre vai siddhiruktā tathāgataiḥ |

vidhiyuktāstu vai mantrā vihīnāṃ neṣyate dhruvam ||

brahmasyāpi mahātmānaṃ kiṃ punarbhuvi mānuṣām |

śakrasyāpi ca devasya rudrasyāpi triśūline ||

viṣṇoścakragadāhaste tārkṣasyāpi mahātmane |

neṣyate siddhireteṣāṃ vidhihīnena karmaṇām ||

mantre sujapte yukte ca tantrayuktena hetunā |

sidhyante itarasyāpi + + + + + + + + + + + ||

vidhinā mānuṣairmuktā vidyātattvasubhūṣitā |

sidhyante sagrahā kṣiptā japtā kāleṣu yojitā ||

dadāti phalasaṃyuktaṃ vidyā sarvatra yojitā |

hetukarmaphalā vidyā + + + hetudūṣaṇī ||

karma sahetukaṃ vidyā vidyāddhetuphalodayā |

vidyā karmaphalaṃ caiva hetu cānya niyojayet ||

catuḥprakārāttathā vidyā caturthā karmasu yojitā |

dadyāt karmaphalaṃ kṣipraṃ sā vidyā hetuyojitā ||

sā vidyā phalato jñeyā buddhaiścāpi supūjitā |

vidyā sarvārthasaṃyuktā pravarā sarvakarmikā ||

pradadyuḥ karmato siddhiṃ sā vidyā karmasu yojitā |

śreyasā caiva yojayet na mantrāṇāṃ gatigocaram ||

prabhāvaṃ mantrasiddhiṃ ca lokatattvaṃ nibodhatām |

niḥphalaṃ karmato vā vā phalaṃ karmaṃ ca tatra ca ||

+ + + + + + + lokatattvaniyojitām |

dṛśyate phalaheturvā mantrā buddhaiśca varṇitā ||

na phalaṃ karma kramaṃ hanti nāphalaṃ karma kriyā parā |

phalaṃ karmasamārambhāt siddhi mantreṣu jāyate ||

guṇaṃ dravyakramāyogā kramaṃ dravyākriyākramā |

mantrarāṭ siddhyate tatra phalā karmeṣu yojitā ||

vidhidravyasamāyuktaḥ vṛttastho karmayojitaḥ |

na yoniḥ karmato jñeyaṃ yo niyuktaḥ sadā phale ||

na bṛhatkarmatāṃ yānti siddhimantrakṣaraṃ sadā |

tadā mantrī japenmantraṃ vidhiyonisamāśrayā ||

kālakramā guṇāścaiva vidhiyonigatisaugataḥ |

siddhyante mantrarāṭ sarve vidhikālārthasādhikā ||

na guṇaṃ dravyato jñeyaṃ nādravyaṃ guṇamucyate |

guṇadravyasamāyogāt saṃyogānmantramarcayet ||

arcitā devatāḥ sarve āmukhenaiva yojayet |

tatpramāṇaṃ guṇaṃ dravyaṃ kṣipramantreṣu sādhayet ||

kramaḥ kālaguṇopetaḥ guṇakālakramakriyā |

caturdhā dṛśyate siddhiḥ mantreṣveva suyojitā ||

prabhāvaṃ guṇavistāraṃ sattvanītisukhodayam |

pradadyuḥ sarvato mantrā guṇeṣveva niyojitāḥ ||

prabhavaṃ sarvataḥ karma guṇadravyaṃ ca siddhyate |

nāpi dravyā guṇāmetā dravyakarmācca varjitā ||

na siddhiṃ dadyu tatkṣipraṃ yatheṣṭamanasodbhavāt |

mānasā mantranirdiṣṭā na vācā manasā vinā ||

vānyato mantravijñeyā na vānyā manase vinā |

nānyakarmā manaścaiva saṃyogāt siddhiriṣyate ||

na dṛṣṭikarmato hīnā neṣṭaṃ karmavivarjitam |

samyag dṛṣṭi tathā karmaṃ vāk cittaṃ ca yojitam ||

siddhyante devatāḥ kṣipraṃ mantratantrākṣaroditam |

samyagdṛṣṭisamāyogā samyak karmāntayojayoḥ ||

