Digital Sanskrit Buddhist Canon

Pañcamaḥ paṭalavisaraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चमः पटलविसरः
pañcamaḥ paṭalavisaraḥ |



atha khalu bhagavān śākyamuniḥ sarvaṃ tatparṣanmaṇḍalamavalokya mañjuśriyaṃ kumārabhūtamāmantrayeta sma | asti mañjuśrīḥ aparamapi tvadīyaṃ madhyamaṃ paṭavidhānam| tad bhāṣiṣye'ham | śṛṇu, sādhu ca suṣṭhu ca manasi kuru ||



ādau tāvat pūrvanirdiṣṭenaiva sūtrakeṇa pūrvoktenaiva vidhinā pūrvaparikalpitaiḥ śilpibhiḥ pūrvapramāṇaiva madhyamapaṭaḥ suśobhanena śuklena suvratena sadaśena aśleṣakauraṅgairapagatakeśasaṅkārādibhiryathaiva prathamaṃ tathaiva tat kuryāt varjayitvā tu pramāṇarūpakāt tatpaṭaṃ paścādabhilikhāpayitavyam ||



ādau tāvad śuddhāvāsabhavanaṃ samantaśobhanākāraṃ sphuṭitaratnamayākāraṃ sitamuktāhārabhūṣitaṃ tasmiṃ madhye bhagavāṃśchākyamuniḥ citrāpayitavyaḥ ratnasiṃhāsanopaniṣaṇṇaḥ dharmaṃ deśayamānaḥ sarvākāravaropetaḥ, dakṣiṇapārśve āryamañjuśrīḥ padmakiñjalkābhaḥ kuṅkumādityavarṇo vā vāmaskandhapradeśe nīlotpalāvasaktaḥ kṛtāñjalipuṭaḥ bhagavantaṃ śākyamuniṃ nirīkṣamāṇaḥ īṣatprahasitavadanaḥ kumārarūpī pañcacīrakopaśobhitaśiraskaḥ bāladārakālaṅkārabhūṣitaḥ dakṣiṇajānumaṇḍalāvanataśiraḥ bhagavataśca śākyamunervāmapārśve āryāvalokiteśvaraḥ śaratkāṇḍagauro yathaiva pūrvaṃ tathaivamabhilekhyam | kintu bhagavataśvāmaramuddhūyamānaṃ tasya pārśve āryamaitreyaṃ samantabhadraḥ vajrapāṇirmahāmatiḥ śāntamati gaganagañjaḥ sarvanīvaraṇaviṣkambhinaśceti | ete'nupūrvato'bhilekhyāḥ | yathaiva prathamaṃ tathaiva sarvālaṅkārabhūṣitāḥ ciatrāpayitavyāḥ ||



teṣāṃ copariṣṭā aṣṭau buddhā bhagavantaścitrāpayivyāḥ sthitakā abhayapradānadakṣiṇakarāḥ pītacīvarottarāsaṅgīkṛtadehāḥ vāmahastena cīvarakarṇakāvasaktā īṣadraktāvabhāsakāṣāyasunivastāḥ samantaprabhāḥ sarvākāravaropetāḥ | tadyathā - saṅkusumitarājendrastathāgataḥ ratnaśikhiḥ śikhiḥ viśvabhuk krakucchandakaḥ bakagrīviḥ kāśyapaḥ sunetraśceti | ityete buddhā bhagavantaścitrāpayitavyāḥ ||



