Digital Sanskrit Buddhist Canon

Atha viṃśaḥ paṭalavisaraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अथ विंशः पटलविसरः
atha viṃśaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīstvadīyakalpavisare sarvabhayotpādanimittanirghātagatāni āścaryanimittaliṅgāni kathayanti śubhāśubhaṃ subhikṣadurbhikṣapararāṣṭragamanaṃ anāvṛṣṭimativṛṣṭiṃ sattvānāṃ sūcayanti mahāsādhanādiṣu yo vighnaṃ kārayanti tato sādhakena ca mantavyaṃ sādhyāsādhyāni ca tasmiṃ deśe kartavyamakartavyeti jñātavyam| tato yadi na śobhanāni nimittāni bhavanti tasmād deśādapakramya anyatra gatvā sādhayitavyāni ||



atha cecchobhanāni nimittāni bhavanti | tasminneva deśe sādhayitavyāni | tatraiva ca sthātavyam | evaṃ jñātvā sādhakena mantracaryābhiyuktena kartavyamakartavyamiti mantracaryāyāṃ nimittāni jñātvā śubhāśubhaṃ boddhavyamiti ||



atha khalu mañjuśrīḥ kumārabhūto bhagavataḥ pādayornipatya punarapyevamāha - tat sādhu bhagavāṃ deśayatu nimittajñānaparivartavisaram | tad bhaviṣyati sarvasattvānāṃ hitāya sukhāya sarvamantracaryābhiyuktānāṃ bodhisattvānāṃ mahāsattvānāṃ śubhāśubhaphalodayanimittaliṅgāni | yaste sarvasattvā mantracaryānupraviṣṭā sādhyāsādhyaṃ kālanimittaṃ jñātvā sthātavyaṃ, prakramitavyamiti paśyante ||



evamukte bhagavāṃ śākyamuniḥ mañjuśriyaṃ kumārabhūtamāmantrayate sma | tena hi mañjuśrīḥ ! śṛṇu sādhu ca suṣṭhu ca manasi kuru bhāṣiṣye'haṃ te ||



