Digital Sanskrit Buddhist Canon

4 aupamyaparivartaścaturthaḥ

Technical Details
4 Aupamyaparivartaścaturthaḥ |



atha khalu bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvametadavocat-tadyathāpi nāma suvikrāntavikrāmin svapnadarśī puruṣaḥ svapnasvabhāvanirdeśaṃ ca nirdiśati, na ca svapnasvabhāvanirdeśaḥ kaścitsaṃvidyate | tatkasmāddhetoḥ ? svapna eva na saṃvidyate, kutaḥ punaḥ svapnasvabhāvanirdeśo bhaviṣyati? evameva suvikrāntavikrāmin prajñāpāramitāyāḥ svabhāvaśca nirdiśyate, na ca prajñāpāramitāyāḥ svabhāvaḥ kaścitsaṃvidyate | tadyathāpiu nāma suvikrāntavikrāmin svapno na kasyaciddharmasya nidarśanena pratyupasthitaḥ | evameva prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā ||



tadyathāpi nāma suvikrāntavikrāmin māyādarśī puruṣo māyāsvabhāvanirdeśaṃ ca nirdiśati, na ca māyāyāḥ svabhāvanirdeśaḥ kaścitsaṃvidyate, kutaḥ punarmāyāsvabhāvanirdeśasya svabhāvo bhaviṣyati ? evameva prajñāpāramitā ca nirdiśyate, na ca prajñāpāramitāyāḥ svabhāvanirdeśaḥ kaścitsaṃvidyate | tadyathāpi nāma suvikrāntavikrāmin māyā na kasyaciddharmasya abhinirvṛttaye pratyupasthitā, evameva prajñāpāramitā na kasyaciddharmasya abhinirvṛttaye pratyupasthitā ||



tadyathāpi nāma suvikrāntavikrāmin pratibhāsadarśī puruṣaḥ pratibhāsasvabhāvanirdeśaṃ ca nirdiśati, na ca kaścitpratibhāsasvabhāvaḥ saṃvidyate, kutaḥ punaḥ pratibhāsasvabhāvanirdeśo bhaviṣyati ? evameva suvikrāntavikrāmin prajñāpāramitā ca nirdiśyate, na ca kaścitprajñāpāramitāsvabhāvaḥ saṃvidyate, kutaḥ punaḥ prajñāpāramitāsvabhāvanirdeśo bhaviṣyati ? tadyathāpi nāma suvikrāntavikrāmin pratibhāso na kasyaciddharmasya nirdaśanena pratyupasthitaḥ, evameva prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā ||



tadyathāpi nāma suvikrāntavikrāmin marīcidarśī puruṣo marīcidarśanaṃ ca nirdiśati, na ca marīcidarśana (svabhāvaḥ kaścit) saṃvidyate, kutaḥ punarmarīcidarśanasvabhāvo bhaviṣyati ? evameva suvikrāntavikrāmin prajñāpāramitā na nirdiśyate, na ca punaḥ prajñāpāramitāyāḥ svabhāvanirdeśaḥ kaścitsaṃvidyate | tadyathāpi nāma suvikrāntavikrāmin marīcirna kasyaciddharmasya nidarśanena pratyupasthitā, evameva prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā ||



tadyathāpi nāma suvikrāntavikrāmin pratiśrutkāgocarasthaḥ puruṣaḥ pratiśrutkāyāśca śabdaṃ śṛṇoti, na ca taṃ samanupaśyati | yadā punaḥ svayamevānubhāṣate, tadā taṃ śabdaṃ śṛṇoti | evameva prajñāpāramitānirdeśapadaṃ cādhigacchati śravaṇāya, na ca kasyaciddharmasya nirdeśaśravaṇāya gacchati anyatra yadābhibhāṣyate tadā ājñāyate, śravaṇapathaṃ cādhigacchati ||



tadyathāpi nāma suvikrāntavikrāmin phenapiṇḍadarśī puruṣaḥ phenapiṇḍasvabhāvaṃ ca nirdiśati, na ca phenapiṇḍasvabhāva upalabhyate adhyātmaṃ vā bahirdhā vā, kutaḥ punastannirdeśasvabhāvopalabdhirbhaviṣyati ? evameva suvikrāntavikrāmin prajñāpāramitā ca nirdiśyate, na ca prajñāpāramitāsvabhāva upalabhyate | tadyathāpi nāma suvikrāntavikrāmin phenapiṇḍo na kasyaciddharmasya abhinirvṛttisvabhāvamupaiti, evameva prajñāpāramitā na kasyaciddharmasya abhinirvṛttasvabhāvamupaiti ||



