Digital Sanskrit Buddhist Canon

Nyāyapraveśakasūtram

Technical Details
nyāyapraveśakasūtram


sādhanaṃ dūṣaṇaṃ caiva sābhāsaṃ parasaṃvide|

pratyakṣamanumānaṃ ca sābhāsaṃ tvātmasaṃvide||-


-iti śāstrārthasaṃgrahaḥ||



tatra pakṣādivacanāni sādhanam| pakṣahetudṛṣṭāntavacanairhi prāśnikānāmapratīto'rthaḥ pratipādyata iti|| tatra pakṣaḥ prasiddho dharmī prasiddhaviśeṣeṇa viśiṣṭatayā svayaṃ sādhyatvenepsitaḥ| pratyakṣadyaviruddha iti vākyaśeṣaḥ| tadyathā| nityaḥ śabdo'nityo veti|| hetustrirūpaḥ| kiṃ punastrairūpam| pakṣadharmatvaṃ sapakṣe sattvaṃ vipakṣe cāsattvamiti| kaḥ punaḥ sapakṣaḥ| ko vā vipakṣa iti|| sādhyadharmasāmānyena samano'rthaḥ sapakṣaḥ| tadyathā| anitye śabde sādhye ghaṭādiranityaḥ sapakṣaḥ|| vipakṣo yatra sādhyaṃ nāsti| yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśamiti| tatra kṛtakatvaṃ prayatnānantarīyakatvaṃ vā sapakṣa evāsti vipakṣe nāstyeva| ityanityādau hetuḥ|| dṛṣṭānto dvividhaḥ| sādharmyeṇa vaidharmyeṇa ca|| tatra sādharmyeṇa tāvat| yatra hetoḥ sapakṣa evāstitvaṃ khyāpyate| tadyathā| yatkṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādiriti|| vaidharmyeṇāpi| yatra sādhyābhāve hetorabhāva eva kathyate| tadyathā| yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśamiti| nityaśabdenātrānityatvasyābhāva ucyate| akṛtakaśabdenāpi kṛtakatvasyābhāvaḥ| yathā bhāvābhāvo'bhāva iti|| uktāḥ pakṣādayaḥ||



eṣāṃ vacanāni parapratyāyanakāle sādhanam| tadyathā| anityaḥ śabda iti pakṣavacanam| kṛtakatvāditi pakṣadharmavacanam| yatkṛtakaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādiriti sapakṣānugamavacanam| yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśamiti vyatirekavacanam| etānyeva trayo'vayavā ityucyante|



sādhayitumiṣṭo'pi pratyakṣādiviruddhaḥ pakṣābhāsaḥ| tadyathā| pratyakṣaviruddhaḥ 1, anumānaviruddhaḥ 2, āgamaviruddhaḥ 3, lokaviruddhaḥ 4, svavacanaviruddhaḥ 5, aprasiddhaviśeṣaṇaḥ 6, aprasiddhaviśeṣyaḥ 7, aprasiddhobhayaḥ 8, prasiddhasaṃbandhaśceti 9|| tatra pratyakṣaviruddho yathā| aśrāvaṇaḥ śabda iti|| anumānaviruddho yathā| nityo ghaṭa iti|| āgamaviruddho yathā| vaiśeṣikasya nityaḥ śabda iti sādhayataḥ|| lokaviruddho yathā| śuci naraśiraḥkapālaṃ prāṇyaṅgatvācchaṅkhaśuktivaditi|| svavacanaviruddho yathā| mātā me vandhyeti| aprasiddhaviśeṣaṇo yathā bauddhasya sāṃkhyaṃ prati vināśī śabda iti|| aprasiddhaviśeṣyo yathā| sāṃkhyasya bauddhaṃ prati cetana ātmati|| aprasiddhobhayo yathā| vaiśeṣikasya bauddhaṃ prati sukhādisamavāyikāraṇamātmeti|| prasiddhasaṃbandho yathā| śrāvaṇaḥ śabda iti|| eṣāṃ vacanāni dharmasvarūpanirākaraṇamukhena pratipādanāsaṃbhavataḥ sādhanavaiphalyataśceti pratijñādoṣāḥ|| uktāḥ prakṣābhāsāḥ||



