Digital Sanskrit Buddhist Canon

5 subhūtiparivartaḥ pañcamaḥ

Technical Details
5 subhūtiparivartaḥ pañcamaḥ |



atha khalvāyuṣmān śāradvatīputra āyuṣmantaṃ subhūtimetadavocat-kimāyuṣman subhūte tūṣṇīṃbhāvenātināmayasi ? kiṃ na pratibhāti te prajñāpāramitāmārabhya ayaṃ śāstā svayaṃ saṃmukhībhūtaḥ, iyaṃ ca parṣad bhājanībhūtā gambhīrāyā dharmadeśanāyāḥ ? śuddheyamāyuṣman subhūte parṣat, ākāṅkṣati ca gambhīraṃ dharmaṃ śrotum ||



evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputramevamāha-nāhaṃ tamāyuṣman dharmaṃ samanupaśyāmi yaṃ me ārabhya pratibhāyāt-na cāhamāyuṣman śāradvatīputra prajñāpāramitāṃ samanupaśyāmi, na ca bodhisattvaṃ nāpi pratibhānam, nāpi yatpratibhāyāt, nāpi yena pratibhāyāt, nāpi yataḥ pratibhāyāt | evaṃ samanupaśyan nāhamāyuṣman śāradvatīputra prajñāpāramitāṃ bodhisattvānāṃ mahāsattvānāṃ yacca pratibhāyāt, yena ca pratibhāyāt, yataśca pratibhāyāt, yasya ca pratibhāyāt, kimiti nirdekṣyāmi, kiṃ me ārabhya pratibhāsyati | eṣaivātra āyuṣman śāradvatīputra prajñāpāramitā yo'vyāhāraḥ, anudāhāraḥ, anabhihāraḥ, anabhilāpaḥ | na hi āyuṣman śāradvatīputra prajñāpāramitā śakyodāhārtuṃ vā, pravyāhartuṃ vā, abhilapituṃ vā | yaivaṃ visarjanā, iyaṃ prajñāpāramitā | na hi āyuṣman śāradvatīputra prajñāpāramitā atītā vā anāgatā vā pratyutpannā vā | na hi āyuṣman śāradvatīputra prajñāpāramitā atītalakṣaṇā vā śakyā nirdeṣṭum, anāgatalakṣaṇā vā pratyutpannalakṣaṇā vā | alakṣaṇā avyavahārā eṣā āyuṣman śāradvatīputra prajñāpāramitā | nāhamāyuṣman śāradvatīputra prajñāpāramitāyā lakṣaṇaṃ samanupaśyāmi, yena lakṣaṇena prajñāpāramitā nirdiśyeta | na hi āyuṣman śāradvatīputra yadrūpasya atītalakṣaṇaṃ vā anāgatalakṣaṇaṃ vā pratyutpannalakṣaṇaṃ vā, sā prajñāpāramitā | nāpi yadvedanāsaṃjñāsaṃskāravijñānānāmatītalakṣaṇaṃ vā anāgatalakṣaṇaṃ vā pratyutpannalakṣaṇaṃ vā sā prajñāpāramitā | yacca āyuṣman śāradvatīputra atītānāgatapratyutpannarūpalakṣaṇasya tathatā avitathatā ananyatathatā yāvattathatā, sā prajñāpāramitā | yā ca atītānāgatapratyutpannānāṃ vedanāsaṃjñāsaṃskāravijñānānāṃ tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā | yā ca āyuṣman śāradvatīputra atītānāgatapratyutpannasya rūpavedanāsaṃjñāsaṃskāravijñānalakṣaṇasya tathatā avitathatā ananyatathatā yāvattathatā, sā na śakyā prajñapayituṃ vā udāhartuṃ vā abhilapituṃ vā vākkarmaṇā vā visarjayitum | ya āyuṣman śāradvatīputra evaṃ prajñāpāramitānirdeśamavatarati, sa prajñāpāramitāṃ budhyate | na hi āyuṣman śāradvatīputra prajñāpāramitā kasyaciddharmasya nirdeśalakṣaṇena pratyupasthitā, na rūpanidarśanalakṣaṇena pratyupasthitā, na vedanāsaṃjñāsaṃskāravijñānanirdeśalakṣaṇena pratyupasthitā, na saṃskāranirdeśalakṣaṇena, na pratītyasamutpādanirdeśalakṣaṇena, na nāmarūpalakṣaṇena, nātmalakṣaṇena, na sattvalakṣaṇena, na dharmadhātulakṣaṇena, na saṃyogalakṣaṇena, na visaṃyogalakṣaṇena, na hetulakṣaṇena, na pratyayalakṣaṇena, na duḥkhalakṣaṇena, na sukhalakṣaṇena, na vyavasthānalakṣaṇena nāvyavasthānalakṣaṇena, notpādalakṣaṇena na vyayalakṣaṇena, na saṃkleśalakṣaṇena na vyavadānalakṣaṇena, na prakṛtilakṣaṇena, (na) saṃvṛtilakṣaṇena na paramārthalakṣaṇena, na satyalakṣaṇena na mṛṣālakṣaṇena, na saṃkrāntilakṣaṇena nāvakrāntilakṣaṇena pratyupasthitā | tatkasya hetoḥ ? sarvalakṣaṇavigatā hi āyuṣman śāradvatīputra prajñāpāramitā | sā na kasyaciddarśanamupaiti-iyaṃ vā prajñāpāramitā, iha vā prajñāpāramitā, anena vā prajñāpāramitā, asya vā prajñāpāramiteti ||



