Digital Sanskrit Buddhist Canon

Atha daśamaḥ paṭalavisaraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अथ दशमः पटलविसरः
atha daśamaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamuniḥ punarapi karmasādhanottamaṃ bhāṣate sma | iha kalparāje anyatamaṃ mantraṃ gṛhītvā gaṅgāmahānadīmavatīrya nauyānasaṃsthitaḥ gaṅgāyāḥ madhye kṣīrodanāhāraḥ triṃśallakṣāṇi japet yatheṣṭadivasaiḥ ||



tato japānte sarvān nāgāṃ paśyati | tataḥ sādhanamārabhe tatraiva naumadhye agnikuṇḍaṃ kārayet padmākāram | tato nāgakesarapuṣpaiḥ paṭasya mahatīṃ pūjāṃ kṛtvā jyeṣṭhaṃ paṭaṃ paścānmukhaṃ pratiṣṭhāpya ātmanaśca pūrvābhimukhaṃ kuśaviṇḍakopaviṣṭaḥ nāgakesarapuṣpaṃ ekaikaṃ saptābhimantritaṃ kṛtvā khadirakāṣṭhendhanāgniprajvālite juhuyāt | yāvat triṃśasahasrāṇi śvetacandanakuṅkumapūtānāṃ nāgakesarapuṣpāṃ nānyeṣāṃ nāgānāṃ darśanamavekṣyaṃ siddhadravyaiśca pralobhayanti | na grahītavyāni ||



tato homānte nauyānena sārddhamutpatati | vidyādharacakravartī bhavati | sarvanāgendrarājāścāsyānucarā bhavanti | bhṛtyā iva tiṣṭhante | triṃśatyantarakalpāṃ jīvati | svacchandacārī cāsya bhavati | apratihatagatiḥ āryamañjuśriyaṃ sākṣāt paśyati | sa mūrdhni spṛśati spṛṣṭamātraśca pañcābhijño bhavati | niyataṃ buddhatvamadhigacchati | aparamapi uttamakarmopayikasādhanaṃ bhavati | gaṅgāmahānadīmavatīrya ekakāṣṭhenaiva vilvavṛkṣamayena nauyānaṃ kṛtvā sudṛṣṭaṃ sukṛtaṃ tatra samābhirūhya bilvakāṣṭhakamayaṃ vāhanaṃ tenaiva tāṃ nau anusādhakenaiva vyaktena nipuṇatareṇa vāhaye gaṅgāmahānadīmaparityajya bāhayet samantāt | tiryag dīrghaṃ vā | ato'nyataraṃ mantraṃ gṛhītvā mūlamantraṣaḍakṣarasakṛt aṣṭākṣara ekākṣaraṃ vā krodhadūtīdūta aparā vā anyataraṃ vā mantraṃ gṛhītvā jyeṣṭhaṃ paṭaṃ tatraiva aścānmukhaṃ pratiṣṭhāpya ātmanaśca pūrvāmukhaṃ prathamataḥ paścād yatheṣṭaṃ bhavati kṣīrayāvakaphalāhāro vā udakakandamūlaphalāhāro vā maunī triḥ kālasnāyī tricelaparivartī śuklakarmasamācārī suśuklabuddhiḥ | prathamaṃ tāvat paṭasyāgrataḥ yathopadiṣṭapūrvadṛṣṭavidhiḥ vidyāṃ ṣaṣṭilakṣāṇi japet | tato japānte naurmahāsamudrābhigāminī bhavati ||



tato sādhakenopakaraṇāni saṅgṛhya pūrvasthāpitakāni kuryāt tatraiva nauyāne | tato mahāsamudraṃ gacchatā na bhetavyam | nāpi nivārayitavyā | na ca śakyante nivarttāpayituṃ varjayitvā sādhakaśāt ||



tato muhūrtamātreṇaiva mahāsamudraṃ praviśati yojanasahasrasthitāpi, kiṃ punaḥ svalpamadhvānam | tatra praviṣṭaḥ saritālaye sādhanakarmamārabhet | khadirakāṣṭhairagniṃ prajvālya pūrvakāritāgnikuṇḍe kumbhakārakārite vā mṛdbhāṇḍe nāgakesarakiñjalkāhutīnāṃ śvetacandanakarpūravyāmiśrāṇāṃ svalpatarāṇāṃ prabhūtatarapramāṇānāṃ vā ṣaṣṭilakṣāṇi juhuyāt ||



