Digital Sanskrit Buddhist Canon

Atha ekonaviṃśaḥ paṭalavisaraḥ

Technical Details
atha ekonaviṃśaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma ||



asti mañjuśrīḥ ! tṛtīyamapi jyotiṣajñānaniyamaparivartaṃ bhāṣiṣye pūrvakaiḥ samyak sambuddhairbhāṣitaṃ cābhyanumoditaṃ ca tvadīyamantratantrārthakalpitam | śṛṇu sādhu ca suṣṭhu ca manasi kuru ||



evamukte bhagavatā śākyamuninā mañjuśrīḥ kumārabhūto bodhisattvo mahāsattvaḥ utthāyāsanādekāṃśamuttarāsaṅgaṃ kṛtvā, dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya, yena bhagavāṃ, tenāñjaliṃ pragṛhya, bhagavantametadavocat| tat sādhu bhagavāṃ bhāṣatu jyotiṣajñānapaṭalavisaram | tad bhaviṣyati sattvānāmarthāya hitāya sukhāya | devamanuṣyāṇāṃ sarvamantracaryānupraviṣṭānāṃ ca sattvānāmanuttarāyāṃ samyak sambodho, abhiprasthitānāṃ ca, upāyakauśalyamantracaryā sukhena sādhayiṣyanti| sarvasattvānukūlaṃ yogavidhānakarmānukūlaṃ kālaniyamaniṣyanditakarmasvakatāṃ nakṣatravāragrahayonikṣetrarāśisamodayām | tad bhaviṣyati sukhasādhanopāyaṃ mantrānuvartanaṃ sukhavipākaṃ tad bhaviṣyati te bodhisattvānāṃ viṣpanditavikurvaṇa ṛddhyadhiṣṭhānam ||



evamukte mañjuśriyā kumārabhūtena atha bhagavāṃ mañjuśriyaṃ kumārabhūtametadavocat | sādhu sādhu mañjuśrīḥ! yastathāgatametamarthaṃ paripṛcchase | tena hi śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye sarvasattvānāmarthāya ||



evamukte mañjuśrīḥ kumārabhūto bhagavataścaraṇayornipatya, niṣaṇṇo dharmaśravaṇāya ||



atha bhagavāṃ sarvāvantaṃ śuddhāvāsabhavanamābhayā sphuritvā, sarvabuddhāvalokanadyotanīṃ nāma samādhiṃ samāpadyate sma | samanantarasamāpannasya bhagavataḥ kāyānnīlapītāvadātamāñjiṣṭhasphaṭikavarṇādayo raśmayo niścaranti sma | nirgatya ca sattvānāṃ buddhakṣetrāṃ avabhāsya, sarvāṇi ca grahanakṣatrayoniṃ samāśrayarāśitārāṃ bhavanānyavabhāsya, gaganatalagatāṃ narakatiryakpretadevabhavanamanuṣyasarvasattvabhavanāni cāvabhāsya sarvaduḥkhāni ca pratiprasrabhya sarvasattvānāṃ punareva bhagavataḥ śākyamuneḥ kārye'ntarddhīyate sma ||