nāhamāyuṣman śāradvatīputra taṃ dharmaṃ samanupaśyāmi yena dharmeṇa prajñāpāramitā nirdiśyeta | na hi āyuṣman śāradvatīputra prajñāpāramitā kasyaciddharmasya nidarśanamupaiti vā utpaśyati vā | na hi āyuṣman śāradvatīputra prajñāpāramitā rūpasya nidarśanamupaiti, na vedanāsaṃjñāsaṃskāravijñānānāṃ nidarśanamupaiti, na cakṣuḥśrotraghrāṇajihvākāyamanasāṃ nidarśanamupaiti | nāpi dhātvāyatanānāṃ nidarśanamupaiti, na pratītyasamutpādasya nidarśanamupaiti, nāpi vidyāvimuktyornidarśanamupaiti | yāpi sā āyuṣman śāradvatīputra prajñā lokottarā nirvedhagāminī, tasyā api prajñāpāramitā nidarśanaṃ nopaiti | tadyathā āyuṣman śāradvatīputra dharmo nidarśanaṃ nopaiti kasyaciddharmasya, kathaṃ tasyā eva udāhāranirdeśo bhaviṣyati ? api tu khalu āyuṣman śāradvatīputra ya evaṃ dharmāṇāṃ dharmanayaṃ prajānanti, te prajñāpāramitānirdeśaṃ prajānanti ||



