Digital Sanskrit Buddhist Canon

Caṇḍamahāroṣaṇa tantra

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Caṇḍamahāroṣaṇa tantra

 

oṃ namaḥ śrīcaṇḍamahāroṣaṇāya||

evam māya śrutam ekasmin samaye bhagavān

vajrasattvaḥ sarvatathāgatakāyavākcittahṛdaya-

vajradhātvīśvarībhage vijahāra| anekaiś ca

vajrayogiyoginīgaṇaiḥ| tadyathā||

śvetācalena vajrayoginā| pītācalena ca

vajrayoginā| raktācalena ca vajrayoginā|

śyāmācalena ca vajrayoginā| mohavajryā ca

vajrayoginyā| piśunavajryā ca vajrayoginyā|

rāgavajryā ca vajrayoginyā| īrṣyāvajryā ca

vajrayoginyā| eva pramukhair yogiyoginī-

koṭiniyutaśatasahasraiḥ||

atha bhagavān vajrasattvaḥ kṛṣṇācalasamādhi

samāpadyedam udājahāra|

 

bhāvābhāvavinirmuktaś caturānandaikatatparaḥ|

niṣprapañcasvarūpo'ha sarvasakalpavarjitaḥ||

mā na jānanti ye mūḍhāḥ sarvapumvapuṣi sthita|

teṣām aha hitārthāya pañcākāreṇa samsthitaḥ||

 

atha bhagavatī vajradhātvīśvarī dveṣavajrī-

samādhi samāpadyedam udājahāra|

 

(1)

 

śūnyatākaruṇābhinnā divyakāmasukhasthitā|

sarvakalpavihīnāha niṣprapañcā nirākulā||

mā na jānanti yā nāryaḥ sarvastrīdehasasthitā|

tāsām aha hitārthāya pañcākāreṇa sasthitā||

 

atha bhagavān kṛṣṇācalo gāḍhena bhagavatī

dveṣavajrīñ cumbayitvā samāliṅgya cāmantrayate

sma|

 

devi devi mahāramya rahasya cātidurlabha|

sārāt sāratara śreṣṭha sarvabuddhaiḥ subhāṣita||

śṛṇu vakṣye mahātantram tantrarājeśvara para|

nāmnā caikalavīran tu sattvānām āśu siddhaye||

aprakāśyam ida tantra adṛṣṭamaṇḍalasya hi|

nānyamaṇḍalapraviṣṭasya tantrarājan tu
darśayet||

maṇḍale caṇḍaroṣasya praviṣṭo yaḥ samāhitaḥ|

śraddhāyatnaparaś caṇḍe tasya tantran tu
deśayet||

gurau bhaktaḥ kṛpāluś ca mantrayānaparāyaṇaḥ|

bhaktaś caṇḍesvare nitya tasya tantra
pradarśayet||

evam buddhvā tu yaḥ kaścid yogī lobhaviḍabitaḥ|

caṇḍasya maṇḍalādṛṣṭe deśayet tantram uttama||

sa mahāvyādhibhir grasto viṣṭhāmūtramalīkṛtaḥ|

 

(2)

 

ṣaṇmāsābhyantare tasya mṛtuduḥkha bhaviṣyati||

yamadūtais tato grastaḥ kālapāśavaśīkṛtaḥ|

naraka nīyate pāpī yadi buddhair api rakṣitaḥ||

yadi karmakṣayād duḥkha bhuktvā ca lakṣavatsara|

mānuṣya prāpyate janma tatra vajreṇa bhidyate||

tasmāc ca maṇḍala cāru vartayen mantravidvratī|

praveśya tatra vai śiṣyān pūrvam eva parīkṣitān||

tato hi deśayet tantran triṣu lokeṣu durlabha|

aśruta deśayed yo'pi so'pi gacchaty adhogati||

mukhapāko bhavet tasya yadi buddhasamo'pi hi|

śraddhāhīno'thavā śiṣyaḥ śṛṇute jijñāsanāya
ca||

bhidyate mūrdhni vajreṇa vṛṣṭikāle na saśayaḥ|

tathyam etan mayā devi bhāṣitañ ca varānane||

tantre caikalavīre'smin sugupte caṇḍaroṣaṇe||

 

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

tantrāvatāraṇapaṭalaḥ prathamaḥ ||1||

 

(3)

 

atha bhagavatī dveṣavajrī bhagavanta

caṇḍamahāroṣaṇa gāḍha āliṅgyāha||

 

maṇḍalasya kiyan māna vartanīyañ ca kena hi|

likhitavyañ ca tathā tatra madhye ki brūhi me
prabho||

 

atha bhagavān āha||

 

maṇḍalasya bhaven mānañ caikahasta dvihastaka|

trihastam vā catuḥpañca pañcamānam na cādhika||

yasya tasyaiva cūrṇena nānāvarṇakṛtena ca|

caturaśarañ caturdvāra catustoraṇābhūṣita||

bhāgena cāṣṭamenaiva dvāra tasya prakalpayet|

dvāramānena niryūha tadardhena kapolaka||

pakṣañ cāpi tathā vedīhārārdhahārapaṭikā|

mūlasūtrabahis tasyāpy ardhenaiva rajobhuva||

vajravalīn tu tenaiva aṣṭastambhāś ca kalpayet|

dvārāt triguṇita kuryāt dvāratoraṇam uttama||

viśvavajram adho likhya vajraprākāraveṣṭita|

kalpavṛkṣādibhir yukta caṇḍaroṣaṇamaṇḍala||

puṭam ekañ ca kartavyañ cakravat parimaṇḍala||

tasya pūrvādike viśvapadam aṣṭau samālikhet|

navama madhyame tasya madhye khaḍga sunīlaka||

 

(4)

 

vajreṇāṅkita tañ ca vajrakarttikapālayuta|

pūrve cakrāṅkita khaḍga śvetavarṇa samālikhet||

dakṣine pītavarṇan tu yuta ratnena salikhet|

paścime raktavarṇan tu raktapadmena cihnita||

uttare khaḍgamātran tu śyāmavarṇa samālikhet|

cakreṇa cihnitā karttim agnikoṇe sitā likhet||

nairṛte pītavarṇā tu likhed ratnasucihnitā|

vāyavye ca tathā raktā raktapadmasucihnitā||

aiśāne śyāmavarṇān tu nīlotpalasamanvitā|

candrasūryopariṣṭhan tu sarvacihna
prakalpayet||

rajomaṇḍalam ida prokta mayā lokārthasādhane|

athavā maṇḍala kuryāt paṭarūpeṇa sulikhita||

pūrvavat maṇḍala likhya madhye kṛṣṇacala
likhet|

sapuṭa dveśavajryā vai pūrve śvetācala likhet||

tathā pītācala savye pṛṣṭhe raktācala likhet|

salikhed uttare śyāmācala vahnau mohavajrī||

śvetā nairṛte pītā piśunavajrī samālikhet|

vāyavye lohitā devī rāgavajrī samālikhet||

aiśāne īrṣyāvajrīm śyāmā likhed vai paṭamaṇḍalam||

atha maṇḍalādhiṣṭhānamantram bhavati||

 

