Digital Sanskrit Buddhist Canon

7 anuśaṃsāparivartaḥ saptamaḥ

Technical Details
7 anuśaṃsāparivartaḥ saptamaḥ |



punaraparaṃ suvikrāntavikrāmin bodhisattva ādita eva anuttarāyāṃ samyaksaṃbodhāvutpanne citte bahukuśalamūlasaṃbhārasamudāgataśca bhavati, bahubuddhaparyupāsitaśca bhavati, bahubuddhaparipṛcchakaśca bhavati, kṛtādhikāraśca bhavati buddhānāṃ bhagavatām, adhyāśayasaṃpannaśca bhavati, dānasaṃvibhāgarataśca bhavati, śīlaviśuddhigurukaśca bhavati, kṣāntisauratyasaṃpannaśca bhavati, vīryavāṃśca bhavati, vīryaviśuddhigurukaḥ, dhyānaviśuddhigurukaśca bhavati, prajñāvāṃśca bhavati, prajñāviśuddhigurukaḥ | so'nuttarāyāṃ samyaksaṃbodhau cittamutpādya prajñāpāramitāyāmabhiyukto mārān pāpīyaso'dhitiṣṭhati tena prajñābalena ca-yathā me mārāḥ pāpīyāṃso'vatāraṃ na labheran, mā ca me viheṭhāṃ kuryuḥ | tasyādhiṣṭhāne mārā avatāraṃ na labhante, na cāsyāntarāyāya pratyupasthitā bhavanti, nāpi cittamutpādayanti-kimiti vayamasya bodhisattvasya avatāraṃ gaveṣāmahe, viheṭhanāṃ kuryāmaha iti | sacetteṣāṃ cittamutpadyate'ntarāyāya, tato mahāvyasanamātmanaḥ saṃjānate, bhayaṃ ca teṣāṃ mahatpratyupasthitaṃ bhavati, saṃvignāśca bhavanti-mā vayaṃ sarveṇa sarvaṃ na bhaviṣyāma iti | te tadviheṭhanācittaṃ punarapi pratisaṃharanti | punarapi teṣāṃ te cittotpādā antardhīyante | anenāpi suvikrāntavikrāmin paryāyeṇa bodhisattvasya mārāḥ pāpīyāṃso'ntarāyāya prayupasthitā avatāraṃ na labhante ||



punaraparaṃ suvikrāntavikrāmin bodhisattvena mahāsattvena prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyāṃ chandaśca adhyāśayaśca gauravaṃ va citrīkāraśca śāstṛsaṃjñā ca utpāditā bhavati | na ca ṣaṭpāramitāsaṃyuktāyāṃ kathāyāṃ bhāṣyamāṇāyāṃ kāṅkṣā vā vimatirvā vicikitsā vā utpāditā bhavati, nāpi gambhāīrān dharmān śrutvā kāṅkṣāyitatvaṃ vā dhandhāyitatvaṃ vā vicikitsāyitatvaṃ vā utpāditaṃ bhavati, nāpyanena jātu dharmavyavasanasaṃvartanīyaṃ karmopacitaṃ bhavati, nāpyanena jātu dharmavyasanasaṃvartanīyaṃ cittamutpāditaṃ bhavati | anye ca bahavaḥ sattvāḥ prajñāpāramitāyāṃ samādāpitā bhavanti, sarvāsu ṣaṭpāramitāsu saṃharṣitā bhavanti samuttejitāḥ | tasya pūrvāśayacittaviśuddhitayā pūrvāśayāsaṃkliṣṭatayā na mārāḥ pāpīyāṃso'ntarāyāya pratyupasthitā bhavanti, nāpi tasya mārāḥ pāpīyāṃso'vatāraṃ labhante | sarvāṇi ca mārakarmāṇyutpannotpannāni budhyate | na ca mārakarmabhiḥ saṃhriyate, na ca mārakarmavaśago bhavati | anenāpi suvikrāntavikrāmin paryāyeṇa bodhisattvasya mārāḥ pāpīyāṃso na viheṭhāya pratyupasthitā bhavanti ||



punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caran na rūpayoganimitte carati, na rūpavisaṃyoganimitte carati, na vedanāsaṃjñāsaṃskāravijñānayoganimitte carati, na vedanāsaṃjñāsaṃskāravijñānavisaṃyoganimitte carati | na rūpalakṣaṇayoganimitte carati, na rūpalakṣaṇavisaṃyoganimitte carati, na vedanāsaṃjñāsaṃskāravijñānalakṣaṇasaṃyoganimitte carati | na lakṣaṇavisaṃyoganimitte carati, na vedanāsaṃjñāsaṃskāravijñānalakṣaṇasaṃyoganimitte carati | na rūpaviśuddhinimitte carati, na rūpaviśuddhyanimitte carati, na vedanāsaṃjñāsaṃskāravijñānaviśuddhinimitte carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānaviśuddhinimitte carati | na rūpārambaṇaviśuddhinimitte carati, na rūpārambaṇaviśuddhyanimitte carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇaviśuddhinimitte carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇaviśuddhyanimitte carati | rūpasaṃbhavaviśuddhisaṃyoge carati, na rūpasaṃbhavaviśuddhivisaṃyoge carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānasaṃbhavaviśuddhisaṃyoge carati, na vijñānasaṃbhavaviśuddhivisaṃyoge carati | na rūpārambaṇasvabhāvaviśuddhisaṃyoge carati, na rūpārambaṇasvabhāvaviśuddhivisaṃyoge carati| na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇa-svabhāvaviśuddhisaṃyoge carati, na vijñānārambaṇasvabhāvaviśuddhivisaṃyoge carati| na rūpaprakṛtiviśuddhau carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānaprakṛtiviśuddhau carati | na rūpārambaṇaprakṛtiviśuddhisaṃyoge carati, na rūpārambaṇaprakṛtiviśuddhivisaṃyoge carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇaprakṛtiviśuddhivisaṃyoge carati | na rūpātītānāgatapratyutpannaviśuddhau carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānātītānāgatapratyutpannaviśuddhau carati | na rūpārambaṇātītānāgatapratyutpannaviśuddhau carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇātītānāgatapratyutpannaviśuddhau carati | na rūpātītānāgatapratyutpannaviśuddhisaṃyoge carati, na rūpātītānāgatapratyutpannaviśuddhisaṃyoge carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānātītānāgatapratyutpannaviśuddhisaṃyoge carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānātītānāgatapratyutpannaviśuddhivisaṃyoge carati | na rūpārambaṇātītānāgatapratyutpannaviśuddhisaṃyoge carati, na rūpārambaṇātītānāgatapratyutpannaviśuddhivisaṃyoge na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇātītānāgatapratyutpannaviśuddhisaṃyoge carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇātītānāgatapratyutpannaviśuddhivisaṃyoge carati | evaṃ caran na rūpeṇa saṃyujyate na visaṃyujyate | na vedanāsaṃjñāsaṃskāravijñānaiḥ saṃyujyate na visaṃyujyate | na nāmarūpeṇa saṃyujyate na visaṃyujyate | na viparyāsadṛṣṭigataiḥ saṃyujyate na visaṃyujyate | na kāmarūpārūpyadhātubhiḥ saṃyujyate na visaṃyujyate | na rāgadveṣamohaiḥ saṃyujyate na visaṃyujyate | nātmasattvajīvapudgalabhāvābhāvasaṃjñayā saṃyujyate na visaṃyujyate | nocchedaśāśvatena saṃyujyate na visaṃyujyate | na dhātvāyatanaiḥ saṃyujyate na visaṃyujyate | na pṛthivyaptejovāyvākāśavijñānadhātubhiḥ saṃyujyate na visaṃyujyate | na pratītyasamutpādena saṃyujyate na visaṃyujyate | na pañcabhiḥ kāmaguṇaiḥ saṃyujyate na visaṃyujyate | na saṃkleśavyavadānena saṃyujyate na visaṃyujyate | na dānamātsaryeṇa saṃyujyate na visaṃyujyate | na śīladauḥśīlyena saṃyujyate na visaṃyujyate | na kṣāntivyāpādena saṃyujyate na visaṃyujyate | na vīryakausīdyena saṃyujyate na visaṃyujyate | na dhyānavikṣepeṇa saṃyujyate na visaṃyujyate | na prajñādauṣprajñyacittatayā saṃyujyate na visaṃyujyate | nāviparyāsasamyakprahāṇasmṛtyupasthānarddhipādaiḥ saṃyujyate na visaṃyujyate | nendriyabalabodhyaṅgasamādhisamāpattibhiḥ saṃyujyate na visaṃyujyate | na duḥkhasamudayanirodhamārgaiḥ saṃyujyate na visaṃyujyate | na śamathavidarśanābhyāṃ saṃyujyate na visaṃyujyate | na vidyāvimuktibhyāṃ saṃyujyate na visaṃyujyate | na vimuktijñānadarśanena saṃyujyate na visaṃyujyate | nābhijñābhiḥ saṃyujyate na visaṃyujyate | na pṛthagjanaśrāvakapratyekabuddhabhūmibhiḥ saṃyujyate na visaṃyujyate | nānutpādajñānakṣayajñānābhisaṃskārajñānaiḥ saṃyujyate na visaṃyujyate | na saṃsāranirvāṇābhyāṃ saṃyujyate na visaṃyujyate | na buddhajñānabalavaiśāradyaiḥ saṃyujyate na visaṃyujyate | na lakṣaṇasaṃpadā saṃyujyate na visaṃyujyate | na buddhakṣetravyūhaiḥ saṃyujyate na visaṃyujyate | na duḥkhasamudayanirodhamārgaiḥ saṃyujyate na visaṃyujyate | na śrāvakapratyekabuddhabodhisattvasaṃpadā saṃyujyate na visaṃyujyate | tatkasmāddhetoḥ ? sarvadharmā hi suvikrāntavikrāmin na saṃyuktā na visaṃyuktāḥ | tatkasmāddhetoḥ ? na hi suvikrāntavikrāmin sarvadharmāḥ saṃyogena pratyupasthitā na visaṃyogena | saṃyoga iti hi suvikrāntavikrāmin śāśvatapadametat, visaṃyoga ityuccheda eṣaḥ | sarvadharmāṇāṃ hi suvikrāntavikrāmin na kaścidavabodhaḥ yena saṃyujyeran vā visaṃyujyeran vā | sarvadharmāṇāṃ hi suvikrāntavikrāmin na kaścitsaṃyogāya pratyupasthito na visaṃyogāya | sacet suvikrāntavikrāmin dharmāṇāṃ kaścitsaṃyojayitā vā visaṃyojayitā vā abhaviṣyat, labdho'bhaviṣyaddharmāṇāṃ kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā (vā), vedako vā vedayitā vā, jñātā vā jñāpayitā vā, saṃyojako vā visaṃyojako vā | prajñāpayettathāgataḥ-ayamasau dharmāṇāṃ kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā vā, vedako vā vedayitā vā, jñātā vā jñāpayitā vā, saṃyojako vā visaṃyojako vā | yasmāttarhi vikrāntavikrāmin sarvadharmāṇāṃ na kaścitsaṃyogāya pratyupasthito na visaṃyogāya, tasmānna kaściddharmāṇāṃ kārako vā kārayitā vā, utthāpako vā utthāpayitā vā, samutthāpako vā samutthāpayitā vā, vedako vā vedayitā vā, jñātā vā jñāpayitā vā, saṃyojako vā visaṃyojako vā samupalabhyate | anupalabhyamāne vā tathāgataḥ prajñapayati | viparyāsasamutthitā hi suvikrāntavikrāmin sarvadharmāḥ | na ca viparyāsaḥ kenacitsaṃyukto vā visaṃyukto vā | tatkasmāddhetoḥ ? na hi suvikrāntavikrāmin viparyāsasya vastūpalabhyate, nāpi saṃbhava upalabhyate | tatkasmāddhetoḥ ? abhūto hi suvikrāntavikrāmin viparyāsaḥ, vitatho mṛṣādharmastucchaḥ | na cātra kaściddharma upalabhyate yo'sau viparyāsa ityucyeta | viparyāsa iti suvikrāntavikrāmin vipratilambha eṣa sattvānām, ullāpanaiṣā sattvānām, abhūtaparikalpa eṣa sattvānām, manyanā spandanā prapañcanaiṣā sattvānām | tadyathāpi nāma suvikrāntavikrāmin bāladārako riktena muṣṭinollāpitaḥ saṃjānāti bhūtamiti, evameva suvikrāntavikrāmin bālapṛthagjanā ucchedena viparyāsenollāpitā mūḍhā evaṃ manyante-bhūtametaditi | te abhūte bhūtasaṃjñino viparyāsagrastā durmocyā bhavanti tasmādviparyāsāt | evaṃ suvikrāntavikrāmin sarvabālapṛthagjanā asaṃyuktā avisaṃyuktā bandhanabaddhāḥ saṃdhāvanti | te saṃyoga iti manyante, te saṃyoga ityupalabhante, saṃyoga iti sthāpitaṃ paśyanti, saṃyoga ityabhiniviśante | yatra suvikrāntavikrāmin saṃyogaḥ, tatra visaṃyogaḥ | yaḥ punaḥ saṃyogaṃ nopalabhate na manyate nābhiniviśate, na visaṃyogamapi sa manyate, so'tyantavimuktaḥ | sacedvisaṃyogaṃ manyeta vā upalabheta vā abhiniviśeta vā, saṃyukta evāsau bhavenna visaṃyuktaḥ | tatra suvikrāntavikrāmin bodhisattva imamarthavaśaṃ saṃpaśyan na kenaciddharmeṇa saṃyujyate na visaṃyujyate, nāpi kasyaciddharmasya saṃyogāya pratyupasthito bhavati na visaṃyogāya | iyaṃ suvikrāntavikrāmin bodhisattvasya mahāsattvasya saṃyogavisaṃyogaparijñā prajñāpāramitāyāṃ carataḥ | evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ sarvadharmāṇāṃ pāramadhigacchati ||



punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caran na rūpāsaṅgatāyāṃ carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānāsaṅgatāyāṃ carati | na rūpāsaṅgaviśuddhau carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānasaṅgaviśuddhau carati | na rūpāsaṅgārambaṇe carati, na vedanā-na saṃjñā-na saṃskāra-na vijñānāsaṅgārambaṇe carati | na rūpāsaṅgatāsaṃyoge carati, na rūpāsaṅgatāvisaṃyoge carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānāsaṅgatāsaṃyoge carati, na vijñānāsaṅgatāvisaṃyoge carati | na rūpāsaṅgatāviśuddhisaṃyoge carati, na rūpāsaṅgatāviśuddhivisaṃyoge carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānāsaṅgatāviśuddhisaṃyoge carati, na vijñānāsaṅgatāviśuddhivisaṃyoge carati | na rūpārambaṇaviśuddhisaṃyoge carati, na rūpārambaṇaviśuddhivisaṃyoge carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānārambaṇaviśuddhisaṃyoge carati, na vijñānārambaṇaviśuddhivisaṃyoge carati | tatkasmāddhetoḥ ? sarvāṇi hyetāni suvikrāntavikrāmin na iñjitāni nimittāni spanditāni caritāni vicaritāni bodhisattvena parijñātāni | sa na kvacidbhūyaścarati vicarati ||



punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caran na rūpātītānāgatapratyutpannasaṅgatāyāṃ carati, na rūpātītānāgatapratyutpannāsaṅgatāyāṃ carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānātītānāgatapratyutpannasaṅgatāyāṃ carati, na vijñānātītānāgatapratyutpannasaṅganāyāṃ carati | na rūpātītānāgatapratyutpannaviśuddhau carati, na rūpātītānāgatapratyutpannāviśuddhau carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānātītānāgatapratyutpannaviśuddhau carati, na vijñānātītānāgatapratyutpannāviśuddhau carati | na rūpātītānāgatapratyutpannāsaṅgārambaṇaviśuddhau carati, na rūpātītānāgatapratyutpannāsaṅgārambaṇāviśuddhau carati | na vedanā-na saṃjñā-na saṃskāra-na vijñānātītānāgatapratyutpannāsaṅgārambaṇaviśuddhau carati, na vijñānātītānāgatapratyutpannāsaṅgārambaṇāviśuddhau carati | tatkasmāddhetoḥ ? na hi suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caraṃścaryāṃ samanupaśyati | acaryeyaṃ suvikrāntavikrāmin bodhisattvasya sarvacaryā | prajñāpraveśaścaiṣa prajñāpāramitāyāṃ carataḥ | evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ sarvajñatādharmaparipūrimadhigacchati ||



punaraparaṃ suvikrāntavikrāmin bodhisatvaḥ prajñāpāramitāyāṃ caran na rūpaṃ vivṛtamiti carati, na rūpamavivṛtamiti carati | na vedanā va saṃjñā na saṃskārāḥ | na vijñānaṃ vivṛtamiti carati, na vijñānamavivṛtamiti carati | na rūpaṃ śāntamiti carati, rūpamaśāntamiti carati | na vedanā na saṃjñā na saṃskārāḥ | na vijñānaṃ śāntamiti carati, na vijñānamaśāntamiti carati | na rūpaṃ prakṛtivivṛtamiti carati, na rūpaṃ prakṛtyavivṛtamiti carati | na vedanā va saṃjñā na saṃskārāḥ | na vijñānaṃ prakṛtivivṛtamiti carati, na vijñānaṃ prakṛtyavivṛtamiti carati | na rūpaṃ prakṛtiaśāntamiti aśāntamiti carati | na vedanā na saṃjñā na saṃskārāḥ | na vijñānaṃ prakṛtiśāntamiti aśāntamiti carati | na rūpamatītānāgatapratyutpannaṃ prakṛtiviviktaṃ vā prakṛtiśāntaṃ vā carati | na rūpamatītānāgatapratyutpannaṃ prakṛtyaviviktaṃ cā prakṛtyaśāntaṃ vā carati | na vedanā na saṃjñāṃ na saṃskārāḥ | na vijñānamatītānāgatapratyuatpannaṃ prakṛtiviviktaṃ vā prakṛtiśāntaṃ vā carati, na vijñānamatītānāgatapratyutpannaṃ prakṛtiviviktaṃ vā prakṛttiśāntaṃ vā carati | evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ sarvajñatādharmaparipūrimadhigacchati ||



punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caran rūpaṃ na manyate | evaṃ na vedanāṃ na saṃjñāṃ na saṃskārān | na vijñānaṃ manyate | rūpaviśuddhiṃ na manyate, rūpārambaṇaviśuddhiṃ na manyate | evaṃ vedanā saṃjñā saṃskārāḥ | vijñānaviśuddhiṃ na manyate, vijñānārambaṇaviśuddhiṃ na manyate ||



punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ (prajñāpāramitāyāṃ caran) rūpaṃ nābhiniviśate | evaṃ vedanāṃ saṃjñāṃ saṃskārān | vijñānaṃ nābhiniviśate | rūpaviśuddhiṃ nābhiniviśate | evaṃ vedanā-saṃjñā-saṃskārāḥ | vijñānaviśuddhiḥ nābhiniviśate | rūpārambaṇaviśuddhiṃ nābhiniviśate | evaṃ vedanā-saṃjñā-saṃskārāḥ | vijñānārambaṇaviśuddhiṃ nābhiniviśate | evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ sarvajñatādharmaparipūriṃ gacchati | evaṃ caran suvikrāntavikrāmin bodhisattva āsanno bhavati daśānāṃ tathāgatabalānām, caturṇāṃ tathāgatavaiśāradyānām, aṣṭādaśānāmāveṇikānāṃ buddhadharmāṇām, mahāmaitryā mahākaruṇāyā mahāmuditāyā mahopekṣāyāḥ | evaṃ caran suvikrāntavikrāmin bodhisattva āsanno dvātriṃśatāṃ mahāpuruṣalakṣaṇanām | āsanno bhavati suvarṇavarṇacchavitāyāḥ | āsanno bhavati tathāgatānantaprabhatāyāḥ | āsanno bhavati nāgāvalokitasya | āsanno bhavatyanavalokitamūrdhatāyāḥ | āsanno bhavatyatītānāgatapratyutpannasaṅgajñānadarśanasya | āsanno bhavati tathāgatānuvādānuśāsanīprātihāryasya | āsanno bhavati atītānāgatapratyutpannāsaṅgajñānadarśanavyākaraṇasya | evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ sarvabuddhadharmaparipūrimadhigacchati | evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ buddhakṣetrapariśuddhimadhigacchati | kṣipraṃ śrāvakabodhisattvavyūhasaṃpadaṃ parigṛhṇāti | evaṃ caran suvikrāntavikrāmin bodhisattvo na rūpe pratiṣṭhate, na vedanāsaṃjñāsaṃskāravijñāneṣu pratiṣṭhate | na nāmarūpe pratiṣṭhate | na viparyāsanīvaraṇadṛṣṭigateṣu pratiṣṭhate| na kāmarūpārūpyadhātau pratiṣṭhate, nātmadhātau, na sattvadhātau pratiṣṭhate | na pudgalajīvasaṃjñāyāṃ pratiṣṭhate | na pṛthivyaptejovāyvākāśavijñānadhātau pratiṣṭhate | na dhātvāyataneṣu pratiṣṭhate | na saṃkleśavyavadāne pratiṣṭhate | na pratītyasamutpāde pratiṣṭhate | na tyāgamātsarye pratiṣṭhate | na śīladauḥśīlye pratiṣṭhate | na kṣāntivyāpāde pratiṣṭhate | na vīryakausīdye pratiṣṭhate | na dhyānavikṣepe pratiṣṭhate | na prajñādauṣprajñye pratiṣṭhate | na smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgeṣu pratiṣṭhate | na dhyānavimokṣasamādhisamāpattiṣu pratiṣṭhate | na duḥkhasamudayanirodhamārgeṣu pratiṣṭhate | na kṣayānutpādābhisaṃskārajñāneṣu pratiṣṭhate | na śamathavidarśanāyāṃ pratiṣṭhate | nābhijñāsu pratiṣṭhate | na vidyāvimuktau pratiṣṭhate | na śrāvakapratyekabuddhasamyaksaṃbuddhabhūmiṣu pratiṣṭhate | na pṛthagjanaśrāvakapratyekabuddhadharmeṣu pratiṣṭhate | na nirvāṇe pratiṣṭhate | na buddhajñānabalavaiśāradyeṣu pratiṣṭhate | nāsaṅgajñāne pratiṣṭhate | nātītānāgatapratyutpannajñānadarśaneṣu pratiṣṭhate | na buddhakṣetrasaṃpadi pratiṣṭhate | na śrāvakavyūhasaṃpadi pratiṣṭhate | na bodhisattvavyūhasaṃpadi pratiṣṭhate | tatkasmāddhetoḥ ? apratiṣṭhitā hi suvikrāntavikrāmin sarvadharmāḥ | na hi suvikrāntavikrāmin sarvadharmāṇāṃ pratiṣṭhānaṃ vidyate | tatkasmāddhetoḥ ? sarvadharmā hi suvikrāntavikrāmin anālayāḥ | anālayatvānna pratiṣṭhante | sacetsuvikrāntavikrāmin dharmāṇāṃ pratiṣṭhānamabhaviṣyat, ālayo vā kūṭastho vā dharmāṇāmabhaviṣyat, ni(nya ?) darśayiṣyattathāgato dharmāṇāṃ pratiṣṭhānam-idaṃ dharmāṇāṃ pratiṣṭhānam, ayaṃ dharmāṇāmālayaḥ, ayaṃ dharmāṇāṃ saṃcaya iti | yasmāttarhi suvikrāntavikrāmin sarvadharmā apratiṣṭhitāḥ anālayāḥ asaṃcayāḥ, tasmānna kaściddharmaḥ kūṭasthaḥ | tasmāttathāgato dharmāṇāṃ pratiṣṭhānaṃ vā ālayaṃ vā saṃcayaṃ vā na nirdiśati | na hi suvikrāntavikrāmin dharmāḥ pariniṣpannāḥ, nāpi svabhāvaḥ kaścit, asaṃbhavādapariniṣpattito dharmāṇāṃ na kaścidavatiṣṭhate | tenocyate apratiṣṭhitāḥ sarvadharmā iti | asthānayogena anadhiṣṭhānayogena suvikrāntavikrāmin apratiṣṭhitāḥ sarvadharmāḥ | nāsti suvikrāntavikrāmin sarvadharmāṇāṃ sthitiḥ | tadyathāpi nāma suvikrāntavikrāmin catasṛṇāṃ mahānadīnāmanavataptāt sarasaḥ prasravantīnāṃ nāstyadhiṣṭhānamanyatra mahāsamudrāt, evameva suvikrāntavikrāmin sarvadharmāṇāṃ nāsti sthitiḥ, yāvadanabhisaṃskāraṃ na kṣapayanti | anabhisaṃskāra iti suvikrāntavikrāmin na tatra sthānaṃ nāsthānaṃ nādhiṣṭhānam, sarvatraiṣā gaṇanā nāsti | sthānamiti vā adhiṣṭhānamiti vā asthānamiti vā abhisaṃskāra iti suvikrāntavikrāmin gaṇanaiṣā nirdiṣṭā | yathāsattvapravṛttisaṃdarśanametatkṛtamasthānaṃ vā sthānaṃ vā pratiṣṭhānaṃ vā | nānabhisaṃskāre kācidbhūya iyaṃ gaṇanā | tenocyate apratiṣṭhitāḥ sarvadharmā iti | ayaṃ suvikrāntavikrāmin bodhisattvasya sarvadharmāpratiṣṭhānayogaḥ prajñāpāramitāyāṃ carataḥ | evaṃ caran suvikrāntavikrāmin bodhisattvaḥ kṣipraṃ sarvajñadharmān paripūrayati, āsannaśca bhavatyanuttarāyāṃ samyaksaṃbodhau, kṣipraṃ ca bodhimaṇḍamupasaṃkrāmati, kṣipraṃ ca sarvajñajñānaṃ pratilabhate, kṣipraṃ ca atītānāgatapratyutpannajñānaparipūrimadhigacchati, kṣipraṃ ca sarvasattvacittacaritavispanditānāṃ pāraṃ gacchati ||



tasmāttarhi suvikrāntavikrāmin bodhisattvena mahāsattvena arthaṃ kartukāmena, sarvasattvānāṃ dānaṃ dātukāmena, sarvasattvān dharmadānena saṃtarpayitukāmena, sarvasattvānāmavidyāṇḍakośaṃ bhettukāmena, sarvasattvānāṃ mahājñānaṃ buddhajñānamupasaṃhartukāmena, sarvasattvānāmanukampakena bhavitukāmena, sarvasatvānāṃ hitaiṣiṇā bhavitukāmena, sarvasattvānāṃ dharmasubhikṣaṃ kartukāmena, sarvasattvānāṃ bhogasubhikṣaṃ kartukāmena, sarvasattvāṃ śīlabhikṣaṃ kartukāmena, sarvasattvānāṃ kṣāntisauratyasubhikṣaṃ kartukāmena, sarvasattvāṃ vīryasubhikṣaṃ kartukāmena, sarvasattvānāṃ dhyānabhikṣaṃ kartukāmena, sarvasattvānāṃ prajñāsubhikṣaṃ kartukāmena, sarvasattvānāṃ vimukṣisubhikṣaṃ kartukāmena, sarvasattvānāṃ svargopapattisubhikṣaṃ kartukāmena, sarvasattvānāṃ vidyāvimuktisubhikṣaṃ kartukāmena, sarvasattvānāṃ vumuktijñānadarśanasubhikṣaṃ kartukāmena, sarvasattvānāṃ nīvaraṇasubhikṣaṃ kartukāmena, sarvasattvānāṃ buddhadharmasubhikṣaṃ kartukāmena, sarvasattvānāṃ sarvaguṇasaṃpatsubhikṣaṃ kartukāmena, dharmacakraṃ pravartayitukāmena apravartitapūrvaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā punaḥ kenacillokena sahadharmeṇa, dharmasāṃkathyaṃ kartukāmena, buddhabhūmau vyākartukāmena, śrāvakabhūmau vyākartukāmena, pratyekabuddhabhūmau vyākartukāmena, sarvasattvānāṃ pūrvapraṇidhānakuśalamūlāni saṃcodayitukāmena asyāṃ prajñāpāramitāyāṃ śikṣitavyaṃ ghaṭitavyaṃ vyāyacchitavyaṃ prajñāpāramitābhāvanāyogamanuyuktena bhavitavyam | nāhaṃ suvikrāntavikrāmin bodhisattvasya kaṃciddharmamevaṃ kṣipraṃ paripūrikaraṃ samanupaśyāmi sarvadharmāṇāṃ yatheha prajñāpāramitāyāṃ yathānirdiṣṭāyāmabhiyogaḥ pratipattiḥ asya vihārasyānutsargaḥ yaduta prajñāpāramitāvihārāya ||



