Digital Sanskrit Buddhist Canon

Atha navamaḥ paṭalavisaraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अथ नवमः पटलविसरः
atha navamaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamuniḥ sarvāvatī parṣanmaṇḍalopaniṣaṇṇāṃ devasaṅghānāmantrayate sma | śṛṇvantu bhavanto mārṣā mañjuśriyasya kumārabhūtasya caryāmaṇḍalamantrasādhakamopayikaṃ rakṣārthaṃ sādhakasya paramaguhyatamaṃ paramaguhyahṛdayaṃ sarvatathāgatabhāṣitaṃ mahāvidyārājam | yena japtena sarvamantrā japtā bhavanti | anatikramaṇīyo'yaṃ bho devasaṅghāḥ ! ayaṃ vidyārājā | mañjuśriyo'pi kumārabhūto'nena vidyārājñā ākṛṣṭo vaśamānīto sammatībhūtaḥ | kaḥ punarvādaḥ tadanye bodhisattvāḥ, laukikalokottarāśca mantrāḥ | sarvavighnāṃśca nāśayatyeṣa mahāvīryaḥ prabhāvaḥ ekavīryaḥ eka eva sarvamantrāṇām agramākhyāyate | eka eva ekākṣarāṇāmakṣaramākhyāyate | katamaṃ ca tat | ekākṣaraṃ sarvārthasādhakaṃ, sarvakāryakaraṇaṃ sarvamantracchedanaṃ duṣṭakarmiṇāṃ sarvapāpapranāśanaṃ sarvamantrapratipūraṇaṃ śubhakāriṇaṃ sarvalaukikalokottaramantrāṇāmuparyuparivartate apratihatasarvatathāgatahṛdayasarvāśāpāripūraka katamaṃ ca tat | tadyathā - kaḻḻhīṃ | eṣa sa mārṣā paramaguhyatamaṃ sarvakarmikaṃ ekākṣaraṃ nāma vidyārājā anatikramaṇīyaḥ sarvasattvānām | adhṛṣyaḥ sarvabhūtānāṃ maṅgalaṃ sarvabuddhānāṃ sādhakaḥ sarvamantrāṇāṃ prabhuḥ sarvalokānām īśvaro sarvavitteśānāṃ maitrātmako sarvavidviṣṭānāṃ kāruṇiko sarvajantūnāṃ nāśakaḥ sarvavighnānāṃ saṃkṣepataḥ yathā yathā prayujyate tathā tathā karoti asādhito'pi karmāṇi karoti| mantrajapatā yaṃ spṛśati sa vaśyo bhavati vastrāṇyabhimantrya prāvaret subhago bhavati | dantakāṣṭhamabhimantrya bhakṣaye dantaśūlamapanayati | śvetakaravīradantakāṣṭamabhimantrya bhakṣayet aprārthitamannamutpadyate | akṣiśūle saindhavaṃ cūrṇayitvā saptavārānabhimantrya akṣi pūrayet akṣiśūlamapanayati | karṇaśūle gajaviṣṭhotthitāṃgarjānasambhavāṃ chatrikāṃ kedhukapatrāvanaddhāṃ mṛdvāgninā pacet | sukelāyitāṃ sukhoṣṇaṃ saindhavacūrṇapūtāṃ kṛtvā saptābhimantritena karṇāṃ pūrayet | tatkṣaṇādupaśamayati | prasavanakāle striyāyā vā mūḍhagarbhāyāḥ śūlābhibhūtāyāḥ āṭaruṣakamūlaṃ niṣprāṇakenodakena pīṣayitvā nābhideśaṃ lepayet | sukhenaiva prasavati naṣṭaśalyo vā puruṣaḥ purāṇaghṛtaṃ aṣṭaśatavārānabhimantrya pāyayellepayed vā tatpradeśaṃ tatkṣaṇādeva niḥśalyo bhavati | ajīrṇaviśūīcikāyātisāre mūleṣu sauvarcalaṃ saindhavaṃ vā anyaṃ lavaṇaṃ saptavārānābhimantrya bhakṣaye tasmāvdyādhermucyate tadaha eva svastho bhavati | ubhayātisāre sadyātisāre vā mātuluṅgaphalaṃ pīpayitvā niṣprāṇakenoidakena tasmādābādhānmucyate | sakṛjjaptena tu japtena vā vandhyāyāḥ striyā vā aprasavadharmiṇyāḥ prasavamākāṃkṣatā aśvagandhamūlaṃ gavyaghṛtena saha pācayitvā gavyakṣīreṇa saha pīṣayitvā gavyakṣīreṇaivādvālya pañcaviṃśatparijaptaṃ ṛtukāle pāyaye snānānte ca paradāravarjī gṛhī kāmamithyācāravarjitaḥ svadāramabhigacche | svapatiṃ vā janayate sutaṃ tripañcavarṣaprasavanakālātirekaṃ vā anekavarṣaviṣṭabdho vā paramantratantroṣadhaparamudritaparaduṣṭakṛtaṃ vā garbhadhāraṇavidhṛtaṃ vā vyādhisamutthitaṃ vā anyaṃ vā yatkiñci vyādhiṃ paravidhṛtasthāvarajaṅgamakṛtrimākṛtrimagarādipradattaṃ vā sarvamūlamantrauṣadhimitrāmitraprayogakṛtaṃ vā saptaviṃśativārāṃ purāṇaghṛtamayūracandrakaṃ cekīkṛtya pīṣayet | tataḥ supiṣṭaṃ kṛtvā śarkareṇa saha yojya harītakīmātraṃ bhakṣayet | saptadivasāni ca śarkaropetaṃ śṛtaṃ kṣīraṃ pāyayed abhimantrya punaḥ punaḥ | mastakaśūle kākapakṣeṇa saptābhimantritena umārjāyet svastho bhavati | strīpradarādiṣu rogeṣu ālambuṣamūlaṃ kṣīreṇa saha pīṣayitvā nīlikāmūlasaṃyuktamaṣṭaśatābhimantritaṃ kṣīreṇāloḍya pāyayet | evaṃ cāturthaekāhikadvyāhikatryāhikasātatikaṃ nityajvaraviṣamajvarādiṣu pāyasaṃ ghṛtasaṃyuktaṃ aṣṭaśatābhimantritaṃ bhakṣāpayet | svastho bhavati ||



