Digital Sanskrit Buddhist Canon

Athaikādaśaḥ paṭalavisaraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अथैकादशः पटलविसरः
athaikādaśaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ ! tvadīyeṃ madhyamaṃ paṭavidhānaṃ madhyamakarmopayikasādhanavidhiḥ samāsato tāṃ bhāṣiṣye | taṃ śṛṇu | sādhu ca suṣṭhu ca manasi kuru | bhāṣiṣye ||



atha khalu mañjuśrīḥ kumārabhūto bhagavantamevamāhaḥ – tad vadatu bhagavāṃ lokānukampako śāstā sarvasattvahite rataḥ | yasyedānīṃ kālaṃ manyase | asmākamanukampārthamanāgatānāṃ ca janatāmavekṣya |



evamukte bhagavāṃ mañjuśriyā kumārabhūtena bhagavānetadavocat – śṛṇu mañjuśrīḥ ! ādau tāvad śīlavrataśaucācāraniyamajapahomadhyānavidhiṃ yatra pratiṣṭhitā sarvamantracaryāsādhanakarmāṇyavandhyāni bhavanti saphalāni | āśu ca sarvamantracaryāsādhanakarmānyavandhyāni bhavanti saphalāni | āśu ca sarvamantraprayogāni siddhiṃ gacchanti | katamaṃ ca tat | bhāṣiṣye'haṃ śṛṇu kumāra ! ||



ādau tāvad vidyāvrataśīlacaryāsamādānaṃ prathamata eva samādadet | prathamaṃ tāvanmaṇḍalācāryopadeśanasamayamanupraviśet | tvadīyaṃ kalparājoktaṃ vyaktaṃ medhāvinaṃ labdhvācāryābhiṣekatvaṃ śāsanābhijñaṃ kuśalaṃ vyaktaṃ dhārmikaṃ satyavādinaṃ mahotsāhaṃ kṛtajñaṃ dṛḍhasauhṛdaṃ nātivṛddhaṃ nātibālaṃ nispṛhaṃ sarvalābhasatkāreṣu brahmacāriṇaṃ kāruṇikaṃ na lobhamātreṇa bhogahetorvā anunayahetorvā na mṛṣāṃ vadate kaḥ purnarvādo svalpamātraiṇaiva lobhamohaprakāraiḥ dṛḍhapratijñā samatā sarvabhūteṣu dayāvāṃ dānaśīlaḥ kṛtapuraścaraṇaḥ tvadīyaguhyamantrānujāpī pūrvasevakṛtavidyaḥ tvadīyamaṇḍalasamanupūrvapraviṣṭaḥ lokajñaḥ vidhijñaḥ samanugrāhakaḥ kāryāvāṃ vicakṣaṇaḥ śreyasapravṛttaḥ abhīru acchambhinamamaṅkubhūtaḥ dṛḍhavīryaḥ avyādhitaḥ yena vyādhinā akarmaśīlī mahoccakulaprasūtaśceti | ebhirguṇairyukto maṇḍalācāryo bhavati ||



sādhakaśca tatsamaḥ nyūno vā kiñcidaṅgaiḥ tādṛśaṃ maṇḍalācāryamabhyarthya prārthayet | icchāmyācāryeṇa mahābodhisattvasya kumārabhūta syāryamañjuśriyasya samayamanupraviṣṭum | tad vadatvācāryo'smākamanukampārthaṃ hitacitto dayāvāṃ ||



tatastena maṇḍalācāryeṇa pūrvanirdiṣṭena vidhinā śiṣyāṃ yathāpūrvaṃ parīkṣya praveśayet | pūrvavadabhiṣekaṃ dattvā, mantraṃ dadyāt | yathāvat kramaśo samayaṃ darśayet | rahasyatantramudrākarmāṇi ca prabhūtakālenaiva suparīkṣya āśayaṃ jñātvā darśayet | sarvatantramantrādiṣu karmāṇi nānyeṣāmiti vidhireṣā prakīrttitā ||



tataḥ śiṣyeṇa maṇḍalācāryasya yathāśaktitaḥ ācāryo vā yena tuṣyeta, ātmānaṃ bhogāṃśca pratipādayet ||



tatastena maṇḍalācāryeṇa putrasaṃjñā upasthāpayitavyā | putravat pratipattavyam | mātuśca bhogā upasaṃhartavyā iti |



tatastena sādhakena anyatamaṃ mantraṃ gṛhītvā ekāntaṃ gatvā pūrvanirdiṣṭe sthāne peyālaṃ taireva mantraiḥ āhvānanavisarjanapradīpagandhadhūpabalinivedyaṃ maṇḍaloktena vidhinā vistareṇa karttavyam | āhūya arghamāsanaṃ dattvā trisandhyā trisnāyī tricailaparivartī jāpaṃ kuryāt pratyahaṃ tatra sandhyākālaṃ nāma rātryantāt prabhṛti yāvad yugamātrādityodayam | atrāntare prathamaṃ sandhyamucyate | madhyandine ca āditye ubhayānte yugamātraṃ pramāṇaṃ vyomni sanniśritaṃ ravimaṇḍalaṃ madhyaṃ sandhyamucyate | astamanakāle ca yugamātraśeṣaṃ tritīyaṃ sandhyamucyata iti ||