atha bhagavān śākyamunistasmāt samādhervyutthāya sarvāṃ tāṃ nakṣatragraharāśidevasaṅghānāmantrayate sma | śṛṇvantu bhavantaḥ sarvanakṣatradevasaṅghāḥ ! yo hyasmin dharmavinaye mantracaryāyāṃ samanupraviṣṭa iha kalpavisare tat sādhayet sarvamantrāṇāṃ sarvadravyakarmavidhānādiṣu, na bhavadbhistatra vighnaṃ kartavyaṃ sarvaireva sannipatitaiḥ rakṣāvidhānasānnidhyaṃ kathayitavyam | yo hyenaṃ samayamatikramet, tasya yamāntakaḥ krodharājā sarvanakṣatragrahāṇāṃ tatkṣaṇādevamaparyantalokadhātusthitānāṃ sasutānāṃ sabāndhavāṃ sapārṣadānānayati sma, sarveṣāṃ ca mūrdhani sthitvā pādenākramya vividhāni krūrakarmaṛddhiprātihāryāṇi darśayati sma, buddhādhiṣṭhānena prāṇairviyojayati sma, samaye ca sthāpayati sma, vikṛtarūpamātmānaṃ darśayati sma, ante sarvabhūtayakṣarākṣasanakṣatragraharāśayo nisattvagaruḍamarutamahoragagaṇā sarvairbhītāstrastāḥ, tharatharāyamānāḥ, mahāvikrośaṃ kurvāṇaḥ bhagavataḥ pādayornipatya prakampyamānā evamāhuḥ - paritrāyasva bhagavan ! paritrāyasva | sugata anāthāḥ sma, atrāṇāḥ sma, mahākrodharāja bhayabhītā jīvitaṃ no bhagavān samanuprayacchāsmākam | ityevamuktvā tūṣṇīmbhūtāḥ pravepamānagātrāḥ ||



atha bhagavān śākyamuniḥ | tāṃ nakṣatragrahasaṅghātāṃśca yakṣarākṣasapretapiśācamātaragaṇānāmantrayate sma | mā bhaiṣṭatha mārṣāḥ ! bho bhaiṣṭatha mārṣāḥ ! nāsti athāgatānāmantika upasaṅkrāntānāṃ bhayaṃ vā maraṇaṃ vā | sarvaduḥkhā nivāryo hi mārṣāḥ ! buddhaṃ śaraṇaṃ gacched, vipadānāmagryaṃ dharmaṃ śaraṇaṃ gacched, virāgāṇāmagryaṃ saṅghaṃ śaraṇaṃ gacched, gaṇānāmagryaṃ na tasya bhavati lomaharṣam | vāñchanti tattvo vākaḥ punarvādo mṛtyubhayaṃ sarvabhayaduḥkhebhyo mukta eva draṣṭavyaḥ | sarvasāṃsārikaṃ bhayaṃ na kadācid vidyate | duḥkhopaśamaṃ śāntiṃ nijvaraṃ sanniyataṃ bodhiparāyaṇaṃ padamavāpnuyāditi ||



atha tatkṣaṇādeva bhagavatā teṣāṃ sarvaduḥkhāni ṛddhyā pratipramugdhānīti yamāntakaśca krodharājā bhagavataścaraṇayornipatya, mañjuśriyasya kumārabhūtasya samīpe sanniṣaṇṇo dharmaśravaṇāya ||



sarve ca te grahanakṣatragaṇāḥ sarvaduḥkhāni ca pratiprasrabhyante sma | sarvaśca ketavo praśāntā niṣaṇṇāśca dharmaśravaṇāya svasthībhūtā ekāgramanaso bhagavantaṃ vyavalokamānā vismayotphullanayanā + dvilpamanasaśca saṃvṛttā abhūvaṃ ||



atha bhagavatā lokānukampārthaṃ tathā tathā dharmadeśanā kṛtā caturāryasatyasamprayuktā yathā yathā taiḥ sattvaiḥ kaiścit satyāni dṛṣṭāni kaiścidarhatvaṃ kṛtam, kaiścit pratyekabodhaḥ, kaiścidanuttarāyāṃ samyak sambodhau cittānyutpāditāni, sarvaṃ ca niyatāvyākṛtānuttarāyāṃ samyak sambodhau, sarvaiśca pithitānyapāpadurgativinipātāni devamanuṣyopapattau dvārāṇyutpāditāni, svargārgalamapāvṛtam | sarve ca samayamadhitiṣṭhanti ||



atha bhagavān śākyamunisteṣāmanuśayaṃ jñātvā, vinayakālasamayamanantarameva teṣāṃ vinītāṃ sattvāṃ jñātvā, dharmaṃ bhāṣate sma ||



