Digital Sanskrit Buddhist Canon

Atha pañcadaśaḥ paṭalavisaraḥ

Technical Details
atha pañcadaśaḥ paṭalavisaraḥ |



atha khalu vajrapāṇirbodhisattvo mahāsattvastatraiva parṣanmadhye sannipatito'bhūt | sanniṣaṇṇaḥ sa utthāyāasanād bhagavantaṃ triḥ pradakṣiṇīkṛtya, bhagavataścaraṇayornipatya, bhagavantametadavocat – sādhu sādhu bhagavan ! sudeśitaṃ, suprakāśitaṃ paramasubhāṣitaṃ vidyāmantraprayogamahādharmameghavinisṛtaṃ sarvatathāgatahṛdayaṃ mahāvidyārājacakravartinamahākalpavistarasarvathāpāripūrakaṃ saphalaṃ sampādakabodhimārganiruttaraṃ kriyābhedasaṃdhyajapahomavidyacaryānuvarttināṃ mārgaṃ dṛṣṭaphalakarmapratyayajanitahetunimittamahādbhutadaśabalākramaṇakuśalabodhimaṇḍamākramaṇaniyataparāyaṇam | tat sādhu bhagavāṃ vadatu śāstā mantrasādhanānukūlāni svapnasandarśanakālanimittam; yena vidyāsādhakānuvarttinaḥ sattvāḥ siddhinimittaṃ karma ārabheyuḥ, saphalāśca sarvavidyāḥ karmanimittāni bhavanti riti ||



evamukte bhagavāṃ śākyamuniḥ vajrapāṇiṃ bodhisattvametadavocat – sādhu sādhustvaṃ yakṣeśa ! bahujanahitāya tva pratipannaḥ bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya sarvavidyāsādhakānāmarthāya | taṃ śṛṇu, sādhu ca suṣṭhu ca manasi kuru, bhāṣiṣye'haṃ te ||



ādau tāvat pūrvakarmārambhaṃ sarvakarmeṣu niḥsaṅgaṃ sthāna gatvā, parvatāgre nadīkūle vā guhācatvarakeṣu vā, śucau deśe uḍayaṃ kṛtvā, paṭe pratiṣṭhāpya mahatī pūjāṃ kṛtvā, tenaiva vidhinā pūrvavat sarvakarmeṣu śuklapakṣe prātihārapakṣe vā avaśyaṃ śubhe'hani rātrau prathame yāme śvetacandanakarpūrakuṅkumaṃ cekīkṛtya, khadirakāṣṭhairagniṃ prajvālya, paṭasyāgrataścaturhastapramāṇamāgrathitaḥ āhutiṃ sahasrāṣṭaṃ juhuyānnirdhūme vigatajvāle cāṅgāre tada homānte padmapuṣpāṣṭasahasraṃ juhuyāt | śvetacandanābhyaktām | homānte ca bhadrapīṭhaṃ mudrāṃ badhvā āsanaṃ dadyāt svamantrasya svamantreṇaiva | anena mantreṇa tu homaṃ kuryāt – namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - om kumārarūpiṇa darśaya darśayamātmano bhūti samudbhāvaya svapnaṃ me niveda yathābhūtam | hū hū phaṭ phaṭ svāhā |



anena mantreṇa kṛtarakṣo homakarmaṇi sarvānyasmiṃ karma kuryāt | tato bhayāgrāṃ kuśāṃ saṃstīrya kuśaviṇḍakaśiropadhānapūrvaśiraḥ paṭasyāgrato nātidūre nātyāsanne svapet prathamaṃ yāmaṃ jāgarikāyogamanuyuktaḥ sarvabuddhabodhisattvānāṃ praṇamya pāpaṃ ca pratideśya ātmānaṃ niryātayet sarvabuddhānām | tato nidrāṃ vaśamāgacchet yathā sukhamiti ||