śīlavratasamāyuktamācāryaṃ dakṣapaṇḍitam |

mahākuloccaprasūtaṃ ca dṛḍhavīryaṃ tu sarvataḥ ||

mantratantrābhiyuktaṃ ca sarvakāryeṣu dakṣadhīḥ |

sūkṣmo nipuṇamantrajñaḥ dharmadhātudharo sadā ||

mahotsāhī ca tejasvī lokadharmānupekṣiṇaḥ |

śrāddho munivaradharmo'smiṃ laukikānāṃ tu varjitāḥ ||

kṛtajāpī vivekajño pūrvasevānusevinaḥ |

mantrajño mañjughoṣasya dṛṣṭapratyayatatparaḥ ||

laukikānāṃ prayogajño mantrāṇāṃ buddhabhāṣitām |

kṛtarakṣo dṛḍhasthāmo śaucācārarataḥ sadā ||

buddhopadeśitaṃ mārgamanuvarttī ca sarvataḥ |

udyukto mantrajāpe'smiṃ praśaste jinavarṇite ||

dṛṣṭakarmaphale nityaṃ paralokeṃ tathaiva ca |

bhīruḥ syāt sarvapāpānāmaṇumātraṃ tathaiva ca ||

śucirdakṣonyanalasaḥ meghāvī priyadarśanaḥ |

daśabalaiḥ kathitā mantrāstathaiva jinasūnubhiḥ ||

laukikā ye ca mantrā vai vajrāntakulayorapi |

teṣāṃ kṛtaśramo nityaṃ granthaśāstrārthadhārakāḥ ||

avyādhito naśaktiṣṭho jarābālyovivarjitaḥ |

siddhamantro tathārakṣo āśukārī tu sarvataḥ ||

adīrghasūtrī tathā mānī iṅgitajño viśeṣataḥ |

brahmacāri mahāprajño ekākīcarasaṅgakṛt ||

labdhābhiṣeko śūraśca tantre'smin mañjubhāṣite |

kṛtajāpāntakṛdyukto kṛtavidyo tathaiva ca ||

mahānubhāvo lokajño gatitattvānucintakaḥ |

śreyasāyaiva prayuktaśca dātā bhūtahite rataḥ ||

tathā viśiṣṭo ācāryo prārthanīyo sadā tu vai |

likhitaṃ tena mantrāṇāṃ maṇḍalaṃ siddhimarchati ||

abhiṣekaṃ tu tenaivaṃ dattaṃ bhavati mahat phalam |

siddhikāmastu śiṣyairvā pūjyo'sau munivat sadā ||

alaṅghyaṃ tasya vacanaṃ śiṣyaiḥ kartavya yatnataḥ |

bhogāstasya dātavyāḥ yathāvibhavasambhavāḥ ||

svalpamātrā prabhūtā vā yena vā tuṣṭi gacchati |

kāyajīvitahetvartthaṃ cittaṃ dehaṃ yathā pituḥ ||

tathaiva śiṣyo dharmajño ācāryāya dade dhanam |

prāpnuyād yaśaḥ siddhiṃ āyurārogyameva tu ||

puṣkalaṃ gatimāpnoti śiṣyo pūjyastu ta gurum |

mantrāstasya ca sidhyanti vidhimārgopadarśanāt ||

sevanād bhajanād teṣāṃ mānanā pūjanādapi |

tuṣyante sarvabuddhāstu tathaiva jinavarātmajāḥ ||

sarve devāstu tuṣyante satkriyā tu gurau sadā |

etat kathitaṃ sarvaṃ gurūṇāṃ mantradarśinām ||

samayānupraveśināṃ pūrvaṃ prathamaṃ vā sādhakena tu |

jano vā tatsamo vāpi utkṛṣṭo vā bhaved yadi ||

nāvamanyo gururnityaṃ mekādvā adhiko'pi vā |

tenāpi tasya tantre'smiṃ upadeśaḥ sadā tu vai ||

kartavyo mantresiddhasmai yathāsattvānudarśite |

na matsaro bhavet tatra śiṣye'smiṃ pūrvanirmite ||

snehānuvartinī cakṣuḥ supratiṣṭhitadehinām |

tameva kuryācchiṣyatvaṃ ācāryā śiṣyahetavaḥ ||

anyonyānuvartinī yatra snehasantatimāninī |

snigdhasantānānudharā nu mantraṃ dadyāttu tatra vai ||

ācāryo śiṣyamevaṃ tu śiṣyo vā gurudarśane |

utsukau bhavataḥ nityā sādhvasayogataḥ ubhau ||

teṣāṃ nityaṃ tu mārgaṃ vai mantracaryānudarśane |

saphalānuvartanau mantrajñau ubhayo pitṛputṛṇau ||

dhṛtiṃ tuṣṭiṃ ca lebhe tau tathā śiṣya guruḥ sadā |

rakṣaṇīyo prayatnena putro dharmavatsalaḥ sadā ||

avayavacchedabuddhānāṃ dharmatā bhavati teṣu vai |

tadabhāve hyanāthānāṃ dadyānmantraṃ yathoditam ||

daridrebhyaśca sattvebhyo klibebhyo viśeṣataḥ |

sarvebhyo'pi sattvebhyo mantracaryā viśiṣyate ||

sarvakāle va kurvīta adhamottamamadhyame |

sadā sarvasmiṃ dharmeṣu kuryānugrahahetutaḥ ||

īpsitebhyo'pi pradātavyaṃ gatiyonirviceṣṭite |

śiṣyeṇaiva tu tasmai tu mantraṃ gṛhya yathātamam ||

tenaivopadiṣṭena mārgeṇaiva nānyathā |

siddhikāmo yatet tasminnitareṣāṃ parāyike ||

pitṛvat praṇamya śirasā vainato gacchaṃ yatheṣṭataḥ |

ekāntaṃ tato gatvā japenmantraṃ samāsataḥ ||

bhikṣabhaikṣāśavṛttī tu maunī triḥkālajāpinaḥ |

pūrvanirdiṣṭamevaṃ syād yathāmārgaṃ pravartakaḥ ||

tadānuvṛttī sevī ca sthānamāyatanāni ca |

mahāraṇyaṃ parvatāgraṃ tu nadīkūle śucau tathā ||

goṣṭhe mahāpure cāpi vivikte janavarjite |

śūnyadevakule vṛkṣe śiloccaye ||

mahodakataṭe ramye puline vāpi dīpake |

vividhaiḥ pūrvanirdiṣṭaiḥ deśaiścāpi manoramaiḥ ||

etaiścānyaiḥ pradeśaistu japenmantraṃ samāhitaḥ |

sakhāyairlakṣaṇopetaiḥ mantrārthaṃ nītitārkikaiḥ ||

iṅgitākāratattvajñai ātmasamasādṛśaiḥ |

śūrairvijitasaṅgrāmaiḥ sāttvikaiśca sahiṣṇubhiḥ ||

śrāddhairmantracaryāyāṃ śāsane'smi jinodite |

praśastairlakṣaṇopetaiḥ kṣamibhistu sahāyakaiḥ ||

sidhyante sarvakarmāṇi ayatnenaiva tasya tu |

prātarutthāya śayanāt snātvā caiva śuce jale ||

niḥprāṇake jale caiva sarinmahāsarodbhave |

udghṛṣya gātraṃ mantrajño mṛdgomayacūrṇitaiḥ ||

mantrapūtaṃ tato kṛtvā jalaṃ caukṣaṃ sanirmalam |

snāyīta japī yuktātmā nātikālaṃ bilaṅghaye ||

tatotthāya taṭe sthitvā hastau prakṣālya mṛttikaiḥ |

sapta sapta punaḥ sapta vārānyekaviṃśati ||

upaviśya tatastatra dantakāṣṭhaṃ samācaret |

visarjayitvā dantadhāvanaṃ tato vandeta tāpinam ||

vanditvā lokanāthaṃ tu pūjāṃ kuryānmanoramām |

vividhaiḥ stotropahāraistu saṃstutya punaḥ punaḥ ||

sugandhapuṣpaistathā śāstu ardhaṃ dattvā tu jāpinaḥ |

praṇamya śirasā buddhāṃ tadā tu śiṣyasambhavāṃ ||

teṣāṃ lokanāthānāṃ agrato yāpadeśanā |

nivedha cāśano tatra paṭasyāgrata madhyame ||

kuśaviṇḍakṛtaḥ tatsthaḥ niṣaṇṇopasamāhitaḥ |

japaṃ kuryāt pratatnena akṣasūtreṇa tena tu ||

yathālabdhaṃ tu mantraṃ vai nānyamantraṃ tadā japet |