ariduḥkhasamākrāntaṃ doṣajaṃ vinidhāśrayam |

abhāvo devagaṇāḥ sarve pṛjyante śāsane iha ||

ārabhadhvaṃ paraṃ vīryaṃ bodhisopānahetukam |

prāpnuyādeva saṅghātāḥ śāntanijvaramālayam ||

aśokaṃ virajaṃ kṣemaṃ nirvāṇaṃ vāpi naiṣṭhikam |

nirmalaṃ gaganatulyākhyaṃ abhāvaṃ tu svabhāvikam ||

paraṃ prāpsyathāninditaṃ divyaṃ sujuṣṭamanāvṛtam |

anityaduḥkhaśūnyārthamanātmaṃ tu samoditam ||

bhāvayanto divā sarvaṃ prāpsyante caiva naiṣṭhikamiti |

mantratantrābhidhānena caryā caiva sukhodayā ||

kathitā jinavaraiḥ śreṣṭhā mantrasiddhirudāhṛtā |

upāyaṃ sattvānāṃ agre niyogenaiva dhīmataiḥ ||

kathitā mantrasiddhistu phalakāle samodaye |

vicitraṃ karmaṇāṃ jāti vicitreva yojitā ||

vicitrā karmataḥ siddhirvicitraṃ karmayonijam |

vicitrā citrarūpeṇa mantrairebhirniyojitā ||

vicitrārthāḥ karmavistarā vicitraṃ karma ucyate |

karma cintyā tathā citraṃ acintyaṃ cāpi cintitam ||

tasmāt prārambhanmantrī mantracitreṣu puṣkalām |

rāśayaḥ kathitāścitrā teṣu jātā narā sadā ||

sadevāsuramukhyāstu vividhā prāṇivihaṅgamā |

teṣāṃ ca yāni cihnāni tāni siddhiṣu yojayet ||

meṣarāśau tathā jātaḥ manujā vā divaukasā |

bahvapatyo bahubhāṣyo surūpaścāpi jāyate ||

vaṇik śīlī tathā śūraḥ manujaḥ strīṣu varṇitaḥ |

vakro lubdhacittaśca bhūpatirgṛhasevinaḥ ||

tatrasthaścandramā proktaḥ sarvakarme prayojayet |

ādityo yadi dṛśyeta meparāśisamāśritaḥ ||

tatra karma sadā siddhi krūrakarmasuyojitām |

yānaṃ gamanaṃ caiva āsanaṃ śayanaṃ sadā ||

na bhajet tantramantrajño viruddhā sarvayogibhiḥ |

tatra jātaḥ sadā martyo mantraṃ deyābhicārukam ||

vṛṣarāśau tadā jāto manujo bhogavānsadā |

strīṣu kāntaḥ sadā lubdhaḥ dharmādharmavicārakaḥ ||

grāmyasevī sadādhyakṣo devarāṅgāni bodhatām |

tatrasthaścandramā jāto dhārmiko'sau sureśvaraḥ ||

bhavet tasya cittaṃ vai rājyamāśrayatā sadā |

tasya mantrā sadā deyā caityā jinabhāṣitaḥ ||

tena candrārthayuktenarāśrayo'rthanibodhitāḥ |

gamanāgamanaṃ karma smaśrukarma ca yuktimām ||

ācared grahakarmāṇi na kuryādyābhicārukam |

sarvakarmasamudyogaṃ mantrasiddhisukhodayam ||

ālikhenmaṇḍalādīnāṃ buddhabimbāṃśca kārayet |

siddhadravyasurāśreṣṭā sādhyamānā divaukasā ||

sidhyante mantribhiryuktā nakṣatreṣveva risiṣu |

mithunāyāṃ yadā jāto mānuṣo'tha divaukasaḥ ||

teṣāṃ ca gaticihnāni siddhikālaṃ nibodhatām |