ādau tāvad bhavelliṅgamutpātānāṃ samodayam |

mahad bhayamanādisthamamānuṣāṇāṃ tu ceṣṭitam ||

sarve ca grahanakṣatrāḥ kūṣmāṇḍā graharākṣasāḥ |

mātarā devatāścaiva sarve pretā maharddhikāḥ ||

darśayanti tadā liṅgaṃ mahotpātānāṃ ca sambhave |

ādimantaṃ tato madhyaṃ aśubhaṃ caiva te tadā ||

bhūmisthitirnāśakaṃ ca kathayanti vividhāśrayāt |

sarvamānuṣasattveṣu bhūtale'sminnibodhatām ||

kabandhā vividhāścāpi pakṣiṇaśca samākulāḥ |

dṛśyante sarvato loke tasmād deśādapakramet ||

rātrau śakrāyudhaṃ dṛṣṭvā dhanuścāpi viśeṣataḥ |

śaranārācapāśāśca vividhā praharaṇodbhavāḥ ||

dṛśyante gaganād rātrau tasmād deśādapakramet |

candrabimbe yadākāśe dṛśyante vikṛtarūpiṇaḥ ||

kabandhā puttalāścaiva nṛtyantā gaganālaye |

suṣiraṃ chidramityāhurdṛśyate śaśimaṇḍale ||

puruṣā uccanīcāśca yudhyantāṃ śaśimaṇḍale |

dṛśyeyurmānuṣe loke tasmād deśādapakramet ||

vividhā prāṇaharāścāpi nānābhūtagaṇāstathā |

nṛtyamānāśca yudhyeyustasmād deśādapakramet ||

maṇḍalākāraṃsaṅkāśaṃ dṛśyasthaḥ śaśimaṇḍalam |

tādṛśaṃ tu tato dṛṣṭvā tasmād deśādapakramet ||

yuddhyantāṃ sarvasaṅkhyāṃśca dṛśyante śaśimaṇḍale |

ekastatra patet kṣipraṃ yasya yo diśimāśritaḥ ||

taṃ devadiśimityāhuḥ bhūpatirmṛyate dhrūvam |

tādṛśaṃ dṛṣṭvā sattvākhyaṃ vividhākārasambhavam ||

acirāt tatra bhayāt kṣipraṃ tasmād deśādapakramet |

śaranārācaśaktiśca dṛṣṭvā tatra niśākare ||

taskaropadravaṃ kṣipraṃ śastrasampātajaṃ bhayam |

dṛṣṭvā vikṛtarūpāstu nānāsattvasamāśrayām ||

rātrau bhūtale candre tasmād deśādapakramet |

kṛṣṇavarṇā vihaṅgāstu śuklā caiva sapītalāḥ ||

raktāścaiva tathā dhūmrāḥ svabhāvavikṛtāśrayā |

te vai vivarṇavarṇāstu dṛśyante bhūtale yadā ||

tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet |

śuklā pakṣā bhavet kṛṣṇā kṛṣṇā pakṣā tathā sitā ||

dṛśyante vikṛtarūpāstu vihaṅgāścaiva mahītale |

tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet ||

mṛgakroṣṭukagaṇāḥ sarve praviśeyurgrāmamālayam |

śvāpadā vyālino dhūrtā mlecchopadravataskarāḥ ||

bhaveyurbhayakṛtaṃ teṣāṃ durbhikṣaṃ vāpi varṇitam |

vividhā bhūtagaṇāścāpi dṛśyante tu mahītale ||

vikṛtāvikṛtarūpiṇyaḥ yakṣarākṣasakinnarāḥ |

divā rātrau tathā nityaṃ nṛtyante ca mahītale ||

tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet |

naranārīkumārāṃśca krandeyurbhṛśaṃ bhūtale ||

rātrau divā tathā nityaṃ vyādhistatra mihāgamaḥ |

uragā vikṛtabībhatsā dṛśyante vasudhātale ||

gṛhe rathye tathā bhindhyā mandire vṛkṣasannidhau |

sarvato vyāpya tiṣṭhante bhavet tatra mahābhayem ||

mahāmāryopasargaṃ ca viṣavisphoṭamūrcchanam |

durbhikṣaṃ rāṣṭrabhaṅgaṃ ca bhavet tatra janāgame ||

vikṛtāvikṛtabībhatsā pakṣiṇaśvānakroṣṭukā |

ūrdhvatuṇḍā yadākāśe ravante vikṛtānanā ||

ardharātrau tu madhyāhne ubhe martye ca kutsitā |

bhavenmahābhayaṃ kṣipraṃ paracakrasamāgamam ||

durbhikṣamativṛṣṭiśca bhavet tatra samāsataḥ |

māsamekena saptāhānmahāduḥkhopapīḍitāḥ ||

anyonyaṃ bhūtale vāsā mānuṣā taskarāgninā |

mahāśastrabhayaṃ tatra tasmād deśādapakramet ||

gaganasthā sarvato meghā dṛśyante ca vakrasambhavā |

sphuṭākārātha raudrāśca tīvragarjananādinaḥ ||

saptasphuṭā dviścaturvā ca dṛśyante uragāśrayāḥ |

sughorā ghoravakrāśca dṛśyante gaganāśrayā ||

tādṛśaṃ lakṣaṇaṃ dṛṣṭvā aciarāt tatra mahābhayam |

mahāmāryopadravaṃ ca jvaro vyādhiḥ rogāścaiva mahābhayāḥ ||

sadyaḥ prāṇaharāḥ kṣipraṃ viṣāḥ sthāvarajaṅgamāḥ |

utsṛjanti tadā meghāṃ tadā vṛṣṭiṃ ca dāruṇam ||

naśyate bhūtayastatra anyonyā nirapekṣiṇaḥ |

tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet ||

mahāprapātadurbhikṣamulkāpātāṃ samantataḥ |

dhūmaketośca nirghātāṃ diśādāhāṃ kathayiṣyāmi te ||

śṛṇu prapātaṃ dṛśyasthaṃ ulkināṃ caiva jāyate |

rātrau divā samantā vai ulkāpāto bhaved yadi ||

mahābhayamanārogyaṃ jñātvā mantrī vrajet tataḥ |

maholkājvalamānāyā diśaṃ gacchet vai sadā ||

tādṛśaṃ nṛpatīnāṃ bhaṅgaḥ yato vaktraṃ tato bhayam |

vidiśāṃ patate ulkāṃ samantādvai niśi sarvadā ||

tatra deśe mahāvyādhiḥ durbhikṣanṛpaghātanam |

divārātrau yadā ulkā patate vai samantataḥ ||