prathame yāme tu ye svapnā tāṃ viduḥ śleṣmasambhavām |

dvitīye piattamutthānād garhitā lokasambhavā ||

tṛtīye vātikaṃ vindyāccaturthe satyasambhavām |

śleṣmike svapnamukhye tu īdṛśāṃ paśya ve sadā ||

maṇikūṭāṃ muktāhārāṃśca samantataḥ prabhūtām |

ambharāśiṃ tṛplutaṃ cātmānaṃ sa paśyati ||

samantāt saritā kīrṇaṃ mahodadhisamaplutam |

tatrastho mātmadehastho paśye caiva yatra vai ||

tatra taṃ deśamākīrṇaṃ puṣkariṇyo samantataḥ |

plavaṃ codpānaṃ ca pānāgāraṃ ca veśmanam ||

udakoghairuhyamānaṃ tu paśyaiccaiva samantataḥ |

himālayaṃ tathādriṃ vā sphaṭikasthaṃ mahānadam ||

nagaṃ śailaṃ ca rājaṃ ca sphaṭīkābhiḥ samaṃ citam |

muktājālasaṃchannaṃ muktārāśiṃ ca paśyati ||

mahāvarṣaṃ jalaughaṃ ca paśyate'sau kahāvahaḥ |

śvetaṃ sitaṃ chatraṃ pāṇḍaraṃ vāpi bhūṣaṇam ||

kuñjaraṃ śuklarūpaṃ vā kaphine svapnamucyate |

sitaṃ cāmarapuruṣaṃ vā ambaraṃ vāpi darśanam ||

sparśanaṃ saindhavādīnāṃ lavaṇānāṃ ca sarvataḥ |

karpāsaṃ kṣaumapaṭṭaṃ vā loharūpyaṃ tathāgurum ||

sparśane grasane caiva śleṣmike svapnamiṣyate |

māṣādhmātakāścaiva tilapiṣṭā guḍodanā ||

vividhā māṣabhakṣāstu kaphine svapnamiṣyate |

svastikāpūpikā cānye kṛsarā pāyasā pare ||

teṣāṃ bhakṣaṇā svapne śleṣmikasya vidhīyate |

śaṅkulyā parpaṭā khādyā vividhā sūpajātayaḥ ||

sparśanād bhakṣaṇāścaiva svapne śleṣmāghabṛṃhaṇam |

anekaprakārapūrvāstu khādyabhojyānusammatā ||

bhakṣaṇāsparśanātteṣāṃ kaphine svapnaceṣṭitam |

āśanaṃ sayanaṃ yānaṃ vāhanaṃ sattvasambhavam ||

sparśanārohaṇācaiva prathame yāme tu darśanam |

svapnā yadi dṛśyeraṃ kaphine sarvamucyate ||

evaṃprakārā ye svapnā jalasambhavaceṣṭitā |

vividhā vā khādyabhojyānāṃ śleṣmikānāṃ ca darśanam ||

teṣāṃ svapne dṛṣṭvā vai śleṣmikānāṃ tu ceṣṭitam |

acintyo hyanyekā kathitā svapnā lokanāyakaiḥ ||

paittikasya tu svapnāni dvitīyayāme hi dehinām |

jvalantamagnirūpaṃ vā nānāratnasamudbhavām ||

agnidāhaṃ maholkaṃ vā jvalantaṃ sarvato diśaḥ |

svapne paśyate jantuḥ pittasammūrcchito hyasau ||

padmarāga tathā ratnaṃ anyaṃ vā ratnasambhavam |

svapne darśanaṃ vindyā paittikasya tu dehinaḥ ||

agnisaṃsevanādāghā sparśanād bhakṣaṇādapi |

vividhāṃ pītavarṇānāṃ svapne pittamūrcchitaiḥ ||

tapantaṃ nityamādityaṃ ātapaṃ kaṭukaṃ sadā |

svapne yāni paśyeta pittāntadehamūrcchitaḥ ||

hemavarṇaṃ tadākāśaṃ pītavarṇaṃ mahītalam |

svapne yo'bhipaśyeta pittaglānyasambhavā ||

samantājjvalitaṃ bahniṃ dyotamānaṃ nabhastalam |

paśyate svapnakāle'smiṃ pittākrānto hi dehinaḥ ||

hemavarṇaṃ tadā bhūmiṃ parvataṃ vā śiloccayam |

mahānāgaṃ tathā yānaṃ sarvaṃ hemamayaṃ sadā ||

paśyate nityasvapnastho pittaceṣṭābhimūrcchitaḥ |

sarvaṃ hemamayaṃ bhāṇḍaṃ yānaṃ bhūṣaṇavāhanam ||

āsanaṃ śayanaṃ cāpi jātarūpasamudbhavam |

sparśanārohaṇāccaiva paittikaṃ svapnadarśanam ||

pītamālyāmbarasaṃvītaḥ pītavastropaśobhitaḥ |

pītanirbhāsagandhāḍhyo pītayajñopavītinaḥ ||

pītākāraṃ ca ātmānaṃ svapne yo'bhipaśyati |

pittamūrcchāsamutthānād dvitīye yāme tu darśanāt ||

evaṃprakārā vividhā vā yebhyaḥ svapnānuvarṇitāḥ |

vividhā pītanirbhāsā svapnā pittasamudbhavā ||

madhyame yāmanirdiṣṭā pittakāntānu dehinām |

anekākārarūpāstu pītābhāsasamudbhavāḥ ||

kathitā lokamagraistu svapnāḥ pittasamudbhavāḥ |

vātikā ye tu svapnā vai tṛtīye yāme nu kathyate |

prabhāsvarā samantādvai diśaḥ sarvā nu dṛśyate |

ākāśagamanaṃ cāpi tiryaṃ cāpi nabhastale ||

samantā hyaṭate nityaṃ ākāśe ca nabhastalam |

vātikaṃ svapnamityuktaṃ īdṛśaṃ tu vidhīyate ||

plavanaṃ laṅghanaṃ caiva tarūṇāṃ cābhirohaṇam |

paṭhanaṃ sarvaśāstrāṇāṃ mantrāṇāṃ ca viśeṣataḥ ||