(5)

 

o śrīcaṇḍamahāroṣaṇa sarvaparivārasahita
āgaccha

āgaccha jaḥ hū va hoḥ atra maṇḍale adhiṣṭhāna

kuru hū phaṭ svāhā|| anenākṛṣya praveśya
baddhvā

vaśikṛtya pūjayet||

atha pūjāmantra bhavati||

 

o kṛṣṇācala puṣpa pratīccha hū phaṭ|

o śvetācala puṣpa pratīccha hū phaṭ|

o pītācala puṣpa pratīccha hū phaṭ|

o raktācala puṣpa pratīccha hū phaṭ|

o śyāmācala puṣpa pratīccha hū phaṭ|

o dveṣavajri puṣpa pratīccha hū phaṭ|

o mohavajri puṣpa pratīccha hū phaṭ|

o piśunavajri puṣpa pratīccha hū phaṭ|

o rāgavajri puṣpa pratīccha hū phaṭ|

o īrṣyāvajri puṣpa pratīccha hū phaṭ||

 

puṣpa dīpa tathā dhūpa gandha naivedyam eva ca|

pūjāpañcopahāreṇa kuryād vai maṇḍalasya hi||

yadā svetācalo madhye mohavajryā samanvitaḥ|

tasyaiva maṇḍala jñeyam eva pītācalādike||

pañcayogiprabhedena pañcamaṇḍalakalpana|

 

(6)

 

kuryād ekāgracittena pūrvasevākṛtaśramaḥ||

maṇḍalam pariveṣṭyaiva yoginī yogisapuṭā|

bhojayen madyamāsaiś ca vandayec ca muhur muhuḥ||

 

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre maṇḍalapaṭalo
dvitīyaḥ||2||

 

atha bhagavaty āha||

 

katha śiṣyo bhaved bhavyo yojitavyo'tra
tantrake|

nirviśaṅkaś ca kartavyaḥ kathaya tva
mahāprabho||

 

atha bhagavān āha||

 

ādau triśaraṇa dadyāt pañcaśikṣāś ca poṣadha|

tataḥ pañcābhiśekan tu guhya prajñāñ ca śeṣataḥ||

tato bhavyo bhavec chiṣyas tantran tasyaiva
deśayet|

durato varjayed anyam anyathā raurava vrajet||

 

tatreya triśaraṇagāthā||

buddha gacchāmi śaraṇa yāvad ābhodhimaṇḍataḥ|

dharma gacchāmi śaraṇa saghañ
cāvetyaśraddhayā||

 

(7)

 

tatreya pañcaśikṣāgāthā||

 

māraṇañ caurikāñ cāpi parapatnī mṛṣāvacaḥ|

tyajāmi sarpavat sarva pañcama madya eva ca||

 

tatreya poṣadhagāthā||

 

ma sattva ghātayiṣyāmi na hariṣye parasvaka|

brahmacarya cariṣyāmi varjayiṣye mṛṣāvacaḥ||

pramādāyatana madya na pāsyami kadācana|

nṛtyagītavibhūṣāñ ca varjayiṣyāmi sotsavān||

uccaiḥśayyā mahāsayyā vikāle'pi ca bhojana|

eva poṣadham aṣṭāṅgam arhatām anuśikṣayā||

viśuddha dhārayiṣyāmi yathā buddhena deśita|

tena jitvā śaṭhamāra prāpya buddhatvam uttama||

bhaveya bhavakhinnānā śaraṇa sarvadehinā|

sasarāmi bhave yāvat tāvat sugatijaḥ pumān||

bhaveya sādhusasargī dhīmān lokahite rataḥ||

 

tatrāyam udakābhiṣekaḥ|| śiṣya śuddha

sphaṭikasakāśa nirmala dhyātvā vijayakalaśād

udakam ākṛṣya sahakārapalavena o āḥ sarva-

tathāgatābhiṣekasamaśriye hū ity anenābhiṣiñcet||

tatrāya makuṭābhiṣekaḥ|| vajrādighaṭita

 

(8)

 

makuṭa sarvaratnam ivākalayya| śiṣya cakra-

vartinam iva dhyātvā tacchirasi makuṭa dattvā

pūrvavad abhiṣiñcayet|| o caṇḍamahāroṣaṇa āviśa

2 asya hṛdaya hū phaṭ||

tatrāya khaḍgābhiṣekaḥ|| lohādimaya khaḍga

tasya dakṣiṇahaste dattvā pūrvavad abhiṣiñcayet||

o hana 2 māraya 2 sarvaśatrūn jñānakhaḍga hū
phaṭ||

tatrāya pāśābhiṣekaḥ|| tāmrādimaya pāśām

tasya tarjanīyute vāmahaste dattvā pūrvavad

abhiṣiñcet|| o gṛhna 2 kaṭṭa 2 sarvaduṣṭān

pāśena bandha 2 mahāsatya te dharma te svāhā|

tatrāya nāmābhiṣekaḥ|| śiṣya caṇḍamahā-

roṣaṇamudrayopaveśya tadākāreṇa ca tam ālambya|

o he śrībhagavan kṛṣṇācala siddhas tva hū phaṭ||

tataḥ pūrvavad abhiṣiñcet|| eva sādhakasya

kṛṣṇādivarṇabhedena pañcācalanāmnābhiṣeko deyaḥ||

iti pañcābhiṣekāḥ||

strīṇān tu makuṭābhiṣeka tyaktvā

sindūrābhiṣeka dadyāt|| paṭṭamahādevīrūpā

śiṣyām ālambya| o bhagavati āviśa 2 asyā hṛdaye

 

(9)

 

hū phaṭ|| lauhādikarttikān tasyā dakṣiṇahaste

dadyāt|| o karttike sarvamārāṇā māsa kartaya

2 hū phaṭ|| vāmahaste nṛkapāla dārvādikṛta

dadyāt|| o kapāla sarvaśatrūṇā rakta dhāraya

2 hū phaṭ|| tato bhagavatīmudrayopaveśya

tadākāreṇa cālambya| o he śrīdveṣavajri siddhā

tva hū phaṭ|| eva striyaḥ kṛṣṇādivarṇabhedena

pañcayoginīnā nāmnābhiṣiñcet|| āsān tu

prajñābhiṣekasthāne upāyabhiṣeko deya iti||

atha guhyābhiṣeko bhavati|| śiṣyo guru

vastrādibhiḥ sapūjya|| tasmai svamanovāñchitā

rūpayauvanamaṇḍitā niryātayet||

 

iya niryātitā tubhya sarvakāmasukhapradā|

mayā kāmasukhārtha te gṛhna nātha kṛpā kuru||

 

tato guru namaskṛtya śiṣyo bahir nirgacchet||

o caṇḍamahāroṣaṇa hū phaṭ iti mantra japan

tiṣṭhet|| guruḥ punar madyamāsadibhir ātmāna

pūjayitvā prajñāñ ca satarpya sapuṭībhūya|

tadudbhūta śukraśoṇita parṇapuṭādāv avasthāpya|

śiṣyam āhūya tasya jihvāyām anāmikāṅguṣṭhābhyā

 