tādṛśaṃ ca bhavenmṛtyurnṛpatīnāṃ ca mantriṇām |

taṃ buddhvā mantrajāpī syād jñātvā tasmāddeśādapakramet ||

ulkinaḥ prapate yuddhād yato pucchastato bhayam |

anyā vā dṛśyate bhaṅgo nṛpatīnāṃ raṇasaṅkaṭe ||

mahākṣobhaṃ tadā cakre maholkā grahacihnite |

samantāt patate kṣipraṃ tasmād deśādapakramet ||

yādṛśaṃ ulkamāveśya āśrayāt patate sadā |

tāṃ diśaṃ vyādhidurbhikṣaṃ rāṣṭrabhaṅgaṃ ca jāyate |

gamanāgamanayormṛtyustārakāṇāṃ tadāśrayāt |

yo'yaṃ nakṣatrajātasthaḥ tasya mṛtyubhayaṃ bhavet ||

dvirātrānnaśyate janturnakṣatrā patate bhuvi |

narādhipānāṃ ca sarveṣāmeṣa eva vidhirbhavet ||

yo'yaṃ paśyate devaḥ iṣṭaṃ + ṣvedamākulam |

rātrau darśane'vaśyaṃ pratimāyāṃ divā tadā ||

tasya mṛtyubhayaṃ vidyānmāsaiḥ ṣaṭbhistadā smṛtaḥ |

pratimā calitā yasya devateṣṭasya jantunaḥ ||

hasate rudate caiva taṃ deśaṃ varjayet sadā |

pratimā patate caiva viśīryate vā svakātmanā ||

tasya bhaṅgaṃ bhavet kṣipraṃ gṛhāścaiva narādhipe |

kurvanti vividhākārāṃ liṅgāṃ vividharūpiṇām ||

pratimā yadi dṛśyasthā devāyatanamandire |

tādṛśaṃ tu tato dṛṣṭvā tasmād deśādapakramet ||

samantāt sarvato mantrī paśyeyuḥ pratimāṃ sadā |

vikṛtarūpabībhatsāṃ nānāvikṛtamāśritām ||

svayaṃ vā paśyate mantrī anyairvā bhuvi |

tādṛśaṃ lakṣaṇaṃ dṛṣṭvā tasmād deśādapakramet ||

argharātre tathā yāme tṛtīye'rdhe yadi dṛśyate |

tārakāṇāṃ mahāvṛṣṭiṃ tasmād deśādapakramet ||

caturthabhāge tathā rātrau tārakā kṣipragāminaḥ |

khadyota iva gacchanti taṃ deśaṃ sarvato na bhajet ||

basudhātalena gacchanti tasmiṃ deśe tato vrajet |

yatra saṃśayate vṛṣṭi yatra gacchanti tārakāḥ ||

taṃ deśaṃ mā viśet kṣipraṃ yatra vṛṣṭi mahad bhayam |

taṃ deśaṃ naśyate kṣipraṃ paracakrasamāgamam ||

durbhikṣaṃ śastrasampātaṃ taṃ vidyāt deśamākulam |

cororagavyālānāṃ mlecchadhūrtasamāgamam ||

taṃ deśaṃ narādhipāṃ nityaṃ pravaset sarvato diśam |

viluptarājyo vibhraṣṭaparacakrasamāśritaḥ ||

varṣā aṣṭa ekaṃ ca taṃ deśaṃ tatra lebhire punaḥ |

prāpnuyāt tadā rājyaṃ deśādāgamanaṃ punaḥ ||

jñātvā dupakramāt sarvāṃ vikriyāṃ kriyayojitām |

kriyākālaṃ samāsena taṃ jāpī ārabhet sadā ||

ulkāpāta mahānto vai dṛśyate yadi miśritam |

samantānnityakālaṃ ca tasmād deśādapakramet ||

ulkino bahudhākārā dṛśyante vividhāśrayā |

vicitrā citrarūpiṇyaḥ yakṣiṇyaśca maharddhikāḥ ||

jvalantāṃ vaktradeśābhyāṃ kravyādāṃśca piśācikāḥ |

tasmāt parīkṣayedulkāṃ liṅgairebhiḥ samoditām ||

atidīrgha tathā hrasvo madhyāścaiva prakīrtitā |

caturhastā dvihastā vā hastamātrapramāṇataḥ ||

dṛśyante bhūtale martyairāśrayante mahodayā |

mahāprāṇā svarūpāśca devataiṣā maharddhikā ||

vicitrākārarūpāstu hūtāste ca divaukasām |

devāsure'ya saṅgrāme vartamāne mahadbhaye ||

śakramājñāmiha kṣipraṃ gacchante'tha bhūtale |

jambūdvīpagatāṃ martyāṃ narāśyakṣāṃ narādhipām ||

paśyante sarvalokāṃśca dharmādharmavicārakām |

mātṛjñā pitṛbhaktāśca kule jyeṣṭhāpacāyakā ||

mahāmantradharā sarve jāpino yadyajāmbūdvīpagatā narāḥ |

tadā devā mahotsavāpi jāyante tadā daityāṃ kurvante ca parābhavam ||

dharmiṣṭhā bhūlate martyā jāmbūdvīpanivāsinaḥ |

mahotsāhaṃ tadā kāle tṛdaśādhyakṣo'tha vāsavaḥ ||

tadā bhagnavatotsāhā asurā bhinnamānasā |

abhimānaṃ labhetāṃ yena pātāle tena tāḥ ||

praviśante svapuraṃ tatra bhinnamānā kṛtavyathāḥ |

mahāpramodaṃ tadā devā lebhire tṛdaśeśvarāḥ ||

tadā jambūdvīpe'tha sarvatra subhikṣamārogyate janāḥ |

svasthā ca sarvato jagmuḥ naranārī gatavyathā ||

tasmāt sarvaprakāreṇa buddheḥ bhaktiḥ kṛthe janāḥ |

dharmasaṅghe ca bhūyiṣṭhe gatadvandve nirāmaye |

pūjāṃ kurutha martyāto lālilipsaḥ sarvasampadām |

mantracaryāṃ tadā cakre vavre vācāṃ śubhodayā ||

daśakarma yathālokāṃ sampratiṣṭhā niropagām |

kurudhvaṃ janasampātāṃ tridhā śuddhena mānasāḥ ||

viratiḥ prāṇivadhe nityaṃ adattaṃ vāpi nācaret |

na bhajedaṅganādanyāṃ agamyāparivarjitām | japet ||

santuṣṭiḥ svena dharmeṇa saṅkurudhva janasattamāḥ |

mṛṣāvādaṃ na bhāṣeta vipākaṃ yadyaduḥkhadam ||

nābhāṣet karkaśāṃ vāṇīṃ sarvasattvārthaduḥkhadām |

yatkiñcit kleśasaṃyuktāṃ vācādarthavivarjitām ||