atihīnaṃ ca varjītaṃ atiutkṛṣṭa eva vā ||

madhyamaṃ madhyakarmeṣu japenmantraṃ sadā vratī |

atyuccaṃ varjayed yatnād vacanaṃ cāpi cetaram ||

madhyamaṃ madhyakarmeṣu praśasto jinavarṇitaḥ |

nātyuccaṃ nātihīnaṃ ca madhyamaṃ tu sadā japet ||

vacanaṃ śreyasādyukto sarvabuddhaistu pūrvakaiḥ |

na jape parasāmīpye parakarmapathe sadā ||

gupte cātmavide deśe japenmantraṃ tu madhyamam |

tathā jape tu prayuktaṃ syāt kaścinmantrārthasuśrutaḥ |

bhūyo japeta tanmantraṃ madhyamāṃ siddhimicchataḥ ||

tasmā jantuvigate mantratattvārtthasuśrute |

viveke vigatasampāte japenmantraṃ tu jāpinaḥ ||

caturthe rātribhāge tu tadardha ardha eva tu |

tāmrāruṇe yugamātre ca udite ravimaṇḍale ||

prathamaṃ sandhyamevaṃ tu kathitaṃ munipuṅgavaiḥ |

yugamātraṃ caturhasto madhyamo parikīrtitaḥ ||

ato vyomne dite bhānoḥ mantrajāpaṃ tadā tyajet |

mantrajāpaṃ tadā tyaktvā visarjyārghaṃ dadau vratī ||

śeṣakālaṃ tadādyukto kuśale'smin śāsane munau |

saddharmavācanādīni prajñāpāramitādayaḥ ||

pustakā daśabhūmākhyāḥ pūjyā vācyāstu vai sadā |

kālamāgamya tasyā vai praṇamya jinapuṅgavāṃ ||

svamantraṃ mantranāthaṃ ca tato gacchenna jīvikam |

kālacārī tathā yukto kālabhojī jitendriyaḥ ||

dhārmiko sādhakodyukto prasanne buddhaśāsane |

praviśed grāmāntaraṃ maunī śaucācārarato sadā ||

gṛhe tu dhārmike sattve praviśed bhikṣāṃ japī sadā |

niṣprāṇodakasaṃsiddhe vāke śucisammate ||

samyag dṛṣṭisapatnīke prasanne buddhaśāsane |

tathāvidhe kule nityaṃ bhikṣārtthī bhikṣamādadet ||

yathā yodhaḥ susannaddho praviśed raṇasaṅkaṭam |

arīn mardayate nityaṃ ripubhirna ca hanyate ||

evaṃ mantrī sadā grāmaṃ praviśed bhikṣānujīvinaḥ |

rañjanīyaṃ tathā dṛṣṭvā rūpaṃ śabdāṃstu vai śubhām ||

rāgapraśamanārtthāya bhāvayedaśubhā śubhā |

dṛṣṭvā kalevaraṃ strīṣu yauvanācārabhūṣitām ||

bhāvayedaśucidurgandhāṃ pūtimūtrādikutsitam |

krimibhiḥ klinnaḥ śmaśānasthaṃ anityaṃ duḥkhaṃ kalevaram ||

bāliśā yatra mūḍhā vai bhramanti gatipañcake |

grathitā karmasūtraistu cirakālābhiśobhinaḥ ||

ajñānāvṛtamūḍhāstu jātyandhā duḥkhahetukāḥ |

viparītadhiyo yatra saktāḥ sīdanti jantavaḥ ||

vividhaiḥ karmanepatthaiḥ anekākārarañjitāḥ |

dīrghadolābhirūḍhāstu gamanāgamaneṣu cekṣitāḥ ||

nṛtyatāyaiva yuktastu caraṇākāraceṣṭitāḥ |

sīdanti ciramadhvānaṃ yatra sattvā śuce ratāḥ ||

araghaṭṭaghaṭākāraṃ bhavārṇavajalodbhavāḥ |

na kṣayaṃ janma teṣāṃ vai duḥkhavārisamaplutām ||

duḥkhamūlaṃ tathā hyukto striyā buddhaistu kevalaḥ |

śrāvakairbodhisattvaistu pratyekamunibhistathā ||

etanmahārṇavaṃ duḥśoṣaṃ akṣobhyaṃ bhavasāgaram |

yatra sattvāni majjante strīṣu cetanavañcitāḥ ||

narakaṃ tiryalokaṃ ca pretalokaṃ ca sāsuram |

mānuṣyaṃ lokaṃ vai divyaṃ divyaṃ caiva gatiḥ sadā ||

paryaṭanti samantādvai aśaktāḥ strīṣu vañcitāḥ |

nimajjante mahāpaṅkāt saṃsārārṇavacārakāt ||

strīṣu saktā narā mūḍhāḥ kuṇameṇaiva kroṣṭukāḥ |

yatra sattvā ratā nityaṃ tīvrāṃ duḥkhāṃ sahanti vai ||

nirnaṣṭaśukladharmāṇāṃ praviṣṭā buddhaśāsane |

nivārayanti sarvāṇi duḥkhā naiva bhavārṇave ||

mantrajāparatodyuktāḥ maheśākṣā manasvinaḥ |

tejasvino jitamitrāḥ teṣāṃ duḥkho na vidyate ||

saṃyatā brahmasatyajñā gurudevatapūjakāḥ |

mātṛpitṛbhaktānāṃ strīṣu duḥkhaṃ na vidyate ||

anityaṃ duḥkhato śūnyaṃ paramārthānusevinām |

gaṇḍaśalyaṃ tathābhūtaṃ jāpināṃ strīkalevaram ||

rāgī bāliśadurbuddhiḥ saṃsārādapalāyitaḥ |

strīprasakto bhavennityaṃ tasya siddhirna vidyate ||

na tasya gatirutkṛṣṭā na cāpi gatimadhyamā |

kanyasā nāpi siddhiśca duḥśīlasyeha jāpine ||

duḥśīlasya munīndreṇa mantrasiddhirna coditā |

na cāpi mārgaṃ dideśaṃ vai nirvāṇapuragāminam ||

kutaḥ sidhyanti mantrā vai bāliśasyeha kutsite |

na cāpi sugatistasya duḥśīlasyeha jantunaḥ ||

na cāpi nākapṛṣṭhaṃ vai na ca saukhyaparāyaṇaḥ |

kaḥ punaḥ siddhimevaṃ syānmantrāṇo jinabhāṣitām ||

chinno vā tālavṛkṣastu mastake tu yadā punaḥ |

abhavye haritattvāya aṅkurāya punaḥ kāryā ||

evaṃ mantrasiddhistu mūḍhasyeha prakīrtitā |

duḥśīlo pāpakarmastu strīṣu saṅgī punaḥ sadā |

akalyāṇamitrasamparkī kutaḥ sidhyanti mantrarāṭ ||

tasmā dānto sadā jāpī strīdoṣamavicārakaḥ |

saṅgaṃ teṣu varjīta siddhisteṣu vidhīyate ||

nānyeṣāṃ kathitā siddhiḥ bāliśāṃ strīṣu mūrchitām |

avyagrarato dhīmāṃ śuciardakṣamasaṅgakṛt ||

kulīno dṛḍhaśūraśca sauhṛdo priyadarśanaḥ |

dharmādharmavicārajño siddhisteṣāṃ na duarlabhā ||

evaṃ pravṛtto mantrajño grāmaṃ bhikṣārtthamāviśe |

yathābhirucitaṃ gatvātra sthānaṃ pūrvakalpitam ||

bhuñjīta gatvā deśe tu kalpikaṃ + + + + + + + + + |

śucau deśe tu saṃsthāpya bhikṣābhājanaśuddhadhīḥ ||

pādau prakṣālya bahirgatvā tasmādāvasathāt punaḥ |

niḥprāṇake tadā ambhe prathamaṃ jaṅghameva tu ||

dvitīya vāmahastena jaṅghaṃ cāśliṣya cāghṛṣe |

apasavyaṃ punaḥ kṛtvā hastaṃ prakṣālya mṛttikaiḥ ||

pūrvasaṃsthāpitaiḥ śuddhaiḥ śucibhiḥ sapta eva tu |

mantrapūtaṃ tato caukṣaṃ śucinirmalabhājane |

gṛhya gomayasudyaṃ tu kapilāgaupariśrute |

niṣprāṇakāmbhasaṃyukte kuryā śāsturmaṇḍamaṇḍalam ||

prathamaṃ munivare kuryāt hastamātraṃ viśeṣataḥ |

dvitīyaṃ sumantranāthasya tṛtīyaṃ kuladevate ||

ya jāpino yadā mantrī tat kuryāttu sadā punaḥ |