tadyathāpi nāma suvikrāntavikrāmin budbudadarśī puruṣo budbudasvabhāvaṃ ca nirdiśati, na ca budbudasvabhāvaḥ saṃvidyate, kutaḥ punarbudbudasvabhāvanirdeśo bhaviṣyati ? evameva suvikrāntavikrāmin prajñāpāramitā ca nirdiśyate, na ca prajñāpāramitāyāḥ svabhāvaḥ saṃvidyate | tadyathāpi nāma suvikrāntavikrāmin budbudo na kasyaciddharmasya abhinirvṛttisvabhāvena pratyupasthitaḥ, evameva suvikrāntavikrāmin prajñāpāramitā na kasyaciddharmasya abhinirvittisvabhāvena pratyupasthitā ||



tadyathāpi nāma suvikrāntavikrāmin puruṣaḥ kadalyāḥ sāraṃ paryeṣamāṇo nopalabhate, atha ca tasyāḥ patraiḥ kāryaṃ karoti, evameva suvikrāntavikrāmin prajñāpāramitāyāḥ sāraṃ na saṃvidyate, prajñāpāramitāyā nirdeśaḥ kāryaṃ ca karoti ||



tadyathāpi nāma suvikrāntavikrāmin puruṣa ākāśanidarśanena vyavahārati, na cākāśasya kiṃcinnidarśanam saṃvidyate | evameva suvikrāntavikrāmin prajñāpāramiteti vyavahāraḥ kriyate, na ca kasyacinnidarśanena vyavahriyate | tadyathāpi nāma suvikrāntavikrāmin nākāśaṃ na vyavahriyate, na ca kasyaciddharmasya nidarśanena vā pariniṣpattyā vā vyavahriyate | evameva suvikrāntavikrāmin prajñāpāramitā ca vyavahriyate, na ca kasyaciddharmasya nidarśanena vā pariniṣpattyā vā vyavahriyate ||



tadyathāpi nāma suvikrāntavikrāmin chāyeti cātapaśceti vyavahriyate, na ca tau kasyaciddharmasya pariniṣpattaye pratyupasthitau, avabhāsaśca vijñāyate | etameva suvikrāntavikrāmin prajñāpāramitā vyavahārapadaṃ gacchati, na ca kasyaciddharmasya nidarśanena vyavahārapadamāgacchati, avabhāsaṃ ca karoti sarvadharmāṇām ||



tadyathāpi nāma suvikrāntavikrāmin maṇiratnamuttaptaṃ mahatāvabhāsena pratyupasthitaṃ bhavati, na ca so'vabhāso'dhyātmaṃ vā bahirdhā vā darśanamupaiti | evameva suvikrāntavikrāmin prajñāpāramitā avabhāsakṛtyena pratyupasthitā, na ca so'vabhāso'adhyātmaṃ vā bahirdhā vā darśanamupaiti ||



tadyathāpi nāma suvikrāntavikrāmin tailapradyotasya dhmāyato nāsyārciṣo muhūrtamapi saṃtiṣṭhante, avabhāsaṃ ca kurvanti, tenāvabhāsena rūpāṇi darśanamāgacchanti | evameva suvikrāntavikrāmin prajñāpāramitā na kasmiṃściddharme'vatiṣṭhate, dharmāṇāṃ cāvabhāsaṃ karoti, tena cāvabhāsena sarvadharmā yathābhūtadarśanamāgacchantyāryāṇām ||



