Digital Sanskrit Buddhist Canon

Atha ṣoḍaśaḥ paṭalavisaraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अथ षोडशः पटलविसरः
atha ṣoḍaśaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamalokya, mañjuśriyaṃ kumārabhūtamāmantrayate sma | śṛṇu mañjuśrīḥ ! tvadīye sarvārthakriyākarmapaṭalavisaraṃ pūrvanirdiṣṭaṃ parṣanmaṇḍalamadhye savistaraṃ vakṣye'ham |



pṛṣṭo'yaṃ yakṣarājena vajrahastena dhīmatā |

sarvamantrārthayuktānāṃ svapnānāṃ ca śubhāśubham ||

ata prasaṅgena sarvedaṃ kathitaṃ mantrajāpinām |

yakṣarāṭ stuṣṭamanaso mūrdhni kṛtvā tu añjalim ||

praṇamya śirasā śāsturabhyuvāca girāṃ mudā |

anugrahārthaṃ tu lokānāṃ kathitaṃ hyagrabuddhinā ||

mamaivamanukampārthaṃ sattvānāṃ ca sukhodayā |

jāpināṃ sarvamantrāṇāṃ svapnānāṃ ca śubhāśubham ||

caritaṃ guṇavistāraṃ sattvādhiṣṭanikṛṣṭinām |

uttamā gati yonibhyo hetujñānaviceṣṭitam ||

atītānāgataṃ jñānaṃ vartamānaṃ śubhāśubham |

sarvaṃ sarvagataṃ jñānaṃ sarvajñajñānaceṣṭitam ||

anābhāsyamanālambyaṃ niḥprapañcaṃ prapañcitam |

mantrākāravaropetaṃ śivaṃ śāntimudīritam ||

prabhāvaṃ sarvabuddhānāṃ varṇitaṃ hyagrabuddhinā |

sarvamantrārthayuktānāṃ jāpināṃ ca viśeṣataḥ ||

karma karmaphalaṃ sarvaṃ kriyākālaṃ tathaiva ca |

pātraṃ sthānaṃ tathā veṣaṃ svapnaprasaṅge pracoditam ||

yakṣarāṇmunivaraṃ śreṣṭhaṃ saptamantratathāgatam |

bhadrakalpe tu ye buddhāḥ saptamo'yaṃ śākyapuṅgavaḥ ||

śākyasiṃho jitāmitraḥ saptamo'yaṃ prakalpitaḥ |

yugādhame'bhisaṃbuddho lokanātho prabhaṅkaraḥ ||

mahāvīryo mahāprājño mahāsthāmodito muniḥ |

vajrapāṇistu taṃ yakṣo bodhisattvo namasya tam ||

svakeṣu āsane tasthustūṣṇīmbhūto'tha buddhimān |

mañjuśriyo'tha mahāprājñaḥ pṛṣṭo'sau muninā tadā ||

adhyeṣayati taṃ buddhaṃ kanyasaṃ munisattamam |

sādhu bhagavāṃ sambuddhaḥ karmajñāna savistaram ||

jātakaṃ + + + + ++ + + + + + + + + ++ sadā śubham ||

caritaṃ bahusattvānāṃ karmajñānasahetukam ||

niviṣṭāviṣṭaceṣṭānāṃ śreyasārthārthayuktinām |

jāpināṃ siddhinimittāni sādhyasādhyavikalpitām ||

bhūtikāmā tathā loke aiśvaryābhogakāṅkṣiṇām |

rājyahetuprakṛṣṭānāṃ siddhidhāraṇakāminām ||

sarvaṃ sarvagataṃ jñānaṃ saṃkṣepeṇa prakāśatu |

ityuvāca muniḥ śreṣṭho adhyeṣṭo jinasūnunā ||

kalaviṅkaruto dhīmān divyadundubhinādinaḥ |

brahmasvaro mahāvīryaparjanyo ghoṣaniḥsvanaḥ ||

buddhavācoditaḥ śuddho vāce gāthāṃ saptamo muniḥ |

eṣa kumāra ! parārthagatānāṃ siddhimajāyata lokahitānām |

śreyasi sarvahite jagati praṇitāro śuddhyatu tiṣṭhatu mokṣavihūnām ||

satyayākṣayavīryavāṃ hi taccittā madamaitraratā sa tadānaratā ye |

siddhibhave sada teṣu janeṣu nānya kathañcana siddhimupeṣye ||

mantravare sada tuṣṭiratā ye śāsani cakradhare tathā mañjudhare vā |

dharṣayimāra pravarttayi cakraṃ so'pi ha cakradharo iha yuktaḥ ||

vācā divyamanorama yasyā bāliśajantu vivarjitanityā |

divyamanoramakarṇasukhā ca premaṇīyā madhurā anukūlā ||

cittaprahlādanasaukhyapradā ca mañjuriti samudīraya buddhā |

yasya na śakyamabhāvamajānaṃ te'pi tathāgatajñānaviśeṣaiḥ ||

teṣu sutātha ca bhūmipraviṣṭā divyaprakṛṣṭadaśatathāgatasaṅkhyā |

te'pi sureśvaralokaviśiṣṭā divyaprabhāvamajānamaśakyā ||

rūpyaḥ arūpyā tathā abhūmā kāmikadivyaṃ nṛjā manujā vā |

yogina siddhiṃ gatā atha loke sarvaviśiṣṭa tathā naramukhyā ||

sattvamasau na sa vidyati kaścid yo pratijāni tu tasya śriyā me |

eṣa siriparikalpitatulyaṃ mañjusirīti pratijāni tu buddhāḥ ||

mañjuśriyaṃ parikalpitatulyaṃ nāmamiyaṃ tatha pūrvajinebhiḥ |

eṣa kṛtā tava saṃjñitakalpe divya anāgatabuddhamatītaiḥ ||

nāmaśruṇi paryastava śuddho nāsya mano bhavi ekamano vā |

tasya mimaṃ śivaśānti bhaveyaṃ bodhivarā bhavi agraviśiṣṭā ||

mantra aśeṣa tu siddha bhaveyā uttamayoni gati lebhe |

uttamidharmi samāśrayi nitya vighnavivarjita siddhi bhaveyā ||

īpsitamantra prasādhayi sarvāṃ kṣipra sa gacchati bodhi ha mañjum |

lapsyati bodhigato munimukhyaḥ gatva niṣīdati sattvahitārtham ||

buddhayi bodhipravartayi cakraṃ eṣa guṇo kathito jinamukhyaiḥ |

mañjuriti śirīṃ tvayi saṃsmari nāmaṃ acintyaguṇāḥ kathitā jinamukhyaiḥ ||

darśatu nityaprabhāva tvadīyaṃ pūrvakasarvagatairjinamukhyaiḥ |

kalpabhaṇe yā na śakyamasaṅkhyaiḥ mantraśatā tava śuddhakumāra ! ||

mañjuśriyaṃ tava mantracaryaṃ bhāṣita sarvamaśeṣakabuddhaiḥ |

eṣaṃ kumāra tha sarvagatā vai śāsana tubhya ratottama vīrāḥ ||

śuddhāvāsaniṣaṇṇajanā vai sattvamaśeṣata īhaya sattā |

na kramimantra tmadīya kadāciṃ nāpi kathañciha ye tava mantray || iti ||



āryamañjuśrīmūlakalpānmahāyānavaipulyasūtrāt

caturdaśamaḥ gāthāpaṭalanirdeśavisaraḥ

parisamāptamiti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project