āḍhyo udyuktacittaśca śaṭho mūrkho'tha jāyate ||

tatrastho yadi vikhyātaḥ nakṣatrā niśi bhūṣaṇam |

tataḥ kānto kavenmartyo bandhūnāṃ vallabhaḥ sadā ||

dhanāḍhyo yuktimantaśca maheśākhyo'tha jāyate |

śeṣai grahaiḥ krūraistu vividhaiścāpi kutsitaiḥ ||

jāyate dhūrttarāgārttaḥ vyādhibhiśca samākulaḥ |

nedadyustasya mantrā vai śāntikaṃ pauṣṭikaṃ param ||

kṣudrāṃ kaśmalāṃścaiva kravyādāṃ piśitāśinām |

krūrai grahamukhyaistu darśanāśca bhavet sadā ||

eteṣāṃ mantrasidhyarthaṃ krūrakarmeṣu yojaye |

niṣiaddhaṃ gamanaṃ tatra agrapañcavivarjitam ||

gamanāgamanayostatra na siddhiḥ sarvakarmasu |

kṣudrakarma tathā teṣāṃ dadyaḥ sarvato jānā ||

sitākhyau grahamukhyau tau pātakau dve pare'parau |

caturthā grahamukhyānāṃ darśanaṃ śreyasodbhavam ||

ubhau raktau ubhau kṛṣṇau darśanaṃ krūrakarmiṇām |

sitau śuklendumukhyau tau pītakau budhabṛhaspatau ||

arkāṅgārakaścaiva raktau tau diśi bhūmijau |

ṣaṇḍo rāho tathā kṛṣṇau vicitrā śeṣakā grahā ||

nānāgrahagṛhā proktā vicitrā dhātusubhūṣitāḥ |

vicitrākṛtayaḥ kecid vicitrapraharaṇodyatā ||

nānādhātugaṇādhyakṣā nānāṛṣipurātanai |

śiṣyante grahāṇāṃ sarvaṃ apsarābhiśca kinnaraiḥ |

gaganasthā varṇato yātā gatiyonividitā |

antarīkṣacarāḥ sarve nakṣatraiḥ sahacāriṇaḥ ||

vyomni dhānasamāyātā vicitrā gaticeṣṭitā |

maharddhikā prabhāvataḥ gatyā rūpaveṣasamāśrayāt ||

kathitā munivaraiḥ sarvaiḥ karmatattvārthayojitāḥ |

caturthe'hani saṃyuktāścatuḥsattvaniyojitāḥ ||

catvāro grahavarā proktā sito pīto'rthasādhakāḥ |

śeṣāḥ krūrakarmasu raktau kṛṣṇau ca yojitau ||

nācaret sarvakarmāṇi śāntikāni viśeṣataḥ |

kṛṣṇaraktau grahau hyetau tithau cāpi caturdaśī ||

nācaret sarvakāryāṇi kṣudrakarmāṇi sādhayet |

mānuṣe sādhayedarthī gaṇanāme śubhodayām ||

taireva kārayet kṣipraṃ āsanaṃ śayanaṃ sadā |

mandiraṃ ca viśeddhīmāṃ sarvadurgāṇi kārayet ||

karkaṭarāśijātastho dṛśyate manujāḥ śubhaḥ |

śāstā ca bhavet kṣipraṃ rājānaścakravartinaḥ ||

bhavante janmino bodho pūrvakarmasamudbhavaiḥ |

śukrendragrahamukhyānāṃ darśanaṃ caiva jāyatām ||

śubhe'hani śubhe deśe bodhisattva ajāyata |

puṣyanakṣatrayogena jāyante marupūjitā ||

buddhāstrailokyaguravo'nye'pi maharddhikāḥ |

rājyakarttā nikṛntā ca bahuprāṇinarādhipāḥ ||

jāyante vividhā loke śanyarkāṅgāracihnitāḥ |