bhāṣaṇaṃ jalpanaṃ cāpi prabhūtaṃ cāpi vātike |

rohaṇaṃ kaṇṭakavṛkṣāṇāṃ bhakṣaṇaṃ vātitiktakam ||

kaṭvamlaṃ sarvakhādyānāṃ bhakṣaṇaṃ cāpi vātike |

vātasaṅkadhamukhyānāṃ phalānāṃ vātikopitām ||

teṣāṃ tu bhakṣaṇe svapne nirdiṣṭā vātasambhavā |

bhakṣāhāraviśeṣāṇāṃ dravyāṇāṃ ca vātalam ||

kṣiptacittā tathā jantu sparśanād bhakṣaṇādapi |

bhṛtyatā sarvabhūtānāṃ darśanāccāpi ātmanām ||

svapne yo hi paśyet tādṛśaṃ vātikaṃ viduḥ |

vividhākāraceṣṭāṃ tu vividhaliṅganabhāṣitā ||

vividhāghorabhāṣāstu vātike svapnadarśane |

evamādīni svapnāni kathitā lokapuṅgavaiḥ ||

tridhā prayogādyu yuktāni rāgadveṣamohinām |

rāgiṇāṃ vindyācchaleṣmajaṃ paittikaṃ dveṣamudbhavam ||

mohajaṃ vātikaṃ cāpi vyatimiśraṃ vimiśritaḥ |

svapnopaghātaṃ rāgākhyaṃ grāmyadharmaṃ tu darśanam ||

strīṣu saṅkhyā bhavet tatra svapne śleṣmasamudbhave |

dveṣiṇāṃ kalahaśīlākhyaṃ svapne pittasamudbhave ||

mohajaṃ stimitākāraṃ smṛtinaṣṭopadarśane |

vyatimiśreṇa saṃyuktostu svapnā dṛśyanti vai sadā ||

tasmāt sarvaprakāreṇa svapnākhyaṃ sattvavarjitam |

kriyākālasamaścaiva nirdiṣṭastattvadarśibhiḥ ||

śleṣmikāṇāṃ kathitā sattvā varṇavantaḥ priyaṃvadā |

dīrghāyuṣo'tha durmedhā snigdhavarṇā viśāradā ||

gaurāḥ prāṃśuvṛttāśca strīṣu saṅge sadā ratāḥ |

dharmiṣṭhā nityaśūrāśca bahumānābhiratāḥ sadāḥ ||

nakṣatre jātinirdiṣṭaḥ matsarāsyādacihnite |

mahīpālā tathā cānye senāpatyārthasaṃsthite ||

jāyate bhogavatyāśca yathākarmopajīvinaḥ |

svakarmaphalanirdiṣṭaṃ na mantraṃ karmavarjitam ||

na karmaṃ mantramukhyaṃ tu kathitaṃ lokanāyakaiḥ |

tasmāt śleṣmike sattve siddhiruktā mahītale ||

bhūmyādhipatyaṃ mahābhoge siddhimāyātu tasya tu |

āhārāṃ śleṣmikāṃ sarvāṃ nātisevī bhavejjapī ||

atyarthaṃ sevitā hyete svapnā śuddhyārthasambhavā |

tā na seve tadā mantrī bhidyarthā tu varṇitaḥ ||

nāpi svape tadā kāle yuktimanto vicakṣaṇaḥ |

paittikasyā tu sattvasya kathyate caritaṃ sadā ||

dveṣākārakruddhaṃ tu kṛṣṇavarṇo'tha durbalaḥ |

krūraḥ krūrakarmā tu sadā vakro vidhīyate ||

śūraḥ sāhasiko nityaṃ balabuddhisamanvitaḥ |

vahvabhāṣye bahumitrā bahuśāstrasamādhigaḥ ||

dhārmikaḥ sthirakarmāntaḥ dveṣamutthānavarṇitaḥ |

manasvī bahuśakraśca jāyate dveṣalakṣitaḥ ||

śūra dveṣī ca bahvārtho lokajño priyadarśanaḥ |

nirmukto niḥspṛhaścāpi dhīro duḥsahaḥ sadā ||

mānī matsaraḥ kruddhaḥ strīṣu kānto sadā bhavet |

mahotsāhī dṛḍhamantrī ca mahābhogo'tha jāyate ||

ākramya carate sattvāṃ yathākarmānulabdhinām |

nityaṃ tasya siddhyante mantrāḥ prāṇoparodhinaḥ ||

kṣipraṃ sādhayate hyarthāṃ dāruṇāṃ munirūrjitām |

sattvopaghātāḥ yaḥ karmāḥ siddhyante tasya dehinaḥ ||

vividhaprayogāstu ye karmāḥ prayuktā sarvamantriṇām |

ādarā te tu siddhyante nānyasattveṣu karmasu ||

dveṣikā ye tu mantrā vai parasattvānupīḍinaḥ |

paramantrā tathā cchinde krodhasattvasya siddhyati ||

paradravyāpahārārthaṃ paraprāṇoparodhinaḥ |

siddhyante krodhamantrāstu nānyamantreṣu yojayet ||

kurute cādhipatyaṃ vai eṣa sattvo'tha dveṣajaḥ |

kṛṣṇavarṇo'tha śyāmo vā gauro vātha miśritaḥ ||

jāyate krodhano martyo hemavarṇavivarjitaḥ |

rūkṣavarṇo'tha dhūmro vā kapilo vā jāyate naraḥ ||

śūraḥ krūraḥ tathā lubdhaḥ vṛścikārāśimudbhavaḥ |

aṅgāragrahakṣetrasthaḥ śleṣmaṇāya bṛhaspateḥ ||

jāyate hyalpabhojī syāt kaṭvaṃmlarasasevinaḥ |

āyuṣyaṃ tasya dīrghaṃ tu smṛtimantro'tha jāyate ||

vātikasya tu vakṣye'haṃ caritaṃ sattvaceṣṭitam |

vivarṇo rūkṣavarṇastu pramāṇo nātidurvalaḥ ||

naṣṭabuddhiḥ sadā prājño hṛtsthiro hyanavasthitaḥ |

gātrakampaṃ bhramiścāpi chardi praśravanaṃ bahuḥ ||

bahvāsī nityabhojī ca bahvāvāco bhave hi saḥ |