evaṃ ḍākinīgrahagṛhīteṣu ātmano mukhamaṣṭaśatavārānabhimantrya nirīkṣayet | svastho bhavati | evaṃ mātaravālapūtanavetālakumāragrahādiṣu sarvāmānuṣaduṣṭadāruṇagṛhīteṣu ātmano hastamaṣṭaśatābhimantritaṃ kṛtvā gṛhītakaṃ mastake spṛśet | svastho bhavati ||



ekajaptenātmarakṣā dvijaptena sahāyarakṣā tṛjaptena gṛharakṣā caturjaptena grāmarakṣā pañcajaptena yāmagocaragatarakṣā bhavati | evaṃ yāvatsahajaptena kaṭakacakrarakṣā kṛtā bhavati | etāni cāparāṇi anyāni ca kṣudrakarmāṇi sarvāṇi karoti asādhite'pi | atha sādhayitumicchati kṣudrakarmāṇi kāryāṇi | ekāntaṃ gatvā viviktadeśe samudragāminīṃ saritsamudbhave samudrakūle gaṅgānadīkūle vā athavā mahānadīkūlamāśritya śucau pradeśe uḍayaṃ kṛtvā trisnāyī tricailaparivartī maunī bhikṣabhaikṣāhārasādhakaḥ yāvakapayo phalāhāro vā triṃśallakṣāṇi japet siddhinimittaṃ tato dṛṣṭvā tato sādhanamārabhet | jyeṣṭhaṃ paṭaṃ tatraiva deśe tasmiṃ sthāne paṭasya mahatīṃ pūjāṃ kṛtvā suvarṇarūpyamayī tāmramṛttikamayairvā pradīpakaiḥ turuṣkatailapūrṇaiḥ gavyaghṛtapūrṇairvā pradīpakaiḥ pratyagravastrakhaṇḍābhiḥ khaṇḍābhiḥ kṛtavartibhiḥ lakṣamekaṃ paṭasya pradīpāni nivedayet | sarvāṇi samaṃ samantāt samanantarapradīpitaiḥ pradīpamālābhiḥ paṭasya raśmayo niścaranti | samanantaraniścaritai raśmibhiḥ paṭaḥ samantajvālamālākulo bhavati | upariṣṭāccāntarikṣe dundubhayo nadanti | sādhukāraśca śrūyate ||