caturthaṃ sarvasattvānāmupabhogaṃ tu kīrtyate ||

dakṣiṇe lokanāthasy maṇḍale tu sadā iha |

ratnatrayāya kuryāttaṃ maṇḍalaṃ caturaśrakam ||

dvitīyaṃ pratyekabuddhānāṃ tṛtīyaṃ daśabalātmajaiḥ |

ityete maṇḍalāḥ sapta caturaśrā samantataḥ ||

hastamātrārdhahastaṃ vā kuryā cāpi dine dine |

gupte deśe tadā jāpī pratyahaṃ pāpanāśanā ||

tatotthāya punarmantrī hastau prakṣālya yatnataḥ |

upaspṛśya jale caukṣe śuddhe prāṇakavarjite ||

nirmale śucine yatnāt śucibhāṇḍe tadāhṛte |

mahāsare prasravarṇa vāpi audbhave saritāsṛte ||

śucideśasamāyāte śucisatvakaroddhṛte |

upaspṛśya punarmantrī dve trayo vā sadā punaḥ ||

āmṛśeta tato vaktraṃ karṇaśrautrau tathaiva ca |

+ + + + + + + + + ++ akṣṇau nāsāpuṭau bhujau ||

mūrdhni nābhideśe ca saṃspṛśet śubhavāriṇā |

vārāṃ pañcasaptaṃ vā kuryāt sarvaṃ yathāvidhim ||

śaucācārasampanno śucirbhūtvā tu jāpinaḥ |

bhikṣābhājanamādāya gacchet salilālayam ||

yatra pratiṣṭhitā vāri nimnāgā codbhave tathā |

nadīprasravaṇādibhyo bhikṣāṃ prakṣālayet sadā ||

tatotthāya punargacche vihāramāvasathaṃ tu vai |

pūrvasanniśrito yatra vaśe tatra tu taṃ vajret ||

gatvā taṃ tu vai deśaṃ nyaset pātraṃ taṃ japī |

upaspṛśya tataḥ kṣipraṃ gṛhya pātraṃ tathā punaḥ ||

pātre mṛnmaye parṇe rājate hemna eva vā |

tāmre valkale vāpi dadyāt śāsturnivedanam ||

nivedyaṃ śāstuno dadyāt svamantraṃ mantrarāṭ punaḥ

ekaṃ tithimāgamya duḥkhitebhyo'pi śaktitaḥ ||

nātiprabhūtaṃ dātavyaṃ nivedyaṃ caiva sarvataḥ |

nātmānupāyā mantrajño kuryād yuktā tu sarvataḥ ||

kukṣimātrapramāṇaṃ tu sthāpyaṃmānaṃ dadau sadā |

na bubhukṣāpipāsārttā śakto mantrārtthasādhane ||

nātyāśī malpabhojī vā śakto mantrānuvartane |

ata eva jinendreṇa kathitaṃ sarvadehinām ||

āhārasthitisattvānāṃ yena jīvanti mānuṣāḥ |

devāsuragandharvanāgayakṣāśca kinnarāḥ ||

rākṣasāḥ pretapiśācāśca bhūtostārakasagrahāḥ |

nāsau saṃvidyate kaścid bhājane yo'vahitapekṣiṇaḥ ||

ādaurikamākārakavaḍīkāhāraśca kīrtitāḥ |

sūkṣmāhārikasattvā vai ityuvāca tathāgataḥ |

dhyānāhāriṇo divyāḥ rūpāvacaraceṣṭitā |

ārūpyāśca devā vai samādhiphalabhojinaḥ ||

antarābhavasattvāśca gatvāhārāḥ prakīrtitāḥ |

kāmadhātau tathā sattvā vicitrāhārabhojanāḥ ||

kāmiko'suramartyānāṃ kabalikāhārabhojanāḥ |

ata eva jinendraistu kathitaṃ dharmahetubhiḥ ||

āhārasthiti sattvānāṃ sarveṣāṃ ca prakīrtitā |

jāpino nityayuktastu mātrā eva bhujakriyā ||

śakto hi sevituṃ mantrā bhojane'smiṃ pratiṣṭhitaḥ |

ācārapariśuddhastu kuśalo brahmacāriṇaḥ ||

mātrajñatā ca bhuktesmiṃ siddhistasya na durlabhā |

yathaivākṣapabhyajya śākaṭī śakaṭasya tu ||

cirakālābhisthityartthaṃ bhārodvahanahetavaḥ |

tathaiva mantrī mantrajño āhāraṃ sthitaye dadau ||

kalevarasya yāpyayāvyartthaṃ poṣayeta sadā japī |

mantrāṇāṃ sādhanārthāya bodhisambhārakāraṇā ||

japenmantraṃ tathā martye lokānugrahakāraṇāt |

ata eva muniḥ śreṣṭho ityuvāca mahādyutiḥ ||

kāśyapo nāma nāmena purā tasmiṃ sadā bhuvi |

śreyasārtthaṃ hi bhūtānāṃ idaṃ mantraṃ prabhāṣata ||

duḥkhināṃ sarvalokānāṃ dīnāṃ dāridryakhedinām |

āyāsoparatāṃ kliṣṭāṃ teṣāmarthāya bhāṣitam ||

śreyasāyaiva bhūtānāṃ saṃsṛtānāṃ tathā punaḥ |

āhārārtthaṃ tu bhūtānāṃ idaṃ mantravaraṃ vadet ||

śṛṇvantu śrāvakāḥ sarve bodhisaniśritāśca ye |

mahyedaṃ vacanaṃ mantraṃ gṛhṇa tvaṃ vyādhināśanam ||

kṣudvyādhipīḍitā ye tu ye tu sattvā pipāsitāḥ |

sarvaduḥkhopaśāntyarthaṃ śṛṇvadhvaṃ bhūmikāṃkṣiṇaḥ ||

ityevamuktvā muniprakhye kāśyapo'sau mahādyutiḥ |

śrāvakā tuṣṭamanaso prārtthayāmāsa taṃ vibhum ||

vadasva mantraṃ dharmajño dharmarājā mahāmuniḥ |

sattvānukampakaḥ agro samayo pratyupasthitaḥ ||

ityuktvā munibhiḥ agro mantraṃ bhāṣeta vistaram |

kalaviṅkarutāghoṣā dundubhīmeghanisvanaḥ ||

brahmasvaro mahāvīryo brahmaṇo hyagraṇī jinaḥ |

śṛṇvantu bhūtasaṅghā vai ye kecidihāgatāḥ ||

apadā bahupadā cāpi dvipadā cāpi catuṣpadāḥ |

saṃkṣepato sarvasattvārthaṃ mantraṃ bhāṣe sukhodayam ||

atītānāgatā sattvā vartamānā ihāgatāḥ |

saṃkṣepato nu vakṣyāmi śṛṇvadhvaṃ bhūtakāṃkṣiṇam || iti ||



namaḥ sarvabuddhānāmapratihataśāsanānām || tadyathā - om gagane gaganagañje ānaya sarvaṃ lahu lahu samayamanusmara ākarṣaṇi mā vilamba yathepsitaṃ me sampādaya svāhā | ityevamuktvā bhagavāṃ kāśyapaḥ tūṣṇī abhūt ||



atrāntare bhagavatā kāśyapena samyak sambuddhena vidyāmantrapadāni savistarāṇi sarvaṃ taṃ gaganaṃ mahārhabhojanaparipūrṇameghaṃ sandṛśyate sma | sarvaṃ taṃ trisāhasraṃ mahāsāhasralokadhātuṃ bhojanameghasañchannagaganatalaṃ sandṛśyate sma | yathāśayasattvabhojanamabhikāṃkṣiṇaṃ yathābhirucitamāhāraṃ tattasmai pravartate sma | yathābhirucitaiścāharaiḥ bhojanakṛtyaṃ kṣudduḥkhapraśamanārthaṃ pipāsitasya pānaṃ pānīyaṃ cāṣṭāṅgopetaṃ vāridhāraṃ tatraiva manīṣitaṃ nipatati sma ||



sarvasattvāśca tasmiṃ samaye tasmiṃ kṣaṇe sarvakṣudvyādhipraśamanasarvatṛṣāpanayanaṃ ca kṛtāmabhūt | sā ca sarvāvatī parṣat āścaryaprāpto audvilyaprāpto bhagavato bhāṣitamabhinandya anumodya bhagavataḥ pādau śirasā vanditvā tatraivāntarhitā | bhagavāṃ kāśyapaśca tathāgatavihāraiḥ vihāriyuriti mayā ca bhagavatā śākyamunināpyetarhi bhāṣitā cābhyanumoditā ca ||