viruddhaḥ sarvalokānāṃ bahvamitro'tha jāyate ||

duḥśīlo duḥkhitaścāpi jāyato'sau mahītale |

antarddhānikamantrā vai tasya siddhimudāhṛtam ||

vātaprakopanā ye bhakṣāste tasyānuvartinaḥ |

taṃ na sevet sadā jāpī karmasiddhimakāṃkṣayam ||

mohāmudbhavameṣāṃ tu sattvānāṃ vātakopinām |

mohajā kathitā hyete mūḍhamantraprasādhitā ||

nityaṃ teṣu mūḍhānāṃ mohānāṃ siddhiriṣyate |

nakṣatre jalajārāśau grahasatyārthamīkṣite ||

nācarecchubhakarmāṇi vātike sattvamurcchite |

vaśyākarṣaṇabhūtānāṃ mohanaṃ jambhanaṃ tathā ||

vātikeṣvapi sattveṣu mohajaiḥ pāpamudbhavaiḥ |

kathitā lakṣaṇā hyete svapnānāṃ satyadarśanā ||

munibhirvarṇitā hyete purā sarvārthasādhakā |

meṣo vṛṣo mithunaśca karkaṭaḥ siṃha eva tu ||

tulā kanyā tathā vṛścīśca dhanurmakara eva tu |

kumbhamīnā gajaḥ divyaṃ vānaramasura eva tu ||

siddhagandharvayakṣādyā manujānāṃ ye prakīrtitā |

rāśayo bahusattvānāṃ kathitā hyagrapuṅgavaiḥ ||

bahuprakārā vicitrārthā vividhā karmavarṇitā |

teṣu sarveṣu karme ca phalanti guṇavistarāḥ ||

na karmaguṇanirmuktaṃ paṭhyate khalu dehinām |

guṇe ca karmasaṃyuktaḥ karoti punarudbhavam ||

guṇaṃ dhamārthasaṃyuktaṃ siddhimantreṣu jāyate |

jāpī guṇatattvajñaḥ karmabandhaguṇāguṇam ||

na hitāṃ kurute karma yad guṇeṣvapi satkriyām |

kriyā hi kurute karma na kriyā guṇavarjitā ||

kriyākarmaguṇāṃ caiva saṃyuktaḥ sādhayiṣyati |

vidhipūrvaṃ kriyā karma uktaṃ daśabalaiḥ purā ||

kriyā karmaguṇā hyete draṣṭā sattvopaceṣṭitā |

vividhā svapnarūpāstu dṛśyante karmamudbhavāḥ ||

tasmāt svapnanimittena prayojyāḥ karmavistarāḥ |

vidhākāracitrāśca manojñāḥ priyadarśanāḥ ||

vighnarūpāḥ arūpāśca dṛśyante svapnahetavaḥ |

mahotsāhā mahāvīryā siddhimākāṃkṣiṇo narāḥ ||

uttamādhamamadhyeṣu siddhisteṣu prakalpyate |

raudrāḥ krūrakarmāstu svapnā sadyaphalā sadā ||

uttamā dhruvakarmāsu cirakāleṣu siddhaye |

laukikā lokamukhyānāṃ guṇotpādanasambhavāḥ ||

dṛśyante vividhāḥ svapnā jāpināṃ mantrasiddhaye |

asiddhyarthaṃ tu mantrāṇāṃ nidrā tandrī prakalpyate ||

vighnaghātanamantraṃ tu tasmiṃ kāle prakalpyate |

yuktirūpā tadā mantrā jāpināṃ taṃ prayojayet ||

ṣaḍbhujo'tha mahākrodhaḥ ṣaṇmukhaścaiva prakalpite |

caturakṣaro mahāmantraḥ kumāre mūrttinisṛtaḥ ||

ghorarūpo mahāghoro varāhākārasambhavaḥ |

sarvavighnavināśārthaṃ kālarātraṃ tadeva rāṭ ||

vyāghracarmanivastastu sarpābhogavilambitaḥ |

asihasto mahāsattvaḥ kṛtāntarūpī mahaujasaḥ ||

nirghṛṇaḥ sarvavighneṣu vināyakānāṃ prāṇahantakṛt |

śṛṇvantu sarvabhūtā vai mantraṃ tantre sudāruṇam ||

nāśako dṛṣṭasattvānāṃ sarvavighnopahārikaḥ |

sādhakaḥ sarvamantrāṇāṃ devasaṅghā śṛṇotha me ||



namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - he he mahākrodha ! ṣaṇmukha ! ṣaṭcaraṇa ! sarvavighnaghātaka ! hū hū | kiṃ cirāyasi vināyaka ! jīvitāntakara ! duḥsvapnaṃ me nāśaya | laṅgha laṅgha| samayamanusmara phaṭ phaṭ svāhā ||



samanantarabhāṣito'yaṃ mahākrodharājā sarvavighnavināyakāḥ ārtāḥ bhītāḥ bhinnahṛdayāḥ trastamanaso bhagavantaṃ śākyamuniṃ, mañjuśriyaṃ kumārabhūtaṃ namaskāraṃ kurvate sma | samaye ca tasthuḥ ||



atha bhagavān śākyamuniḥ sarvaṃ taṃ śuddhāvāsabhavanamavalokya, ta ca mahāparṣanmaṇḍalaṃ, evamāha - bho bho devasaṅghāḥ ! ayaṃ krodharājā sarvalaukikalokottarāṇāṃ mantrāṇāṃ sādhyamānānāṃ yo hi duṣṭasattvaḥ jāpinaṃ viheṭhayet, tasyāyaṃ krodharājā sakulaṃ damayiṣyati | śoṣayiṣyati | na ca prāṇoparodhaṃ kariṣyati | paritāpya pariśoṣya vyavasthāyāṃ sthāpayiṣyati | jāpinasya rakṣādharaṇaguptaye sthāsyati| anubṛṃhayiṣyati | yo hyevaṃ samayamatikramet krodharājena kṛtarakṣaṃ sādhakaṃ viheṭhayet ||