(10)

 

dravya gṛhītvā| hū phaṭ kāra likhet|| tato

'ho sukham iti pāṭhayec ca| tata eva vadet||

adyāha tena buddhajñānam utpādayāmi
yenātītānāgatā

pratyutpannā buddhā bhagavanto'pratiṣṭhitanirvāṇa

prāptāḥ|| kin tu na tvayedam adṛṣṭamaṇḍalapurato

vaktavya|| atha vadasi tadā| tasya śiṣyasya

hṛdaye khaḍgam arpayitveda paṭhet||

 

atitīkṣṇo hy aya khaḍgaś caṇḍaroṣakare sthitaḥ|

bhedayet samaya yas tu tasya chedanatatparaḥ||

janmakoṭisahasreṣu khaḍgavyagrakarā narāḥ|

sarvāṅgachedakā bhonti śiraśchedaikatatparāḥ||

bhaviṣyati tavāpy eva samaya yadi bhetsyasi||

 

tataḥ śiṣyeṇa vaktavya| evam astv iti||

tato'ndhapaṭṭa bandhayitvā maṇḍale puṣpa

pātayet|| tato'ndhapaṭṭa muktvā maṇḍala

pradarśayet|| yasya yac cihna tad bodhayet|

tatas tām eva prajñā śiṣyasya samarpayet||

 

iyan te dhāraṇī ramyā sevyā buddhaiḥ prakāśitā|

atikrāmati yo mūḍhaḥ siddhis tasya na cottamā||

 

tato guruḥ karṇe kathayet caturānandavibhāga||

 

(11)

 

tato bahir nirgacched guruḥ|| prajñā tu

nagnībhūyotkuṭakena guhya tarjanyā darśayati||

 

ki tvam utsahase vatsa madīyāśucibhakṣaṇa|

viṇmūtrañ caiva raktañ ca bhagasyāntaḥ pracūṣaṇa||

sādhakena vaktavya|

kiñ cāha notsahe mātas tvadīyāśucibhakṣana|

kāryā bhaktir mayā strīṇā yāvad ābodhimaṇḍataḥ||

sā cāha||

aho madīya ya padma sarvasukhasamanvita|

sevayed yo vidhānena tasyāha siddhidāyinī||

kuru padme yathākāryam dhairya dhairyaprayogataḥ|

svayañ caṇḍamahāroṣaḥ sthito hy atra mahāsukha||

 

tataḥ sādhaka ātmāna caṇḍamahāroṣaṇākāreṇa

dhyātvā prajñāñ ca dveṣavajrīrūpeṇa sapuṭa

kṛtvā caturānandān lakṣayet|| tato niṣpanne

gurupramukha kṛtvā madyamāsādibhir bhakṣaṇacakra

kuryāt|| iti prajñābhiṣekaḥ||

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

'bhiṣekapaṭalas tṛtīyaḥ|| 3||

 

(12)

 

atha bhagavaty āha||

 

bhāvitavya kathañ caṇḍaroṣaṇabhāvakena hi|

japtavya kīdṛśa mantra vada tva parameśvara||

 

atha bhagavān āha||

 

mano'nukūlake deśe sarvopadravivarjite|

āsana kalpayet tatra yathālabdha samāhitaḥ||

prathama bhāvayen maitrī dvitīye karuṇām
vibhāvayet|

tṛtīye bhāvayen muditām upekṣā sarvaśeṣataḥ||

tato hṛdi bhāvayed bīja padmacandraraviṣṭhita|

raśmibhiḥ purato dhyāyān niṣpanna caṇḍaroṣaṇa||

pūjayen manasā tañ ca puṣpadhūpādibhir budhaḥ||

tadagre deśayet pāpa sarvapuṇya pramodayet||

triśaraṇa gamana kuryād yācanādhyeṣaṇām api|

ātmānañ ca tato dattvā puṇyañ ca pariṇāmayet||

praṇidhāna tataḥ kṛtvā bodhau cittan tu
nāmayet|

namaskāra tataḥ kuryāt raśmibhiḥ saharet punaḥ||

paṭhitvā mantram etad dhi śūnyatādhyānam
ācaret|

 

o śūnyatājñānavajrasvabhāvātmako'ha||

cintayed raśmibhir dagdha sa hūkāra prayatnataḥ|

karpūradāhavad dhyātvā raśmiñ cāpi na
kalpayet||

 

(13)

 

sarvam ākāśasakāśa kṣaṇamātra vibhāvya ca|

śuddhasphaṭikavat svaccham ātmadeha
vibhāvayet||

agrato bhāvayet paścāt ya ra va la catuṣṭaya|

niṣpanna bhāvayet tena vātavahnijalorvikā||

bhrukārañ ca tato dhyātvā kūṭāgāra prakalpayet|

caturaśrañ caturdvāra aṣṭastambhopaśobhita||

dhyāyet tanmadhyake padma viśva aṣṭadalānvita|

pakārabījasabhūta tatra akāraja vidhu||

ravi rakārajātañ ca tadūrdhva hūkṛti punaḥ|

tajjam akṣobhyaka dhyāyen māmakyā saha sapuṭa||

sakramet tatra yogīndras tasya mūrdhabilena ca|

tārāsakrāntiyogena māmakībhagacetasā||

tataḥ śukrarasībhūtaḥ pateh tasyā bhagodare|

niṣpannañ caṇḍarūpan tu niḥsarec ca bhagāt tataḥ||

hanyāt khaḍgena cākṣobhya pitara paścāt prabhakṣayet|

māmakyāpi tatas tañ ca bhakṣita vai
prakalpayet||

tato hi māmakī gṛhya mātara saprakāmayet|

tayā cāliṅgita dhyāyed dveṣavajrīsvarūpataḥ||

khaḍgograkara savye vāme pāśasamanvita|

tarjanyā tarjayantañ ca daṣṭroṣṭha tu nipīdita||

 

(14)