asmiṃ kalparājottame sarvasattvānāmarthāya kṣutpipāsāpanayanārthaṃ sarvamantrajāpināṃ ca viśeṣataḥ pūrvaṃ tāvajjāpinā imaṃ mantraṃ sādhayitavyam | yadi notsahed bhikṣāmaṭituṃ, parvatāgramabhiruhya ṣaḍ lakṣāṇi japet triśuklabhojī kṣīrāhāro vā | tato tatraiva parvatāgre āryamañjuśriyasya madhyamaṃ paṭaṃ pratiṣṭhāpya pūrvavanmahatīṃ pūjāṃ kṛtvā udārataraṃ ca bali nivedyam | anenaiva kāśyapasamyaksambuddhairbhāṣitena mantreṇa khadirasamidbhiragniṃ prajvālya audumbarasamidhānāṃ dadhimadhughṛtāktānāṃ sārdrāṇāṃ vitastimātrāṇāṃ śrīphalasamidhānāṃ vā aṣṭasahasraṃ juhuyāt ||



tato'rdharātrakālasamaye mahākṛṣṇameghavātamaṇḍalī āgacchati | na bhetavyam | nāpyotthāya prakramitavyam | āryamañjuśriyāṣṭākṣarahṛdayena ātmarakṣā kāryā maṇḍalabandhaśca sahāyānāṃ ca pūrvavat | tato sā kṛṣṇavātamaṇḍalī antardhīyate | striyaśca sarvālaṅkārabhūṣitāḥ prabhāmālinī diśāścāvabhāsyamānā sādhakasyāgrato kurvate | uttiṣṭha bho mahāsattva ! siddhāsmīti | gataḥ sādhakena gandhodakena | jātīkusumasanmiśreṇa argho deyaḥ | tataḥ sā tatraivāntardhīyate | tadaha eva ātmapañcaviṃśatimasya sahayairvā yathābhirucitaiḥ kāmikaṃ bhojanaṃ prayacchati | yatheṣṭāni copakaraṇāni sandadhāti | tataḥ sādhakena visarjyārghaṃ dattvā paṭaṃ triḥ pradakṣiṇīkṛtya paṭamādāya sarvabuddhabodhisattvān praṇamya yatheṣṭaṃ sthānaṃ sādhanopayikaṃ pūrvanirdiṣṭaṃ mahāraṇyaṃ parvatāgraṃ vā nirmānuṣaṃ vā sthānaṃ gantavyam ||



tatrātmanaḥ sahāyairvā uḍayaṃ kṛtvā prativastavyam | prativasatā ca tasmiṃ sthāne ākāśagamanādikarmāṇi kuryāt | tato sādhakena pūrvavat kuśaviṇḍakopaviṣṭena madhyamaṃ paṭaṃ pratiṣṭhāpya pratiṣṭhāpya pūrvavat khadirakāṣṭhairagniṃ prajvālya trisandhyaṃ śvetapuṣpāṇāṃ dadhimadhughṛtāktānāṃ aṣṭasahasraṃ juhuyāt divasānyekaviṃśati ||



tato'rdharātrakālasamaye homānte āryamañjuśriyaṃ sākṣāt paśyati | īpsitaṃ varaṃ dadāti | ākāśagamanamantardhānabodhisattvabhūmipratyekabuddhatvaṃ śrāvakatvaṃ pañcābhijñatvaṃ vā dīrghāyuṣkatvaṃ vā mahārājyamahābhogatāyairvā nṛpapriyatvaṃ vā | āryamañjuśriyā sārdhamantravicaratā saṃkṣepato vā yanmanīṣitaṃ tat sarvaṃ dadāti | yaṃ vā yācate tamanuprayacchati | siddhyadravyāṇi vā sarvāṇi labhate | ākarṣaṇaṃ ca mahāsattvānāṃ ca karoti | saṃkṣepato yathā yathā ucyate tat sarvaṃ karoti | prāktanaṃ vā karmāparādhaṃ vā saṃśodhayatītyāha bhagavāṃ śākyamuniḥ ||



aparamapi karmopayikamadhyamasādhanaṃ bhavati | ādo tāvad tathā viśiṣṭe sthāne śucau deśe nadyāḥ pulinakūle vā pūrvavat sarvaṃ kṛtvā pañcānmukhaṃ paṭaṃ pratiṣṭhāpya ātmanaśca pūrvābhimukho bhūtvā kuśaviṇḍakopaviṣṭaḥ peyālaṃ vistareṇa kartavyam | trisandhyaṃ ṣaḍ lakṣāṇi japet | japaparisamāpte ca karṇikārapuṣpāṇāṃ śuklacandanamiśrāṇāṃ kuṅkumamiśrāṇāṃ vā śatasahasrāṇi juhuyāt | pūrvavat tathaivāgniṃ prajvālya homaparyavasāne ca paṭaprakampane mantritvaṃ paṭaraśmyavabhāse niścarite ca raśmau rājyaṃ paṭasamantajvālamālākule caturmahārājakāyikarājyatvaṃ vākniścaraṇe paṭe trayaḥ tridaśeśvaratvaṃ śakratvaṃ paṭadharmadeśananiścaraṇe bodhisattvatribhūmeśvaratvaṃ paṭabāhumūrdhniṃ sparśane pañcābhijñāsaptabhūmimanuprāpaṇadaśabalaniyatamanupūrvaprāpaṇamiti ||



atha sādhakena bhagavāṃ kāśyapabhāṣitena mantre sādhite kṣutpipāsāpratighātārthamanuprāpte tenaiva vidhinā tenaivopakaraṇena mantracaryārthasādhanopayike dharme samanuṣṭheyam | nānyathā siddhiriti ||



evamanupūrvamantracaryāmanuvṛttiḥ samatoranuṣṭheyā niyataṃ siddhyati | dravyopakaraṇoṣadhyapi śeṣāṇi maṇiratnāni yathāpūrvanirdiṣṭānīti ||