saptadhāsya sphuṭenmūrdhā arjakasyeva mañjarī |

ityevamuktvā muniśreṣṭho mañjughoṣaṃ tadābravīt ||

kumāra ! tvadīyamantrāṇāṃ sakalārthārthavistarām |

mantratantrārthamuktānāṃ sādhakānāṃ viśeṣataḥ ||

krodharāṭ kathitaṃ tantre sarvavighnapranāśanam |

lokanāthai purā hyetat tathaiva sanniyojitam ||

duṣṭavighnavināśāya arīṇāṃ krodhanāśanam |

jāpināṃ satataṃ hyetanniśāsu paṭhayetsadā ||

eṣa rakṣārthasattvānāṃ duḥsvapnānāṃ ca nāśanam |

kathitaṃ lokamukhyaistu sarvamantrārthasādhane ||

ataḥ paraṃ pravakṣyāmi puruṣāṇāṃ lakṣaṇaṃ śubham |

yeṣu mantrāṇi siddhyante uttamādhamamadhyamā ||

tejasvī ca manasvī ca kanakābho mahodaraḥ |

viśālākṣo'tha susnigdho mandarāgī krodhavarjitaḥ ||

raktāntanayana priyābhāṣī uttamaṃ tasya siddhyati |

tanutvaco'tha śyāmābho tanvaṅgo nātidīrghakaḥ ||

mahotsāhī mahojaskaḥ santuṣṭo sarvataḥ śubhaḥ |

utkṛṣṭo yonitaḥ śuddhaḥ alpecchetha durbalaḥ ||

tasya siddhirdhruvā śreṣṭhā dṛśyate sarvakarmasu |

ahīnāṅgo'tha sarvatra pūrvaśyāmo mahaujasaḥ ||

akliṣṭacitto manasvī ca brahmacārī sadā śuci |

+ vāsābhirato nityaṃ lokajño dharmaśīlī ca ||

bahumitro sadā tyāgī mātrā ca carato sadā |

śucinaḥ dakṣaśīlaśca śaucācārarataḥ sadā ||

satyavādī ghṛṇī caiva uttamā tasya sidhyati |

avyaṅgaguṇavistāraḥ kulīno dhārmikaḥ sadā ||

mātṛpitṛbhaktaśca brāhmaṇātithipūjakaḥ |

atikāruṇiko dhīrastasyāpi siddhiruttamā ||

śyāmāvadātaḥ snigdhaśca alpabhāṣī sadā śuciḥ |

mṛṣṭānnabhojanākāṃkṣī śucidārābhigāminaḥ ||

lokajño bahumataḥ sattvastasyāpi siddhiruttamā |

nātihasvo na cotkṛṣṭaḥ bhinnāñjanamūrdhajaḥ ||

snigdhalocanavarṇaśca śuciḥ snānābhirataḥ sadā |

ratnatraye ca prasanno'bhūt tasyāpi siddhiruttamā ||

utkṛṣṭakarmaprayuktā ca sattvānāmāśayatadvidaḥ |

sahiṣṇuḥ priyavākyaśca prasanno jinasūnunā ||

lokottarī tadā siddhiḥ saphalā tasya śiṣyate |

mahāsattvo mahāvīryaḥ mahaujasko mahāvratī ||

mahābhogī ca mantrajñaḥ sarvatantreṣu tattvavit |

varṇataḥ kṣatriyo hyagro brāhmaṇo vā manasvinaḥ ||

strīṣu sevī sadā rāgī kanakābho'tha varṇataḥ |

dṛśyate prāṃśugauraśca tuṅganāso mahābhuja ||

pralambabāhu śūraśca mahārājyābhikāṃkṣiṇaḥ |

prasanno jinaputrāṇāṃ stryākhyādevipūjakaḥ ||

ratnatraye ca bhaktaśca bodhicittavibhūṣitaḥ |

atikāruṇiko dhīraḥ kvacid roṣo mahojaḥ kvacit ||

mahābhogī mahātyāgī mahojasko durāsadaḥ |

strīṣu vallabhaśūraśca tasyāpiṃ siddhirutamā ||

atimānarataḥ śūraḥ strīṣu saṅgī sadā punaḥ |

kanakābhaḥ svalpabhojaśca vistīrṇaḥ kaṭhinaḥ śuciḥ ||

ghṛṇī kāruṇikaḥ dakṣo lokajñaḥ bahumato guṇaiḥ |

mantrajāpī sadā bhaktaḥ jinendrāṇāṃ prabhaṅkaram ||

teṣu śrāvakaputrāṇāṃ khaḍgināṃ ca sadā punaḥ |

prabhaviṣṇulokamukhyaśca varṇataḥ dvitīye śubhe ||

avyaṅgaḥ sarvataḥ aṅgaiḥ krūraḥ sāhasikaḥ sadā |

tyāgaśīlī jitāmitro dharmādharmavicārakaḥ ||

nātisthūlo nātikṛśo nātidīrgho na hrasvakaḥ |

madhyamo manujaḥ śreṣṭhaḥ siddhistasyāpi uttamā ||

ātāmranakhasusnigdhaḥ raktapāṇitalaḥ śuciḥ |

caraṇāntaṃ raktataḥ snigdhaścakrasvastikabhūṣitaḥ ||

dhvajatoraṇamatsyāśca patākā padmamutpalāḥ |

dṛśyante pāṇicaraṇayoḥ manujo lakṣalakṣaṇai ||

tādṛśaḥ puruṣaḥ śreṣṭhaḥ agrasiddhistu kalpyate |

śukladaṃṣṭro asuṣirastuṅgaḥ sikhariṇaḥ samāḥ ||

tuṅganāso viśālākhyaḥ saṃhatabhrūcibuke śubhāḥ |

gopakṣmalokacihnastu kṛṣṇadṛk tārakāñcitaḥ ||

lalāṭaṃ yasya vistīrṇaṃ chatrākāraśiraḥ śubhaḥ |

uṣṇīṣākāraśiraścaiva karṇau śobhanataḥ śubhau ||

siṃhākārahanuḥ sadā agharau pakvabimbhasamaprabhau |

padmapatraraktābhā jihvā yasya dṛśyate tālukācābhiraktikā ||

grīvā kambusadṛśā pīnaskandhā samudbhavā |

kakṣavakṣaḥ śubhaḥ śreṣṭhaḥ vistīrṇorastathaiva ca ||

svalpato nābhideśaśca vistīrṇakaṭhinaḥ śubhaḥ |