śūnyā dharmārthasaṃyuktāmabhinnāṃ nācaret sadā |

paiśunyaṃ varjayennityaṃ vacanaṃ parabhedane ||

kliṣṭacittasya sarvatra niṣiddhaṃ munipuṅgavaiḥ |

abhidhyaṃ nācaret karma parasattvopakāriṇaḥ ||

yo yasya sadā sṛtaṃ na kuryād dveṣasamutthitam |

vyāpādaṃ varjayet karma sattvadveṣamanāspadam ||

upaghātaṃ parasattvasya na kuryāt sarvato janāḥ |

mithyādṛṣṭiṃ na kuryāntāṃ sarvadharmavināśinīm ||

nāsti dattaṃ hutaṃ caiva na ceṣṭamantrasādhane |

na sidhyante tathā mantrāḥ sarvatantrārthakalpitāḥ ||

na buddhānāṃ sukhotpattiḥ na śāntaṃ nirvāṇamiṣyate |

na cāpi caryā tathā bodho pratyekārthasambhavām ||

na cārhatvaṃ bhuvi loke'smiṃ nāpi dharmeṣu jāyate |

svabhāvaiṣā vividhā loke arthādarthatathātathā ||

evamādyāṃ anekāṃśca vividhākāracihnitā |

na tāṃ bhajet sadā mantrī pāpadṛṣṭisamudbhavām ||

daśakarma yathā proktā viratyā svargopagā smṛtāḥ |

bhāvanā caiva phalaṃ teṣāṃ nirvāṇāmarthasambhavām ||

aniṣṭā tu bhave loke tadā surāṇāṃ parājayam |

daityānāṃ vardhate mānaḥ atidarpārthasambhavām ||

janālaye tadā sarvaṃ jambūdvīpanivāsinaḥ |

bādhyante vyādhibhiḥ kṣipraṃ anyonyāṃ te'pi mūrchitā ||

janādhyakṣāstadā sarve anyonyāparādhinaḥ |

kṣipraṃ naśyanti te sarve munidharmārthavarjitāḥ ||

samare kruddhacittānāṃ śastrasampātamṛtyavaḥ |

na te bheje devamukhyānāṃ tarjanyāpadyanālaye ||

buddhaṃ dharma tathā saṅghaṃ na pūjedaśubhā nṛpā |

na mantrāṃ japtu te kṣipraṃ te nṛpā tasthure sadā ||

vinaśyante tadā lokā vividhāyāsamūrchitāḥ |

tataste daityavarāḥ kṣipraṃ susaṃrabdhā ruroha tam ||

sumeruparvatamūrdhānamāviśante janasattamāḥ |

pariṣaṇḍo tadā mero vibhajenmandirā śubhau ||

samantādvanavidhvastaṃ divaukasāṃ kārayanti te |

vividhā rathavarai rūḍhā nānābharaṇabhūṣitā ||

nānāpraharaṇā dadyuḥ puraḥ śreṣṭhāṃ parājayām |

tataste kharaṃ bheje apsarāṇāṃ bhaja jagrahe ||

īśvarāḥ prabhavaḥ sarve asurāste valadarpitāḥ |

jagrāha surakanyāṃ vai sudhā caiva ca bhojanam ||

tataste suravarāḥ śreṣṭhāḥ praviṣṭāḥ nagarottamam |

merumūrdhni tato gatvā nagaraṃ darśanāśrayam ||

śakrānuyātā sarve vai piśitā dvārapurottame |

na tu māyā purī bhītiḥ upajagmu mudāśrayam ||

nivartya tatra vai sarve svālayaṃ jagmu te surā |

yadekā mantrasiddhistu nivaśerjanyumāśrayam ||

japtamantro'pi vā martyaḥ nivasaṃ tatra ālaye |

tatra deśe na cārtīni na durbhikṣaṃ na śatravaḥ ||

na rogā nāpi bhayaṃ vidyājjaptamantre sthite bhuvi |

na cāsyā dasyavaḥ sarve śaknuvantīha hiṃsitum ||

na cārtimṛtyavastatra amaryādā pravartate |

na rujā vyādhisammūrchā jvararogāpahāriṇaḥ ||

bibhyante bhūtale tasmiṃ japtamantro yadāśrayaḥ |

ye'tra mantravarā hyuktā jinendrakula + dbhavā ||

abjāke tu tathā mantrā mantriṇaṃ mantrapūjitāḥ |

tatra mantravarāṃ mantrī jahnujopamaharddhikām ||

tadā te suravarā śreṣṭhā asurāṇāṃ tu parājayaḥ |

evamuktā guṇā hyatra dṛśyate bhūtale kadā ||

tārkikā vividhākārā kathayantīha mahītale |

grahameṣo iti śrtyā avatārārthavistarā ||

gītaṃ ṛṣivarairjñānamulkināṃ grahacihnitām |

nirdiṣṭaṃ tatra nirdeśaḥ nighātasya pravakṣyate ||

ulkāpāte yadāṃ lokā nirghāto bhuvi maṇḍale |

pradyunnāgarjanā kasmācchrūyate ca mahītale ||

bhṛśaṃ cucukṣutra taddeśaṃ tithirebhi samāyutaiḥ |

atulyaśabdanirghoṣa raudrāṃ vāpi tamāhvayām ||

śrūyate garja ca kṣipraṃ mahāmeghavacaḥ śrūyate |

ṣaṣṭhyacamathamaṣṭamyāṃ trayodaśyāmatha śrūyate ||

kṛṣṇapakṣe tathā nityaṃ dvādaśyāṃ tu caturdaśī |

nakṣatrairebhi saṃyuktā vāraiścāpi grahottamaiḥ ||

aśvinyāṃ kṛttikānāṃ ca bharaṇyāṃ yātaṃ nibodhatām |

pūrvabhadrapade caiva ārdrāmaghāśleṣasaṃyukte ||

+ + + + + + + + + grahaiścāpi supūjite |

śanyarkāṅgārakaiḥ krūraiḥ bhūmyā nipatate yadā ||

avarṣodakarmā krūraṃ śabdo nighāta ucyate |

mahad bhayaṃ tatra deśe vai durbhikṣaṃ rāṣṭramardanam ||

paracakrabhayaṃ vidyānnānāvyādhimahadbhayam |

nirghātaṃ patate corvyāṃ nakṣatrairebhi kīrtitaiḥ ||

vārairaśubhaiścāpi grahaiḥ kṛṣṇaraktakaiḥ |

tatra deśe nṛpo bhṛśaṃ hanyate śastribhiḥ sadā ||

tasmiṃ kāle raudre ca karmāṇi tatra deśe tadā japet |