mantrajño mantrajāpī ca vidhirākhyātamānasaḥ |

tasmiṃ deśe tadā mantrī śucijaśvetadodanam ||

bhuktvā tu tuṣṭamanaso paripuṣṭendriyaḥ sadā |

guhya taṃ pātraśeṣaṃ tu sarid gacche śubhodake ||

ekānte chorayitvā tu tiryebhyo dadau vratī |

tiryebhyo tu datvā vai pātraṃ prakṣālya yatnataḥ ||

mṛnmayaṃ tu punaḥ pākaṃ tataḥ kurvata yatnataḥ |

śeṣapātraṃ tu kurvīta nisnehaṃ nirāmiṣam ||

gandhaṃ caiva santyājya śeṣapātraṃ munirvaraḥ |

yasmin pātre aṭe bhikṣāṃ na jagdhe tatra bhojanam ||

na bhakṣe tatra bhakṣāṇi phaladravyāṇi tu sadā |

na bhuñjet padmapatreṇa na cāpi kuvalayodbhavaiḥ ||

saugandhikeṣu varjīta na bhuṅkte tatra mantriṇaḥ |

kaumudā ye ca patrā vai plakṣodumbarasambhavā ||

na cāpi vaṭapatraistu karṇaśākogaulmiṇām |

na cāpi āmrapatreṣu tathā pālāśamudbhavaiḥ ||

śālapatraiḥ śirīṣaiśca bodhivṛkṣasamudbhavaiḥ |

yatrāsau bhagavāṃ buddhaḥ śākyasiṃho niṣaṇṇavāṃ ||

taṃ vṛkṣaṃ varjayed yatnāt tatkāṣṭhaṃ cāpi na khanet |

nāgakesaravṛkṣeṣu na kuryātpatraśātanam ||

nāpi bhuṅkte kadā kasmiṃ sarve te varjitā budhaiḥ |

nāpi laṅghet kadā mohā munīnāṃ parṇaśālinām ||

samayād bhraśyate mantrī teṣāṃ parṇeṣu bhojane |

anyaparṇairna bhuñjīta bhojanaṃ tatra mantriṇaḥ ||

mṛnmaye tāmranirdiṣṭaiḥ tathā rūpyaiḥ sātamudbhavaiḥ |

sphaṭikaiḥ śailamayairnityaṃ tathā bhojanamādade ||

na bhuṅkte parṇapṛṣṭhaistu tathā hastatale tathā |

nivedyasambhavā ye parṇā mārārerdaśabalātmajāṃ ||

pratyekakhaḍgiṇāṃ ye ca tathā śrāvakapuḍgalām |

varjaye taṃ japī parṇaṃ padbhyāṃ caiva na laṅghayet ||

vividhāṃ bhakṣapūpāṃ tu tathā pānaṃ ca bhojanam |

na mantrī ādade yatnāt sarvaṃ caiva niveditam ||

jinānāṃ jinacārāṇāṃ ca tathā śrāvakapuḍgalām |

ratnatraye'pi dattaṃ vai taṃ jāpī varjayet sadā ||

mantrāstasya na siddhyante svalpamātrāpi dehinām |

kaḥ punaḥ śreyasā divyaṃ sarvamaṅgalasammatām ||

pauṣṭikaṃ śāntikaṃ caiva sarvāśāparipūriṇam |

pauṣṭikaṃ śāntikaṃ caiva sarvāśāparipūriṇam |

na siddhyanti tadā tasya nivedya balibhojinaḥ ||

śucino dakṣaśīlasya ghṛṇino dhārmiṇastathā |

siddhyanti mantrāḥ sarvatra śaucācāraratasya vai ||

anna sarveṣu dattvādyaṃ na bhuṅkte tatra jāpinaḥ |

anyamannaṃ na bhuñjīta bhuñjītānyebhyo pratipāditam ||

bhojanaṃ svalpamātra tu svadattaṃ cāpi ādade |

ya eva pravṛtto mantrajño tasya siddhi kare sthitā ||

anena vidhinā taṃ jāpī bhojanaṃ ādaded vratī |

munibhiḥ sampraśastaṃ tu sarvamantreṣu sādhane ||

vidhidṛṣṭāṃ samāsena sarvabhojanakarmasu |

ataḥ paraṃ pravakṣyāmi mantraṃ sarvaśodhane ||

upaspṛśya tato jāpī idaṃ mantraṃ paṭhet sadā |

saptabārāṃ tato mantrī japitvā kāyaśodhanam ||

śṛṇu tasyārthavistāraṃ bhūtasaṅghānudevatā |

sarvakāyaṃ parāmṛśya idaṃ mantraṃ vadenmunī ||

namaḥ sarvabuddhānāmapratihataśāsanānām || tadyathā -



om sarvakilbiṣanāśani ! nāśaya nāśaya sarvaduṣṭaprayuktāṃ samayamanusmara hū jaḥ svāhā || anena mantreṇa bhikṣodanaṃ yaṃ vā anyaṃ paribhuṅkte sa mantrābhimantritaṃ kṛtvā paribhoktavyaḥ | bhuiktvā copaspṛśya pūrvavat mūrdhnaprati sarvaṃ kāyaṃ parāmṛjya tato viśrāntavyam | viśrāmya ca muhūrtaṃ ardhārdhehayāmaṃ vā tataḥ paṭamabhivandya sarvabuddhānāṃ saddharmapustakāṃ vācayet | āryaprajñāpāramitā āryacandrapradīpasamādhiṃ āryadaśabhūmakaḥ āryasuvarṇaprabhāsottamaḥ āryamahāmāyūrī āryaratnaketudhāriṇīm | eṣāmanyatamānyatamaṃ vācayed yugamātrasūryapramāṇatālam | tato parināmya yathāpariśaktitaśca vācayitvā pustakāmutsārya śucivastrapracchannāṃ vā kṛtā saddharmaṃ praṇamya tato snānāyamavatere nadīkūlaṃ mahāhradaṃ vā gatvā niṣprāṇakāṃ mṛttikāṃ gṛhya saptamantrābhimantritāṃ kṛtvā anena mantreṇa jalaṃ kṣipet | katamena ||



namaḥ samantabuddhānāmapratihataśāsanānām | tadyathā - om sarvaduṣṭāṃ stambhaya hū indīvaradhāriṇe kumārakrīḍarūpadhāriṇe bandha bandha samayamanusmara sphaṭ sphaṭ svāhā | anena tu rakṣāṃ kṛtvā diśābandhaṃ ca sahāyānāṃ ca maṇḍalabandhaṃ tuṇḍabandhaṃ sarvaduṣṭapraduṣṭānāṃ sarvākarṣaṇaṃ ca śukrabandhaṃ saptajaptena sūtreṇa kaṭipradeśāvabaddhena sarvataśca paryaṭet | japakāle ca sarvasmiṃ sarvakālasnānakāle ca duṣṭavighnavināśanamupraśamanārthamasya mantrasya lakṣamekaṃ japet | tataḥ sarvakarmāṇi karoati | pañcaśikhamahāmudropetaṃ nyaset sarvakarmeṣu | sarvāṃ karoti nānyathā bhavatīti ||



tataḥ sādhakena mṛdgomayacūrṇādīṃ gṛhya snāyīta yathāsukham | niṣprāṇakenodakena snātavyam | sarvatra ca sarvakarmasu niṣprāṇakenaiva kuryāt | tato snātvā mṛdgomayānulepanairanyairvā sugandhagandhibhiścopakaraṇaviśeṣaiḥ nāpi salile kheṭamūtrapurīṣādīnutsṛjet | salilapīkadhārāṃ vā notsṛjet | nāpi krīḍet karuṇāyamānaḥ sarvasattvānāmātmanaśca pratyavekṣya anātmaśūnyaduḥkhoparuddhavedanābhinunnaṃ rūrṇamiva mātṛviprayogaduḥkhitasattvo | evaṃ sādhanarahito mantrajño hi tathāvidhaṃ śatanapatanavikiraṇavidhvaṃsanādibhiḥ duḥkhopadhānairuparuddhyamānaṃ saṃsārārṇavagahanasthamātmānaṃ paśyet | alayanamantrāṇamaśaraṇa adīnamanasamātmātamavekṣya | dhyāyīta kaṇṭhamātramudakastho nābhimātramudakasthito vā tatraiva tu jalamadhye cittaikāgratāmupasthāpya ||



prathamaṃ tāvanmahāpadmaviṭapaṃ mahāpadmapuṣpopetaṃ mahāpadmapatropaśobhitaṃ cārudarśanaratnamayaṃ vaidūryakṛtagaṇḍaṃ marakatapatraṃ padmakesaraṃ sphaṭikasahasrapatraṃ ativikasitaṃ tadā na jātasphaṭikapadmarāgapuṣpopaśobhitaṃ tatrasthaṃ siṃhāsanaṃ ratnamayamanekaratnopaśobhitaṃ duṣpayugapraticchannaṃ tatrasthaṃ buddhaṃ bhagavantaṃ dhyāyīta dharmaṃ deśayamānaṃ kanakāvadātaṃ samantajvālamālinaṃ dhyāya prabhāmaṇḍalamaṇḍitaṃ mahāpramāṇaṃ vyomniriva ullikhamānaṃ paryaṅkopaniṣaṇṇam | dakṣiṇataśca āryamañjuśrīḥ sarvālaṅkāravaropetaṃ padmāsanasthaṃ cāmaragrāhī bhagavataḥ sthitako no niṣaṇṇaḥ raktagaurāṅgaḥ piṣṭakuṅkumavarṇo vā vāmataśca āryāvalokiteśvaraḥ śaratkāṇḍagauraḥ camaravyagrahastaḥ | evamaṣṭau bodhisattvāḥ āryamaitreyaḥ samantabhadraḥ kṣitigarbhaḥ gaganagañjaḥ sarvanīvaraṇaviṣkambhī apāyajaha āryavajrapāṇi sudhanaścetyete daśa bodhisattvāḥ dakṣiṇato pratyekabuddhāḥ aṣṭau dhyāyīta | candanaḥ gandhamādanaḥ ketuḥ suketu sitaketu ṛṣṭaupāriṣṭanemiśceti | aṣṭau mahāśrāvakāḥ tatraiva sthāne | tadyathā - āryamahāmaudgalyāyana śāriputra gavāmpati piṇḍola bharadvāja pilindavatsaḥ āryarāhulaḥ mahākāśyapa āryānandaśceti | ityeṣāṃ mahāśrāvakāṇāṃ samīpe anantaṃ bhikṣusaṅghaṃ dhyāyīta | pratyekabuddhānāṃ samīpe anantāṃ pratyekabuddhāṃ dhyāyītaṃ | mahābodhisattvānāṃ cāṣṭāsu sthāneṣu anantaṃ bodhisattvasaṅghaṃ dhyāyīta ||



