Digital Sanskrit Buddhist Canon

Śvānastavakāvyam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June, 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Śvānastavakāvyam

 

śrīmān purā gautamabodhisattvo

nātho'bhavat kukkhurajanmajānām|

svajñātivargaṁ maraṇān mumoca

so'dīdapac cābhayadānam agaram||1||

 

vaṁśe jātaḥ paramaguṇino bodhisattvasya tasya

cchāyāvan me sthitigatiśaye sāhacaryaṁ dadhānaḥ|

śvāno nāthe sadayahṛdayaḥ ślāghanīyaḥ kṛtajñair

jīvyād dīrghaṁ muditamanasā jantuvargaṁ prarakṣan||2||

 

āhvāya saumyavacasāśanapānadānād

yaṁ poṣati sma bhaṣakaṁ sutavatsalena|

duḥkhe sukhe ca sa samaprakṛtiḥ kṛtajñaḥ

svaṁ svāminaṁ na vijahāti kadā cid eva ||3||

 

paśyaṁś ca durbalajarāturam eṣa nāthaṁ

śokābhibhūta iva jṛmbhata eva bhūyaḥ|

bhuḥ-bhuḥ-svaro vipadi tena vidhīyamānas

tasya svabhartari kṛpāṁ prakaṭīkaroti||4||

 

śrāntasya tasya vikalendriyavṛddhabhartur

jijñāsur eva kuśalaṁ sa nirāmayaṁ ca|

pucchaṁ vikampayati jighrati pādayugmaṁ

kū-kū-svaraṁ carikarīti ca mandamandam||5||

 

parṇoṭajābhimukha eva nipatya rātrau

bhartāram eṣa parirakṣati sāvadhānam|

uttiṣṭhate bhramati kauti ca nirnimittaṁ

nityaṁ nivārayati duṣṭajanapraveśam||6||

 

saṁsarpate patipuro gamanāvadhāno

dūraṁ nunutsati vihiṁsakasattvasaṁgham|

paryeṣate parisaraṁ vyasanaṁ niroddhuṁ

siṁhasya pota iva garjati dīrghadīrgham||7||

 

supto'pi kāṣṭhamayajarjarite kuṭīre

nidrāsukhaṁ na labhate svapatiṁ prarakṣan|

yāvat prabhātasamayāc chayanaṁ parīto

bambhramyate ca vimanā niśi jāgarūkaḥ||8||

 

vyājaprasupta uṣasi prathamaṁ prabuddhas

tandrāṁ vihartum asakṛt sa vijṛmbhya kāyam|

ākṛṣya nāthakaṭisaktadukūlakoṭiṁ

vijñāpayet ku-ku-rutena niśāvasānam||9||

 

svāmī yadā natavapuḥ karasaktayaṣṭir

vātābhighātakadalīva vikampamānaḥ|

gāḍhaṁ skhalan pathi mudhā gamanaṁ vidhatte

śvā syāt tadānugamamitravaro'pi bandhuḥ||10||

 

ākasmikaṁ nipatitaṁ taṭinīpravāhe

nāthaṁ pragalbhaśunakaḥ sahasāvagāhya|

ākṛṣya taṁ kaṭinibaddhapaṭena tīraṁ

nītvā kadā cid akarot sukhitaṁ śrameṇa||11||

 

bhogīva kuṇḍalitakāyanipanna eṣa

jñātvā pater upagatiṁ rabhasotthitaḥ san|

ūrdhvaṁ namet punar adho nipatec ca nāthaṁ

śliṣṭvā vicumbati virauti ca bhaktipūrvam||12||

 

nāthaḥ sakṛt pathi padaskhalanād visaṁjñam

āvartamānanayanordhvamukhaṁ nipatya|

ammāmma-vācam aniśaṁ karuṇaṁ bruvāṇa

ūrdhvaṁ punaḥ punar adhaḥ parivartate sma||
13||

 

ekatra yaṣṭir aparatra ca tasya bhikṣā-

pātraṁ paratra kaṭibandhanamuktakanthā|

anyatra dhūlihataśīrṣapaṭaccaraṁ ca

dūraṁ sasarja paritaḥ pathi tatra tatra|| 14||

 

tasyopakartum adhunā svajano hitaiṣī

naivāgataḥ parahito manujo'pi kaś cit|

śvāno muhar muhar itas tata eva dehe

cocumbyate sma vicarann abhitaḥ svanātham||15||

 

tat kampamānapatideham asau parīto

vāvrajyate sma jhaṭiti śvasanārtavakṣāḥ|

kokūyate sma śirasā bahudhā śarīram

utkṣiptum eva kurute sma guruprayatnam||16||

 

anyopakāram atha so'bhimuke cicīṣur

dādhāvyate sma purato janasaṁnikarṣam|

unnamya kandharaśiraṁ hy avikampya pucchaṁ

rorūyate sma na hi kaś cana saṁlalakṣa||17||

 