gambhīrapradakṣiṇā nābhī sirājāle akurvatā ||

pralambabāhurmahābhujaḥ kaṭisiṃhoracihnitaḥ |

ūrū cāsya vartulakau kaurparau khartavarjitau ||

eṇeyajaṅghaḥ susampannavartulāśca prakīrtitāḥ |

caraṇau māṃsalaupetau aṅgulībhiḥ samunnatau ||

raktau raktanakhau snigdhau unnatau māṃsaśobhitau |

atha śiro mahītalāvarṇau śobhanau priyadarśanau |

aśliṣṭau varṇataḥ śuddhau praśastau lokacihnitau ||

upariṣṭāttu teṣāṃ vai śirājāla anunnatau ||

purīṣaprasravaṇau mārgau gambhīrāvartadakṣiṇau |

praśastau svalpatarau nityaṃ vṛṣaṇau vartulau śubhau ||

avadhau akhaṇḍau ca anekaścaiva kīrtyate |

aṅgajāte yadā śuddhyā rāgānte ca samāśritaḥ ||

svapnakāle cāhāre vṛṣyāṇāṃ khādyabhojanaiḥ |

praśruto varṇato nīlo rakto vā yadi dṛśyate ||

prabhūtasrāvī snigdhaśca śubhalakṣaṇalakṣitaiḥ |

tathāvidheye sattvākhye uttamā siddhiriṣyate ||

tṛpurīpī puṇmūtrī ca śaucācārarataḥ śuciḥ |

śayate yo hi yāmānte prātarutthāti jantavaḥ ||

tasya śuddhi sadā śreṣṭhā dṛśyate sarvakarmikā |

phalāṃ vividhākārāṃ sampadā bahu vā punaḥ ||

anubhoktā bhavenmadhyairlakṣaṇairabhilakṣitaḥ |

nakṣatraiśca tathā jātaḥ puṣyai revatiphalgunaiḥ ||

maghāsu anurādhāyāṃ citrārohiṇikṛttikaiḥ |

janakaḥ tepu dṛśyasthaḥ samartho grahacihnitaḥ ||

prabhātakāle yo jātaḥ siddhisteṣu pradṛśyate |

madhyāhne prātaraścāpi atrānte ca śucigrahāḥ ||

śuklā somaśuklāśca pītako budhaḥ bṛhaspati |

sāmarthyakāryasiddhyarthaṃ nirīkṣyante sarvajantūnām ||

atrāntare ca ye jātā manujaḥ śubhakarmiṇaḥ |

teṣāṃ siddhyantyayatnena mantrāḥ sarvārthasādhane ||

madhyāhnāparatenaiva ravāvāstamane sadā |

atrāntare sadā krūrāḥ grahāḥ paśyanti dehinām ||

ādityāṅgārakaḥ krūrāḥ keturāhuśaniścaraḥ |

ye ca grahamukhyāstu kampanirghātaulkinaḥ ||

tārā ghoratamaścaiva kṛṣṇāriṣṭasamastathā |

kālamārakuruḥ raudro dṛśyate tasmi kālataḥ ||

ādityodayakāle ca budhaḥ paśyati medinīm |

yugamātre rathatyucce paśyate'sau bṛhaspatiḥ ||

śukraḥ pareṇa dhanādhyakṣo paśyate'sau yuge ravau |

madhyāhnādāpūryate candraḥ darśanaṃ candradehinām ||

budhakāle bhaved rājyaṃ bṛhaspato arthabhogakṛt |

śukre dhananiṣpattiḥ mahārājyaṃ bhogasampadam ||

dīrghāyuṣmaṃ tathā candre aiśvaryaṃ cāpi sāphalam |

madhyaṃdine tathā bhāno madhyadṛṣṭisamoditā ||

madhyāhne vigate nityaṃ ādityo diśamīkṣate |

yugamātre hnāsitā nocce keturevamudāhṛtāḥ ||

rāhuḥ śanaiścaraścaiva tamakālayugāntakaḥ |

tataḥ pareṇā hrasyāyāṃ niṣṭariṣṭolkakampakaḥ ||

ātāmre'staṃ gate bhānau sindūrapuñjavarṇite |

yo'sau grahamukhyastu bāladārakavarṇinaḥ rūpiṇaḥ ||

śaktihasto mahākrūraḥ aṅgārasyeva darśane |

tato yugāntārpite bhāno śubhānāṃ grahayonayaḥ ||

ādityadarśanājjātaḥ krūraḥ sāhasiko bhavet |

satyakāṅgārake jātaḥ kruddhalubdho'bhimāninaḥ ||

keturiṣṭātidhūmrāṇāṃ janayante vyādhisambhavā |

daridrā vyādhino lubdhā mūrdhvāścaiva janā sadā ||

kālastamakampānāṃ ulkikāṃ grahakutsitām |

kampanirghātatārāṇāmaśaniścaiva pratāpina ||

vajroriṣṭatathācānyāṃ ṛkṣādīnāṃ prakalpate |

rāhudarśanaghorastu dṛśyate sarvajantunām ||

daridrānāthaduḥśīlā pāpacauranarā sadā |

jāyante duḥkhitā martyā janā vyādhimāṇayā |

kuṣṭhino bahurogāśca kāṇakhañjasadajulā ||

ṣaṇḍapaṇḍe'napatyāśca durbhagāḥ strīṣu kutsitā |

narā nāryastathā cānye darśanāgrahakutsitām ||

jāyante bahudhā lokāṃ jātakeṣveva jātakā |

śuklapītagrahāḥ śreṣṭhā teṣu jātiśubhodayāḥ ||

varṇataḥ śuklapītābhāḥ praśastā jinavarṇitāḥ |

catvāro grahamukhyāstu śukracandragururbudhaḥ ||

teṣāṃ daerśanasiddhyarthaṃ jāpinā sarvakarmasu |

bāliśānāṃ ca sattvānāṃ jātireva sadā śubhā ||

sarvasampatsadā miṣṭāḥ kathitā lokapuṅgavaiḥ |

kṣaṇamātraṃ tathonmeṣanimeṣaṃ cāpi acchaṭam ||