evaṃ śastaṃ nabhastalaṃ mahāparṣanmaṇḍalopetaṃ dhyāyīta | ātmanaśca nābhimātrodakastho nānāvidhaiḥ puṣpaiḥ divyamānuṣyakaiḥ māndāravamahāmāndārava padmamahāpadmadhātuḥ kārikaindīvarakusumaiśca nānāvidhaiḥ mahāpramāṇaiḥ mahākūṭasthaiḥ puṣpapuṭaiḥ bhagavataḥ pūjāṃ kuryā | sarvaśrāvakapratyekabuddhabodhisattvānāṃ cūrṇacchatradhvajapatākaiḥ divyamānuṣyakaiḥ prabhūtaiḥ pradīpakoṭīnayutaśatasahasraiśca pūjāṃ kuryānmanoramām ||



evaṃ ca balidhūpanivedyādisarvapūjopasthānānyupakaraṇāni divyamānuṣyakānyupahartavyāni | bhagavataśca śākyamune ūrṇakośādraśmiṃmabhiniścarantaṃ cātmānamavabhāsyamānaṃ sarvāsāṃ dhyāyīta | samanantaradhyānagatasya jāpinaḥ brāhmapuṇyaphalāvāptiḥ niyataṃ bodhiparāyaṇo bhavatīti ||