ye kecitsuvikrāntavikrāmin bodhisattvā asyāṃ prajñāpāramitāyāṃ caranti, niṣṭhā tatra gantavyā-āsannā ime bodhisattvā anuttarāyāṃ samyaksaṃbodhiviti | yeṣāṃ keṣāṃcit suvikrāntavikrāmin iyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati, śrutvā cādhimokṣyanti abhinandiṣyanti, bhūtasaṃjñāṃ cotpādayiṣyanti, teṣāmapyahaṃ kuśalamūlamanuttarāyāḥ samyaksaṃbodherāhārakaṃ vadāmi-niṣṭhā ca tatra gantavyā-mahāprajñāsaṃbhāropacitā hyete kulaputrā vā kuladuhitaro vā, anyāni ca kuśalamūlāni parigṛhṇantīti | yeṣāṃ ca suvikrāntavikrāmin bodhisattvānāmayaṃ prajñāpāramitopāyakauśalyaparivartanirdeśo hastaṃ gamiṣyati, kiṃcāpi tatra kecinna vyākṛtā bhaviṣyanti saṃmukhaṃ buddhairbhagavadbhiḥ, atha ca punarveditavyametat-āsannā hyete vyākaraṇasya, nacireṇaite saṃmukhaṃ vyākaraṇaṃ pratilapsyanta iti ||



tadyathāpi nāma suvikrāntavikrāmin ye sattvā daśakuśalān karmapathān samādāya vartante, niṣṭhā tatra gantavyā-āsannā hyete sattvā uttarakuruṣūpapatteḥ | evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaṃ prajñāpāramitā hasyaṃ gamiṣyati, veditavyametat-āsanno'yamanuttarāyāḥ samyaksaṃbodheriti ||



tadyathāpi nāma suvikrāntavikrāmin ye sattvā dānaṃ prayacchanti muktatyāgāśca bhavanti, sattvāṃśca dānena priyavadyatayā arthacaryayā samānārthatayā ca saṃgṛhṇanti, śīlaṃ ca rakṣanti, nihatamānāśca bhavati, niṣṭhā tatra gantavyā-kṣipramime sattvā mahābhogā bhavantyuccakulīnāśca ||



tadyathāpi nāma suvikrāntavikrāmin ye sattvā dānaśīlāśca bhavanti śīlasaṃpannāśca bhavanti, kṣāntisaṃpannāśca bhavanti, vīryadhyānapratiṣṭhitāḥ prajñayā samanvāgatāśca bhavanti, maitrī ca sattvānāmantike utpādayanti, sattvāṃśca śīle samādāpayanti, adhipatisaṃvartanīyaṃ ca karmopacinvanti, veditavyametat-acirādete cakravartirājyaṃ kārayiṣyanti iti | evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaṃ prajñāpāramitā hastagatā bhaviṣyati, veditavyametat-kṣipramayaṃ bodhimaṇḍamupasaṃkramiṣyatīiti ||



tadyathāpi nāma suvikrāntavikrāmin yasya rājñaḥ kṣatriyasya pūrṇāyāṃ pūrṇamāsyāṃ pañcadaśyāṃ purato'rthakaraṇe saṃniṣaṇṇasya cakraratnaṃ prādurbhavati, tatraivaṃ veditavyam-cakravartī cāyaṃ bhaviṣyati, kṣipraṃ cāsya sapta ratnāni prādurbhaviṣyantīti | evameva suvikrāntavikrāmin yasya bodhisattvasya ayaṃ prajñāpāramitāparivarto hastaṃ gamiṣyati, veditavyamidam-kṣipramayaṃ sarvajñatārambaṇaiḥ samanvaṅgībhaviṣyati iti ||



tadyathāpi nāma suvikrāntavikrāmin ye sattvā utkṛṣṭakuśalamūlasamanvāgatāśca bhaviṣyanti śobhanasamācārāśca bhaviṣyanti, udārādhimuktikāśca bhaviṣyanti, pratikūlasaṃjñā caiṣāṃ mānuṣyake ātmabhāve saṃtiṣṭhate, śīlasaṃpannāśca bhavanti, mahājanasya ca kṛtyakāriṇo bhavanti, devopapattiṃ cākāṅkṣanti, veditavyametat-kṣipramete cāturmahārājikānāṃ devānāṃ sahavratāyopapatsyante, tatra cādhipatyaṃ kārayiṣyanti | ye kecitsuvikrāntavikrāmin pariśuddhataraiḥ kuśalamūlaiḥ samanvāgatā utkṛṣṭakuśalamūlāśca pūrvaṃ ca dāna dadati paścātsvayaṃ bhuñjate, prāk cānyeṣāṃ sattvānāṃ kṛtyāni kurvanti paścādātmanaḥ, na cādharmarāgaraktā bhavanti, na viṣamarāgaraktā bhavanti, devaiśvaryādhipatyaṃ cākāṅkṣanti, veditavyametat-acirādete aprakampyaṃ devānāṃ trāyastriṃśatāmaiśvaryādhipatyaṃ kariṣyanti, śakrāśca bhaviṣyanti devānāmindrā iti | evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya iyaṃ prajñāpāramitā upanaṃsyate, niṣṭhā tatra gantavyā-kṣipramayaṃ sarvadharmaiśvaryādhipativaśavartitāmanuprāpsyatīti ||



tadyathāpi nāma suvikrāntavikrāmin ye sattvāścaturṇāṃ brahmavihārāṇāṃ lābhino bhavanti, veditavyametat-kṣipramete brahmaloke upapatsyanta iti | evameva suvikrāntavikrāmin yasya kasyacid bodhisattvasya ayaṃ prajñāpāramitānirdeśa upanaṃsyate, veditavyamidam-kṣipramayaṃ dharmacakraṃ pravartayiṣyatīti ||