eṣāṃ saṃkṣepate jāti kathitā lokapuṅgavaiḥ |

etanmātraṃ pramāṇaṃ tu grahāṇāṃ lokacintinām ||

udayante tathā nityaṃ etatkālaṃ tu tattvataḥ |

śreyasā pāpakā hyete bhramante cakravat sadā ||

śubhāśubhakarā te'tra mantraṃ ekavat sadā |

te devalokasamāsṛtā nu + + + + + + + + + + ||

eteṣāṃ kvacit kiñcit pāpabuddhistu jāyate |

śubhāśubhaphalāsattvājjāyante bahudhā punaḥ ||

sa eṣāṃ darśanamityāhurgrahāṇāṃ karmabhojinām |

sattvānāṃ sattvaramāyānti śīghragāmitvasatvarāḥ ||

dṛśyādṛśyaṃ kṣaṇānmeṣamacchaṭāṃ tvaritā gatiḥ |

tataḥ kālaṃ prakalpyete + + + + + + + + + + + ||

etatkālapramāṇaṃ tu darśitamagrabuddhibhiḥ |

ataḥ paraṃ pravakṣyāmi niyate jātake sadā ||

muhūrttā dvādaśāścaiva kālaṃ kālaṃ yānuhetavaḥ |

apātraṃ caiva vakṣyante siddhiheturna vā punaḥ ||

śakunaṃ caiva lokānāṃ dṛṣṭyādṛṣṭya punaḥ punaḥ |

rāṣṭrabhaṅgaṃ ca durbhikṣaṃ + + + nṛpateḥ śubham ||

kālākālaṃ tadā māryaḥ śivaṃ cakre sadā jana |

ketukampo'tha nirghātamulkaṃ caiva sadhūbhinam ||

nakṣatravāratārāṇāṃ caritaṃ ca śubhāśubham |

caritaṃ sarvabhūtānāṃ śivaśivaviceṣṭitam ||

kravyādāṃ mātarāṃścaiva raudrasattvopaghātinām |

duṣṭasattvāṃ tathā vakṣye caritaṃ piśitāśinām ||

prasannānā devatā yatra ratnadharmāgrabuddhinām |

śubhakarmasadāyuktāṃ maitracittadayālavām ||

sādhuceṣṭārthabuddhīnāṃ parapūrttisamāśritām |

ākṛṣṭā mantramuktībhiḥ opadhyāhārahetunām ||

vistaraṃ caritaṃ vakṣye lakṣaṇaṃ yatra āśritāḥ |

paradeha samāśritya tiṣṭhante mānuṣā sṛtā ||

devā punastamityāhurasurā mānahetunā |

dvividhā te'pi tatrasthā pārṣadyā surāsurā ||

te'pi tatra dvidhā yānti krūra sādhāraṇā punaḥ |

te'pi tatra dvidhā yānti śubhāśubhagatipañcakam ||

tatrasthā trividhā yānti viṃśatriṃśadasaṅkhyakam |

akaniṣṭhā yāvadevendrā yāmāsaṅkhyamabhūpakāḥ ||

aparyantaṃ yāva dhātūnāṃ lokānāṃ ca śubhāśubham |

yā vāṃ saṃsārikā sattvā yāvāṃ cāryaśrāvakāḥ ||

buddhapratyekabuddhānāṃ tadaurasāṃ ca sūnunām |

bodhisattvāṃ mahāsattvāṃ daśabhūmipratiṣṭhitām ||

sarvasattvā tathā nityaṃ sattvayonisamāśritām |

sarvabālisajantūnāṃ gatiyonisamāśritām ||

vinirmuktānāṃ saṃsārāhe buddhānāṃ sarvāryām |

sarvato nityaṃ lakṣaṇaṃ caritaṃ sadā ||

vācāmiṅgitatatvaṃ tu teṣāṃ vakṣye savistaram |

ākṛṣṭā sarvabhūtāstu mantratantrasayuktibhiḥ ||

āviṣṭākṛṣṭamantrajño paradehasamāśritām |

kuśalaiḥ kuśalakarmajñairapramattaiḥ sajāpibhiḥ ||

amūḍhacaritaiḥ sarvairnigrahānugrahakṣamaiḥ |

ākṛṣṭā bhūtalā le ke mānuṣye mantrajāpibhiḥ ||

teṣāṃ siddhinimittaṃ tu sarvaṃ vakṣye tu tattvataḥ |

teṣāṃ dehānurodhārthaṃ mānuṣāṇāṃ sadārujām ||

nityamatyantadharmārthaṃ mokṣārthaṃ tu prakalpyate |

nigrahaṃ teṣu duṣṭānāṃ viśuddhānāṃ tu pūjanā ||

nigrahānugrahaṃ caivaṃ mantratantraṃ prakalpyate |

vātaḥ śleṣmapittānāṃ trividhātra tridhā kriyā ||

teṣāṃ tu prakalpayecchānti trividhaiva kramo mataḥ |

tatra mantraiḥ sadā kuryānmānuṣāṇāṃ cikitsitam ||

mahābhūtavikalpastu bhūto bhūtādhikaḥ smṛtaḥ |

abhibhūtaṃ tathābhūtairadhibhūtaḥ sa ucyate ||

adhibhūto yadā janturasvāsthyaṃ janayet tadā |

bhūtaṃ bhūtaprakāraṃ tu dvividhaṃ tu prakalpyate ||

sattvabhūtastathā nityamasattvaścaiva prakalpyate |

pittaśleṣma tathā cāyurye cānye + + + + + + + ||

catvāraśca mahābhūtāḥ pañcamamākāśamiṣyate |

āpastejo samāyuktaṃ pṛthivī vāyusamāyutā ||

asattvasaṅkhyamityāhurbuddhimantaḥ sadā punaḥ |

lokāgrādhipati hyagraḥ ityuvāca mahādyutiḥ ||

asattvasaṅkhyaṃ hyamānuṣyaṃ + + + + + + + + |

mānuṣaṃ sattvamityāhuragradhīrvadatāṃ varaḥ ||

amānuṣaṃ mānuṣaṃ vāpi sattvasaṅkhyaṃ sadaivatam |

sattvānāṃ śreyasārthaṃ tu sārvajñaṃ vacanaṃ punaḥ ||

atītānāgatairbuddhaiḥ pratyutpannaistathaiva ca |