asiddhānaikāntikāviruddhā hetvābhāsāḥ|| tatrāsiddhaścatuḥprakāraḥ| tadyathā| ubhayāsiddhaḥ 1, anyatarāsiddhaḥ 2, saṃdigdhāsiddhaḥ 3, āśrayāsiddhaśceti 4|| tatra śabdānityatve sādhye cākṣuṣātvādityubhayāsiddhaḥ|| kṛtakatvāditi śabdābhivyaktivādinaṃ pratyanyatarāsiddhaḥ|| bāṣpādibhāvena saṃdihyamāno bhūtasaṃghāto'gnisiddhāvupadiśyamānaḥ saṃdigdhāsiddhaḥ| dravamākāśaṃ guṇāśrayatvādityākāśāsattvavādinaṃ pratyāśrayāsiddhaḥ|| anaikāntikaḥ ṣaṭprakāraḥ| sādhāraṇaḥ 1, asādhāraṇaḥ 2, sapakṣaikadeśavṛttirvipakṣavyāpī 3, vipakṣaikadeśavṛttiḥ sapakṣavyāpī 4, ubhayapakṣaikadeśavṛttiḥ 5, viruddhāvyabhicārī ceti 6|| tatra sādhāraṇaḥ śabdaḥ prameyatvānnitya iti| taddhi nityānityapakṣayoḥ sādhāraṇatvādanaikāntikam| kiṃ ghaṭavatprameyatvādanityaḥ śabda āhosvidākāśevatprameyatvānnitya iti|| asādhāraṇaḥ śrāvakaṇatvānnitya iti| taddhi nityānityapakṣābhyāṃ vyāvṛttatvānnityānityavinirmuktasya cānyasyāsaṃbhavātsaṃśayahetuḥ| kiṃbhūtasyāsya śrāvaṇatvamiti|| sapakṣaikadeśavṛttirvipakṣavyāpī yathā| aprayatnāntarīyakaḥ śabdo'nityatvāt| aprayatnānantarīyakaḥ pakṣaḥ| asya vidyudākāśādiḥ sapakṣaḥ| tatraikadeśe vidyudādau vidyate'nityatvaṃ nākāśādau| aprayatnānantarīyakaḥ pakṣaḥ| asya ghaṭādirvipakṣaḥ| tatra sarvatra ghaṭādau vidyate'nityatvam| tasmādetadapi vidyuddhaṭasādharmyeṇanaikāntikam| kiṃ ghaṭavadanityatvātprayatnānantarīyakaḥ śabdaḥ āhosvidvidyudādivadanityatvādprayatnānantarīyaka iti|| vipakṣaikadeśavṛttiḥ sapakṣavyāpī yathā| prayatnānantarīyakaḥ śabdo'nityatvāt| prayatnānantarīyakaḥ pakṣaḥ| asya ghaṭādiḥ sapakṣaḥ| tatra sarvatra ghaṭādau vidyate'nityatvam| prayatnānantarīyakaḥ pakṣaḥ| asya vidyudākāśādirvipakṣaḥ| tatraikadeśe vidyudādau vidyate'nityatvaṃ nākāśādau| tasmādetadapi vidyuddhaṭasādharmyeṇa pūrvavadanaikāntikam|| ubhayapakṣaikadeśavṛttiryathā| nityaḥ śabdo'mūrtatvāditi| nityaḥ pakṣaḥ| asyākāśaparamāṇvādiḥ sapakṣaḥ| tatraikadeśa ākāśādau vidyate'mūrtatvaṃ na paramāṇau| nityaḥ pakṣaḥ| asya ghaṭasukhādirvipakṣaḥ| tratraikadeśe sukhādau vidyate'mūrtatvaṃ na ghaṭādau| tasmādetadapi sukhākāśasādharmyeṇānaikāntikam|| viruddhāvyabhicārī yathā| anityaḥ śabdaḥ kṛtakatvād ghaṭavat| nityaḥ śabdaḥ śrāvaṇatvāt śabdatvavaditi| ubhayoḥ saṃśayahetutvād dvāvapyetāveko'naikāntikaḥ samuditāveva|| viruddhaścatuḥprakāraḥ| tadyathā| dharmasvarūpaviparītasādhanaḥ 1, dharmaviśeṣaviparītasādhanaḥ 2, dharmisvarūpaviparītasādhanaḥ 3, dharmiviśeṣaviparītasādhanaśceti 4|| tatra dharmasvarūpaviparitisādhano yathā| nityaḥ śabdaḥ kṛtakatvāt prayatnānantarīyakatvāddheti| ayaṃ heturvipakṣa eva bhāvādviruddhaḥ|| dharmaviśeṣaviparītasādhano