vividhā vyādhayastatra arthanāśaśca dṛśyate ||

mṛtyustatra bhaved vyādhirdurbhikṣaiścāpi ninditaiḥ |

anāvṛṣṭi sadākāle dvādaśābdāni nirdiśet ||

paścimāṃ diśamāśritya prapate bhūtale nabhāt |

nirghātaṃ mṛtyusaṅkīrṇaṃ dṛśyate mṛtyutaskaraiḥ ||

madhyāhne tu tadā kāle yuvāpyastamite'pi vā |

udayantaṃ bhāskaraṃ rakte suśabdaiḥ śrāvakairevam ||

triḥsandhyāt kutsitaḥ śabdaḥ śeṣakāle tu tuṣṭaye |

ardharātre yadā śabdaḥ nirghātasya mahad bhayam ||

guptāṃ puravarāṃ tatra kārayantu nṛpottamā |

nānāmlecchagaṇā dhūrtā taskarādhiṣṭhitāpi te ||

paradravyopakārārthaṃ kurvantīha mahītale |

śeṣakāle bhavecchabdaḥ nirghātasya supuṣkalam ||

mantrimukhyo bhavet tatra bahuvyādhisamākulam |

bahuvyādhitatvaṃ ca nṛpāstasya vidhīyate ||

patnī vā hanyate tasya mantrimukhyasya hanyataḥ |

sarve saulkikāstatra nānājātisamāśritāḥ ||

hanyante mṛtyunā te'pi tathā jīvakasevakā |

prakṛṣṭā vaṇijā mukhyā niyuktā sarvato nṛpāḥ ||

madhyāhnaparimityāhuḥ ṛṣibhūto rave tadā |

nirghātamatule śabdaṃ yadā śuśrāvate janāḥ ||

vyādhibhirvyastasarvatra bhavatīha mahītale |

anyathā tumulaṃ śabdo yadi śuśrāva mānavā ||

akasmāt sarvato nityaṃ nṛpastatra na jīvate |

dakṣiṇāṃ diśamāśṛtya nirghāto patatecchubhaḥ ||

vidyuccordhvaṃ tathā vṛṣṭiracirāt taṃ vinirdiśet |

pūrvāyāṃ diśimāśritya śuśruvaḥ yadi nādite ||

nirghātasya bhavet tatra prācyādhyakṣo vinaśyati |

himādrikukṣisanniviṣṭā janāstatra nivāsinaḥ ||

śuśrāva śabdaṃ mahābhairave grahe cihnite |

tasmiṃ deśe janādhyakṣo vinaśyante mlecchataskarāḥ ||

vatse vatsāśca ye mukhyā nepālādhipatistadā |

hanyante śatrubhiḥ kṣipraṃ nānādvīpanivāsinaḥ ||

vidikṣu bhairavaṃṃ nāde ūrdhvamuttarato bhavet |

kāmarūpeśvaro hanyā gauḍādhyakṣeṇa sarvadā ||

lauhityāt parato ye vai jarādhyakṣātha jīvinā |

kalaśāhvā carmaraṅgāśca samotadyāśca vaṅgakāḥ ||

nṛpāṃśca vividhāṃ hanyā saśabde bhairavā grahe |

pūrvadakṣiṇato bhāge yadi śabdo mahad bhayam ||

kaliṅgā kosalāścaiva sāmudrā mlecchavāsinaḥ |

hanyante śastribhiḥ krūraiḥ tadādhyakṣāśca nṛpā carāḥ ||

pūrvapaścimato bhāge yadā śabdo mahān bhavet |

meghagarjanavat krūro divārātrau mahāmbude ||

taṃ nirghātamiti vedmi devasaṅghā nibodhatām |

śubhāśubhaṃ tadā cakre mānuṣāṇāṃ janottamāḥ ||

yadā śubhe ca nakṣatre lagne cāpi śubhottame |

tithiśreṣṭhe site cāpi śabdo śuśrāva medinīm ||

śubho subhikṣamārogyaṃ sampat krīḍāya sādhanam |

siddhamantrastu jāyet varadā jāpināṃ sadā ||

tadā kāle bhavet siddhiḥ sarvakarmasu yojitā |

krūrairgrahaiścāpi vidyāt śubhaiścāpi phalodayā ||

karmasiddhirbhavet tatra sarvakarmasu yojitā |

nirghātā bahudhā proktā kṣmātale'smina nibodhatā ||

kecit prāṇaharāḥ sadyaḥ kecit satyaphalodayā |

sarvārthasādhanā kecicchabdā gambhīranādinaḥ ||

taṃ ca śabdaṃ śruyāt kṣipraṃ devasaṅghā nibodhatām |

dhīro gambhīrayuktaśca stanitaṃ cāpi garjite ||

dīrghadundubhayo yadvat tacchabdasammukhāvaham |

sa śabdo bhairavaḥ krūro yathānirdiṣṭakārakaḥ ||

ulkāpātasame kāle bhūmikampānna jāyate |

śabdaṃ krūranirghoṣaṃ nirdiśaṃ cāpi yojayet ||

mahad bhayaṃ tadā vidyāt sarvanirdeśabhāmimām |

sattvāghātaṃ tato vidyāt durbhikṣaṃ vyādhisambhavam ||

amānuṣaṃ ca tadā cakre māyopadravādikam |

bhūpālāṃ tadā mṛtyurdivasaistriṃśaviṃśatiḥ ||

yathoddiṣṭakarāḥ sarve śabdā raudraninādite |

bhūmikampaṃ tu nirdikṣye kathyamānaṃ nibodhata ||

nakṣatreṣveva kampā ye + + + + + + + + + + + + + |

tithibhiḥ sarvatra yojyaṃ syānnakṣatraṃ cāpi yuktavām ||

nirghāte yathā sarvaṃ karmeṣveva yojayet |

aśvinyāṃ calitā bhūmirdurbhikṣaṃ cāpi nirdiśet ||

bharaṇyāṃ kṛttikāṃ caiva ubhau kampau sukhaudayau |

rohiṇyāṃ mṛgaśiraḥ kampo jāyate arthasampadaḥ ||

ārdraḥ punarvasuścaiva nakṣatrā paricihnitau |

eṣu kamped yathā pṛthvī tatra deśe mahadbhayam ||

madhyadeśā vinaśyante taddeśāśca narādhipāḥ |

puṣye yadi kampyeta mūrvī bhūtalavāsinīm ||

tatra deśe śivaṃ śāntiṃ subhikṣamārogyaṃ vinirdiśet |

āśleṣāyāṃ calate kṣipraṃ kṛtsnā caiva vasundharā ||

tatra deśe samākīrṇaṃ mlecchataskararaudribhiḥ |