dakṣiṇe pārśve bhagavata āryamañjuśriyasya samīpe mahāparṣanmaṇḍalaṃ ciatrāpayitavyam | aṣṭau mahāśrāvakāḥ aṣṭau pratyekabuddhāḥ yathaiva pūrvaṃ tathaiva te ciatrāpayitavyāḥ | kintu āryamahāmaudgalyāyanaśāriputrau bhagavataḥ śākyamune cāmaramuddhūyamānau sthitakāyamabhilekhyau | evaṃ śuddhāvāsakāyikā devaputrā abhilekhyāḥ | śakraśca devānāmindraḥ sayāmaśca santuṣitaśca sunirmitaśca śuddhaśca vimalaśca sudṛśaśca atapaśca ābhāsvaraśca brahmā ca sahāmpatiḥ akaniṣṭhaśca evamādayo devaputrā rūpāvacarāḥ kāmāvacarāścānupūrvato'bhilekhyāḥ āryamañjuśriyasamīpasthāḥ parṣanmaṇḍaloparicitavinyastāḥ svarūpaveṣadhāriṇo ciatrāpayitasyāḥ | bhagavataḥ siṃhāsanastādhastātsamantānmahāparvataḥ mahāsamudrābhyudgataṃ yāvat paṭānte citrāpayitavyaḥ | ekasmin paṭāntakoṇe sādhako yathāveṣasaṃsthānākāraḥ avanatajānukaurparaśiraḥ dhūpakaṭacchukavyagrahastaḥ citrāpayitavyaḥ | tasmiṃśca ratnaparvate āryamañjuśriyasyādhastāt yamāntakakrodharājā yathāpūrvanirdiṣṭamabhilekhyam | vāmapārśve bhagavataḥ siṃhāsanasyādhastād āryāvalokiteśvarapādamūlasamīpe tasmiṃśca ratnaparvatopaniṣaṇṇā tārādevī abhilekhyāḥ | yathā pūrvanirdiṣṭā tathā citrāpayitavyāḥ | samantāśca tatpaṭaṃ muktapuṣpāvakīrṇaṃ campakanīlotpalasaugandhikamālatīvarṣikadhānuṣkārīkapunnāgakesarādibhiḥ puṣpairabhyavakīrṇaṃ samantāt paṭam | upariṣṭācca paṭāntakoṇe ubhayānte dvau devaputrau mahāpuṣpaughamutsṛjamānau vicitrarūpadhāriṇau antarīkṣasthitau vārimeghāntargatanilīnau utpatamānau sitavarṇau abhilekhyāviti ||



etanmadhyamakaṃ proktaṃ paṭaḥ śreyārthamudbhavam |

madhyasiddhistadāyattā manujānāṃ tu bhūtale ||



yatkiñcit kṛtaṃ pāpaṃ saṃsāre saṃsarato purā |

naśyate tatkṣaṇādeva paṭaṃ darśanādiha ||



mūḍhasattvā na jānanti bhramantā gatiñcake |

paṭasyā darśanā ye tu mañjughoṣasya madhyame ||



api kilviṣakārī syāt pañcānantaryakāriṇaḥ |

duḥśīlasyāpi sidhyeyurmantrā vividhabhāṣitāḥ ||



api kṣiprataraṃ siddhi prāpnuyāt kṛtajāpinaḥ |

rogī mucyate rogād daridro labhate dhanam ||



aputro labhate putraṃ madhyame paṭadarśane |

dṛṣṭamātraṃ tadā puṇyaṃ prāpnuyād vipulaṃ mahat ||



niyataṃ devamanuṣyāṇaṃ saukhyabhāgī bhavennaraḥ |

buddhatvaṃ niyataṃ tasya janmānte ca bhaviṣyati ||



likhanā vācanāccaiva pūjajalekhanā tathā |

darśanā sparśanāccaiva mucyate sarvakilviṣāt ||



prārthanādhyeṣaṇā hyevaṃ aṭasyāsya mahādyuteḥ |

labhate saphalaṃ janmāṃ kṣipraṃ cānumodanā ||



na śakyaṃ vācayā vaktumapi kalpāgrakoṭibhiḥ |

yat puṇyaṃ prāpnuyā jantu saphalaṃ paṭadarśanāditi ||



bodhisattvapiṭakāvataṃsakrānmahāyānavaipulyasūtrād

āryamañjuśriyamūlakalpāt pañcamaḥ

paṭalavisaraḥ |



dvitīyaḥ paṭavidhānavisaraḥ samāptaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project