yathā| parārthāścakṣurādayaḥ saṃghātatvācchayanāsanādyaṅgaviśeṣavaditi| ayaṃ heturyathā pārārthyaṃ cakṣurādīnāṃ sādhayati tathā saṃhatatvamapi parasyātmanaḥ sādhayati| ubhayatrāvyabhicārāt|| dharmisvarūpaviparītasādhano yathā| na dravyaṃ na karma na guṇo bhāvaḥ ekadravyavattvāt guṇakarmasu ca bhāvāt sāmanyaviśeṣavaditi| ayaṃ hi heturyathā dravyādipratiṣedhaṃ bhāvasya sādhayati tathā bhāvasyābhāvatvamapi sādhayati| ubhayatrāvyabhicārāt|| dharmiviśeṣaviparītasādhano yathā| ayameva heturasminneva pūrvapakṣe'syaiva dharmiṇo yo viśeṣaḥ satpratyakartṛtvaṃ nāma tadviparītamasatpratyayakartṛtvamapi sādhayati| ubhayatrāvyabhicārāt|| dṛṣṭāntābhāso dvividhaḥ| sādharmyeṇa vaidharmyeṇa ca|| tatra sādharmyeṇa tāvad dṛṣṭāntābhāsaḥ pañcaprakāraḥ| tadyathā| sādhanadharmāsiddhaḥ 1, sādhyadharmāsiddhaḥ 2, ubhayadharmāsiddhaḥ 3, ananvayaḥ 4, viparītānvayaśceti 5|| tatra sādhanadharmāsiddho yathā| nityaḥ śabdo'mūrtatvāt paramāṇuvat| yadamūrta tannityaṃ dṛṣṭaṃ yathā paramāṇauḥ| paramāṇu hi sādhyaṃ nityatvamasti sādhanadharmo'mūrtatvaṃ nāsti mūrtatvātparamāṇūnāmiti|| sādhyadharmāsiddho yathā| nityaḥ śabdo'mūrtatvād buddhivat| yadamurtaṃ tannityaṃ dṛṣṭaṃ yathā buddhiḥ|| buddhau hi sādhanadharmo'mūrtatvamasti sādhyadharmo nityatvaṃ nāsti| anityatvād buddheriti|| ubhayāsiddho dvividhaḥ| sannasaṃśceti| tatra ghaṭavaditi vidyamānobhayāsiddhaḥ| anityatvānmūrtatvācca ghaṭasya| ākāśavadityavidyamānobhayāsiddhaḥ| tadasattvavādinaṃ prati|| ananvayo yatra vinānvayena sādhyasādhanayoḥ sahabhāvaḥ pradarśyate| yathā ghaṭe kṛtakatvamanityatvaṃ ca dṛṣṭamiti|| viparītānvayo yathā| yat kṛtakaṃ tadanityaṃ dṛṣṭamiti vaktavye yadanityaṃ tatkṛtakaṃ dṛṣṭamiti vravīti|| vaidharmyeṇāpi dṛṣṭāntābhāsaḥ pañcaprakāraḥ| tadyathā| sādhyāvyāvṛttaḥ 1, sādhanāvyāvṛttaḥ 2, ubhayāvyāvṛttaḥ 3, avyatirekaḥ 4, viparītavyatirekaśceti 5|| tatra sādhyāvyāvṛtto yathā| nityaḥ śabdo'mūrtatvāt paramāṇuvat| yadanityaṃ tanmurtaṃ dṛṣṭaṃ yathā paramāṇuḥ| paramāṇorhi sādhānadharmo'mūrtatvaṃ vyāvṛttaṃ mūrtatvātparamāṇunāmiti| sādhyadharmo nityatvaṃ na vyāvṛttaṃ nityatvātparamāṇūnāmiti|| sādhānāvyāvṛtto yathā| karmavaditi| karmaṇaḥ sādhyaṃ nityatvaṃ vyāvṛttam| anityatvātkarmaṇāḥ| sādhanadharmo'mūrtatvaṃ na vyāvṛttam| amūrtatvātkarmaṇaḥ|| ubhayāvyāvṛttaḥ| ākāśavaditi| tatsattvavādinaṃ prati| tato nityatvamamūrtatvaṃ ca na vyāvṛttam| nityatvādamūrtatvāccākāśasyeti|| avyatireko yatra vinā sādhyasādhananivṛttyā taddhipakṣabhāvo nidarśyate| yathā ghaṭe mūrtatvamanityatvaṃ ca dṛṣṭamiti|| viparītavyatireko yathā| yadanityaṃ tanmūrtaṃ dṛṣṭamiti vaktavye yanmūrtaṃ tadanityaṃ dṛṣṭamiti bravīti||