kecijjanabhūyiṣṭhā martyā karmaparāyaṇā ||

jāyante vividhācārā puṣye jātāpi te sadā |

tasmāt karmaphalaṃ viddhi gatimātmānaceṣṭitā ||

kevalaṃ tu sadācārā grahakarmaniyojitā |

lokadharmānapekṣeha nirdiśanti tathā jināḥ ||

karma lokavaicitryaṃ lokadhātusamādhijam |

bhājanaṃ sarvalokanāmāśrayodbhavasambhavam ||

vicitraṃ kathitaṃ loke surāḥ ! śreṣṭhāṃ nibodhatām |

karmajaṃ hi purā pyāsī kathayāmāsa vatsalaḥ ||

sattvasādhāraṇā dhīmāṃ bodhisattvo maharddhikaḥ |

mañjughoṣastadā vavre sattvānāṃ hitakāmyayā ||

karmajaṃ kathitaṃ sarvaṃ mantratantrasavistaram |

eṣo vaḥ surāḥ sarve dharmo hyekena yaḥ sadā ||

karkaṭo rāśijātasya dadyānmantraṃ tu pauṣṭikam |

tataḥ pareṇa siṃhasya rāśirdṛśyati mānavām ||

siṃhajāto bhavenmartya aśūn lubdha eva tu |

strīśaṭho māṃsabhojī syād girikandaravāsinaḥ ||

senāpatya tathā nityaṃ kārayecca vasundharām |

mahīpālo mahādhyakṣaḥ krūrakarmā sadā śuciḥ ||

kṛtaghnaḥ kṛtamantraśca pāpakarmasadārataḥ |

mitradrohī sadā lubdhaḥ śaṭhaścaivamajāyata ||

grahaiścāpi sadā dṛṣṭā sitaiḥ pītaiśca dhīmataiḥ |

jāyate dhārmikastatra kṛṣṇaiścāpi śaṭhaḥ smṛtaḥ ||

tatra karma samuddiṣṭaṃ pauṣṭikaṃ siddhilipsitām |

uttiṣṭhaṃ khecaraṃ cāpi atimānasamodgatam ||

nānyaṃ karma samudvetaṃ samānaṃ cāpi varjayet |

tataḥ pareṇa siṃhasya kanyarāśiriti smṛtaḥ ||

tatra jāto bhaveddhūrtastaskaraḥ kṛpaṇaḥ śaṭhaḥ |

strīṣu kāntaḥ sadā lubdhaḥ krūraḥ sāhasikaḥ sadā ||

mūrkhaḥ paradārī ca stabdho mānonnataḥ sadā |

śubhanakṣatravāreṇa śubhadṛṣṭigrahoditaiḥ ||

pītaśuklairgrahairdṛṣṭā jāyante ca mahādhanāḥ |

śuddhamantraḥ sadā dhīmān śucivṛttisamāśraye ||

sambhūtā mantratantrāśca sādhayet mahītale |

kṣipramarthakarā ye tu puṣṭyarthā ye tu kīrtitā ||

sādhayenmantravit sarvāṃ jināṅgīkulayorapi |

jinendramukhyā ye mantrā bahudhā cāpi kīrtitā ||

sādhayenmantravit sarvāṃ rāśyartheṣveva jātiṣu |

tataḥ pareṇa bhaved rāśiḥ tulānāmani kīrtitā ||

prasiddhāṃ karmabhūyiṣṭhāṃ tannāsevet tadāśritām |

tulāyāṃ jāyate dhīmānmantrasiddhiṣu yojitaḥ ||

na kārayet sādhanāṃ sarvāṃ uttiṣṭhaṃ bhūnibandhanām |

sarvamantraprasiddhyarthaṃ gatiyoniṣu ācaret ||

dhūrtaḥ kṛpaṇo lubdhaḥ matsarī caiva jāyate |

tulāyāṃ rāśijātastho dṛśyate ca sadā rataḥ ||

taṃ kuryāt sadā mantrī tasmiṃ rāśau samāsṛtaḥ |