tadyathāpi nāma suvikrāntavikrāmin vārṣikeṣu māseṣu pratyupasthiteṣu iyaṃ mahāpṛthivī meghān pratītya snigdhā bhavati, anupūrveṇa ca pravarṣati, devenābhiṣyandamānā uparyupari udakaṃ pravarṣanti, yenotsāhaṃ bahavo'nugacchanti | ye cāsyā mahāpṛthivyāstalaṃ saṃtarpayanti | evamiyaṃ mahāpṛthivī abhyantarā ca abhiṣyanditā snigdhā ca bhavati, upariṣṭācca udakamuhyate, yathā nimnāni ca sthalāni saṃtarpayati, evamiyaṃ mahāpṛthivī upariṣṭānmeghairabhiṣyanditā satī tṛṇagulmauṣadhivanaspatīnābhiṣyandayati | te'bhiṣyanditāḥ santo bahūn śākhāpatrapalāśān muñcanti bahupuṣpaphalāśca bhavanti, tadā ceyaṃ mahāpṛthivī manojñagandhamutsṛjati | evamiyaṃ mahāpṛthivī puṣpaphalotsasarastaḍāgaistasmin samaye upaśobhitā bhavati | tataśca tuṣṭā bhavanti manuṣyāśca amanuṣyāśca tāni puṣpaphalāni paribhuñjamānāstaṃ ca gandhaṃ jighrantaḥ | evameva suvikrāntavikrāmin yadā bodhisattvasya iyaṃ prajñāpāramitā abhimukhī bhavati, asyāṃ ca prajñāpāramitāyāṃ yogamāpadyate, veditavyametat suvikrāntavikrāmin acireṇāyaṃ bodhisattvo'bhiṣyanditaḥ sarvajñajñānena, sarvajñajñānaṃ vivariṣyati, sarvajñajñānaṃ prakāśayiṣyati, tena ca sattvānārdrīkariṣyatyanuttaradharmaratnaprakāśanatāyai ||



tadyathāpi nāma suvikrāntavikrāmin ye'navataptasya nāgarājasya bhavane sattvā upapannāḥ, te catvāro mahānadīrutsṛjati yā mahāsamudraṃ saṃtarpayanti | evameva suvikrāntavikrāmin yeṣāṃ bodhisattvānāmiyaṃ prajñāpāramitā hastamupanaṃsyati, asyāṃ na śikṣiṣyante, sarve te mahādharmadhārāḥ pravarṣanti, yābhiḥ sarvasattvān dharmadānena saṃtarpayiṣyanti ||



tadyathāpi nāma suvikrāntavikrāmin ye kecitsattvāḥ sumeroḥ parvatarājasyāntikamupasaṃkrāmanti, sarve te ekavarṇā bhavanti yaduta suvarṇavarṇā bhavanti | evameva suvikrāntavikrāmin yeṣāṃ bodhisattvānāmayaṃ prajñāpāramitānirdeśo hastagato bhaviṣyati, sarve te ekāṃ gatiṃ gamiṣyanti yaduta tathāgatagatiṃ sarvajñatāgatim ||



tadyathāpi nāma suvikrāntavikrāmin sāgaro mahāsamudraḥ sarvodakasaṃdhārayitā, nityaṃ tatra sarvamudakaṃ samavasarati, evameva suvikrāntavikrāmin yasya kasyacidbodhisattvasya ayaṃ prajñāpāramitānirdeśo hastagato bhaviṣyati, niṣṭhā tatra gantavyā-kṣipramayaṃ sarvadharmasāgaratāṃ sarvadharmabhājanatāṃ sarvadharmasamavasaraṇatāmanuprāpsyati, kṣipraṃ ca dharmasaṃketena akṣobhyo bhaviṣyatīti ||



tadyathāpi nāma suvikrāntavikrāmin sūryamaṇḍalamabhyudgacchat sarvā diśaḥ prabhādhyāmīkaroti, evameva suvikrāntavikrāmin bodhisattvo'syāṃ prajñāpāramitāyāṃ caran sarvasattvānāṃ dharmāvabhāsakṛtyena pratyutpasthito bhavati, ihābhyudgacchan suvikrāntavikrāmin bodhisattvaḥ sarvasattvānāṃ kuśalamūlāvabhāsena pratyupasthito bhavati, sarvasattvānāṃ ca dakṣiṇīyatāṃ gacchati, sarvasattvānāṃ ca puṇyakṣetraviśuddhiṃ gacchati, sarvasattvānāṃ cābhigamanīyo bhavati, sarvasattvānāṃ ca pūjyo bhavati praśaṃsanīyaḥ ||