juhvataśca laṅkāpurivāsino rākṣasā bahurūpadhāriṇaḥ hāhākāraṃ kurvantāḥ nāgapuribhogavatīvāsināśca nāgarājānaḥ uttiṣṭhante vividharūpadhāriṇo krūratarāḥ saumyatarāśca | te nāgarākṣasāśca evamāhuḥ - uttiṣṭhatu bhagavānuttiṣṭhatu bhagavāniti | asmākaṃ svāmī bhavat | evaṃ asurāḥ yakṣāḥ devāḥ mahoragāḥ siddhāḥ sarvamānuṣāśca pralobhayanti | notthātavyaṃ na bhetavyaṃ ca ||



tato vidyādhareṇa mantraṃ japatā vāmahaste tarjanyā tarjayitavyā | tato vidravanti itaścāmutaśca prapalāyante naśyanti ca | tato homāvasāne sā nautaṃ sādhakaṃ gṛhītvā kṣaṇenākaniṣṭhabhavanaṃ gacchanti | aparāṇyapi lokadhātuṃ gacchatyāgacchati ca bodhisattvacittavido bhavati pañcābhijñaḥ maharddhiko bhavati mahānubhāvaḥ | āryamañjuśriyaṃ cāsya satataṃ paśyati | sarvanāgāḥ sarvarākṣasāḥ sarvadevāḥ sarvāsurāḥ sarvasattvā cāsya vaśyā bhavanti | ājñākarāḥ sthāpayitvā sarvabuddhabodhisattva pratyekabuddhāryaśrāvakānāmiha mantrasiddhānāṃ ca | te cāsya maitrātmakā bhavanti anumantāraḥ yāvatsarvasattvānāmadhṛṣyo bhavati ||



aparamapi karmopayikottamasādhanaṃ bhavati | bilvakāṣṭhairmahatā nauyānaṃ kārāpaye | ekakāṣṭhadārusaṅghātairvā mahatāvasthānaṃ ca kuryāt | gaṅgāmadhyasthe dvīpakaṃ tatrasthaṃ nauyānaṃ kuryā | tasmiṃśca nauyāne viṃśottaraśataṃ puṣpāṇāṃ pradīpavyagrahastānāṃ nauyānamabhirūḍhānāṃ śuklāmbaravasanānāṃ kṛtarakṣāṇāṃ jyeṣṭhapaṭapūrvavidhisaṃsthāpitakasyāgrataḥ saṃsthāpayet | tato paṭasya mahatīṃ pūjāṃ kṛtvā nāgakesaracūrṇānāṃ kuṅkumaśvetacandanakarpūravyāmiśrāṇāṃ khadirānale āhūtīsahasrāṇi ṣaṭtriṃśa juhuyāt ||



tato homāvasāne sā nau kṣaṇamātreṇa brahmalokaṃ gacchati | āgacchati ca | yatheṣṭaṃ vicarate | āryamañjuśriyaṃ sākṣāt paśyati | dṛṣṭamātraśca bhūmiprāpto bhavati pañcābhijñaḥ cirakālajīvī mahākalpasthāyī mahāvidyādharacakravartirājā bhavati | te cāsya pradīpadharā siddhavidyādharā bhavanti | sahāyakā taiḥ sārddhaṃ yatheṣṭaṃ vicarate svacchandagāmī bhavati | buddhānyaṃ bhagavatāṃ pūjābhirato bhavati | ante ca buddhatvaṃ niyataṃ bhavati | aparamapi karmopayikasādhanottamo bhavati ||