yaṃ na cācakṣate loke bhūmirarthārthasampadām ||

grahamukhye tadā jāto pītaiḥ śuklaiśca sarvataḥ |

na bhajenmantrasiddhiṃ ca yatnarakṣārthasampade ||

kṣaṇamātre tathā sarvaṃ sādhyantaṃ niyojitaiḥ |

śubhairgrahairyadā dṛṣṭaḥ pītaiḥ śuklaiśca sarvataḥ ||

mahātmā jāyate śūraḥ dhārmiko'tha narādhipaḥ |

krūratarairgrahairdṛṣṭaḥ śanyarkāṅgārasiṃhajaiḥ ||

tulāyā jātarāśyarthaḥ matsaro bhavate pumāṃ |

bahurogo daridraśca vyādhirogārtasamudbhavam ||

pracaṇḍaḥ sarvakarmeṣu krūraḥ sāhasikaḥ sadā |

na bhajecchāntikarmāṇi jinatattvāṅgabhāṣitam ||

raudraṃ kurute karmāṃ vajriṇe samudayoditām |

ābhicārukakarmāṇi nānāyuddhakṛtāni tu ||

tasmiṃ rāśau sadā tatra kule tatra samudbhave |

kutsitā jinavaraiḥ karma siddhimāyāti tatra tu ||

pradhānaguṇavistāraṃ prabhāvaṃ cāpi varjayet |

pravāsagamanaṃ caiva nācareddiśi māśujam ||

mandaraṃ vāhanaṃ cāpi sattvadhātukṛtākṛtam |

nācaret sarvakarmāṇi tasmiṃ rāśau divākare ||

vṛścikāttu samutpāde sattvayoni samāśrayet |

bhavate liṅgavaicitryaṃ kathyamānaṃ nibodhatām ||

tīvraḥ sāhasikaḥ krūro durdharṣo mānadarpitaḥ |

vakro lubdhastathā martyo jāyate vasudhātale ||

prājño dhārmiko vidvān vakraścaiva durāsadaḥ |

strīṣu kānto bhavenmartyaḥ kṛtajño dṛḍhaparākramaḥ ||

tantramantrasadodyuktaḥ sevāyāṃ gurupūjakaḥ |

darśanaṃ grahamukhyānāṃ śukracandrabudho guruḥ ||

praśastaṃ śreyasaṃ lakṣyaṃ āyurārogyavarddhanam |

teṣāṃ darśanasiddhyarthaṃ mantriṇāmūrdhvasādhane ||

śanyarkāṅgārakau rāhuḥ paśyati taṃ naraṃ yadā |

krūraḥ sāhasiko vakro jāyate raudrakarmakṛt ||

teṣāṃ ca vajriṇe mantrāḥ siddhyante krūrakarmiṇām |

nāgacchet sarvato martyo dineṣveva sukutsitaiḥ ||

tataḥ pareṇa dhanvākhyaṃ rāśimuktaṃ tathāgataiḥ |

jāyante bahudhā martyā gatideśasamāśrayāt ||

ante ca śobhanāḥ sarve bālyā duḥkhabhāginaḥ |

yathāvibhāganirdeśā āyuṣaḥ parikīrtitāḥ ||

tathā dhanārthaniṣpattiṃ vāciṣye arthasampadām |

svayoniṃ nāśayennityaṃ parayoniṃ vivarddhayet ||

vahapatyo bahubhāṣya bahurāgaratipriyaḥ |

asaṃyato bhavenmartyaḥ dhanūrāśisamāśrayāt ||

prabhuḥ śrīmāṃ sadā dakṣo dhārmiko vāpi jāyate |

darśanaṃ yadi mukhyānāṃ grahāṇāṃ sitapītakām ||

teṣāmācarenmantrā nānāpraharaṇodbhavām |

nānāśastraphalā vāpi vastrabhūṣaṇavāhanā ||

nānādhātukṛtāṃścaiva nānādhātuphalodbhavām |

siddhyante tasya mantraṃ vai munijuṣṭāṅgasambhavā ||