atha khalvāyuṣmān śāradvatīputro bhagavantametadavocat-āścaryaṃ bhagavan prajñāpāramitā ca nirdiṣṭā, prajñāpāramitāyāśca apariniṣpattirnirdiṣṭā | evamukte bhagavānāyuṣmantaṃ śāradvatīputrametadavocat-evametacchāradvatīputra, evametat | apariniṣpannā prajñāpāramitā rūpāpariniṣpattitaḥ | vedanāsaṃjñāsaṃskāravijñānāpariniṣpattito'pariniṣpannā prajñāpāramitā | avidyāpariniṣpattito'pariniṣpannā prajñāpāramitā | evaṃ saṃskārāpariniṣpattito'pariniṣpannā prajñāpāramitā | vijñānāpariniṣpattito'pariniṣpannā prajñāpāramitā | nāmarūpāpariniṣpattitaḥ, ṣaḍāyatanāpariniṣpattitaḥ, sparśāpariniṣpattitaḥ, vedanāpariniṣpattitaḥ, tṛṣṇāpariniṣpattitaḥ, upādānāpariniṣpattitaḥ, bhavāpariniṣpattitaḥ, jātyapariniṣpattitaḥ, jarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāpariniṣpattito'pariniṣpannā prajñāpāramitā | dhātvāyatanānityaduḥkhānātmaśāntaviparyāśanīvaraṇadṛṣṭivicaritācayopacayāpariniṣpattito'pariniṣpannā prajñāpāramitā | sukhaduḥkhāduḥkhāsukhāpariniṣpattito'pariniṣpannā prajñāpāramitā | udayavyayasthityanyathātvāpariniṣpattito'pariniṣpannā prajñāpāramitā | samudayāstaṃgatātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakakārayitrutthāpaka

samutthāpakavedakavedayitṛjñātṛjñāpakāniṣpattito'pariniṣpanā prajñāpāramitā | satyamṛṣāsaṃskṛtāsaṃskṛtagamanāgamanasanidarśanānidarśanādhyātmabahirdhāpariniṣpattito'pariniṣpannā prajñāpāramitā | pṛthivyaptejovāyukāmarūpārūpyākāśavijñānadharmadhātvapariniṣpattito'pariniṣpannā prajñāpāramitā | karmavipākahetupratyayocchedaśāśvatātītānāgatapratyutpannapūrvāntāparāntamadhyāntaśīladauḥśīlyakṣāntivyā

pādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyacittamanovijñānānantarāyacyutyupapattisaṃkleśavyavadāna-

smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgāryasatyāpramāṇadhyānavimokṣasamādhisamāpattya-

bhijñāśūnyatānimittāpraṇihitakuśalākuśalasāsravānāsravalaukikalokottarasāvadyānavadyasaṃskṛtāsaṃskṛtavyākṛtāvyā-

kṛtakṛṣṇaśuklākṛṣṇaśuklaparyāpannāparyāpannahīnapraṇītamadhyarāgadveṣamohadṛṣṭaśrutamatavijñātamanyanā-

sthitavitarkavicārārambaṇamāyerṣyāmātsaryasaṃyogadvayalakṣaṇānutpādānabhisaṃskāraśamathavidarśanāvidyā-

vimuktikṣayavirāganirodhasarvopadhipratinisargasaṃvṛtiparamārthaśrāvakabhūmipratyekabuddhabhūmisarvajñānājñānā-

saṅgajñānasvayaṃbhūjñānāsamasamajñānabodhisattvapraṇidhānaśrāvakapratyekabuddhasaṃpadapramāṇaparyāpannā-

samasamasarvajñajñānasarvadharmayathāvadanidarśanasarvadharmajñānadarśanāpariniṣpattito'pariniṣpannā prajñāpāmitā | sattvaparipākāpariniṣpattito'pariniṣpannā prajñāpāramitā | lakṣaṇasaṃpadbuddhakṣetrapariśuddhibuddhabalavaiśāradyā-

ṣṭādaśāveṇikabuddhadharmāpariniṣpattito'pariniṣpannā prajñāpāramitā | nirvāṇāpariniṣpattito'pariniṣpannā prajñāpāramitā, yāvat sarvadharmakuśalākuśalāpariniṣpattito'pariniṣpannā prajñāpāramitā | sarvametadvistareṇa kartavyam ||



tadyathāpi nāma śāradvatīputra ākāśamarūpyanidarśanamabhāvo'pariniṣpannam, evameva prajñāpāramitā arūpiṇyanirdarśanā abhāvo'pariniṣpannā | tadyathāpi nāma śāradvatīputra indrāyudhaṃ nānāraṅgavicitraṃ ca saṃdṛśyate, na cāsya kācidraṅganiṣpattiḥ saṃvidyate nopalabhyate, evameva prajñāpāramitā nānānidarśanaiśca pratyupasthitā, na cāsyā nidarśanasvabhāva upalabhyate | tadyathāpi nāma śāradvatīputra ākāśe na jātu kenacitpañcāṅgulipariniṣpattirdṛṣṭapūrvā, śāradvatīputra na jātu kenacitprajñāpāramitāpariniṣpattisvabhāvo dṛṣṭapūrvaḥ ||



