Digital Sanskrit Buddhist Canon

Atha dvādaśaḥ paṭalavisaraḥ

Technical Details
atha dvādaśaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamuniḥ punarapi sarvāvantaṃ śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | śṛṇu tvaṃ mañjuśrīḥ ! tvadīyaṃ vidyāmantrānusāriṇāṃ sakalasattvārthasamprayuktānāṃ sattvānām | yena jāpyante mantrāḥ yena vā jāpyante akṣasūtravidhiṃ sarvatantreṣu sāmānyasādhanopayikasarvamantrāṇām | taṃ śṛṇu sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ||



evamukte mañjuśrīḥ kumārabhūto bhagavantametadavocat | sādhu bhagavāṃ ! tad vadatu asmākamanukampārthaṃ sarvamantracaryānusamayapraviṣṭānāṃ sattvānāmarthāya sarvasattvānāṃ ca ||



evamukte mañjuśriyā kumārabhūtena bhagavānasyaitadavocat | śṛṇu tvaṃ mañjuśrīḥ ! bhāṣiṣye vistaravibhāvaśo; yena sarvamantracaryābhiyuktāḥ sattvāḥ sarvārthāṃ sādhayanti | katamaṃ ca tat ||



ādau tāvanmantraṃ bhavati | namaḥ samantabuddhānāmacintyādbhutarūpiṇām | tadyathā - om kuru kuru sarvārthāṃ sādhaya sādhaya sarvaduṣṭa vimohani ! gaganābalambe ! viśodhaya svāhā |



anena mantreṇa sarvākṣasūtreṣu karmāṇi kuryāt | śodhanavedhanagṛhṇanavirecanādīni karmāṇi kuryāt prathamamakṣasūtreṣu vṛkṣaṃ cābhimantrayet |