nadīkūle samudrakūle vā himavantagirau tathā |

parvate vinghyarāje'smiṃ sādhayet karmamuttamam ||



sahye malaye caiva arbude gandhamādane |

tṛkūṭe parvatarāje'smiṃ śādhayet karmamuttamam ||



mahāsamudre tathā śaile vṛkṣāḍhye puṣpasambhave |

ete deśeṣu sidhyante mantrā vai jinabhāṣitā |

viviktadeśe śucau prānte grāmyadharmavivarjite ||



sidhyante mantrarāṭ sarve tathaiva girigahvare |

prāntaśayyāsane ramye tathaiva jinavarṇite ||

duṣṭasattvavinirmukte sidhyante sarvamantrarāṭ |

dhārmike nṛpe deśe śaucācārarate jane ||



mātapitṛbhakte ca dvijavarṇāvivarjite |

devatā siddhimāyānti tasmiṃ sthāne tu nānyathā ||



bhāgīrathītaṭe ramye yumane caiva suśobhane |

sindhunarmadavakṣe ca candrabhāge śucau taṭe ||



kāverī sarasvatī caiva sitā devamahānadī |

siddhikṣetrāṇyetāni uktā daśabalātmajaiḥ ||



daśabalaiḥ kathitāḥ kṣetrāḥ uttarāpathaparvatāḥ |

kaśmīre cīnadeśe ca nepāle kāviśe tathā ||



mahācīne tu vai siddhi siddhikṣetrāṇyaśeṣataḥ |

uttarāṃ diśimāśritya parvatāḥ saritāśca ye ||



puṇyadeśāśca ye proktā yavagodhūmabhojinaḥ |

sattvā dayālavo yatra siddhisteṣu dhruvā bhavet ||



śrīparvate mahāśaile dakṣiṇāpathasaṃjñike |

śrīdhānyakaṭake caitye jinadhātudhare bhuvi ||



siddhyante tatra mantrā vai kṣipraḥ sarvārthakarmasu |

vajrāsane mahācaitye dharmacakre tu śobhane ||



śāntiṃ gataḥ muniḥ śreṣṭho tatrāpiḥ siddhi dṛśyate |

devāvatāre mahācaitye saṅkaśye mahāprātihārike ||



kapilāhvaye mahānagare vare vane lumbini puṅgave |

siddhyante mantrarāṭ tatra praśastajinavarṇite ||



gṛdhrakūṭe tathā śaile sadā sītavane bhuvi |

kusumāhvaye puradhare ramye tathā kāśīpurī sadā ||



madhure kanyakubje tu ujjayanī ca purī bhuvi |

vaiśālyāṃ tathā caitye mithilāyāṃ ca sadā bhuvi ||



purīnagaramukhyāstu ye vānye janasambhavā |

praśastapuṇyadeśe tu siddhisteṣu vidhīyate ||



ete cānye ca deśā vai grāmajanapadakarvaṭā |

pattanā puravarā śreṣṭhā puṇyā vā saritāśritā ||



tatra bhikṣānuvartī ca japahomarato bhavet |

lapane cābhyavakāśe ca śūnyamāyatane sadā ||



pūrvasevāṃ tu kurvīta mantrāṇāṃ sarvakarmasu |

madhyadeśe sadā mantrī japenmantraṃ samantataḥ ||



jāpapravṛtto sadāyuktaṃḥ tyāgābhyāsāt mantravit |

śīlācārasusatyaśca sarvabhūtahite rataḥ ||



śrāddho mantracaryāyāṃ pūrvameva jape vratī |

śucau deśe sukṣetre mlecchataskaravarjite ||



sarīsṛpādiṣu sarveṣu varjitaṃ ca viriṣyate |

phalapuṣpasamopete praśaste nirmalodake ||



sarve mantravinmantraṃ nānyadeśeṣu kīrtyate |

devālaye śmaśāne vā ekasthāvaralakṣite ||



ekaliṅge tathā prānte sarve mantraṃ tu mantravit |

ātmarakṣāṃ sakhāyāṃ tu kṛtvā vai sa puraścarī ||



mantrayukto sadā mantrī sevenmantramuttamam |

mahāraṇye mahāvṛkṣe kusumāḍhye phalodbhave ||



+ + + + + ++ + + + + + + + parvatāgre tu nimnage |

udakasthāne śucaukṣe ca mahāsarittaṭe vare ||



seveta mantraṃ mantrajño sthāneṣveha + + + + |

prāgdeśe ca lauhitye mahānadye nadīśubhe ||



kāmarūpe tathā deśe vardhamāne purottame |

yatrāsau nimnāgā śliṣṭātipuṇyāgrasaridvarā ||



tasmiṃ sthāne sadājāpī bhajeta suvigāṃ śuciḥ |

pūrvasevaṃ tu tasmādvai kuryātsarvakarmasu ||



gaṅgādvāre tathā nityaṃ gaṅgāsāgarasaṅgame |

śucirjapet mantraṃ vai prayoge caiva savrataḥ ||



mahāśmaśānānyetāni jāpī tatra sadā japet |

vimalodakāni saritāni kṛmibhirvarjitāni ca ||