+ + + + + + mantrā siddhyanti sarvadā samyak |

karmāntavāksumopetaṃ samyagdṛṣṭisuyojitam ||

siddhyante sarvato mantrāḥ samyak karmāntayojitāḥ |

na cittena vinā mantraṃ na smṛtyā saha cittayoḥ ||

samyak smṛtyā ca citte ca dṛśyate mantrasiddhaye |

na smṛtyā ca vinirmuktā mantra uktastathāgataiḥ ||

smṛtyā samādhibhāvena samyak tena niyojitāḥ |

dṛśyante ūrjitaṃ mantraiḥ sidhyante ca samādhinā ||

samyaksamādhino bhāvo mantrā lokasupūjitām |

tatprayogā imā mantrāḥ samādhyā paribhāvitā ||

sidhyante mantrarāṭ tatra yogaṃ cāpi supuṣkalam |

samyak samādhibhirdhyeyaṃ mantraṃ dhyānādikaṃ param ||

sidhyante yogino mantrā nāyogāt siddhimucyate |

yo mayā kathitaṃ pūrvaṃ samyaguktasuyojitam ||

nānyathā siddhimityāhurmunayaḥ sattvavatsalāḥ |

nāsaṅkalpād bhavenmantraḥ samyak tattvārthayojitāḥ ||

saṅkalpā mantra sidhyante samyak te vidhiyojitāḥ |

na pūjya mantrarāṭ sarve samyak saṅkalpavarjitāḥ ||

sidhyante sarvato mantrāḥ samyagājīvayojitā |

samyak saṅkalpato jñeyaṃ mantreṣveva sukhodayam ||

ājīve śuddhitāṃ yāti mantrā samyak prayojitā |

sidhyante bhuvi nirdiṣṭā mantramukhyā suyojitā ||

ājīvaṃ hi phalaṃ yukto samyageva suyojayet |

samyak sañjīvarato mantrī śuddhacittaḥ sadā śucau ||

śucinaḥ śucikarmasya śucikarmāntacāriṇaḥ |

sidhyante śucino mantrā kaśmalākaśmale sadā ||

kravyādā yetarā mantrā ye cānye parikīrtitā |

sidhyante mantriṇāṃ mantrāḥ kravyādeṣveva bhāṣitāḥ ||

rudraviṣṇurgrahā corai garuḍaiścāpi maharddhikaiḥ |

yakṣarākṣasagītāstu sidhyante mantrakaśmalāḥ ||

vividhairbhūtagaṇaiścāpi piśācairmantrabhāṣitāḥ |

svayaṃ na sidhyate vidhinā hīnā aśaucācārarateṣvapi ||

vidhinā yojitā kṣipraṃ aśauceṣveva siddhidā |

tasmānmantraṃ na kurvīta vidhihīnaṃ tu karmayoḥ ||

sidhyante sāśravā mantrā vidhikarmasuyojitāḥ |

sādhyāstu tathā mantrā āryā buddhaistu bhāṣitā ||

teṣāṃ siddhi vinirdiṣṭā mārgeṣveva suyojitā |

āryāṣṭāṅgikaṃ mārga catuḥsatyasuyojitam ||

caturdhyāna sadāceyaṃ catvāraścaraṇāśritāḥ |

bhidyante mantramukhyāstu pravarā buddhopadeśitā ||

anākhyeyasvabhāvaṃ vai gaganābhāvasvabhāvatām |

mantrāṇāṃ vidhinirdiṣṭāṃ āryāṇāṃ ca mahaujasām ||

bhūmyānāṃ vidhinirdiṣṭā siddhimārgavivarjitam |

vidyānāṃ kathayiṣye'haṃ tannibodhya divaukasāḥ ||

daśakarmapathe mārge kuśale caiva subhāṣite |

sidhyante divyamantrāstu vidhidṛṣṭena karmaṇā || iti |



bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrādāryamañjuśrīmūlakalpādekunaviṃśatipaṭalavisarāt pañcamaḥ

grahotpādaniyamanimittamantrakriyānirdeśaparivartapaṭalavisaraḥ parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project