saptatriṃśativārāṇi kṛtarakṣo vratī tadā |

ekarātraṃ svape tatra svapne caiva sa paśyati ||

amanuṣyaṃ rūpasampannaṃ virūpaṃ vā cirakālayam |

kravate tasya saumitrī gṛhyamarthayathāvanaḥ ||

tato'sau sādhako gacchet prātarūthāya taṃ tarum |

cāpi paśyate svapnaṃ virūpaṃ vā mahotkaṭam ||

varjayet taṃ taruṃ mantrī anyatraṃ vātha gaccheya |

prathamaṃ rudramakṣaṃ tu indramakṣamataḥ param ||

putrañjīvakamiṣṭaṃ vā anyaṃ vā phalasambhavaḥ |

vṛkṣārohasusampannaiḥ sahāyaiścāpi māruhet ||

sahāyānāmabhāvena svayaṃ vā āruhejjapī |

ūrdhvaśākhāphalasthā + + + + + + + + + + ||

+ + + + ++ + + tasmiṃ ūrdhvaśākhāvinirgataḥ |

ūrdhvaśākhāṃ phalaṃ gṛhya ūrdhvakarma prayojayet ||

ūrdhve uttamā siddhiḥ kathitaṃ hyagrapuṅgalaiḥ |

madhyame madhyamā siddhiḥ kanyase hyadhamevatu ||

phalaṃ teṣu samādāya akupsāṃ prāṇibhiḥ sadā |

paścime śākhināṃ prāpya sidhyante dravyahetavaḥ ||

uttare yakṣayonyādīṃ ānayeddevatāṃ saha |

kṛtyamākarṣaḥ khyāto sarvabhūtārthaśāntaye ||

devatāsuragandharvā kinnarāmatha rākṣasā |

vidhe sukurute karmaṃ sarvabhūtārthapuṣṭaye ||

saphalāṃ kurute karmāṃ aśeṣāṃ bhuvi ceṣṭitām |

pūrvāyāṃ diśi ye śākhā tatrasthā phalasambhavā ||

teṣu kuryāt sadā yatnād dīrghāyuṣyārthahetavaḥ |

karoti vividhākārāṃ yatra siddhiḥ phalaiḥ sadā ||

yā tu dakṣiṇato gacchet śākhā parṇānuśālinī |

taṃ japī varjayed yasmāt sattvānāṃ prāṇahāriṇī ||

dakṣiṇāsṛtaśākhāsu phalā ye tu samucchritā |

akṣaiḥ taiḥ samaṃ japyāḥ śatrūṇāṃ pāpanāśanam ||

taṃ jāpī varjayed yatnād bahupuṇyānuhetavaḥ |

adhaḥ śākhāvalambasthā phalā ye tu prakīrtitā ||

gacched rasātalaṃ taistu dānavānāṃ ca yoṣitām |

taiḥ phalaiḥ akṣasūtraṃ tu gṛhītā samprakīrtitā ||

agho yā yāṃ tu nilayāḥ pātālaṃ tena taṃ vrajet |

praviśya tatra vai divyaṃ saukhyāmāsādya jāpinaḥ ||

āsurībhiḥ samāsakto tiṣṭhet kalpaṃ vaseccasau |

gṛhya akṣaphalaṃ sarvāṃ tato avatarejjapī ||

kṛtarakṣo sahāyaistu tato gacched yathāsukham |

gatvā tu dūrataḥ sthānaṃ śucau deśe tathā nityam ||

tiṣṭhettatra tu mantrī śodhayemakṣamudbhavām |

gṛhya akṣaphaladyukto saṃśodhyaṃ vātha sarvataḥ ||

saṃśodhya sarvataḥ akṣāṃ vedhayenmantraśālinaḥ |

tṛsaptaraṣṭa ekaṃ vā vārāṃ te ekaviṃśati ||

śodhayenmatrasattvajño pūrvamantreṇa tuḥ sadā |

saptajaptethamaṣṭairvā tato śuddhiḥ samiṣyate ||

kanyākartitasūtreṇa padmanālāsamutthitaiḥ |

triguṇaiḥ pañcabhiryukto kuryād varttitakaṃ vratī ||

taṃ granthenmantratattvajño phalāṃ sūkṣmāṃ suvartulām |

acchidrāṃ prāṇakairnityaṃ avyaṅgāṃ vāpyakutsitām ||

śobhanāṃ cāruvarṇāṃstu acchidrāmasphuṭitāṃ tathā |

rudrākṣaṃ sutajīvaṃ vā indrākṣaphalameva tu |

ariṣṭāṃ śobhanāṃ nityaṃ avyaṅgāṃ phalasammatām |

grathenmantrī sadā hyukto akṣamālāṃ tu yatnataḥ ||

sauvarṇamatha rūpyaṃ vā māṇikyaṃ sphāṭikaṃ samam |

śaṅkhaṃ susāraṃ caiva mauktaṃ vāpi vidhīyate ||

pravālairvividhā mālā kuryādakṣamālikām |

anyaratnāṃśca vai divyān kuryāt śubhamālikām ||

pārthivairvartulairgulikairgrathet sūtre samāhitaḥ |

anyaṃ vā gulikāṃ kiñcit phalairvā dhātusambhavaiḥ ||

kuśāgragrathikāṃ caiva kuryād yatnānujāpinaḥ |

śatāṣṭaṃ pañcaviṃśaṃ vā pañcāśaṃ caiva madhyamām ||

etatpramāṇamālāṃ tu grathenmantrī samāhitaḥ |

sahasraṃ sāṣṭakaṃ caiva kuryānmālāṃ tu jyeṣṭhikām ||

etaccaturvidhāṃ mālāṃ grathitaṃ nityamantribhiḥ |

tato grathitumālā vai trimātrāṃ dvika eva vā ||

puṣpalohamayaiḥ kaṭakaiḥ sauvarṇaiḥ rajataistathā |

tato tāmramayairvāpi grathenmālā samāsataḥ ||

tato'nte pāśakaṃ kṛtvā nyaset tadānupūrvataḥ |

veṣṭayet taṃ tṛsandhyantād yathā baddho'vatiṣṭhati ||

parisphuṭaṃ tu tato kṛtvā maṇḍalākāradarśanam |

sarvabhogatathākāraṃ pariveṣṭyābhibhūṣitam ||

muktāhārasamākāro kaṇṭhikākāranirmitaḥ |

snātvā śubhe ambhe sarite vāpi nirmale ||

snātvā ca yathāpūrvaṃ uttiṣṭhe salilālayāt |

upaspṛśya yathāyuktyā gṛhyamakṣāṇusūtritam ||

prakṣālya pañcagavyaistu tathā mṛttikacūrṇikaiḥ |

prakṣālya śubhe ambhe sugandhaiścānulepanaiḥ ||

praśastairvarṇakaiścāpi śvetacandanakuṅkumaiḥ |

prakṣālya yatnato tasmāt tato gaccheduḍayaṃ tathā ||

yathāsthānaṃ tu gatvā vai yatrāsau paṭamadhyamaḥ |

jinaśreṣṭho munirmukhyo śākyasiṃho narottamaḥ ||

śāstubimbe tathā nityaṃ bhuvi dhātuvare jine |

ta + + + + + + + + + + + ++ + + + + + samīpataḥ ||

saṃsthāpya paṭe tasmiṃ agrate samupasthite |

sahasrāṣṭaśataṃ japtaṃ śataṃ caikatra sāṣṭakam ||

ahorātroṣito bhūtvā dadau mālāṃ munisattame |

kṛtajāpī tathā pūrvaṃ pramāṇenaiva tatsamaḥ ||

parijapya tato mālāṃ rātrau tatraiva saṃnyaset |

svapet tatraiva mantrajñaḥ kuśasaṃstaraṇe bhuvi ||

svapne yadyasau paśya śobhanāṃ svapnadarśanām |

saphalāṃ svapnanirdiṣṭāṃ siddhistasya vidhīyate ||

buddhaśrāvakakhaḍgīṇāṃ svapne yadya dṛśyate |

saphalaṃ siddhyaṃte mantrī dhruvaṃ tasya vidhikriyā ||

kumārarūpiṇaṃ bālaṃ vicitraṃ cārudarśanam |

svapne yadyasau dṛṣṭvā mālāṃ dadyā tathaiva ca ||

amoghaṃ tasya siddhyante mantrā sarvārthasādhakā || iti |



bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād

āryamañjuśriyamūlakalpād madhyamapaṭavidhānavisarād dvādaśamaḥ akṣasūtravidhipaṭalavisaraḥ parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project