tasmān nirvartya sahasaiva mukhena yaṣṭim

āhṛtya pāṇinikaṭe'rpitavān sa bhartuḥ|

bhartāpi tāṁ samabhigṛhya nitāntakṛcchrād

utthāya kukkuraśiro'sakṛd āmamarśa||18||

 

durgandhitāṁ kuṇakulasya nivāsabhūtāṁ

prakṣālituṁ na hi śaśāka cireṇa kanthām|

prāyo mayāpi bhavatā ca jugupsitāṁ tāṁ

bho mā cucumbiṣasi samprati sārameya||19||

 

kaupīnakhaṇḍam api  śirṣapaṭaṁ pragāḍham

ācchādya pātram api hastatale niveśya|

saṁvepamānacaraṇaṁ vinatordhvakāyam

āṭāṭyatādhvani punaḥ punar eṣa vṛddhaḥ||20||

 

bhikṣāṁ bubhukṣitajanaḥ sa gaveṣamāṇas

tasthau mahādhanavato bhavanāṅgaṇānte|

nirgaccha kiṁ cid api no'tra tadā nimīlya

sāvajñam eṣa dhaniko jagade saroṣam||21||

 

tasmān nirvartya dhaninaḥ paruṣaṁ niśamya

śokārditaḥ śunakam ity avadad daridraḥ|

mā sārameya bhavatād vimanāḥ kathaṁ cid

āḍhyo'pi ditsati na kiṁ cana matsarī- hā||22||

 

naivāsti saṁcitadhanaṁ bhavanaṁ ca vastuṁ

dāsopakārakajano jananī pitā vā|

kaupīnam eva vibhavo mama durgatasya

bandhuḥ sutaḥ parijanaś ca sakhā tvam eva||23||

 

sarvasvam asya hi lulopa paro nihīnaḥ

kārpaṇyam eva mama santakam adya jātam|

mitrāṇy amitrajanavad vimukhāny abhūvan

bhikṣākṛte pratidinaṁ hi tataś carāmi||24||

 

bhikṣāṭanādhigatanīrasam annajātaṁ

pīyuṣavad bhavati me kṣudhayārditasya|

sacchidrapātram api jīrṇakapālakhaṇḍaṁ

sarvasvam eva mama kukkura eva bandhuḥ||25||

 

ajñaḥ parair upakṛto'pi hiraṇyaratnaiś

cetaḥ pradūṣayati khādati puṣṭamāṁsam|

alpānnapānavidhinā puṣito bhavān hi

kauleyako bhavati satpuruṣaḥ kṛtajñaḥ||26||

 

duṣṭo'niśaṁ guṇagaṇair api sevyamāno

na syāt kadā cid api satpuruṣaḥ kathaṁ cit|

saṁvardhito'pi payasā praṇayena nityaṁ

sarpo na tṛpyati ca naiva bhavet kṛtajñaḥ||27||

 

jihvādvayaṁ bhavati jihmagatiṁ vidhatte

chidraṁ nirūpayati hanty upakāriṇaṁ ca|

māṁsaṁ bubhukṣati pipāsati śoṇitaṁ ca

hā- durjanasya bhujagasya ca ko viśeṣaḥ||28||

 

nīcā bhavanty abhimukhe priyabhaktamitrāṇy

ete parāṅmukhamahāripavo'kṛtajñāḥ|

duṣṭāvamānyaśaṭhadurjanamartyajātyā

bhoḥ śvan bhaved varatamā bhavato hi jātiḥ||29||

 

candro nihanti timiraṁ jagati prabhābhiḥ

sarvatra kundavipinaṁ vimalīkaroti|

tvaṁ me jahāsi hṛdi duḥkhatamaḥ prakṛtyā

prītipramodakumudaṁ vikacaṁ karoṣi||30||

 

mitrasvarūpaparapuṣṭabhujaḥ sakhāyo

ye vismaranty upakṛtiṁ hi yathā bhujaṅgāḥ|

jīvaṁ svakīyam api te vyasanaṁ nayanto

vandāravat taruṣu saṁparivarjanīyāḥ||31||

 

tṛṣṇābhibhūtamanasā vividhopacārair

vañcanti sajjanam asaccaritā varākāḥ|

vyājastutiṁ vidadhate madhurair vacobhir

garhanti te vimukhino vividhapralāpaiḥ||32||

 

abhiṣṭutaṁ satpuruṣair maṇīṣibhiḥ

kṛtopakāraṁ na karoti yo janaḥ|

manuṣyadharmāpagataḥ sa durjanaḥ

prayāty apāyaṁ nidhanād anantaram||33||

 

parānukampodakadhautacetasaḥ

prapitsavaḥ svargapadaṁ sukhāspadam|

titīrṣavo mṛtyujarābhavārṇavaṁ

kṛtopakāraṁ nitarāṁ prakurvate||34||

 

samastavidyāgamapāradarśibhiḥ

praśaṁsitāṁ nopakṛtiṁ karoti yaḥ|

piśācarūpo kṛpaṇo narādhamaḥ

sa varjaṇīyaḥ śamalasya piṇḍavat||35||

 