asyāṃ suvikrāntavikrāmin prajñāpāramitāyāṃ śikṣamāṇo bodhisattvo'gratāyāṃ śikṣate, sarvasattvānāṃ ca nirvāṇapathaśodhanāya śikṣate | tatkasmāddhetoḥ ? eṣā hi suvikrāntavikrāmin agrā śikṣā jyeṣṭhā varā pravarā anuttarā niruttarā yeyaṃ prajñāpāramitāśikṣā | asyāṃ śikṣamāṇaḥ suvikrāntavikrāmin bodhisattvaḥ sarvaśikṣāpāramitāṃ prāpnoti, sarvaśikṣāśca samādāya abhyudgacchati, sarvaśikṣāṇāṃ ca deśayitā bhavati, sarvaśikṣāṇāṃ ca abhivāhayitā bhavati, asyāṃ hi suvikrāntavikrāmin śikṣāyāmatītānāgatapratyutpannā buddhā bhagavanto bodhisattvacaryāyāṃ carantaḥ śikṣitāḥ śikṣiṣyante śikṣante ca | asyāṃ ca śikṣāyāṃ supratiṣṭhitā buddhā bhagavantaḥ sarvasattvebhyo'nuttarāṃ śikṣāpariśuddhiṃ saṃprakāśitavantaḥ, saṃprakāśayanti ca | tatkasmāddhetoḥ ? sarvalokābhyudgataśikṣā hyeṣā suvikrāntavikrāmin yaduta prajñāpāramitāśikṣā | sarvalokaviśiṣṭā śikṣā sarvalokasvayaṃbhūśikṣā yaduta prajñāpāramitāśikṣā | prajñāpāramitāyāṃ śikṣamāṇaḥ suvikrāntavikrāmin bodhisattvo na kasmiṃściddharme śikṣito bhavati laukike vā lokottare vā, saṃskṛte vā asaṃkṛte vā, sāsrave vā anāsrave vā, sāvadye vā anavadye vā | na kvacitsaṅgaṃ janayati, sarvadharmāsaṅgavihārī bhavati | tatkasmāddhetoḥ ? sarvadharmā hi suvikrāntavikrāmin asaktā abaddhā amuktāḥ | nāpi kasyaciddharmasya saṅgena pratyupasthitā na bandhanena | rūpaṃ hi suvikrāntavikrāmin asaktamabaddhamamuktam | vedanāsaṃjñāsaṃskāravijñānamasaktamabaddhamamuktam | nāmarūpamasaktamabaddhamamuktam | viparyāsadṛṣṭigatanīvaraṇānyasaktāni abaddhāni amuktāni | rāgadveṣamohā asaktā abaddhā amuktāḥ | ṣaḍādhyātmikānyāyatanāni asaktāni abaddhāni amuktāni | ṣaḍbāhyāyatanāni asaktāni abaddhāni amuktāni | kāmarūpārūpyadhātavo'saktā abaddhā amuktāḥ | ātmadhātuḥ sattvadhātuśca asakto'baddho'muktaḥ | pratītyasamutpādo'sakto'baddho'muktaḥ | saṃkleśavyavadānamasaktamabaddhamamuktam | evaṃ tyāgamātsaryaśīladauḥśīlyakṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyāni asaktāni abaddhāni amuktāni | duḥkhasamudayanirodhamārgā asaktā abaddhā amuktāḥ | smṛtyupasthānasamyakprahāṇarddhipādāpramāṇāviparyāsā amuktāḥ | indriyabalabodhyaṅgasamādhisamāpattayo'saktā abaddhā amuktāḥ| pṛthivyaptejovāyvākāśavijñānadhātavo'saktā abaddhā amuktāḥ | anutpādakṣayābhisaṃskārajñānāni asaktāni abaddhāni amuktāni | avidyāvimukti asakte abaddhe amukte | abhijñāsaṅgatā asaktā abaddhā amuktā | vidyāvimuktijñānadarśanamasaktamabuddhamamuktam | pṛthagjanaśrāvakapratyekabuddhadharmā asaktā abaddhā amuktāḥ | nirvāṇamasaktamabaddhamamuktam | buddhajñānabalavaiśāradyāni asaktāni abaddhāni amuktāni | atītānāgatapratyutpannāsaṅgajñānadarśanamasaktamabaddhamamuktam | tatkasmāddhetoḥ ? sarvadharmāṇāṃ hi suvikrāntavikrāmin bandhanaṃ nopalabhyate | asaṅgā abaddhā hi suvikrāntavikrāmin sarvadharmāḥ, tena teṣāṃ vimuktirnopalabhyate | asaktā iti suvikrāntavikrāmin na teṣāṃ kaścinmocayitā, api tu yadevaṃ sarvadharmāṇāṃ darśanam, idamucyate asaṅgajñānadarśanamiti | asaṅga iti suvikrāntavikrāmin saṅgānupalabdhiḥ | asaṅgo'saṅgatayā, asaṅgo'saṅgabhūtatayā asaṅga ityucyate | nātra kaścidupalabhyate, yaḥ saṃyujyeta vā badhyeta vā | yataśca nopalabhyate yaḥ saṃyujyate vā badhyeta vā, tena asaṅga ityucyate | abaddha iti suvikrāntavikrāmin bandhānanupalabdhitaḥ, bandhanābhūtatayā abaddha ityucyate | na hi tatra kiṃcidbandhanaṃ vidyate, nāpi tatra kaścidupalabhyate yo baddhaḥ | yataśca nopalabhyate yo baddhaḥ, tena abaddha ityucyate | yaśca asakto'baddhaḥ, kutastasya muktiḥ ? yaśca na sajjate na badhyate, mukto'sau visaṃyuktaḥ śītībhūto vipramuktaḥ | tatra na kācidbhūyo bandhanā | tenocyate vimukta iti | mokṣo'sya bhūyo na saṃvidyate | ayaṃ suvikrāntavikrāmin bodhisattvasya sarvadharmāsaktābaddhāmuktajñānadarśanapraveśaḥ prajñāpāramitāyāṃ carataḥ | evaṃ caran suvikrāntavikrāmin bodhisattva āsanno bhavatyanuttarāyāḥ samyaksaṃbodheḥ | kṣipraṃ ca sa sarvajñajñānaṃ pratilabhate | imāmahaṃ suvikrāntavikrāmin mudrāṃ sthāpayāmi bodhisattvānāṃ saṃśayacchedāya prajñāpāramitāmabhiyuktānāṃ prajñāpāramitāyāṃ caratām | svayamimaṃ suvikrāntavikrāmin mudrānirdeśamadhiṣṭhāsyāmi, na pratibalā mama śrāvakā imāṃ prajñāpāramitāmudrāṃ paścime kāle paścime samaye paścimāyāṃ pañcaśatyāṃ dhārayitum ||



atha khalu bhagavān bhadrapālasusārthavāhapūrvaṃgamāni pañcamātrāṇi bodhisattvaśatānyāmantrayate sma suvikrāntavikrāmiṇaṃ ca bodhisattvam-śakyatha yūyaṃ kulaputrāstathāgate parinirvṛte paścime kāle paścime samaye paścimikāyāṃ pañcaśatyāṃ saddharmāntardhānakālasamaye saddharmavipralope vartamāne saṃkṣīṇakāle imaṃ tathāgatasya anekakalpakoṭīniyutaśatasahasrasamudānītaṃ dharmaratnakoṣaṃ prajñāpāramitāpūrvaṃgamaṃ prajñāpāramitāprabhavaṃ prajñāpāramitāpratiṣṭhānaṃ dhārayitum, parebhyaśca vistareṇa saṃprakāśayitum ? evamukte bodhisattvā bhagavantametadavocat-śakyāmo vayaṃ bhagavan imaṃ tathāgatasya anekakalpakoṭīniyutaśatasahasrasamudānītamanuttaraṃ dharmaratnakoṣaṃ prajñāpāramitāpūrvaṃgamaṃ prajñāpāramitāprabhavaṃ prajñāpāramitāpratiṣṭhānaṃ dhārayitum, parebhyaśca vistareṇa saṃprakāśayitum | kiṃcāpi bhagavan sa kālo mahābhayo mahākāntāro mahāghoraśca bhaviṣyati, yadbhūyasā ca tasmin samaye sattvāḥ saddharmavyavanasaṃvartanīyena karmaṇā samanvāgatā bhaviṣyanti, viṣamalobhalubdhā viṣamarāgaraktā adharmarāgaraktā īrṣyālobhaparītacetasaḥ krodhanāścaṇḍāḥ paruṣāḥ durvacasaḥ śaṭhāḥ kuhakā māyāvino'dharmacāriṇaḥ kalahabhaṇḍanavivādavigrahabahulā asaṃvarasthitāḥ lubdhā lobhābhibhūtāḥ kusīdāḥ hīnavīryā muṣitasmṛtayo'saṃprajñāstuṇḍāḥ mukharāḥ pragalbhā antarhṛdayapraticchannapāpakarmāṇaḥ utsadarāgadveṣamohā avidyāṇḍakoṣatamomohāndhakārābhibhūtā mārapakṣānukūlacāriṇaḥ pratyarthikāśca bhaviṣyanti, asya gambhīrasya dharmavinayasya dharmaratnakoṣasya apratyudgatamanaḥśīlāśca bhaviṣyanti, atha ca punarutsahāmahe vayaṃ bhagavan imaṃ tathāgatasya anekakalpakoṭīniyutaśatasahasrakuśalamūlasamudānītamanuttaraṃ dharmaratnakoṣaṃ dhārayituṃ vācayitum, ye ca tasminnantakāle parīttaparīttā api sattvā bhaviṣyanti ebhirdharmairarthikāḥ, eṣu dharmeṣu śikṣitukāmā, aśaṭhā ṛjavo'māyāvinaḥ, ye jīvitamapi parityajeyuḥ, na punareṣāṃ dharmāṇāṃ pratyarthikā bhaveyuḥ, nāpīmān dharmān pratikṣipeyuḥ, nopyebhyo dharmebhyaḥ parāṅmukhā bhaveyuḥ, teṣāmarthaṃ kariṣyāmaḥ, utsāhaṃ ca dāsyāmaḥ, eṣvevaṃrūpeṣu dharmeṣu saṃdarśayiṣyāmaḥ, samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ ||