 

saprahārapada savye caturmāravimardana|

vāme bhūmiṣṭhajānuñ ca kekarākṣa bhayānaka||

vasudhā tarjayantañ ca vāmajānvagrataḥ sthita|

akṣobhyakṛtamaulan tu nīla ratnakirīṭina||

pañcacīra kumārañ ca sarvālaṅkārabhūṣita|

dviraṣṭavarṣākārañ ca raktacakṣurdvaya vibhu||

bhāvayet sthiracittena siddho'ha caṇḍaroṣaṇaḥ|

tato manthānayogena pūrve śvetācala sṛjet||

mohavajrī sṛjed agnau śaratkāṇṭasamaprabhā|

pītācala sṛjet savye piśunavajrīñ ca nairṛte||

raktācala sṛjet pṛṣthe raktāñ ca rāgavajrikā|

vāyavye cottare śyāmācala śyāmām īśānake||

īrṣyāvajrī sṛjet paścāt sa prajñotgatim āvahet|

codayanti tato devaḥ svakaṇṭhoditagītibhiḥ||

 

pahu maitrī tu vivarjia hohi mā śunnasahāva|

tojju viyoe phiṭumi sarve sarve hi tāva ca||

mohavajryāḥ||

mā karuṇācia iṭṭahi pahu mā hohi tu śunna|

mā mojju deha sudukkhia hoi hai jīva vihuna||

piśunavajryāḥ||

 

(15)

 

kī santu harisa vihohia śunnahi karasi paveśa|

tojju nimantaṇa karia manua cchai lohāśeṣa||

rāgavajryāḥ||

yovanavuṇttim upekhia niṣphala śunnae ditti|

śūnasahāva vigoia karahi tu mea sama ghiṭṭi||

īrṣyāvajryāḥ||

svapneneva ida śrutvā dravāj jhatiti utthitaḥ|

pūrvakeṇaiva rūpena dhyāyāt ta sapuṭātmaka||

tataḥ śvetācala hatvā mohavajrī prakāmayet|

rūpa śvetācala kṛtvā punaḥ pītācala haret||

kāmayet piśunavajrīn tu kṛtvā pītācalātmaka|

hatvā raktācala tadvat kāmayed rāgavajrikā||

kṛtvā raktācalātmaka hanyāc chyāmācala punaḥ|

īrṣyāvajrī tataḥ kāmyā kṛtvā śyāmācalātmaka||

anurāgya caturdevī saharet sarvamaṇḍala|

sapuṭa caikam ātmāna bhāvayen nirbhara yatī|

ahakāra tataḥ kuryāt siddho'ha naiva saśayaḥ||

kṛṣṇavarṇo hi yo yogī sa kṛṣṇācalabhāvakaḥ|

śvetagauro hi yo yogī sa śvetācalabhāvakaḥ|

pītavarṇo hi yo yogī sa pītācalabhāvakaḥ|

 

(16)

 

raktagauro hi yo yogī sa raktācalabhāvakaḥ|

śyāmavarṇo hi yo yogī sa śyāmācalabhāvakaḥ||

kṛṣṇavarṇā tu yā nārī dveṣavajrī vibhāvayet|

śvetagaurā tu yā nārī mohavajrī vibhāvayet||

pītavarṇā tu yā nārī piśunavajrī vibhāvayet|

raktagaurā tu yā nārī rāgavajrī vibhāvayet||

śyāmavarṇā tu yā nārī īrṣyāvajrī vibhāvayet|

vajrayogī naraḥ sarvo nārī tu vajrayoginī||

kṛṣṇādivarṇabhedena sarvam etat prakalpayet|

athavā karmabhedena pañcabhedaprakalpana||

kṛṣṇo hi māraṇe dveṣe śvetaḥ śāntau matāv api|

pītaḥ stambhane puṣṭau vaśyākṛṣṭe tu lohitaḥ||

śyāma uccāṭane khyāto yad vā jatiprabhedataḥ|

kṛṣṇo ḍombaḥ śito vipraḥ pītaś cāṇḍālako mataḥ||

raktas tu naṭakaḥ śyāmaḥ smṛto rajaka ity api|

kṛṣṇakanyā viśālākṣī kāmayet kṛṣṇabhāvakaḥ||

śitakanyā śitātmā tu pītakanyā supītakaḥ|

rakto hi raktakanyān tu śyāmakanyān tu śyāmakaḥ||

yā tām athavā gṛhya yattadbhāvanāparaḥ|

kāmayet sthiracittena yathā ko'pi na budhyate||

 

(17)

 

etāḥ susiddhidāḥ kanyāḥ pakṣamātraprayogataḥ|

āsā śukra bhaved vajra jihvayā sarvam ālihet||

yāvadiccha pibet mūtra tāsām arpya bhage mukha|

gudapadme cārpya vai viṣṭhā yāvadiccha prabhakṣayet||

na kartavyā ghṛṇālpāpi siddhibhraśo'nyathā
bhavet|

nijāhāram ida śreṣṭha sarvabuddhaiḥ prabhakṣita||

 

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

devatāpaṭalaś caturthaḥ||4||

 

athātaḥ sapravakṣyāmi sarvamantrasamuccaya||

atha bhagavān sarvamāraparājaya nāma samādhi

samāpadyeda mantrasamuccayam āha||

o caṇḍamahāroṣaṇa hū phaṭ|| mūlamantraḥ||

o acala hū phaṭ|| dvitīyamūlamantraḥ|| o

hū phaṭ|| tṛtīyamūlamantraḥ||

hū|| hṛdayamantraḥ|| ā|| hṛdayamantro

dvitīyaḥ|| ha|| tṛtīyahṛdayamantraḥ||

o hrā hrī hrau caṇḍarūpe caṭa 2 pracaṭa

2 kaṭṭa 2 prasphura 2 prasphāraya 2 hana 2
grasa 2

 

(18)

 

bandha 2 jambhaya 2 stambhaya 2 mohaya 2
sarvaśatrūnā

mukhabandhana kuru 2 sarvaḍākinīnā grahabhūta-

piśācavyādhiyakṣānā trāsaya 2 mara 2 māraya 2

rurucaṇḍaruk rakṣa 2 devadattañ caṇḍamahāsenaḥ

sarva ājñāpayati| o caṇḍamahāroṣaṇa hū phaṭ||

mālāmantraḥ|| namaḥ sarvāśāparipūrakebhyaḥ

sarvatathāgatebhyeḥ| sarvathācalakānanā naṭṭa

2 moṭṭa 2 saṭṭa 2 tuṭṭa 2 tiṣṭha 2 āviśa 2 āḥ

mahāmattabālaka dhūṇa 2 tiṇa 2 khāda 2 vighnān

māraya 2 duṣṭān bhakṣa 2 sarva kuru 2 kiri 2

mahāviṣamavajra phaṭ hū 3| tribalitaraṅgāvartaka

hū 3| acalaceṭa phaṭ sphāṭaya 2 hū 2 asamantike

trāṭ mahābala sāṭaya samānāya trā mā hā
śuddhyantu

lokāḥ| tuṣyatu vajrī namo'stv
apratihatabalebhyaḥ|

jvālaya trāṭ asaha namaḥ svāhā||
dvitīyamālāmantraḥ|

namaḥ sarvāśāparipūrakebhyaḥ sarvatathāgatebhyaḥ

sarvathā trāṭ amoghacaṇḍamahāroṣaṇa sphoṭaya 2

bhramaya 2 trāṭ mohā|| tṛtīyo mālāmantraḥ|

iti pañcācalānā sāmānyamantrāḥ|| viśeṣamantrās

tu| o kṛṣṇācala hū phaṭ| o śvetācala hū phaṭ|

 