mitropadeśam adhigamya gato'bhivṛddhiṁ

yo vismaret kṛtaguṇaṁ guṇināṁ praśastam|

ātmambharir jaraśṛgālasamaḥ sa dīno

dagdhaśmaśānaśavavat parivarjanīyaḥ||36||

 

tadā sa siddhārthakumāragautamo

niṣedivān bodhitaror adhastale|

nihatya mārāribalaṁ samūlakaṁ

bubodha saṁbodhipadaṁ mahottamam||37||

 

tataḥ paraṁ saptadinaṁ munīśvaro

nimeṣamuktena viśuddhacakṣuṣā|

vilokayan bodhitaruṁ prapūjayann

adarśayal lokahitaṁ kṛtajñatām||38||

 

munipradiṣṭobhayavṛddhisādhanā

kṛtajñatā yasya bhaven na cetasi|

manuṣyarūpeṇa caran bhujaṅgamaḥ

sa varjanīyas tridivaṁ prapitsunā||39||

 

rogārdite nijapatau śayanīyapārśve

śvāno nihatya karuṇaṁ bhuvi pucchamūlam|

ūrdhvaṁ prasāritavapur hy animeṣacakṣuḥ

kū-kū-svaraṁ vitanute'bhimukhe niṣadya||40||

 

bho bhoḥ kṛtañasuta kukkura mā śuśoca

bhuktāmiṣaṁ na jaṭhare pariṇāmam eti|

kāsajvaro'pi vamathur varivarti me'dya

naivauṣadhaṁ parijano'pi cikitsako vā||41||

 

sakalāvayavaḥ prakampate

vapuṣaḥ śaktir abhāvatāṁ gatā|

varivarti rujāsthisandhiṣu

maraṇaṁ me nikaṭaṁ samāgatam||42||

 

niśiteṣuvivedhitā yathā

hṛdayāntar janitogravedanāḥ|

divi vā bhiṣajāṁ gaṇair api

na hi śakyāḥ śamituṁ kadā cana||43||

 

khananaṁ viṣasūcinā yathā

paripīḍā śirasi pravartate|

ghananiśvasitaṁ viśeṣato

varivarty antakamanyuvāyuvat||44||

 

asamāptavacaḥ sagadgadaṁ

bahir āgacchati mandam āsyataḥ|

kṣatadantamukhodare'dhunā

rasanā niṣkriyavat pravartate||45||

 

abhunā jarayā vimarditaṁ

śravaṇaṁ mudritam eva mṛtyunā|

kṣayapakṣagatendulīdhitis

amatām eti vilocanadvayam||46||

 

suta mā śucayārdito bhava

kṛtavedin bhuvi martyajanmiṣu|

apahāya bhavantam āśv ahaṁ

na cireṇāntakamandiraṁ bhaje||47||

 

bhavato guṇasaṁcayaḥ sadā

bhavatān martyajanasya darpaṇaḥ|

akṛtajñanarāṁś ca śikṣituṁ

bhavatāc chikṣakapuṁgavo bhavān||48||

 

tridaśe bhuvi vā kadā cana

na tu kiṁ cid dhruvam asti śāśvatam|

muninā jadagekabandhunā

viditā nirvṛtir eva susthirā||49||

 

'sattveṣv ahaṁ paramanīcapaśur bhavāmi'

mā mitra kukkura tathā vimanā bhava tvam|

ślāghyo bhavān bhavati sādhu kṛtopakāraṁ

hastastharatnam iva māṁ ca sadā rarakṣa||50||

 

dhīman kṛtajñaśunaka priyamitravarya

mā bhūt kadā cid api te manujeṣu janma|

nollaṅghya sadguṇagaṇaṁ tava vidyamānaṁ

jivyāt sukhena suciraṁ jagato hitāya|| 51||

 

tattvāvabuddhaśunakaḥ sapadi svabhartur

dādhāvyate sma savidhe bhiṣajo niketam|

leledhi tasya caraṇaṁ mukham īkṣamāṇaḥ

prāk pādayor nyapatad āśu viṣādapūrvam||52||

 

jajñe cikitsakavaro na hi kukkurasya

sūkṣmeṅgitaṁ sa ca na taṁ gaṇayāṁ babhūva|

śokābhibhūtaśunakaḥ sa punaḥ svanātham

āgamya deham asakṛt paritaś cucumba||53||

 

duḥsādhyarogavikalendriyanaṣṭabhāgyaḥ

prāṇān vihāya paralokam upāgataḥ saḥ|

bhartur viyogam asahiṣṇur aho- kṛtajñaḥ

śvāno vidīrya hṛdayaṁ ca tam anvagacchat||54||

 

duḥkhārṇave maraṇajātijarātaraṅge

jāto mayopacitakarmabalād bhave'smin|

mā bhūd asādhuṣa kadā cana janma martye

nirvāṇam eva bhavatād bhavato vimuktam||55||

 

davuldeṇagrāmajātajñāneśvarayatīśvaraḥ|













































































































































































































































































































































































































































































































































































śvānastava iti khyātaprabandhaṁ kṛtavān imam||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project