maghāsu calitā bhūmiḥ sarveṣveva na sarvataḥ ||

aṅgadeśe vinaśyante māgagho nṛpatistathā |

māgadhā janapadāḥ sarve pīḍyante vyādhitaskaraiḥ ||

ubhau phalgunanakṣatre kṣmākampo yadi jāyate |

himādrikukṣisanniviṣṭā gaṅgāmuttaratastadā ||

hanyante vyādhibhiḥ kṣipraṃ vṛjimaithilavāsinā |

vaiśālyāmadhipāḥ sarve hanyante artibhistadā ||

vividhā mlecchamukhyāstu himādreḥ sānusambhavāḥ |

nivastāḥ kukṣimadhye vai nitambeṣveva droṇayaḥ ||

mlecchādhyakṣavarā mukhyā hanyante'stribhiḥ sadā |

hastacitrau yadā bhūmiścalate sandhyayoryadā ||

mlecchataskaranarādhyakṣā hanyante śastribhiḥ sadā |

svātyā viśākhayuktyā vai nakṣatreṣveva yojitā ||

calate medinī kṛtsnā dṛśyante vaṇijā pare |

vaṇijādhyakṣavarāḥ śreṣṭhā mukhyāścaiva śuklinaḥ ||

vyādhibhiḥ śastrasampātairvinaśyante jalacāriṇaḥ |

anurādhe jyeṣṭhavikhyāte nakṣatreṣveva sarvadā ||

bhramate vasumatī kṛtsnā namate cāpi dāruṇam |

yadā unnatanimnasthā parvatā nimnagā varā ||

kṣmātalaṃ kampate krūraṃ ubhe saṅghye tadā pare |

bhavet tatra bhayaṃ kṣipraṃ durbhikṣaṃ cāpi ninditam ||

maraṇaṃ divasaiḥ ṣaḍbhirmahānṛpasya bhavet tadā |

naśyante puravarā kṣipraṃ madhyadeśeṣu te janāḥ ||

īṣacca calitā bhūmiranurādhāyāṃ śubhodayā |

sasyaniṣpatti sarvatra madhyā yadi jāyate ||

mūlāṣāḍhāmiti jñeyaṃ nakṣatreṣveva kampate |

pūrva uttarāṣāḍhe tṛdhā duḥkhasamodaye ||

vyādhidurbhikṣa sarvatra taskarādibhi pīḍyate |

medinī sarvato jñeyā yadi kampo bhaved divā ||

śravaṇāsu calitā bhūmirdhaniṣṭheṣveva sarvataḥ |

subhikṣamāyurārogyaṃ durbhikṣaiścāpi varjitā ||

medinī sasyasampannā yadi kampo bhavenniśam |

śatabhiṣe bhadrapade cāpi yadi kampeta medinī ||

durbhikṣaṃ rāṣṭrabhaṅgaṃ vai dṛśyate tatra āspade |

hanyate taskare martyā durbhikṣaṃ cāpi kutsitam ||

bhavanti bhūtale martyā ardharātre niśi kampate |

uttarāsu ca sarvāsu revatyāsu ca kīrttitā ||

ubhau nakṣatrau sarvatra revatī bhadrapadastathā |

eteṣveva hi sarvatra yadā kampa ajāyata ||

nakṣatreṣveva pūrvoktakampo dṛṣṭaḥ sukhāvahaḥ |

ete kampā samākhyātā nirghātā varacihnitā ||

ulkāpātasame kāle tridoṣā jantupīḍanā |

niryāte ca yadā pūrviṃ nirdiṣṭaṃ vistarānvitam ||

guhāstatraiva kartavyā sarvaṃ caiva diśāhvaye |

saravaḥ kampanirdiṣṭaḥ sālokaścāpi sukhānvitam ||

siddhikāle tadā sarve dṛśyante mantrajāpinām |

yogināṃ ca tathā siddhi abhikṣāṃ tu sambhave ||

bodhisattvānāṃ tathā jāte buddhabodhiṃ ca prāptaye |

prabhāvā ṛṣimukhyānāṃ ṛddhyā varjitacetasām ||

suraśreṣṭhastadā kāle āgamaṃ cāpi kīrtayet |

sālokā saravā mūrī ghoṣaniḥsvanagarjanam ||

kampamutpadyate kṣipraṃ eteṣveva ca kāraṇaiḥ |

niḥśabdā ca nirālokā yadā kampeta medinī ||

nārakāṇāṃ tu sattvānāṃ calitānāṃ tu nirdiśet |

duḥkhaṃ bahuvidhaiḥ khinnā mayā kāyāti bhīṣaṇā ||

teṣāṃ ca karmajaṃ duḥkhaṃ paśyamāvṛtti dṛśyate |

kathitāṃ karmanirghoṣāṃ taṃ janānṛṣisattamā ||

nibodhyamakhilaṃ sarvaṃ dhārayadhva sukhecchayā |

ketunā dṛśyate sarvaṃ gaganasthaṃ tu kīrtayet ||

rātrau divā ca kathyete dṛśyante cottarā nabhe |

madhyāhni sarvatra dṛśyate dīrghato dhruvā ||

dhūmravarṇā mahāraśmā dhūmāyantaṃ mahad bhayam |

yadeva deśamāśṛtya dhūmayeta nabhastalam ||

tadeva deśe nṛpo hyagro hanyate vyādhibhirdhruvam |

yadeva grahamāśṛtya vāraṃ nakṣatramujjvalā ||

dṛśyate dhūmrarekhāyāḥ gagane cāpi ujjvalam |

tadeva rāśinakṣatraṃ grahaṃ caiva sulakṣayet ||

tadeva hanyate jantuḥ śastribhirvyādhibhistadā |

yasmāt tu dṛśyate rekhā dhūmravarṇā mahadbhayā ||

taṃ deśaṃ nāśayet kṣipraṃ grahaḥ krūro na saṃśayaḥ |

snigdhā ca nīlasaṅkāśā dhūmrarekhāmajāyata ||

tacchivaṃ śāntikaṃ vidyādāyurārogyavardhanam |

rūkṣavarṇā vivarṇā vā dhūmravarṇā tu ninditā ||

praśastā śuklasaṅkāśā caturaśmisamudbhavā |

saumyā kīrtitā nityaṃ śubhavarṇaphalapradā ||

kīrtitā puṣpalakṣmīkaṃ taṃ vidyādyatra mā tithāḥ |

himapuñjanibhā śubhrā snigdhasphaṭikasannibhā ||

somasaumya vijñeyā rūkṣavarṇasamaprabhā |

kalyāṇaṃ cārthaniṣpattiṃ duḥkhanirvāṇate dṛśam ||

+ + + + + ++ + + + + yasmin deśe samoditā |

nakṣatre vāpi yukte'gre tale tārakamaṇḍale ||