(19)

 

o pītācala hū phaṭ| o raktācala hū phaṭ|

o syāmācala hū phaṭ|

devīnān tu sāmānyamantrāḥ|| o vajrayogini

hū phaṭ|| mūlamantraḥ|| o prajñāpāramite hū

phaṭ| dvitīyamūlamantraḥ|| o vauheri hū phaṭ||

tṛtīyamūlamantraḥ||

o picu 2 prajñāvardhani jvala 2 medhāvardhani

dhiri 2 buddhivardhani svāhā|| mālāmantraḥ||

viśeṣamantrās tu|| o dveṣavajri hū phaṭ|

o mohavajri hū phaṭ| o piśunavajri hū phaṭ|

o rāgavajri hū phaṭ| o īrṣyāvajri hū phaṭ|

 

balimantraḥ sāmānyo'yam|| o namo bhagavate

śrīcaṇḍamahāroṣaṇāya devāsuramānuṣyatrāsanāya

samastamārabalavināśanāya ratnamakuṭakṛtaśirase

ima bali gṛhna 2 mama sarvavighnān hana 2

caturmārān nivāraya 2 trāsa 2 bhrāma 2 cinda 2

bhinda 2 nāśa 2 tāpa 2 śoṣa 2 cheda 2 bheda 2

duṣṭasattvān mama viruddhacittakān bhasmīkuru 2

phaṭ 2 svāhā||

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

mantrapaṭalaḥ pañcamaḥ||5||

 

(20)

 

atha bhagavatī prajñāpāramitā bhagavanta

gāḍham āliṅgya padmena vajragharṣaṇa kṛtvā
prāha||

 

niṣpannakramayogena bhāvanā kīdṛśī bhavet|

yoginīnā hitārthāya pṛcchita saphalīkuru||

 

atha bhagavān āha||

 

niṣpannakramayogastho yogī yogaikatatparaḥ|

bhāvayed ekacittena mama rūpam aharniśa||

kalpayet svastriyan tāvat tava rūpeṇa nirbharā|

gāḍhenaivātiyogena yathaiva sphuṭatā vrajet||

mātara duhitara cāpi bhaginī bhāgineyikā|

anyāñ ca jñātinī sarvā ḍombinī brāhmaṇī tathā|

caṇḍālī natākīñ caiva rajakī rūpajīvikā|

vratinī yoginīñ caiva tathā kāpālinī punaḥ||

anyāñ ceti yathāprāptā strīrūpeṇa susasthitā|

sevayet suvidhānena yathā bhedo na jāyate||

bhede tu kupitaś caṇḍaroṣaṇo hanti sādhaka|

avīcau pātayet tañ ca khaḍgapāśena bhīṣayet||

neha loke bhavet siddhiḥ paraloke tathaiva ca|

tasmāc ca guptam atyanta kartavya nāpi gocara||

ḍākinīmantravad gopya caṇḍaroṣaṇasādhana|

 

(21)

 

abhyantakāminām arthe mayā buddhena bhāṣita||

mano'nukūlake deśe sarvopadravavarjite|

pracchanne tā samādāya svacetoramyakāminī||

buddho'ha cācalaḥ siddhaḥ prajñāpāramitā priyā|

bhāvayet svasvarūpeṇa gāḍhena cetasā sudhīḥ||

nirjanañ cāśrama kṛtvā yathālabdhānnavastukaḥ|

bhāvayen nirbhara dvābhyām anyonyadvandvayogataḥ||

striya pratyakṣataḥ kṛtvā samukhe copaveśya hi|

dvābhyām anyonyarāgeṇa gāḍham anyonyam īkṣayet||

tato dṛṣṭisukha dhyāyan tiṣṭhed ekāgramānasaḥ|

tayā tatraiva vaktavya sukhottejaḥkara vacaḥ||

tva me putro'si bhartāsi tva me bhrātā pitā
mataḥ|

tavāha jananī bhāryā bhaginī bhāgineyikā||

saptabhiḥ puruṣair dāsas tva me kheṭasaceṭakaḥ|

tva me kapardakakrītas tavāha svāminī matā||

patec caraṇayos tasyā nirbhara sampuṭāñjaliḥ||

vadet tatredṛśa vākya sukhottejaḥkara para|

tva me mātāpitur bhāryā tva me ca bhāgineyikā||

bhaginīputrabhāryā ca tva svasā tva ca māmikā|

tavāha sarvathā dāsas tīkṣṇabhaktiparāyaṇaḥ||

 

(22)

 

paśya mā kṛpayā mātaḥ snehadṛṣṭinirīkṣaṇaiḥ|

tataḥ sā puruṣa śliṣṭā cumbayitvā muhur muhuḥ||

dadāti tryakṣara maste vaktre vaktrarasa madhu|

padma coṣāpayet tasya darśayen netravibhrama||

vaktre ca carcita dattvā kucena pīḍayed hṛda|

samukha tanmukha dṛṣtvā nakha dattvā
cittālaye||

vadet tasyedṛśam vākya bhakṣa vairocana mama|

pibākṣobhyajala putra sapitrā dāsako bhava||

tava gosvāminī cāha mātā rājakūlīty api|

madīya caraṇa gaccha śaraṇam vatsa nirantara||

mayā samvardhito yasmāt tvam ānarghyam upāgata|

kṛtajño bhava bho vatsa dehi me vajraja sukha||

tridala paṅkajam paśya madhye kiñjalkabhūṣita|

aho sukhāvatīkṣetra raktabuddhopaśobhita||

rāgiṇā sukhada śānta sarvakalpavivarjita|

mām uttānena sapāṭya rāgavihvalamānasā||

skandhe pādayuga dattvā mamādhordhva nirīkṣaya|

sphuradvajram tataḥ padmamadhyarandhre
praveśaya||

dehi dhāpasahasra tva lakṣyakoṭi athārbuda|

madīye tridale padme māsavartisamanvite||

 

(23)

