Digital Sanskrit Buddhist Canon

Ṣaṣṭhaḥ paṭalavisaraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षष्ठः पटलविसरः
ṣaṣṭhaḥ paṭalavisaraḥ |



atha khalu bhagavāṃ śākyamuniḥ punarapi mañjuśriyaṃ kumārabhūtamāmantrayate sma | asti mañjuśrīḥ aparamapi paṭavidhānarahasyaṃ tṛtīyaṃ kanyasaṃ nāma | yaḥ sarvasattvānāmayatnenaiva siddhiṃ gaccheyuḥ | pūrvanirdiṣṭenaiva vidhinā śilpibhiḥ sugatavitastipramāṇaṃ tiryak tathaiva samaṃ caturasraṃ pūrvavat paṭaścitrāpayitavyaḥ pūrvanirdiṣṭairaṅgaiḥ ||



ādau tāvadāryamañjuśrīḥ siṃhāsanopaniṣaṇṇaḥ bāladārakarūpī pūrvavat dharmaṃ deśayamānaḥ samantaprabhā arciṣo nirgacchamānaścārurūpī citrāpayitavyaḥ ||



vāmapārśve āryasamantabhadaḥ ratnopalasthitaḥ camaravyagrahastaḥ cintāmaṇivāmavinyastakaraḥ priyaṅguśyāmavarṇaḥ pūrvavaccitrāpayitavyaḥ ||



dakṣiṇapārśve āryamañjuśriyasya ratnopalasthitaḥ āryāvalokiteśvaraḥ pūrvavat | camaravyagrahastaḥ vāmahastāravindavinyastaḥ samantadyotitamūrtirabhilekhyaḥ ||



adhaśca siṃhāsanāt kanakavarṇaḥ parvato yāvat paṭānte citrāpayitavyaḥ | paṭāntakoṇasya āryamañjuśriyasya siṃhāsanasyādhastād dakṣiṇapārśve yamāntakaḥ krodharājā pūrvavaccitrāpayitavyaḥ | dhūpakaṭacchukavyagrahastaḥ yathāpūrvaṃ tathaiva sādhakaḥ | upariṣṭādāryamañjuśriyasya saṅkusumitarājendrastathāgataciatrāpayitavyaḥ ṣoḍaśāṅgulapramāṇaḥ ratnaparvataguhālīnaḥ | kūṭāgārasadṛśāḥ prāgbhāraparvatā daśa citrāpayitavyāḥ | samantācca tatpaṭaṃ parvatākāraveṣṭitaṃ likhet | upariṣṭācca paṭakoṇāvasthitau parvataprāgbhārasaṃśliṣṭau utpatamānavimānapuṣpaughamutsṛjamānau śuddhāvāsakāyikau devaputrau śuddhaśca nāma viśuddhaśca nāma pūrvavaccitrāpayitavyau ||



nānāpuṣpābhikīrṇaṃ ca tat paṭamabhilikhāpayitavyamiti ||

etat kathitaṃ sarvaṃ trividhaṃ paṭalakṣaṇam |

kanyasaṃ nāmato hyetat paṭaḥ śreyo kṣudrakarmasu ||

yat kṛtaṃ kāritaṃ cāpi pāpaṃ karma sudāruṇam |

kalpakoṭisahasrāṇi darśanāt paṭamucyate ||

paṭaṃ tu dṛṣṭamātraṃ vai tatkṣaṇādeva mucyate |

buddhakoṭīsahasrāṇi satkuryād yo hi buddhimāṃ ||

kanyasaṃ tu paṭaṃ dṛṣṭvā kalā nāyāti ṣoḍaśīm |

yat puṇyaṃ sarvabuddhānāṃ pūjā kṛtvā tu tāpinām ||

tat puṇyaṃ prāpnuyād vidvāṃ kanyase paṭadarśane |

śobhanāni ca karmāṇi bhogahetoḥ ihācaret ||

yāvanti kecana mantrā brahmendraṛṣibhāṣitāḥ |

vainateyena tu proktāḥ varuṇādityakuberayoḥ ||

dhanādyaiḥ rākṣasaiḥ sarvairdānavendrairmahoragaiḥ |

somavāyūamādyaiśca bhāṣitā hariharādibhiḥ ||

sarve mantrā ihānītāḥ sidhyante paṭamagrataḥ |

śāntikāni sadā kuryāt pauṣṭikāni tathā iha ||

dāruṇāni ca varjīta garhitā jinavaraistviheti ||



bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād

mañjuśrīmūlakalpāt ṣaṣṭhaḥ paṭalavisaraḥ |



tṛtīyaḥ kanyasapaṭavidhānaḥ parisamāpta iti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project