na hi āyuṣman śāradvatīputra prajñāpāramitā kasyaciddharmasya saṃdarśanena pratyupasthitā, nāpi nidarśanen | na hi āyuṣman śāradvatīputra prajñāpāramitā rūpasya saṃdarśanena pratyupasthitā, na nidarśanen | na vedanāsaṃjñāsaṃskāravijñānānāṃ saṃdarśanena pratyupasthitā, na nidarśanena | na nāmarūpasya saṃdarśanena pratyupasthitā, na nidarśanena | na saṃkleśasya na vyavadānasya saṃdarśanena pratyupasthitā, na nidarśanena | na pratītyasamutpādasya saṃdarśanen pratyupasthitā, na nidarśanena | na viparyāsānāṃ saṃdarśanena pratyupasthitā, na nidarśanena | na sattvadhātoḥ, nātmadhātoḥ saṃdarśanena pratyupasthitā, na nidarśanena | na pṛthivīdhātoḥ, na aptejovāyudhātoḥ saṃdarśanena pratyupasthitā, na nidarśanena| na kāmadhātoḥ, na rūpadhātoḥ, na ārūpyadhātoḥ saṃdarśanena pratyutpasthitā, na nidarśanena | na dānamātsaryaśīladauḥśīlyasaṃdarśanena pratyupasthitā na nidarśanena | na kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyasaṃdarśanena pratyupasthitā, na nidarśanena | na smṛtyupasthānasamyakprahāṇarddhipādāpramāṇendriyabalabodhyaṅgavimokṣasamādhisamāpattyabhijñāsaṃdarśanena pratyupasthitā, na nidarśanena | na satyamārgaphalasaṃdarśanena pratyupasthitā, na nidarśanena | na śrāvakapratyekabuddhabodhisattvabhūmisaṃdarśanena pratyupasthitā, na nidarśanena | na śrāvakadharma na pratyekabuddhadharma, na bodhisattvadharma, na buddhadharmasaṃdarśanena pratyupasthitā, na nidarśanena | nāpi kasyaciddharmasya jñānena vā ajñānena vā saṃdarśanena vā nidarśanena vā pratyupasthitā | nāpyanutpādajñānasya vā kṣayajñānasya vā nirodhajñānasya vā saṃdarśanena vā nidarśanena vā pratyupasthitā | nāpi nirvāṇasya saṃdarśanena vā nidarśanena vā pratyupasthitā | tadyathā āyuṣman śāradvatīputra na kasyaciddharmasya saṃdarśanena vā pratyupasthitā nidarśanena vā, kathaṃ tasyā vyavahāraṃ nirdekṣyāmi ? api tu khalu āyuṣman śāradvatīputra ya evaṃ nirdeśamavabudhyate- na prajñāpāramitā kasyaciddharmasya saṃdarśanena vā nidarśanena vā pratyupasthiteti, sa prajñāpāramitāṃ jānīte, prajñāpāramitānirdeśaṃ ca prajānīte | na hi āyuṣman śāradvatīputra prajñāpāramitā kasyaciddharmasya yogāya vā viyogāya vā pratyupasthitā | tatkasmāddhetoḥ ? na hi āyuṣman śāradvatīputra prajñāpāramitā rūpaṃ saṃyojayati na visaṃyojayati | evaṃ na vedanāsaṃjñāsaṃskāravijñānāni saṃyojayati na visaṃyojayati | na pratītyasamutpādaṃ saṃyojayati na visaṃyojayati | na kāmadhātuṃ na rūpadhātuṃ nārūpyadhātuṃ saṃyojayati na visaṃyojayati | na pṛthivīdhātuṃ nābdhātuṃ na tejodhātuṃ na vāyudhātuṃ saṃyojayati na visaṃyojayati | na sattvadhātuṃ nātmadhātuṃ na dharmadhātuṃ nākāśadhātuṃ saṃyojayati na visaṃyojayati | na dānaṃ na mātsaryaṃ na śīlaṃ na dauḥśīlyaṃ na kṣāntiṃ na vyāpādaṃ na vīryaṃ na kausīdyaṃ na dhyānaṃ na vikṣepaṃ na prajñāṃ na dauṣprajñyaṃ saṃyojayati na visaṃyojayati | na smṛtyupasthānāni na samyakprahāṇāni na ṛddhipādāpramāṇāni nendriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattyabhijñāḥ saṃyojayati na visaṃyojayati | na mārgaṃ na mārgaphalaṃ na duḥkhaṃ na duḥkhasamudayaṃ na nirodhaṃ saṃyojayati na visaṃyojayati | na śrāvakabhūmiṃ na pratyekabuddhabhūmiṃ na bodhisattvabhūmiṃ na buddhabhūmiṃ saṃyojayati na visaṃyojayati | na śrāvakadharmān na pratyekabuddhadharmān na bodhisattvadharmān na buddhadharmān saṃyojayati na visaṃyojayati | nātītānāgatapratyutpannatryadhvasamatāṃ saṃyojayati na visaṃyojayati | nāsaṅgatānutpādajñānaṃ na kṣayajñānaṃ na nirvāṇaṃ saṃyojayati na visaṃyojayati | tadyathā āyuṣman śāradvatīputra dharmo na kasyaciddharmasya saṃyogāya vā visaṃyogāya vā pratyupasthitaḥ, kathaṃ tasya nirdeśo bhaviṣyati ? idamāyuṣman śāradvatīputra arthavaśaṃ saṃpaśyannahamevaṃ vadāmi-nāhaṃ taṃ dharmaṃ samanupaśyāmi yo me dharmaḥ pratibhāyāt, yena me pratibhāyāt, yato me pratibhāyāt, yaṃ me ārabhya pratibhāyāditi ||



āryaprajñāpāramitāyāṃ subhūtiparivartaḥ pañcamaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project