ataeva japī tatra japenmantraṃ samāhitaḥ |

na puṇyaṃ tatra vai kiñcid dṛśyate lokaceṣṭitam ||



kintu mantrāpadeśena kiñcitkālaṃ vaseta vai |

anyatra vā tato gacche samaye somagrahe travat ||



samayaprāpto vasattatra kiñcitkālaṃ tu nānyathā |

anyatra vā tato kṣipraṃ gacche śaktā tu mantravit ||



sugatadhyuṣitacaityeṣu bhūtaleṣu sadā vaset |

lokatīrthāni sarvāṇi kudṛṣṭipatitāni ca ||



anyāni tīrthasthānāni mantravid varjaye sadā |

na vaset tatra mantrajño kuhetugatimudbhavām ||



ākrāntaṃ jinavarairyastu bhūtalaṃ pratyekakhaḍgibhiḥ |

bodhisattvairmahāsattvaiḥ śrāvakairjinavarātmajaiḥ ||



tāni sarvāṇi deśāni sevenmantravinmantrajāpī |

pūrvamevaṃ prayatnena tasmiṃ sthāne sadācare ||



vidhidṛṣṭena mantrajño japenmantraṃ punaḥ punaḥ |

pāpaṃ hyaśeṣaṃ nāśayati japahomaiśca dehinām ||

tasmāt sarvaprayatnena japenmantraṃ susamāhitamiti ||



etāni sthānānyuktāni sarvakarmeṣu ca uttamakarmopayikasādhaneṣu | eṣāmalābhena yatra vā tatra vā sthāne śucau pūrvasevāḥ kāryā śraddhāvimuktena sādhanopayikottamakarma samācaret ||



ādau tāvajjyeṣṭhaṃ paṭaṃ pañcānmukhaṃ pratiṣṭhāpya ātmanaśca pūrvābhimukhaṃ pratiṣṭhāpya valmīkāgramṛttikāṃ vā gaṅgānadīkūlamṛttikāṃ vā gṛhya uśīraśvetacandanakuṅkumaṃ vā karpūrādibhirvyatimiśrayitvā mayūrākāraṃ kuryāt | taṃ paṭasyāgrataḥ sthāpayitvā acchinnāgraiḥ kuśaiḥ śucideśasamudbhavaiḥ cakrākāraṃ kṛtvā paṭasyāgrataḥ dakṣiṇahastena gṛhītvā vāmahastena mayūraṃ śuklapūrṇamāsyāṃ rātrau paṭasya mahatīṃ pūjāṃ kṛtvā karpūradhūpaṃ dahatā tāvajjaped yāvatprabhāta iti ||



tataḥ sūryodayakālasamaye tanmṛnmayaṃ mayūraḥ mahāmayūrarājā bhavati | cakraścādīptaḥ | ātmanaśca divyadehī divyamālyāmbarābharaṇavibhūṣitaḥ uditādityasaṅkāśaḥ kāmarūpī | sarvabuddhabodhisattvānāṃ praṇamya paṭaṃ pradakṣiṇīkṛtya paṭaṃ gṛhītvā tasmiṃ mayūrāsane niṣaṇṇaḥ muhūrtena brahmalokamatikrāmati | anekavidyādharakoṭīnayutaśatasahasraparivāritaḥ vidyādharacakravartī bhavati | ṣaṣṭimanvantarakalpāṃ jīvati | yatheṣṭagatipracāro bhavati | apratihatagatiḥ divyasampattisamanvāgato bhavati | āryamañjuśriyaṃ sākṣāt paśyati sākṣāt paśyati | sa evāsya kalyāṇamitro bhavati | ante ca buddhatvaṃ prāpnotīti ||



evaṃ daṇḍakamaṇḍaluyajñopavītamanaśilārocanakhaḍganārācabhiṇḍipālaparaśunānāvidhāṃśca praharaṇaviśeṣāṃ mṛnmayāṃ dvipadacatuṣpadāṃ pakṣivāhanaviśeṣāṃ siṃhavyāghratarkṣvādīṃśca valmīkamṛttikamayāṃ nadīmṛttikamayāṃ vā sugandhagandhābhiplutāṃ āsanavāhanaśayanavāhanasitātapatramakuṭābharaṇaviśeṣāṃ sarvāṃśca ratnaviśeṣāṃ sarvāṃśca pravrajitopakaraṇaviśeṣāṃ akṣasūtropānahakāṣṭhapādukapātracīvarakhakharakaśūcīśastraprabhṛtayo puṣpalohamayāni anye vā yatkiñcit sarvopakaraṇabhāṇḍaprabhṛtayo puṣpalohamayāṃ vālmīkamṛttikanadīkūlamṛttikamayāṃ vā tāṃ sarvāṃ pañcagavyena prakṣālayitvā abhyukṣayitvā vā aṣṭaśatenābhimantritaṃ kṛtvā saṃśodhanamantreṇaiva ekākṣareṇa mantreṇa vā anyatareṇa vā mantreṇehakalparājoktena varjayitvānusādhanopayikena mantreṇa yatheṣṭataḥ yathābhirucitaṃ ātmano kṛtarakṣaḥ sahāyakāṃśca kṛtaparitrāṇaḥ saguptamantratantrajñaḥ pūrvanirdiṣṭeṣu sthāneṣu paścānmukhaṃ pratiṣṭhāpya ātmano pūrvavat paṭasya mahatīṃ pūjāṃ kṛtvā jyeṣṭhasya karpūradhūpaṃ dahatā teṣāṃ pūrvanirdiṣṭānāṃ praharaṇopakaraṇasarvaviśeṣāṃ pūrvanirdiṣṭakṛtrimāṃ śuklapuūrṇamāsyāṃ rātrau anyataraṃ saṅgṛhya teṣāṃ rātrau tāvajjapet yāvatsūryodayakālasamayam ||