tataḥ pareṇa karmāṇi sarvadravyaistu kārayet |

prasavet sarvato mantrī gatideśaniratyayām ||

svālayaṃ vāhanam cāpi svasutāṃ ca niveśanam |

bhuṣajaṃ sarvamiṣṭaṃ tu mahārthaṃ cordhvagāminam ||

siddhaye tasya muktātmā kṣiprameva kare sthitā |

tataḥ pareṇa rāśyāyāṃ makarastho dṛśyate sama ||

teṣu jātaḥ sadā martyaḥ liṅgairetairhi lakṣayet |

mātṛbhakto pitṛbhaktaśca khyāto bahumataḥ prabhuḥ ||

duḥsahaḥ sarvaduḥkhānāmāḍhyo'pi dhanasañcakaḥ |

kṛpaṇo lubdhacittaśca śaṭhaścaivamajāyata ||

śukrendragrahadṛṣṭānāṃ sarvasampatti jāyate |

kṛṣṇaraktagrahā ye tu krūrakarmā tu pūrvavat ||

nāgacchet tatra mantrajñaḥ vidiśāṃ caiva sarvataḥ |

duṣṭāṃ sādhayet karmāṃ aniṣṭaṃ caiva varjayet ||

vamanagamanaṃ caiva uttarāṃ diśimāśrayet |

mahāsamudrārthagatāṃ dravyāṃ nauyānamāviśet ||

prāpnuyāt sampadāṃ tatra nimnamādhyakṣadeśajam |

tataḥ pareṇa kumbheti makarāt samuditāt paraḥ ||

kumbharāśisamākhyeyā sattvajātāśrayā sadā |

bahudhā bahuliṅgāstu kathitā te narottamaiḥ ||

vicitrā citrarūpāstu varṇajātisamāśrayāt |

śyāmavarṇo viśālākṣo jāyante bahumatā narāḥ ||

maithunāśaktavaste tu grāmyadharmārthacintakāḥ |

kṛtajñā dhārmikā proktā mantrajāḥ kumbharāśayaḥ ||

śuklapītā grahā dṛṣṭā loke'smin samprapūjitāḥ |

kṛṣṇaraktā grahā ye tu dṛṣṭajātisamodayā ||

vyaṅgā kṛpaṇayo mūrkhā capalāḥ taskarāvahā |

bahurogā daridrāśca jāyante mānavā sadā ||

teṣāṃ na kārayet karma uttamaṃ munipūjitam |

aṅgārthasambhavā yena dadyuḥ sarvakarmasu ||

na gacchet prāpya tīrāntaṃ ato naivāpi varṇitam |

kuryāt vajrakule karma mantrasiddhililipsayā ||

krūraṃ krūrakarmāntaṃ sphaṭ huṅkārabhūṣitam |

mantraṃ sādhayeccātra krodharājasuyojitam ||

siddhyante pāpakarmāstu raudrakarmāsu yojitā |

tataḥ pareṇa mīneti rāśiruktā tathāgataiḥ ||

tatrasthā mānavāḥ sarve dṛśyante bahuliṅginaḥ |

mīnarāśisamājātā rūpāṇyetāni samudbhavaiḥ ||

prabhurmānadhīḥ śrīmāṃ bhogasampacchatānvitaḥ |

prabhavaḥ sarvalokānāṃ jāyate'sau mahītale ||

kṣipramarthakaro dhīmāṃ narādhipo'tha ajāyata |

śukrendudarśanājjātaḥ bhavelloke narottamaḥ ||

darśanād budhajīvānāṃ dhanāḍhyo'thamajāyata |

prāṃśumūrttirviśālākṣaḥ strīṣu kānto bhavet sadā ||

bahvamitro narādhyakṣaḥ kuṭilaścaivamajāyata |

bahumitro'tha śukraśca jāyate mitravatsalaḥ ||