nirgate nabhasi vikhyāte dṛśyate yaṃ mahītale |

sarvā samantādāyurārogyaṃ jātā ye tārakāśrayāḥ ||

prabhaviṣṇu bhavet tatra sukhī dharmacaraḥ prabhuḥ |

śreṣṭho jāyate martyaḥ tasmaiḥ nakṣatramāśrayet ||

grahe vā śucite proktā sarvaduḥkhanivāraṇī |

rekhā ca dṛśyate yatra taṃ vidyāt sukhasamarpitam ||

prahṛṣṭarūpasampannasnigdhākārabhūṣitam |

rekhā nabhastale yātā dhūmāyantī mahadbhayā ||

tato'nyaśreyasi yuktā praśastā vāpi nabhastale |

śivaṃ subhikṣamārogyaṃ taṃ deśaṃ vidurbudhāḥ ||

dhārmikaṃ tatra bhūyiṣṭhaṃ dhūmaketorajāyate |

sitā sphaṭikasaṅkāśā prabhāḥ sañceyu sarvataḥ ||

ekaśaḥ śrīmato khyātāḥ tārake'smiṃ nabhastale |

tataḥ sphaṭikasaṅkāśā raśmyā cāpi mūrtijaḥ ||

prabhavaḥ śrīmataḥ khyātaḥ tasmin nakṣatramāśrayet |

ketavo bahudhā huktā sahasrau dvau trayo'tha vā ||

triṃśamekaṃ ca bahudhā nānākarmaphalodayā |

kecicchreṣṭhā tathā madhyā keciddharmaparānmukhāḥ ||

udayantaṃ tadā kecinmahadbhayasudāruṇā |

snigdhākārasamā jñeyā sphaṭikākārasamaprabhā ||

snigdhā śobhanā jñeyā sphaṭikākārasamaprabhā |

snigdhā śobhanā jñeyā cāruvarṇālpabhogatā ||

kecit tiryagaḥ krūrā uttarā dakṣiṇā parā |

śreyasā caiva bhūtānāṃ udayante śaśisamaprabhā ||

mahāprāṇā vikṛtāstu atidīrghā nṛpanāśanā |

madhye uditā hyete prācyāvasthitaraśmijāḥ ||

pūrvapaścimato yātā pūrvadeśādhipatiṃ hanet |

pūrvapaścimato yātā paścād deśā nṛpatiṃ hanet ||

samantād raśmijātāyāḥ samantād durbhikṣamādiśet |

vidikṣā hyuditā hyete mlecchapratyantagaṇadhikā ||

nihanet sarvato yātā tasmiṃ sthāne samādiśet |

dhūmravarṇā vivarṇāstu rūkṣavarṇā mahābhayāḥ ||

prabhavaḥ sarvato yātā sarvaprāṇiṣu ādiśet |

divā sarvato nityaṃ madhyāhne yadi dṛśyate yadā ||

mahad duḥkhaṃ mahotpātaṃ nṛpatīnāṃ tadā viśet |

yatra tiryaggatā rekhā yatra sthite samoditā ||

tatrasthā nṛpatiṃ hanti yasmiṃ deśe samāgatā |

divā vidikṣu nirdiṣṭā mahāvyādhisamāgamam ||

taskaropadravāṃ mṛtyuṃ tasmiṃ sthāne samādiśet |

nīlavarṇaṃ yadākāśe divā paśyeta ketavam ||

vividhāyāsaduḥkhaistu vividhopadravabhūmipā |

samantāt kathitā hyete mahāduḥkhabhayānakāḥ ||

yātiraudrā vidāhyuktā rātrau kecit śubhodayā |

raktavarṇaṃ yadā paśyet ketuścandrasamāśritam ||

rudhirāktāṃ mahīṃ kṣipraṃ śastrasampātitaṃ tadā |

pṛthivyāṃ kṣipramasṛkra + + rātryavasundharām ||

bahusattvopaghātāya bahuduḥkhanirāśrayam |

jāyante janapadāstatra yasmiṃ sthāne samādiśet ||

pītā ca pītanirbhāsā dṛśyate vyomni mūrtinā |

haridrākārasaṅkāśā haritālasamaprabhā ||

hemavarṇā yadākāśe ketavo udayanti vai |

tatra vidyānmahad duḥkhaṃ sarvasattveṣu lakṣaṇam ||

mahāmārigatādhyakṣo janāsveva nibodhitā |

dvādaśābdaṃ tathā hanti anāvṛṣṭyopadravādiṣu ||

atikṛṣṇā raudramityāhuratidhūmrāstu varjitā |

atasīpuṣpasaṅkāśā pāvakocchiṣṭavarjitā ||

mahāmeghasamākārā nīlakajjalavarṇitā |

varāhākāra tathā kecit parapuṣṭasamaprabhā ||

dṛśyante gaganā ghorā tasmād deśādapakramet |

mahākrūrā tathā raudrā dṛśyante krūrakarmiṇaḥ ||

mahāduḥkhaṃ mahāghoraṃ māryopasṛṣṭireva vā |

mahādurbhikṣamityāhustasmiṃ deśe bhayānakam ||

oḍrapuṣpasamākāraṃ raktabhāskaravidviṣam |

asṛgvarṇaṃ yadā paśyeduditaṃ ketunabhastalam ||

sarvatra vyādhitadvegaṃ bahusattvoparodhinam |

nṛpatīnāṃ tadā mṛtyustatkṣaṇādevamādiśet ||

akasmāt paśyate yo hi naro vā yadi vā striyaḥ |

tasya mṛtyu samādiṣṭaṃ saptāhābhyantareṇa tu ||

dvirātraistribhirvāpi divasaiḥ śastribhirhanyate |

tadā divā vā yadi vā paśyedakasmānniśireva vā ||

tasya mṛtyu samādiṣṭā tatkṣaṇādeva bhūtale |

viṣeṇa hanyate jantuḥ śastribhirvā na saṃśayaḥ ||

śuklā snigdhavarṇāśca niśireva sukhodayā |

anyathā darśanaṃ neṣṭaṃ vividhākārarūpiṇām ||

svakāyaparakāye vā yadi ketusamāśritā |

rātrau cāpi divā cāpi sadyaḥ prāṇaharāḥ smṛtā ||

śuklavarṇāṃ yadā paśye śaśigokṣīrasamaprabhām |

himakundasamākārāṃ nānāratnasamaprabhām ||

tasya rājyaṃ samākhyātaṃ siddhirvā mantrajāpine |

ete ketavo iṣṭā śarīre mandire'pi vā ||

svasainyaparasainye vā yatrasthaṃ tatra phalapradam |

tamāhuḥ kīrtitāṃ śreṣṭhāṃ nānācitrasamaprabhām ||

dṛśyante sarvato martyaiḥ bahvānarthāvahāḥ smṛtāḥ |