bhāṣitaṃ karmamevaṃ tu śubhāśubhaphalodayam |

kevalaṃ vacanaṃ buddhānāmavaśyaṃ karma karoti |

tannimittaṃ gotrasāmānyāt siddhireva pradṛśyate ||

sarvajñaṃ jñānamityāhuḥ kṣemaṃ śāntaṃ sadā śucim |

niṣṭhaṃ śuddhanairātmyaṃ paramārthaṃ mokṣamiṣyate ||

tadeva vartma sattveṣu idaṃ sūtramudāhṛtam |

tatra mantrasadoṣadhyā aśeṣaṃ vacanaṃ jage ||

bhūtaṃ bhaviṣyamatyantaṃ sarvaśāstrasupūjitam |

lokāgryaṃ dharmanairātmyaṃ sadāśāntaśivaṃ padam ||

etat sārvajñavacanaṃ niṣṭhaṃ tasya paraṃ padam |

kevalaṃ tu prakalpyete sarvajñajñānamudbhavam ||

prabhāvaṃ sarvabuddhānāṃ bodhisattvānāṃ ca dhīmatām |

mantrāṇāṃ sarvakarmeṣu siddhiḥ sarvatra darśitā ||

ata eva munīndreṇa kalparājaḥ prabhāṣitaḥ |

anena vartmanā gacchanmantrarūpeṇa dehinām ||

nirvāṇapuramāpnoti śāntanirjarasampadam |

aśokaṃ virajaṃ kṣemaṃ bodhiniṣṭhaṃ sadāśivam ||

ya eṣa sarvabuddhānāṃ śāsanaṃ mantrajāpinām |

kathite bhūtale tantramaśeṣaṃ mantrajāpinām ||

sarvaṃ jñānajñeyaṃ ca karmahetunibandhanam |

sarvametaṃ tu mantrārthaṃ trividhā bodhinimnagā ||

aśeṣajñānaṃ tu buddhānāmiha kalpe pradarśitam |

sattvānāṃ ca hitārthāya sarvalokeṣu pravartitam ||

ye hāsti kalparāje'sminnānyakalpeṣu dṛśyate |

yo'nyakalpeṣu kathitaṃ muniputraistu munivaraiḥ ||

te hāsti sarvamantrāṇāṃ kalpaṃ vistarameva tu |

ata eva jinendreṇa kathitaṃ sarvadehinām ||

mahītale ca triloke'smiṃ na sau vi + + + + |

yo'smin kalparājendre nānīto na vaśīkṛtaḥ ||

astaṃgate municandre śūnye bhūtalamaṇḍale |

iha kalpe sthite loke śāsanārthaṃ kariṣyati ||

kumāraḥ sarvabhūtānāṃ mañjughoṣaḥ sadā śubhaḥ |

buddhakṛtyaṃ tathā loke śāsane'smin kariṣyati ||

prabhāvaṃ kalparājasya cirakālābhilāṣiṇām |

śrutvā sakṛdadhimucyante teṣu siddhiḥ sadā bhavet ||

avandhyaṃ sarvabhūtānāṃ vacanedaṃ sadā śubham |

mantriṇāṃ sarvabhūteṣu jāpahoma sadā ratām ||

tryadvikeṣu jñāneṣu jñānaṃ yatra pravartate |

sa eva pravartate asmiṃ kalparāje varottame ||

mantrapratiṣṭhā buddhānāṃ śāsanaṃ sa ihoditam |

nirvikalpastu taṃ mantraṃ vikalpe'smiṃ tadihocyate ||

karoti sarvasattvānāmarthānarthaṃ śubhāśubham |

gatibuddhistathā sattvaṃ lokānāṃ ca śivāśivam ||

sa eṣa prapañcyate kalpe niḥprapañcāstathāgatā |

lokātītā svasambuddhā lokahetorihocyate ||

adhikaṃ sarvadharmāṇāṃ lokadharmā hyatikramā |

karoti vividhāṃ karmī vicitrāṃ lokapūjitām ||

mantrarāṭ karmasūdyuktaḥ sattvarāśestathā hitaḥ |

kumāro mañjughoṣastu buddhakṛtyaṃ karoti saḥ ||

tasyārthaṃ guṇaniṣpattilokādhānaṃ śubhāśubham |

adhyeṣṭāhaṃ pravaktā vai nādhyeṣṭā dharmamucyate ||

kevalaṃ sarvasattvānāṃ hitārthaṃ buddhabhāṣitam |

atītaiḥ sarvabuddhaistu bhāṣitaṃ tuṃ pravakṣyate ||

buddhavaṃśamavicchinnaṃ bhaviṣyatyadhimucyate |

te sarvajñajñānamudbhavamantriṇāṃ sarvakarmasu ||

sarvajñajñānapravṛttaṃ tu karmamekaṃ praśasyate |

pūrvakarma svakaṃ loke tadadhunā paribhujyate ||

tasmāt karma prakurvīta iha janmasu duṣkaram |

mantrāḥ siddhyantyayatnena karmabandha ihāpi tam ||

janme siddhiḥ syādiha karme'pi dṛśyate |

tasmāt sarvabuddhaistu karmamekaṃ praśaṃsitam ||

vidhiyuktaṃ tu tat karma kṣipraṃ siddhi ihāpi tat |

bhramanti sattvā vidhihīnā bāliśāstu pramohittāḥ ||

tasmāt sarvaprakāreṇa karma ekaṃ praśaṃsitam |

vidhiṃ karmasamāyuktaṃ saṃyuktaḥ sādhayiṣyati ||

vidhihīnaṃ tathā karma sucireṇāpi na siddhyati |

na hi dhyānairvinā mokṣaṃ na mokṣaṃ dhyānavarjitam ||

tasmāddhyānaṃ ca mokṣaṃ ca saṃyukte bodhimucyate || iti ||



āryamañjuśriyamūlakalpād bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrāt trayodaśamaḥ sarvakarmakriyārthaḥ paṭalavisaraḥ parisamāpta iti |
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project