tato vidyādhareṇa sattvaramāṇarūpeṇa sādhakapaṭāntakoṇaṃ pūrvalikhitapaṭaḥ niḥsṛtaṃ arghaṃ dattvā pradakṣiṇīkṛtya sarvabuddhāṃ praṇamya grahetavyam | tato gṛhītamātreṇa sarvapradīpagṛhītaiḥ sattvaiḥ sārdhaṃ samutpatati ekādhikavimānalakṣaṇaṃ vā gacchanti | divyatūryapratisaṃyukte madhuradhvanigītavāditanṛtyopetaiḥ vidyādharībhiḥ samantādākīrṇaṃ taṃ sādhakaṃ vidyādharacakravartirājye abhipecayanti | saha taiḥ pradīpadhāribhiḥ ajarāmaralīlī bhavati | mahākalpasthāyī bhavati | uditādityasaṅkāśaḥ divyāṅgaśobhī vicitrāmbarabhūṣitaḥ | ta evāsya kiṅkarāḥ | taiḥ sārdhaṃ vicarati | sarvavidyādhararājāsya dāsatvenopatiṣṭhante | vidyādharacakravartī bhavati| cirañjīvī adhṛṣyo bhavati | sarvasiddhānāṃ paramasubhago bhavati | vidyādharakanyānāṃ vaśetā bhavati | sarvadravyānāṃ buddhabodhisattvāṃśca pūjayati | tato bhavati kṣaṇamātreṇa brahmalokamapi gacchati | śakrasyāpi na gaṇayati | kiṃ punastadanyavidyādharāṇām | ante cāsya buddhatvaṃ bhavati | āryamañjuśriyaścāsya + + + + + + + + + + + + + + + + + + sādhanaṃ bhavati | uttaptataram | tata ekānte gatvā vigatajane niḥsaṅgasaṅgarahite mahāraṇyamanupraviśya yatra sthāne padmasaraṃ saritopetaṃ ekaparvatāśritaṃ parvatāgramabhiruhya ekākṣaraṃ vidyārājaṃ mañjuśrīkalpabhāṣitaṃ vā tathāgatānyabodhisattvabhāṣitaṃ vā anyataraṃ mantraṃ gṛhya teṣāṃ yathepsataḥ padmamūlaphalāhāro payopayogāhāro vā vidyā ṣaṭtriṃśallakṣāṇi japet | japānte ca tenaiva vidhinā pūrvanirdiṣṭena jyeṣṭhaṃ paṭaṃ pratiṣṭhāpya padmapuṣpāṇāṃ śvetacandanakuṅkumābhyaktānāṃ khadirakāṣṭairagniṃ prajvālya pūrvaparikalpitāṃ padmāṃ ṣaṭtriṃśat sahasrāṇi juhuyāt ||



tato homāvasāne bhagavataḥ śākyamuneḥ paṭasya raśmayo niścaranti | tato sādhakamavabhāsya mūrdhāntardhīyante | samanantaraspṛṣṭaśca sādhakaḥ pañcābhijño bhavati | bodhisattvalabdhabhūmiḥ divyarūpī yatheṣṭaṃ vicarate | ṣaṭtriṃśatkalpāṃ jīvati | ṣaṭtriṃśadbuddhakṣetrānatikrāmati | teṣāṃ ca prabhāvaṃ samanupaśyati | ṣaṭtriṃśadbuddhānāṃ pravacanaṃ dhārayati | teṣāṃ ca pūjopasthānābhirato bhavati | ante ca bodhiparāyaṇo bhavati | āryamañjuśrīkalyāṇamitraparigṛhīto bhavati | yāvad bodhiniṣṭhaṃ nirvāṇaparyavasānam iti ||



bodhisattvapiṭakāvataṃsakād mahāyānavaipulyasūtrād āryamañjuśrīmūlakalpānnavamaḥ paṭalavisarād dvitīyaḥ

uttamasādhanopayikakarmapaṭalavisaraḥ parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project