sarvataḥ kathitā martyairvigrahe mandire'pi vā ||

ketavaḥ siddhakāyānāṃ sarveṣṭāḥ saphalāḥ smṛtāḥ |

anyathā kutsitāḥ sarve bahuduḥkhabhayapradāḥ ||

sarve vai kathitā hyete ketavo grahacihnitāḥ |

pūrvavat kathitaṃ sarvaṃ tithinakṣatrarāśijāḥ |

vividhairvārayogaistu grahaiścāpi maharddhikāḥ |

pūrvavat sarvamityeṣāṃ kathitāḥ sarvataḥ loke ||

tadā sarve te saṃjñino keciccārusamaprabhā |

citrā kvacittataḥ śubhraḥ snigdho varṇataḥ śubhaḥ ||

sunetro netranāmaḥ śuśikundasamaprabhaḥ |

subhrū sunayanaścaiva rugmavarṇaḥ sahemajaḥ ||

sarve sitā vicitrāśca nānānāmasamoditāḥ |

ṣaḍvarṇānāmapi teṣāṃ ketūnāṃ nibodhitā ||

nānāvarṇarūpāṇāṃ tatsaṃjñāśca prayojayet |

nānāvikṛtino ye'pi ghorāḥ sudāruṇāḥ ||

ye mayā kathitā pūrvaṃ tatsaṃjñāśca sarvataḥ |

evamādyādhikā proktā ketavo bahurūpiṇaḥ ||

mānuṣāṇāṃ tadā cakre śubhāśubhaphalodayāḥ |

vigrahā grahamukhyānāṃ dṛśyate ca samantataḥ ||

devāsure ca yuddhe vai darśayanti tadātmanām |

mahāprabhāvā maheśākhyā divyā divyayonayaḥ |

sitāḥ śubhodayāḥ sarve devaparṣatsamāśritāḥ |

vikṛtāvikṛtarūpāstu kutsitā vikṛtavarṇinaḥ ||

sarve vai asurapakṣe tu krūrakarmāntacāriṇā |

yadā devāsure yuddhe vartamāne mahadbhaye ||

asurāḥ parājitā devaiḥ ketavaḥ sūcayanti te |

darśane bhū(ta)le martyaṃ pradadyuḥ sarvato nabhaḥ ||

sitāḥ śubhaphalā nityamiṣṭāścaiva surapriyā |

darśayanti tadātmānaṃ devapakṣasamāśritāḥ ||

martyānāṃ tadā kṣipraṃ subhikṣamārogyavinirdiśet |

asurairnirjitā devā yadā kāle bhavanti vai ||

tadā vikṛvarṇāstu krūrakarmaniyojitā |

asurāṇāṃ tadā pakṣe ketava udayanti vai ||

tadā sarvataḥ krūrā vātā vāyanti jantunām |

mahāvṛṣṭimanāvṛṣṭināgāścaiva krūriṇaḥ ||

mumoca viṣajāṃ toyaṃ bahuvyādhisamākulam |

mānuṣāṇāṃ tadā cakre viṣavisphoṭamūrcchanam ||

vividhā rākṣasā caiva daityayakṣasamāśritā |

kurvanti mānuṣāṃ hiṃsāmatidāruṇavighnakām ||

prāṇoparodhinaṃ duḥkhaṃ kurvantīha mahītale |

aśmavṛṣṭiṃ tadākāśe prapated bhūtale tadā ||

mahāvātāḥ pravāyanti tasmiṃ kāle tu bhīṣaṇāḥ |

pracaṇḍā vāyavo vānti bahusattvāpakāriṇaḥ ||

nānātiryagatā prāṇā sasyanāśaṃ pracakrire |

bahubhūtagaṇāḥ krūrā kurvantīha ca bhūtale ||

mānuṣāṇāṃ tadā vighnaṃ cakrire prāṇoparodhinām |

evaṃprakārā hyanekāśca bahuvighnasamāśrayā ||

nānātiryaggatāścaiva caṇḍāḥ śvāpadamauragāḥ |

vividhā nāgayonisthā sattvānāmapakārakā ||

prāṇoparodhinaṃ kurvanti vividhā mlecchataskarā |

kapilā bhāsato varṇā vātā krūrāśca agnijāḥ ||

vāyanti vividhā loke yadā devaparājayet |

adharmiṣṭhā tadā martyā jāmbūdvīpagatā sadā ||

tadā te devapakṣāstu hīyante daityayonibhiḥ |

yadā dharmavataḥ sattvā bhūtale'smiṃ samāgatā ||

buddhadharmaratāḥ śreṣṭhā saṅghe caiva sadā varā |

mātṛpitṛbhaktāśca satyasattvā jape ratā ||

tadā te sarvato devā nirjije daityayonijam |

tadā sasyaphalasampannā bahupūrṇā vasundharā ||

dīrghakālāyuṣo martyā bahusaṅkhyaparāyaṇā |

dhārmikā nṛpatayaḥ sarve sukhadāḥ saukhyaparāyaṇāḥ ||

tadā tāsu sukhā daityā hlādino vyādhināśakāḥ |

bhaveyuḥ sarve te loke sukhakāraṇaśītalāḥ ||

nātiśītā na coṣṇā vai ṛtavaḥ sukhadā sadā |

nānāpakṣigaṇāścaiva kūjayenmadhuraṃ sadā ||

bahupuṣpaphalāḍhyā tu taravaḥ sarvato śubhā |

sarve vyādhivinirmuktā jantavo bhūnivāsinaḥ ||

na codvegaṃ tadā cakre nṛpatirdhārmiko bhavet|

bahudhānyasukhāścaiva nānāratnatha mandiram ||

paśyate sarvayonyāṃstu jambūdvīpagatā narāḥ |

phalāḍhyā taravo nityaṃ bahukṣīrāśca dhenavaḥ ||

dharmāyatanaśatrāśca kūpavākya samantataḥ |

kurvante ca janāḥ sarve jambūdvīpagatā narāḥ ||

bahudhā bahuvidhāścaiva prāṇidharmarataḥ sthitāḥ |

samantāt sarvato teṣāṃ yasya pūrṇā vasundharā ||

viparītā tadanyathā teṣāṃ bhraṣṭamaryādaceṣṭitām |

karme yugādhame kāle anyathā phalamādiśet ||

niḥphalaṃ saphalaṃ caiva + + + + + + + + + + |

vikṛtaṃ hetujaṃ karma aśubhā caiva kāmayet || iti |



bodhisattvapiṭakāvatasaṃkānmahāyānavaipulyasūtrād

āryamañjuśriyamūlakalpāccaturtho nimittajñānamahotpādapaṭalaparivartaḥ

parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project