Digital Sanskrit Buddhist Canon

Atha tṛtīyaḥ parivartaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अथ तृतीयः परिवर्तः
atha tṛtīyaḥ parivartaḥ |



atha khalu mañjuśrīḥ kumārabhūtaḥ punarapi taṃ śuddhāvāsabhavanamavalokya tāṃ mahāparṣanmaṇḍalasannipatitāṃ sarvabuddhabodhisattvāṃ praṇamya, ekākṣaraṃ paramaguhyaṃ sarvaviṣaghātasarvakarmikaṃ ca mantraṃ svamaṇḍalasādhanaupayikaṃ sarvakṣudrakarmeṣu copayojyaṃ bhāṣate sma | katamaṃ ca tat | namaḥ samantabuddhānām | tadyathā - jaḥ | eṣa samārṣā sārvabhūtagaṇāśca asyaiva mantramekākṣarasya dvitīyaṃ maṇḍalavidhānaṃ saṃkṣepato yojyam| aṣṭahastaṃ caturhastaṃ vā bhūpradeśaṃ saṃśodhya pañcaraṅgikaireva cūrṇaiḥ svayaṃ likhitavyam | na paraiḥ | yatra vā tatra vā na cātra doṣaḥ | samaṃ caturasraṃ trimaṇḍalopaśobhitaṃ pañcaśikhāṃ mahāmudrāṃ prathamaṃ ca tāvallikhet | bhagavato mañjuśriyaḥ utpalamudrāṃ daṃṣṭrāmudrāṃ vatkramudrāṃ yaṣṭimudrāṃ ca | ete mudrā abhyantaramaṇḍalapūrvadigbhāge ālikhitavyāḥ | tataḥ padmavajra utpaladhvajapatākacchatratoraṇarathakuñjara aśvabalīvardamahiṣasvastikamayūra ajameṣapuruṣakumārarūpī bahirdvāramūle ālikhitavyaḥ | yathānupūrvataḥ paṅkti āśritā ālekhyāḥ trimaṇḍalāśritā evaṃ kāryāḥ syuriti ||



tato ekākṣareṇaiva mantreṇa pūrvadakṣiṇe digbhāge agnikāryaṃ kāeyam | apāmārgasamidhānāṃ dadhimadhughṛtāktānāṃ aṣṭaśataṃ hotavyam | tataḥ puṣpairarghyo deyaḥ | ekākṣareṇaiva mantreṇa balinivedyapradīpa yathepsitaṃ dātavyam | dhūpaṃ vā, āhvānanavisarjanaṃ kuryāditi ||



tataḥ praveśayed rājyakāmaṃ nagaramadhye ālikhet | bhegakāmaṃ vaṭavṛkṣasamīpe, putrakāmaṃ putrañjīvakavṛkṣasamīpe, anapatnīkaṃ hastyaśvakāmaṃ kuñjaraśālāyāṃ vājiśālāyāṃ vā, daṣṭakaṃ mahāhrade nāgāyatane vā, cāturthakanityajvarasarvajvareṣu ca ekaliṅge grāmadakṣiṇadiśe vā, rākṣasagṛhītaṃ śmaśāne śūnyagrahe vā, piśācagṛhītaṃ vibhītakavṛkṣasamīpe eraṇḍavṛkṣasamīpe vā, mātarasarvagṛhīteṣu catuḥpatheṣu mṛtakasūtakagṛhasamīpe vā, brahmarākṣasagṛhītaṃ tālavṛkṣe śleṣmātakavṛkṣe vā, garadattakaṃ ekākṣareṇaiva mantreṇaiva udakaṃ saptābhimantritaṃ kṛtvā tatraiva maṇḍalamadhye pātayitavyaḥ mucyate ||



evaṃ striyāyā puruṣasya vā yaśorthinaṃ ca catvare brahmasthale vā ālikhitavyam | mṛtavatsāyāḥ saphale vṛkṣe kṣīravṛkṣe vā, śālidhānyapakakedāramadhye anapatyāyā likhitavyam | vividhatrogastrīkṛtānyaduṣṭataḥ pratarādiṣu mahārogaspṛṣṭāsu, rakṣoghnaṃ nadīpuline kūle vā parvatāgre cābhilekhyam | sarvarogeṣu sarvataḥ | ḍākinīkṛtānyapi brahmapālikāyāṃ śūnyaveśma ekāntasthāna nimnapradeśe vā | evaṃ sarvakarmeṣu ardharātre madhyāhne vā sarvakālamabhilikhitavyam | tenaivaikākṣaramantreṇa puṣpairarghyaṃ dattvā visarjya ca maṇḍalaṃ udakena plāvayitavyam | sarvaglānānāṃ mahatī rakṣā kṛtā bhavati ||



mucyate sarvarogebhyo īpsitamarthaṃ ca sampadyante |

aputro labhate putraṃ durbhagaḥ subhago bhavet ||

daridro labhate arthāṃ darśanādeva maṇḍalam |

striyasya puruṣasyāpi śrāddhasyāpi kalpataḥ ||

yatheṣṭavividhākārāṃ prāpnuyāt sampadāṃ sadā |



iti bodhisattvapaṭalavisarā mañjuśrīkumārabhūtamūlakalpāt

tṛtīyo maṇḍalavidhānaparivartaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project