tataḥ pareṇa krūro vai grahamukhyo divākaraḥ |

paśyate yadyasau martyān śanirāhusu bhūmijā ||

tadā kaṣṭamiti dhvajaḥ krūraścaiva jāyate |

pūrvavat kathitā hyete grahāḥ kṛṣṇāntaśuklayoḥ |

kuryāt sarvakarmāṇi mīnarāśisamāśrayāḥ |

tatrasthaścandramāṃ paśyet sarvāṃścaiva sādhayet ||

ataḥ pareṇa rāśīnāṃ gajamānuṣamānuṣām |

gandharvā rākṣasā garuḍāścāpi pannagāḥ ||

teṣāṃ svarūpato jātigatideśamacihnitaḥ |

manā udbhavasteṣāṃ liṅgairevaistu lakṣayet ||

yathā sattvaprakṛtiśca tathā liṅgaṃ vibhāṣyate |

svamantrā bhāṣitā hyetaiḥ teṣāṃ caiva niyojayet ||

rāśayaḥ kathitā loke dvādaśaiva gaṇodbhavāḥ |

gaṇitā grahamukhyaistu nakṣatraistu niyojitāḥ ||

saṃkṣepāt kathitā hyete kathyamānātivistarā |

mānuṣāṇāṃ tadā cakre nakṣatre grahamaṇḍalaiḥ ||

ata ūrdhvaṃ tu devānāṃ ṛṣīṇāṃ ca maharddhikam |

jñānaṃ pravarttate tatra etanmānuṣaceṣṭitam ||

acintyā buddhadharmāṇāṃ jñānadṛṣṭi narottamām |

sādhayet sarvamantrajñaḥ rāśijātau samudbhavā ||

+ ranakṣatrāṃ tithayo nityaṃ śuklapakṣe samācaret |

siddhisteṣu sadā proktā kṛṣṇe kṛṣṇakarmiṇām ||

grahaiḥ sitaiḥ pītaiḥ dinaiścaiva samācaret |

śuklapūrṇagatā candre paurṇamāsyeṣu yojayet ||

pratipacchuklapakṣe tu tṛtīye caiva rocayet |

pañcamī saptamī caiva daśamyekādaśodbhavām ||

trayodaśyāṃ tathā śukle sarvakarmāṇi ācaret |

puṣṭyarthaṃ śāntiyogaṃ ca gamanāgamanaṃ śubhāśubham ||

ālokhyā mantratantrasthaṃ nṛtyagītaratiḥ sadā |

bhūṣaṇaṃ yānamāvāsaṃ kṣurakarmaṃ ca dhīmatā ||

prayoktāḥ sarvato vidvāṃ martyaiścāpi śrīmataiḥ |

bhogasampatsadāsiddhiriṣṭasattvasamāgamam ||

nirdiṣṭaṃ munimukhyaistu anya anyakarmāṇi anyataḥ |

dhanārthibhiḥ śrīmataiḥ kṣipraṃ kuryānmantrārthasādhanam ||

+ + + + + + + + + candraśukragururbudhaiḥ |

vārairgrahavarairdivyaiḥ supūjitaiḥ śucimaṅgalaiḥ ||

tithiyuktaiḥ samāsena nirdiṣṭaiścāpi bhāvayet |

ghorairghorarūpaistu grahairmantraistithibhiḥ sadā ||

ācared raudrakarmāṇi kṛṣṇe kṛṣṇakarmiṇām |

gatideśasamāsaṃ ca yuktimantrārthasādhane ||

grahā rāśyarthanakṣatrā tithayaśca samoditā |

karmasiddhiprabhāvaṃ ca niyamaṃ sarvakarmasu || iti |



bodhisattvapiṭakāvatasaṃkānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpāt saptadaśamaḥ paṭalavisarāt tṛtīyo jyotiṣajñānapaṭalavisaraḥ parisamāpta iti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project