eṣāṃ pakṣahetudṛṣṭāntābhāsānāṃ vacanāni sādhanābhāsam||



ātmapratyāyanārthaṃ tu pratyakṣamanumānaṃ ca dve eva pramāṇe|| tatra pratyakṣaṃ kalpanāpoḍhaṃ yajjñānamarthe rūpādau nāmajātyādikalpanārahitam| tadakṣamakṣaṃ prati vartata iti pratyakṣam|| anumānaṃ liṅgādarthadarśanam| liṅgaṃ punastrirūpamuktam| tasmādyadanumeye'rthe jñānamutpadyate'gniratra anityaḥ śabda iti vā tadanumānam|| ubhayatra tadeva jñānaṃ phalamadhigamarūpatvāt| savyāpāravatkhyāteḥ pramāṇatvamiti|| kalpanājñānamarthāntare pratyakṣābhāsam| yajjñānaṃ ghaṭaḥ paṭa iti vā vikalpayataḥ samutpadyate tadarthasvalakṣaṇaviṣayatvātpratyakṣābhāsam|| hetvābhāsapūrvakaṃ jñānamanumānābhāsam| hetvābhāso hi bahuprakāra uktaḥ| tasmādyadanumeye'rthe jñānamavyutpannasya bhavati tadanumānābhāsam||



sādhanadoṣodbhāvanāni dūṣaṇāni|| sādhanadoṣo nyūnatvam| pakṣadoṣaḥ pratyakṣādiviruddhatvam| hetudoṣo'siddhānaikāntikaviruddhatvam| dṛṣṭāntadoṣaḥ sādhanadharmādyasiddhatvam| tasyodbhāvanaṃ prāsnikapratyāyanaṃ dūṣaṇam|| abhūtasādhanadoṣobhdāvanāni dūṣaṇābhāsāni|| saṃpūrṇe sādhane nyūnatvavacanam| aduṣṭapakṣe pakṣadoṣavacanam| siddhahetuke'siddhahetukaṃ vacanam| ekāntahetuke'nekāntahetukaṃ vacanam| aviruddhahetuke viruddhahetukaṃ vacanam| aduṣṭadṛṣṭānte dṛṣṭadṛṣṭāntadoṣavacanam| etāni dūṣaṇābhāsāni| na hyebhiḥ parapakṣo dūṣyate| niravadyatvāttasya|| ityuparamyate||



padārthamātramākhyātamādau diṅmātrasiddhaye|

yātra yuktiyuktirvā sānyatra suvicāritā||



||iti nyāyapraveśakasūtraṃ samāptam||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project