 

svavajra tatra prakṣipya sukhaiś citta
prapūjaya|

vāyu vāyu supadma me sārāt sāram anuttara||

vajrasyāgreṇa sabuddha rakta bandhūkasanibha|

bruvantīm iti tā dhyāya stabdhībhūyaikacetasā||

bhāvayet tajjaka saukhya niścalo gāḍhacittataḥ|

tasami pratyuttara dadyād vilamba tva priye kṣaṇa||

yāvat strīdehaga rūpa kṣaṇamātra vicintaye|

 

strī ekā jananī khalu trijagatā

satsaukhyadātrī śivā|

vidveṣād iha nindayanti mukharā

ye pāpakarmasthitāḥ|

te tenaiva durāvagāhanarake

raudre sadā duḥkhitāḥ|

krandanto bahuvahnidagdhavapuṣas

tiṣṭhanti kalpatraya|

 

kin tu vācyo guṇaḥ strīṇā sarvasattvaparigrahaḥ|

kṛpā vā yadi vā rakṣā strīṇā citte pratiṣṭhitā||

āstā tāvat svajana parajanam

api puṣṇāti bhikṣayā|

sā ced evarūpā nānyathā

strī vajrayoginyāḥ||

 

(24)

 

āstān tu darśana tasyāḥ spṛṣṭighṛṣṭiñ ca dūrataḥ|

yasyāḥ smaraṇamātreṇa tatkṣaṇa labhyate sukha||

pañcaiva viṣayāḥ strīṇā divyarūpeṇa sasthitāḥ|

tām udvāhitā kṛtvā sukha bhuñjanti mānavāḥ||

tasmād bho doṣanirmukte sarvasadguṇamaṇḍite|

puṇye puṇye mahāpuṇye prasāda kuru me'mbike||

tatas tā gāḍhato dṛṣṭvā svauṣṭha dantena pīḍayet|

kurvan śītkāraka yogī tāñ ca kuryād vinagnikā||

kuryāt sukhodayabandha bandhañ ca dolacālana|

bandha jānugrahañ caiva bandha cāpy ūrumardana||

pādacālanabandhañ ca bandhañ ca bhūmicāpita|

bandha samadantakañ caiva bandhañ ca citrasajñaka||

bhramarījāla bandhañ ca yantrārūḍhordhvapadaka|

tathaiva kūrmabandhañ ca sarvatobhadram eva
ca||

tatra paryaṅkamadhye tu striyañ cotkuṭakāsanā|

kṛtvā bāhuyugam skandhe svasya gāḍhena
yojayet||

svasya bāhuyuga tasyāḥ kakṣamadhyād vinirgata|

padme prakṣipya vajran tu khyāto
bandhasukhodayaḥ||

dvayor hastayuga veṇībandham anyonyayogataḥ|

īṣac ca cālayed dvābhyā khyāto'ya dolacālanaḥ||

 

(25)

 

tasyā jānudvaya svasya hṛdi kṛtvā tu sapuṭa|

dolacālanakaranyāsād bandho'yam jānukagrahaḥ||

tasyāḥ pādatalau svasya corumūle niyojayet|

sukhodayakaranyāsād bandho'ya corumardanaḥ||

tasyāḥ pādatalau nābhau hṛdi pārśvadvaye'pi hi|

dolacālanakaranyāsād bandho'ya pādacālanaḥ||

tasyāḥ pūladvaya bhūmau sasthāpya kroḍakoṭare|

sukhodayakaranyāsād bandho'ya bhūmicāpitaḥ||

tā utkuṭakena sasthāpya dvipādañ ca prasārayet|

bandhaḥ samadantako jñeyaḥ pratyeka cāpi
sārayet||

tasyāḥ pādayuga vakra kṛtvā vāme prayojayet|

savye'pi samukhe cāpi hṛdā pṛṣṭham spṛśet tataḥ||

hastādimardana kuryād bandho'ya citrasajñakaḥ|

punaḥ sukhodaya kṛtvā tām uttānena pātayet||

savyena ca kareṇaiva vajra padme niveśayet|

tasyā jānutale gṛhya kaphaṇy ūrdhva niyojayet||

anyonyaveṇīhaste ca bhramarījālam iti smṛta|

tasyāḥ pādayuga dattvā svaskandhopari nirbhara||

yantrārūḍho hy aya bandho veśāveśaprayogataḥ|

tasyā vāma pada skandhe savya vāmorumūlataḥ||

 

(26)

 

tasyāḥ savya pada skandhe vāma savyorumūlataḥ|

urdhvapādo hy aya bandhaḥ satsukho duḥkhanāśanaḥ||

tasyāḥ pādatale vakṣomadhye same niyojayet|

bāhūbhyā pīḍayej jānū kūrmabandha udāhṛtaḥ||

tasyāḥ pādatale netre karṇe mūrdhni niyojayet|

bandho'ya sarvatobhadraḥ sarvakāmasukhapradaḥ||

citraparyantaka yāvat kuryāt sarva vicitraka|

kroḍeṇa pīḍayed gāḍham caṇḍaroṣaṇayogataḥ||

cumbayec ca mukha tasyā yāvadiccha punaḥ punaḥ|

unnāmya vadana dṛṣṭvā yatheccha vākyaka vadan||

jihvāñ ca cūṣayet tasyāḥ pibel lālā mukhodbhavā|

bhakṣayec carcita dantamala saukhya
vibhāvayet||

pīḍayed dantajihvām īṣad adharapidhānike|

jihvayā nāsikārandhra śodhayen netrakoṇikā||

dantakakṣāñ ca tajjāta mala sarvañ ca bhakṣayet|

masta netra gala karṇam pārśvam kakṣa kara
stana||

cumbayitvā nakha dadyāt tyaktvā netradvaya
striyāḥ|

mardayet pāṇinā cuñca cūṣayed daśayet tataḥ||

svayam uttānikā kṛtvā cumbayet sundarodara|

atraivāha sthitaḥ pūrva smṛtvā smṛtvā muhur
muhuḥ||

 

(27)

 

hastena sparśayet padma vāyu sundaram iti
bruvan|

dadyāc cubanakha tatra paśyen niṣkṛṣya pāṇinā||

ghrātvā gandhañ ca tad randhra śodhayed
rasanayā

striyāḥ|

praviṣṭo'ha yathānena niḥsṛtaś cāpy anekaśaḥ||

vadet tatredṛśa vākya panthāya nāsikarjuḥ|

aya eva ṣaḍgateḥ panthā bhaved ajñānayogataḥ||

caṇḍaroṣaṇasiddhes tu bhaved jñānaprayogataḥ|

tataḥ padmagata śveta rakta vā sukhasātkṛtaiḥ||

bhakṣayec ca mukha tasyāḥ sapaśyaś ca punaḥ
punaḥ|

sa nakha coruka kṛtvā mardayed dāsavat padau||

mastake tryakṣaram dadyād dhṛnmadhye laghumuṣṭika|

tataś citrāt parān bandhān kuryād yogī samāhitaḥ||

icchayā dhyāyaka tatra dadyāt saukhyaikamānasaḥ|

yatheccha prakṣaren no vā kṣaret saukhyaikamānasaḥ||

kṣarite cālihet padma jānupātaprayogataḥ|

bhakṣayet padmaga śukra śoṇita cāpi jihvayā||

nāsayā nalikāyogāt pibet sāmarthyavṛddhaye|

prakṣālya jihvayā padma prajñām utthāpya
cumbayet||

kroḍīkṛtya tataḥ paścād bhakṣayen matsyamāsaka|

 