ityevamādayo dhyānāḥ kathitā lokapuṅgavaiḥ |

śreyasaḥ sarvabhūtānāṃ hitārthaṃ caiva mantriṇām ||

ādimukhyo tadā dhyāno hitārthaṃ sarvamantriṇām |

kathayāmāsa sattvebhyo muniḥ śreṣṭho'tha sattamaḥ ||

maṇḍalākāratadveṣaprathame munibhāṣite |

dvitīyaṃ maṇḍalaṃ cāpi tṛtīyaṃ mantramataḥ param ||

prathame uttamā siddhiḥ madhyame tu tathā param |

kanyase kṣudrasiddhistu nigamya munipuṅgavaḥ ||

paṭākāraṃ tathā dhyānaṃ jyeṣṭhamadhyamakanyasām |

samāsena tu taddhyānaṃ sarvakilviṣanāśanam ||

nātaḥparaṃ prapadyeta dhyānākāramanīṣiṇaḥ |

siddhyanti tasya mantrā vai dhyāne'smiṃ supratiṣṭhitāḥ ||

yatheṣṭaṃ vidhinākhyātaṃ dhyānaṃ dhyātvā tu jāpinaḥ |

visarjya tatra vai mantraṃ arghaṃ dattvā yathāsukham ||

uttīrya tasmājjalaughāttu tato gacched yathāsukham |

sthānaṃ pūrvanirdiṣṭaṃ vidhidṛṣṭaṃ susaṃyatam ||

japenmantraṃ tadā mantrī pūrvakarma yathodite |

visarjya mantraṃ vai tatra āhūtā āśca devatāḥ ||

tato nikṛtvā rakṣā sahāyānāṃ vā tathaiva ca |

kuśalo karmatattvajño vidhikarmarato mataḥ ||

vividhaiḥ stotropahāraistu saṃstutvā agrapuṅgalam |

svamantraṃ mantranāthaṃ ca śrāvakāṃ pratyekakhaḍgiṇā ||

bodhisattvāṃ mahāsattvāṃ trailokyānugrahakṣamāṃ |

tatotthāya punastasmādāsanānmantrajāpinaḥ ||

dūrādāvasathād gatvā bahirvātāntavarjitām |

visṛjecchaṭasiṅghāṇaṃ mūtraprasravaṇaṃ tathā ||

divā udaṅmukhaṃ caiva rātrau dakṣiṇāmukham |

na tatra cintayedarthāṃ mantrajāpī kadācana ||

na japettatra mantraṃ vai svakarmakulabhāṣitam |

praśastā gaticihnādyaiḥ upaviṣṭo tadā bhuvi ||

upaspṛśya jale śuddhe śucivastrāntagālite |

prakṣālya caraṇau jānormṛttikaiḥ sapta eva tu ||

praśruto sapta gṛhṇīyāt + + + + + + + + + + |

purīṣasrāvaṇe triṃśat ubhayānte kare ubhau |

kheṭacchoraṇe caiva siṅghāṇe dvayaṃ tathā ||

upaspṛśya tato uatnā dūrādāvasathā bhuvi |

śabdamātraṃ tathā gatvā adhvānādiṣukṣepaṇā ||

tato pare yatheṣṭaṃ tu dakṣiṇāntāṃ diśāṃ bahiḥ |

śvabhrakedāmauṣarye sikatāstīrṇe tathaiva ca ||

nadīvarjāṃ tu pāraṃ caityajedavaskaradāśucim |

pracchanne rasahi viśrabdho prānte janavivarjite ||

tadā bhave tu binmantrī kuryāt pūticchoraṇam |

ta mantrajāpī kālajño kuryād vegavidhāraṇam ||

yatheṣṭaṃ tato gatvā deśaṃ vai śuciṃ prānte yathāvidhi |

kuṭiḥ prasravaṇaṃ kṛtvā tasmiṃ deśe yathāsukham ||

uḍaye vā rahasicchanne gupte vā caiva bhūtale |

maunī saṅgavarjīta kuryāt prasravaṇaṃ sadā ||

vigate mūtrapurīṣe tu kuryāt śaucaṃ sadā vratī |

sukumārāṃ susparśapiṣṭāṃ tu mṛttikāṃ prāṇavarjitām ||

gṛhya tisraṃ tathā caikaṃ gudau sadā ubhayānte ca karau tathā |

gṛhya pūrvaṃ tu nirdiṣṭamantriṇā ca sadā bhuvi ||

pādau prakṣālya yatnena dakṣiṇaṃ tu tataḥ param |

anyonyanaivaṃ saṃśliṣya pādā caiva sadā japī ||

vistaraḥ kathitaṃ pūrvaṃ śaucaṃ mantrajāpinām |

gandhanirlepaśaucaṃ tu kathitaṃ śucibhiḥ purā ||

etat saṃkṣepato hyuktaṃ śaucaṃ mantravātinām |

gandhanirlepato śaucaṃ śucireva sadā bhavet ||

dṛśyate sarvatantre'smin ityuvāca muniprabhuḥ |

upaspṛśya tati jāpī siddhakarmarato yatiḥ ||

vidhinā pūrvamuktena antaḥ śuddhena mānasā |

śaucaṃ pañcavidhaṃ proktaṃ sarvatantreṣu mantriṇām ||

kāyaśauco tathā pā + + dhyānaścaiva kīrtyate |

caturthaṃ satyaśaucaṃ tu āpaḥ pañcama ucyate ||

satyadharmā jitakrodho tantrajñaḥ śāstradarśinaḥ |

sūkṣmatattvārthakuśalāḥ mantrajñaḥ karmaśālinaḥ ||

hetudadhyātmakuśalāḥ siddhisteṣu na duarlabhā |

na bhāṣedvitathā pūjāṃ satyadharmavivarjitām ||

krūrāṃ krūratarāṃ caiva sarvasatyavivarjitām |

vidveṣaṇīṃ saroṣāṃ karkaśāṃ marmaghaṭṭanīm ||

satyadharmavihīnāṃ tu parasattvānupīḍanīm |

piśunāṃ kliṣṭacittāṃ ca sarvadharmavivarjitām ||

hiṃsātmakīṃ tathā nityaṃ kuśīlāṃ dharmacāriṇīm |

mantrajāpī sadāvarjyā grāmyadharmaṃ tathaiva ca ||

mithyāsaṃ vakrodhaṃ vai paralokātibhīruṇā |

garhitaṃ sarvabuddhestu bodhisattvaistu dhīmataiḥ ||

pratyekakhaḍgibhirnityaṃ śrāvakaiśca sadā punaḥ |

mṛṣāvādaṃ tathā loke siddhikāmārthināṃ bhuvi ||

narakā ghorataraṃ yāti mṛṣāvādopabhāṣiṇaḥ |

punastiryagbhyo tathā prete yamaloke sadā punaḥ ||

vasate tatraiva nityaṃ mṛṣāvādopajīvinā |

tapane durmatirghore kālasūtre pratāprate ||

sañjīve'sipatre ca tathaiva śālmalīvane |

bahukalpāṃ vaset tatra mṛṣāvādī tu jantunaḥ ||

kutastasya tu siddhyante mantrā vai mithyabhāṣiṇaḥ |

udvejayati bhūtāni mithyāvācena mohitaḥ |

tato'sau mūḍhakarmā vai mantrasiddhimapaśyayam ||

evaṃca vadate vācāṃ nāsti siddhistu mantriṇām |

kutastasya bhavet siddhiḥ bahukalpā na koṭibhiḥ ||

pratikṣipta yena buddhānāṃ śāsanaṃ tu mahītale |

tato'sau padyate ghore avidyāṃ tu mahābhaye ||

sañjīve kālasūtre ca narake ca pratāpane |

mahākalpaṃ vaset tatra saddharmo me vilopanāt ||

niraye ghoratamase pacyante bāliśā janāḥ |

saddharmāvamanyaṃ tu andhena tamasā vṛtā ||

ajñānā bālabhāvādvā mūḍhā mithyābhimāninaḥ |

patanti narake ghore vidyārājāvamanya vai ||

tasmāt pāpaṃ na kurvīta mithyākāryaṃ ca garhitam |

saddharmaṃ cāvamanyaṃ vai mithyādṛṣṭiśca garhitāḥ ||

tasmāt śrāddho sadā bhūtvā sevanmantravidhiṃ sadā |

satyavādī ca mantrajño sattvānāṃ ca sadā hitaḥ |

bhajeta mantraṃ mantrajño dhruvaṃ siddhistu tasya vai ||

karoti vividhāṃ karmā utkṛṣṭādhamamadhyamām |

kriyā hi kurute karma nākriyā hi hitaṃ sadā ||

kriyākarmasamāyukto siddhistasya sadā bhavet |

kriyārthasarvamarthatvāt karmamarthasadākriyā ||

akriyārthaṃ kriyārthaṃ ca kriyākarma ca yujyate |

saphalaṃ caiva kriyā yasya kriyāṃ caiva sadā kuru ||

kṛtyaṃ karmaphalaṃ caivaṃ kṛtyakarmaphalaṃ sadā |

aphalaṃ phalatāṃ yānti phalaṃ caiva sadāphalam ||

aphalā saphalāścaiva sarve caiva phalodbhavāḥ |

saṃyogāt sādhyate mantraṃ saṃyogo mantrasādhakaḥ |

asaṃyogaviyogaśca viyogo saṃyogasādhakaḥ ||

sādhyasādhanabhāvastu siddhisteṣu na siddhyate |

siddhidravyāstu sarvatra viruddhāḥ siddhihetavaḥ ||

aprasiddhā siddhamantrāṇāṃ mantrāḥ sādhanakāraṇāḥ |

karturīpsitatamaṃ karma karmaripsu kriyābhavaḥ ||

akarma sarvakarmeṣu na kuryāt karmahetavaḥ |

mantratantrārthayuktaśca sakalaṃ karmamārabhet ||

ārabdhaṃ ārabhet karma akarmāṃ caiva nārabhet |

anārambhakriyā mantrā na sidhyante sarvadehinām ||

purā gītaṃ munibhiḥ śreṣṭhaiḥ sarvasaddharmabhāṣibhiḥ |

samayaṃ jinaputrāṇāṃ mantravāde tu darśitam ||

sādhakaḥ sarvamantrajño kalparāje ihāpare |

deśitaṃ mantrarūpeṇa mārgaṃ bodhikāraṇam ||

sidhyanti mantrāḥ sarve me yatra yukti sadā bhavet |

so'cireṇaiva kālena siddhiṃ gacchenmanīṣitām ||

śivārthaṃ sarvabhūtānāṃ sambuddhaistu pra + + + |

+ + + + + + rūpeṇa nirvāṇapuragāminām ||

bodhimārgaṃ tathā nityaṃ sarvakarmārthapūrakam |

buddhatvaṃ prathamaṃ sthānaṃ niṣṭhaṃ tasya parāyaṇam ||

anābhoge tathā siddhiḥ prāpnuyāt saphalāniha |

vicitrakarmadharmajñā mantrāṇāṃ karaṇaṃ bhavet ||

śīladhyānavimokṣāṇāṃ prāptireṣā samāsataḥ |

kathitā jinamukhyaistu sarvārthasādhanā ||

puṣkalān prāpnuyādarthāṃ uttamāṃ gatiniśrayām |

yakṣādhyakṣa tathā nityaṃ adhamā rājyakāraṇā ||

nṛsurāsuralokānāṃ prāpnuyāt sarvamantriṇaḥ |

ādhipatyaṃ tathā teṣāṃ kurute saphalāṃ kriyām ||

śaucācārasamāyukto śīladhyānarataḥ sadā |

japenmantraṃ tati mantrī sarvamantreṣu bhāṣitām ||

citrāṃ kurute karmāṃ tathā cottamamadhyamān |

kanyasāṃścaiva kurvīta bhūtimākāṅkṣya mantriṇaḥ ||

kanyase bhogavṛddhistu madhyame cordhvadehinām |

utkṛṣṭaṃ cottamenaiva samprāpnoti jāpinaḥ ||

japānte viśramenmantrī yāvat kālamudīkṣayet |

sādhanaṃ tatra kurvīta prāptakāle tu jāpinaḥ ||

sidhyanti sarvakarmāṇi tathāpi tatra nityaṃ jāpī pāpakṣayācca puṃsām |

karoti mantrī vidhipūrvakarma yattat kṛtaṃ karmaparamparāsu ||

siddhiḥ sthitā tasya bhave kadādvā samagratāṃ yāva labhet puṃsaḥ |

japeta mantraṃ puna mantrajāpī pāpakṣayārthaṃ tata karmanāśanā ||

sidhyantu mantrāstu tathottamāni ye madhyamā kanyasalokapūjitā |

japena pāpaṃ kṣapayantyaśeṣaṃ yattat kṛtaṃ janmaparamparāsu ||

naśyanti pāpā tathā sarvadehināṃ karoti citrāṃ vividhāṅgabhūṣaṇām |

manoramāṃ sarvaguṇānuśālināṃ yakṣe samāvāsanṛpatvanityam ||

sarvārthasiddhiṃ samavāpnuvanti mantraṃ japitvā tu tathāgatānāmiti ||



bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśrīmūlakalpād ekādaśamapaṭalavisarāccaturthaḥ sādhanopayikakarmasthānajapaniyamahomadhyānaśaucācārasarvakarmavidhisādhanapaṭalavisaraḥ samāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project