atrāntare mahāprabhāmālī paṭo sandṛśyate | yadi vāhanaviśeṣaṃ sādhakena gṛhīto bhavati tadābhiruhya yatheṣṭaṃ gacchati | yadyābharaṇaviśeṣo praharaṇaviśeṣo vā taṃ gṛhītvā vandyo vā vidyādharacakravartīṃ bhavati | yatheṣṭa gacchati divyarūpī uditādityasaṅkāśaḥ mahāprabhāmālī vidyudyotitamūrttiḥ sarvavidyādharaprabhuḥ dīrghajīvī mahākalpasthaḥ aneka vidyādharakoṭīnayutaśatasahasraparivāraḥ divyamahāmaṇiratnacārī yena vā vāhanena pūrvaparikalpitena dṛṣṭa yena siddho sa evāsya mahāprabhāvo bhavati| tamevāsya vāhanaṃ sa evāsya sahāyakaḥ paramantrāṇusiddhiḥ nivārayitvā ātmamantrasiddhiṃ samprayojitamaitrātmako hitakāmaḥ satatānubaddhaḥ ya evāsya praharaṇābharaṇaratnaviśeṣāḥ āsanaśayanayānasattva prabhṛtayo ta evāsya mahārakṣāvaraṇaguptaye nityānubaddhā bhavanti | mahāprabhāvo mahāvīryo mahākāyaśca bhavati | āryamañjuśriyaṃ sākṣāt paśyati | sādhukāraṃ ca dadāti | mūrdhniraparāmṛṣṭena kalyāṇamitratāṃ ca pratilabhate | yāvad bodhimaṇḍalamanuprāpta iti daśabalatāṃ niyatamavāpnoti | pūjyaśca bhavati | sarvasattvānāmanabhibhavanīyaḥ adhṛṣyo bhavati sarvabhūtānāṃ bhūtakoṭīvaṃśānucchedakaḥ bhūmiprāptaśca bhavati | daśabalānāṃ bodhisattvaniyāmatāṃ ca samanugacchatīti saṃkṣepato uttamakarmāṇi sarvāṇi uttamasthānasthite uttamapaṭasyāgrataḥ uttamapūjābhirataḥ uttamānyeva karmāṇi kuryāt | vidyādharatvamākāśagamanaṃ bodhisattvamanupraveśaṃ pañcābhijñatāṃ bhūmimanuprāpaṇatāṃ anenaiva dehena lokadhātusaṅkramaṇatāṃ daśabalavaṃśaparipūritāyai āryamañjuśriyaṃ sākṣāddarśanatāyai avandhyadarśanadharmadeśanaśravaṇatāyai buddhavaṃśānupacchedanatāyai sarvajñajñānānukramaṇasamanuprāpaṇatāyai dharmameeghavisṛtasamanupraveśanatāyai kleśānucchoṣaṇa amṛtavṛṣṭidhāribhiḥ praśamanatāyai lokānugrahapravṛttiranuṣṭhānatāyai tathāgatadharmanetrārakṣaṇatāyai tathāgatavacanāvandhyakaraṇatāyai mantracaryāsādhanopayikavidhiprabhāvanatāyai sarvabuddhabodhisattvapratyekabuddhāryaśrāvakamāhātmyadharmamudbhāvanatāyai sādhanīyamimaṃ kalparājavisaraṃ mantrapratibhāṣayuktajyeṣṭhapaṭāgrasamīpasthasarvalaukikalokottaramantrakalpasarvatantreṣu vidhimārgeṇa saṃkṣepato ihānyakalpabhāṣitairapi karmabhiḥ sādhanīyo'yaṃ paṭarājā | āśusteṣāṃ mantrāṇāṃ siddhirbhavatīti yanmayā kathitaṃ tadavaśyaṃ sidhyatīti ||



bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrād āryamañjuśriyamūlakalpād daśamaḥ uttamapaṭavidhānapaṭalavisaraḥ parisamāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project