(28)

 

pibed dugdhañ ca madyam vā punaḥ kāmapravṛddhaye||

śrame jīryati tatpaścād icchayet tu sukhādibhiḥ|

punaḥ pūrvakrameṇaiva dvandvam anyonyam
ārabhet||

anenābhyāsayogena sādhitañ ca mahāsukha|

caṇḍaroṣapada dhatte janmany atraiva yogavit||

rāgiṇā siddhidānārtha mayā yogaḥ prakāśitaḥ|

vāmajaṅghopari sthāpya savyajaṅghā tu līlayā||

khyāto'ya sattvaparyaṅkaḥ sarvakāmasukhapradaḥ|

savyajaṅghopari sthāpya vāmajaṅghā tu līlayā||

khyāto'ya padmaparyaṅkaḥ sarvakāmasukhapradaḥ|

padmaparyaṅkam ābadhya vāmajaṅghordhvam
arpayet||

līlayā savyajaṅghān tu vajraparyaṅkakaḥ smṛtaḥ|

bhūmau pādatale sthāpya same samukhadīrghake||

sarvakāmaprada jñeya caitad utkuṭakāṣana|

bhūmau pādatale sthāpya vakre tiryak
sudīrghake||

ardhacandrāsana jñeyam etat kāmasukhaprada|

tiryak jānuyuga bhūmau gulphamadhye tu pūlaka||

kṛtvā dhanvāsana caitad divyakāmasukhaprada|

sattva padma tathā vajra paryaṅkam iti kalpita||

utkūṭaka cārdhacandrañ ca dhanvāsanam ida mata|

 

(29)

 

ardhacandrāsanāsīnā striya kṛtvā nirantara||

patitvā salihet padma gṛhnan sulakṣatryakṣara|

punar dhanvāsana kṛtvā svānana tadgudāntare||

pātayitvā guda tasyāḥ salihen nāsayāpi ca|

tadutpanna sukha dhyāyāc caṇḍaroṣaṇayogataḥ||

tate mukto bhavet yogī sarvasakalpavarjitaḥ|

virāgarahita citta kṛtvā mātrā prakāmayet||

anurāgāt prāpyate puṇya virāgād agham āpyate|

na virāgāt para pāpa na puṇya sukhataḥ para||

tataś ca kāmaje saukhye citta kuryāt samāhitaḥ||

 

atha bhagavatī pramuditahṛdayā bhagavanta

namaskṛtya abhivandya caiva āha||

bho bhagavan ki nṛṇām eva kevalam aya
sādhanopāyo

'nyeṣām api vā||

 

bhagavān āha|

atrānuraktā ye tu sattvāḥ sarvadikṣu vyasthitāḥ|

devāsurā narā nāgās te'pi siddhyanti sādhakāḥ||

 

athaiva śrutvā maheśvarādayo devā

gaurīlakṣmīśacīratyādidevatī gṛhītvā bhāvayitum

ārabdhāḥ|| atha tatkṣaṇa sarve tadaiva

 

(30)

 

tanmuhurtaka caṇḍaroṣaṇapada prāptā vicaranti

mahītale|| tatra maheśvaro vajraśakaratvena

siddhaḥ| vāsudevo vajranārāyaṇatvena| devendro

vajrapāṇitvena| kāmadevo vajrānaṅgatvena|

evapramukhā gaṅgānadībālukāsamā devaputrāḥ
siddhāḥ||

 

pañcakāmaguṇopetāḥ sarvasattvārthakārakāḥ|

nānāmūrtidharāḥ sarve bhūtā māyāvino jināḥ||

yathā paṅkodbhava padma paṅkadoṣair na lipyate|

tathā rāganayodbhūtā lipyante na ca doṣakaiḥ||

 

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

niṣpannayogapaṭalaḥ ṣaṣṭhaḥ||6||

 

atha bhagavaty āha|

 

maithuna kurvato jantor mahān syāt pariśramaḥ|

tasya viśramaṇa nātha jantvarthe vaktum
arhasi||

bhagavān āha||

 

(31)

 

straiṇya saukhya samālambya svapratyakṣe
nirodhita|

bhuñjīta masyamāsan tu piben madya samāhitaḥ||

anyabhakṣya yathālabdha bhaktādikṣīranīraka|

strīṇā prathamato dadyāt taducchiṣṭan tu bhakṣayet||

tasyā ucchiṣṭayantre tu bhoktavyañ ca nirantara|

tasyāś cācamana nīra padmaprakṣālana pibet||

gudaprakṣālana gṛhya mukhādi kṣālayed vratī|

vāntan tu bhakṣayet tasyā bhakṣayec ca catuḥsama||

pibec ca yonija vāri bhakṣayet kheṭapiṇḍaka|

yathā sakāra āsādya vṛkṣo bhoti phalādhikaḥ||

tathaivāśucibhogena mānavaḥ sukhasatphalaḥ|

na jarā nāpi rogaś ca na mṛtyus tasya dehinaḥ||

sevayed aśuci yo'sau niryogo'pi sa sidhyati|

bhakṣa vā yadi vābhakṣa sarvathaiva na
kalpayet||

kāryākārya tathā gamyam agamyam caiva yogavit|

na puṇya na ca vā pāpa svarga mokṣa na
kalpayet||

sahajānandaikamūrtis tu tiṣṭhed yogī samāhitaḥ|

eva yogayukto yogī yadi syād bhāvanāparaḥ||

caṇḍaroṣaikayogena tathāhakāradhārakaḥ|

yadi brahmaśata hanyād api pāpair na lipyate||

 

(32)

 

tasmād evavidha nātha bhāvayec caṇḍaroṣaṇa|

yenaiva naraka yānti jantavo raudrakarmaṇā||

sopāyena tu tenaiva mokṣa yānti na saśayaḥ|

manaḥpūrvagama sarva pāpapuṇyam ida mata||

manasaḥ kalpanākāra gatisthānādibhedita|

viṣa nāmantrita yadvad bhakṣaṇād āyuṣaḥ kṣayaḥ||

tad eva mantrita kṛtvā sukham āyuś ca vardhate|

 

atha tasmin kṣaṇe devī prajñāpāramitā varā||

karttikarparakaravyagrā caṇḍaroṣaṇamudrayā|

vajracaṇḍī mahākruddhā vaded īdṛśam uttama||

 

madīya rūpaka dhyātvā kṛtvāhakāram uttama|

yadi brahamaśata hanyāt sāpi pāpair na
lipyate||

madīya rūpam ādhāya mahākrodhaikacetasā|

mārayen matsyapakṣīñ ca yoginī na ca lipyate||

nirdayāś cañcalāḥ kruddhā māraṇārthārthacintakāḥ|

striyaḥ sarvā hi prāyeṇa tāsām arthe prakāśita||

 