atha khalu bhagavāṃstasyāṃ velāyāmidaṃ dharmādhiṣṭhānaṃ prajñāpāramitānirdeśamadhitiṣṭhiti sma, mārasya ca pāpīyaso'smin dharmaparyāye mārapāśānāṃ chedāya adhiṣṭhānamakarot | atha khalu bhagavān smitaṃ prāviṣkaroti sma, yathāyaṃ trisāhasramahāsrāhasro lokadhāturmahatāvabhāsena sphuṭo'bhūt | devā api manuṣyān paśyanti sma, manuṣyā api devān | ye tatra saṃnipatitā devanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ, te sarve divyaiḥ puṣpairbhagavantamabhyavakiranti sma, divyāni ca cīvarāṇi kṣipanti sma, mahāntaṃ ca nirnādanirghoṣamakārṣuḥ-mahādhiṣṭhānaṃ batedaṃ tathāgatenādhiṣṭhitaṃ yatrāgatirmārāṇāṃ pāpīyasām | sarvamārapāśa hi cchinnā anena dharmādhiṣṭhānena ca | teṣāṃ kulaputrāṇāṃ kuladuhitṛṇāṃ ca bhūyo mārebhyaḥ pāpīyobhyo'bhayaṃ pratikāṅkṣitavyam | ye imaṃ dharmaparyāyaṃ dhārayiṣyanti vācayiṣyanti parebhyaśca vistareṇa saṃprakāśayiṣyanti, uttīrṇāste bodhisattvā bhaviṣyanti | māraṃ ca te pāpīyāṃsaṃ sasainyaṃ parājayiṣyanti ye imaṃ dharmaparyāyaṃ dhārayiṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti ||



atha khalu bhagavān suvikrāntavikrāmiṇaṃ bodhisattvametadavocat-evametatsuvikrāntavikrāmin, evametat, yathaite devaputrā vāco bhāṣante | baddhasīmā suvikrāntavikrāmin mārāṇāṃ pāpīyasāmasmin dharmaparyāye bhāṣyamāṇe tathāgatena | ye'tra khalu punaḥ suvikrāntavikrāmin kulaputrā vā kuladuhitaro vā imaṃ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti, agatistatra mārasya pāpīyaso bhaviṣyati, anākramaṇīyāśca te kulaputrāḥ kuladuhitaraśca bhaviṣyanti māraiḥ pāpīyobhiḥ | nihatamārapratyarthikāśca te bhaviṣyanti uttīrṇasaṃgrāmāśca, ye imaṃ dharmaparyāyamudgrahīṣyanti dhārayiṣyanti vācayiṣyanti, parebhyaśca vistareṇa saṃprakāśayiṣyanti | na khalu punaḥ suvikrāntavikrāmin ayaṃ dharmaparyāyaḥ saṃkliṣṭānāṃ sattvānāṃ hastaṃ gamiṣyati, nāpi mārapāśabaddhānāṃ | ājāneyabhūmiriyaṃ suvikrāntavikrāmin, neyamanājāneyānāmanājāneyabhūmiḥ | tadyathāpi nāma suvikrāntavikrāmin ye te bhaviṣyanti hastyājāneyā vā aśvājāneyā vā, na te koṭṭarājñāṃ paricaryāṃ kurvanti, nāpi te krūrajanānāṃ darśanamupayānti | cakravartināṃ suvikrāntavikrāmiṃstathārūpā hastyājāneyā aśvājāneyāśca darśanamupayānti, teṣāṃ ca abhyudgacchanti paribhogāya upasthānaparicaryāyai, cakravartināṃ hi rājñāṃ paribhogāya bhavanti | evameva suvikrāntavikrāmin manuṣyājāneyānāṃ sattvānāmime evaṃrūpā dharmaparyāyāḥ paribhogāya hastaṃ gamiṣyanti | tadyathāpi nāma suvikrāntavikrāmin upoṣadho nāgarājaḥ supratiṣṭhitaśca nāgarājaḥ airāvaṇo nāgarājaḥ | na te manuṣyāṇāmupabhogāya saṃkrāmanti, nāpi te manuṣyāṇāṃ darśanāyopasaṃkrāmanti, nāpi te anyeṣāṃ devānāmupabhogāya paribhogāya saṃkrāmanti, devājāneyānāṃ te nāgarājānaḥ paribhogāya saṃkrāmanti | yathā yathā ca śakro devānāmindro'bhikrāmati vyūhaṃ kṛtvā, tathā tathā cāpi nāgarājānastādṛśameva vyūhaṃ kṛtvā upasaṃkrāmanti paribhogāya | evameva suvikrāntavikrāmin ye te bhaviṣyanti manuṣyendrāḥ puruṣendrāḥ teṣāmime dharmaparyāyā upabhogaparibhogāya bhaviṣyanti, yaduta vācanatayā deśanatayā saṃprakāśanatayā, teṣāṃ ceme dharmaparyāyā mahāvyūhā mahāviṣkārā mahādharmālokā bhaviṣyanti, mahatīṃ ca dharmaprītimeṣu dharmaparyāyeṣu te'nubhaviṣyanti | mahatā ca prītiprāmodyena samanvāgatā bhaviṣyanti, asya dharmaparyāyasya ekaṃ nayaṃ ye dhārayiṣyanti, kaḥ punarvādo ye sakalasamāptaṃ lekhayitvā dhārayiṣyanti pūjayiṣyanti vaistārikaṃ ca kariṣyanti, te te manuṣyendrā manuṣyājāneyāḥ | parigṛhītāste khalu punaḥ suvikrāntavikrāmin anena dharmaparyāyeṇa bhaviṣyanti | agatirasminnanājāneyānām | etadapyahaṃ suvikrāntavikrāmin sarvasaṃśayacchedāya vadāmi ||



asmin khalu punardharmaparyāye bhagavatā bhāṣyamāṇe anekairaprameyairbodhisattvairanutpattikeṣu dharmeṣu kṣāntiḥ pratilabdhābhūt | aprameyāsaṃkhyeyāśca sattvāa anuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti | niyatāśca te tathāgatena nirdiṣṭā abhūvan bodhāya ||



idamavocadbhagavān | āttamanāḥ suvikrāntavikrāmī bodhisattvo mahāsattvaḥ, catasraḥ parṣadaḥ, sadevamānuṣanāgayakṣagandharvāsuragaruḍakinnaramahoragaśca loko bhagavato bhāṣitamabhyanandan || iti ||



ārya prajñāpāramitāyāmanuśaṃsāparivartaḥ saptamaḥ ||

āryasuvikrāntavikrāmiparipṛcchā prajñāpāramitānirdeśaḥ ||

sārdhadvisāhasrikā bhagavatī āryaprajñāpāramitā samāptā ||



yā sarvajñatayā nayatyupaśamaṃ śāntaiṣiṇaḥ śrāvakān

yā mārgajñatayā jagaddhitakṛtāṃ lokārthasaṃpādikā |



sarvākāramidaṃ vadanti munayo viśvaṃ yayā saṃgatā-

stasyai śrāvakabodhisattvagaṇino buddhasya mātre namaḥ || 1 ||

ye dharmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |

teṣāṃ ca yo nirodho evaṃ vādī mahāśramaṇaḥ || 2 ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project