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

dehaprīṇanapaṭalaḥ saptamaḥ|| 7||

 

(33)

 

atha bhagavān bhagavatī pañcamaṇḍalair

namaskṛtyāha||

tvadīya yoginā rūpa jñātavya tu katha priye|

bhagavatī cārādhitā kena yoginā vā bhaviṣyati||

 

atha bhagavaty āha||

 

yāvad dhi dṛśyate loke strīrūpa bhuvanatraye|

tan madīya mata rūpa nīcānīcakula gata||

devī cāsurī caiva yakṣiṇī rākṣasī tathā|

nāginī bhūtinīkanyā kinnarī mānuṣī tathā||

 

gandharvī nārakī caiva tiryakkanyātha pretikā|

brāhmaṇī kṣatriṇī vaiśyā śudrā
cātyantavistarā||

kāyastrī rājaputrī ca śiṣṭinī karauttinī|

vaṇijinī vāriṇī veśyā ca tariṇī carmakāriṇī||

kulatriṇī hatriṇī ḍombī cāṇḍālī śavariṇī tathā|

dhobinī sauṇḍinī gandhavāriṇī karmakāriṇī||

nāpiṇī naṭinī kasakāriṇī svarṇakāriṇī|

kaivartī khaṭakī kuṇḍakāriṇī cāpi mālinī||

kāpālinī śakhinī caiva varuḍinī ca kemālinī|

gopālī kāṇḍakārī ca kocinī ca śilākuṭī||

thapatinī keśakārī ca sarvajātisamāvṛtā|

 

(34)

 

mātā ca bhaginī bhāryā māmikā bhāgineyikā||

khuṭṭikā ca svasā caiva anyā ca sarvajātinī|

vratinī yoginī caiva raṇḍā cāpi tapasvinī||

ityādibahavaḥ sarvāḥ striyo madrūpasagatāḥ|

sthitā vai sarvasattvārtha svasvarūpeṇa niścitāḥ||

tāsām eva yathālābha cumbanāliṅganādibhiḥ|

vajrapadmasamāyogād yoginā bhonti sevitāḥ||

sevitās tu striyaḥ siddhi sarvasattvahitaiṣiṇā|

dadanti kṣaṇamātreṇa tasmāt sasevayet striya||

striyaḥ svargaḥ striyo dharmaḥ striya eva para
tapaḥ|

striyo buddhaḥ striyaḥ saghaḥ prajñāpāramitā
striyaḥ||

pañcavarṇaprabhedena kalpitā bhinnanāmataḥ|

nīlavarṇā tu yā nārī dveṣavajrīti kīrtitā||

śvetagaurā tu yā nārī mohavajrī hi sā matā|

pītavarṇā tu yā nārī sā devī piśunavajrikā||

raktagaurā tu yā nārī rāgavajrī prakīrtitā|

śyāmavarṇā tu yā nārī īrṣyāvajrīti kathyate||

ekaiva bhagavatī prajñā pañcarūpeṇa sasthitā|

puṣpadhūpādibhir vastraiḥ padyagadyāṅgaśobhanaiḥ||

sabhāṣaṇanamaskāraiḥ sapuṭāñjalidhāraṇaiḥ|

 

(35)

 

darśanaiḥ sparśanaiś cāpi smaraṇais tadvacaḥkaraiḥ||

cumbanāliṅganair nitya pūjayed vajrayoginī|

śaktau kāyena kartavyam aśaktau vākyacetasā||

tenāha pūjitā tuṣṭā sarvasiddhi dadāmi ca|

sarvastrīdeharūpan tu tyaktvā nānyā bhavāmy aha||

tyaktvā strīpūjana nānyan madīya syāt prapūjana|

anenārādhanenāha tuṣṭā sādhakasiddhaye||

sarvatra sarvadā nitya tasya dṛṣṭipatha gatā|

madīyāśeṣarūpeṇa dhyātvā svastrīñ ca kāmayet||

vajrapadmasamāyogāt tasyāha bodhidāyinī|

tasmāt sarvaprakāreṇa mamārādhanatatparaḥ||

caurīm api yadā kuryād yadi vā prāṇimāraṇa|

vaded vātha mṛṣāvākya bhañjayet pratimādika|

sāghika bhakṣayed vātha staupika paradravyaka|

na pāpair lipyate yogī mamārādhanatatparaḥ||

nakhena cūrṇayed yūkā vastrasthām api mārayet|

anenaiva prayogeṇa mā samārādhayed vratī||

na kuryāc ca bhaya pāpe nārakādau ca durgatau|

bhaya kuryāt tu lokasya []vac chaktir na labhyate||

na pāpa vidyate kiñcid na puṇya kiñcid asti hi|

 

(36)

 

lokānā cittarakṣāyai pāpapuṇyavyavasthitiḥ||

cittamātra yataḥ sarva kṣaṇamātrañ ca tatsthitiḥ|

naraka gacchate ko'sau svarga prayāti hi||

yathaivātaṅkato mṛtyu svasakalpaviṣaprabha|

viṣābhāve'pi sayati tathā svargam adhogati|

eva bhūtaparijñānād nirvaṇa cāpyate budhaiḥ|

nirvāṇa śūnyarūpan tu pradīpasyeva vātataḥ||

tacchede ca pacet so'pi na bodhipadam aśnute|

tasmāt sarva parityajya mām evārādhayed vratī||

dadāmi kṣaṇamātreṇa caṇḍasiddhi na saśayaḥ||

 

atha bhagavān bhagavatī prajñāpāramitām

āha||

 

kimākāro bhavec caṇḍas tasya siddhis tu kīdṛsī|

bhagavaty āha||

 

pañcavarṇaprabhedena yoginyo yāḥ prakīrtitāḥ|

tāsāñ ca svasvabhartāraḥ pañcavarṇaprabhedataḥ||

caṇḍāś ca sarva evaite yoginyā tu mayoditāḥ|

nīlavarṇas tu yo bhartā sa ca nīlācalaḥ smṛtaḥ||

śvetagauro hi yo bhartā sa śvetācalasajñakaḥ|

pītavarṇo hi yo bhartā sa khyātaḥ pītakācalaḥ||

 

(37)

 

raktagauro hi yo bhartā sa raktācala udāhṛtaḥ|

śyāmavarṇo hi yo bhartā sa khyātaḥ śyāmakācalaḥ||

eka eva bhavec caṇḍaḥ pañcarūpena sasthitaḥ|

eṣa caṇḍaḥ samākhyāto'sya siddhir dṛḍhatvataḥ||

yāvad ākāśaparyanta divyarūpeṇa sasthitā|

caṇḍasiddhir yathaivoktā tathā caṇḍī
prasiddhyati||

ity ekalavīrākhye śrīcaṇḍamahāroṣaṇatantre

svarūpapaṭalo'ṣṭamaḥ|| 8 ||

 













































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(38)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project