evamukte āyuṣmān śāradvatīputro bhagavantametadavocat-durdṛśeyaṃ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra na kasyaciddarśanamupaiti | āha-duranubodhā bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra nāsyāṃ kaścidupalabhyate yo'bhisaṃbuddhaḥ | āha-anidarśaneyaṃ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya nidarśanena pratyupasthitā | āha-asvabhāveyaṃ bhagavan prajñāpāramitā | āha-rūpavedanāsaṃjñāsaṃskāravijñānāsvabhāvatvāt śāradvatīputra asvabhāveyaṃ prajñāpāramitā | dhātvāyatanapratītyasamutpādāsvabhāvato'svabhāvā prajñāpāramitā | viparyāsanīvaraṇadṛṣṭigatatṛṣṇāvicaritāsvabhāvato'svabhāvā prajñāpāramitā |

ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakakārayitrutthāpakasamutthāpakaveda

kavedayitrasvabhāvato'svabhāvā prajñāpāramitā | pṛthivyaptejovāyvākāśavijñānadharmadhātvasvabhāvato'svabhāvā prajñāpāramitā| kāmarūpārūpyadhātvasvabhāvato'svabhāvā prajñāpāramitā | śīladauḥśīlyakṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyāsvabhāvato'svabhāvā prajñāpāramitā | bodhipakṣadharmāsvabhāvato'svabhāvā prajñāpāramitā | āryasatyaśamathavidarśanābhijñādhyānavimokṣasamādhisamāpattyasvabhāvato'svabhāvā prajñāpāramitā | vidyāvimuktyasvabhāvato'svabhāvā prajñāpāramitā | kṣayavirāganirodhāsvabhāvato'svabhāvā prajñāpāramitā | anutpādajñānanirodhajñānāsvabhāvato'svabhāvā prajñāpāramitā | nirvāṇāsvabhāvato'svabhāvā prajñāpāramitā | śrāvakabhūmipratyekabuddhabhūmibuddhabhūmyasvabhāvato'svabhāvā prajñāpāramitā | paramārthajñānadarśanasaṃvṛtyasvabhāvato'svabhāvā prajñāpāramitā | asaṅgajñānasarvajñajñānāsvabhāvato'svabhāvā prajñāpāramitā ||



evamukte āyuṣmān śāradvatīputra bhagavantametadavocat-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya pariniṣpattaye pratyupasthitā na nirodhāya | āha- tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya utpādāya vā pariniṣpattaye vā nirodhāya vā ātmatāyai vā anātmatāyai vā pratyupasthitā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya ārambaṇayogena pratyupasthitā | āha-tathā hi śāradvatīputra nirārambaṇāḥ sarvadharmāḥ | tathā hi ta eva dharmā na saṃvidyante, yatrārambaṇaṃ bhavet | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya hānaye vā vṛddhaye vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ samanupaśyati, yo dharmo hīyate vā vardhate vā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya samatikramāya pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yaṃ samatikrāmet | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya apacayāya vā upacayāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya apacayo vā upacayo vā bhavet | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃyogāya vā visaṃyogāya vā pratyupasthitā | āha- tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yaṃ dharmaṃ saṃyojayedvā visaṃyojayedvā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya naye vā vinaye vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmo netavyo vā vinetavyo vā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya upakārāya vā apakārāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya upakāraṃ vā apakāraṃ vā kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃbhavāya vā asaṃbhavāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ saṃbhavedvā na saṃbhavedvā| āha - neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃprayogāya vā viprayogāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ saṃprayujyate vā viprayujyate vā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃvāsāya vā asaṃvāsāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ saṃvasedvā na saṃvasedvā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya pravṛttaye vā apravṛtaye vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya pravṛttirvā apravṛttirvā bhavet | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya kriyayā vā karaṇena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya kriyā vā karaṇaṃ vā bhavet | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya samatayā vā viṣamatayā vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ samo vā viṣamo vā syāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃgrahāya vā asaṃgrahāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ saṃgrahītavyo vā utsraṣṭavyo vā syāt | āha-neyaṃ bhagavan prajñāpāramitā kenacitkāryeṇa pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ kāryakaraḥ syāt ||



āha-gambhīreyaṃ bhagavan prajñāpāramitā | āha-rūpagambhīratayā śāradvatīputra gambhīrā prajñāpāramitā | evaṃ vedanāsaṃjñāsaṃskāravijñānagambhīratayā śāradvatīputra gambhīrā prajñāpāramitā | avidyāgambhīratayā gambhīrā prajñāpāramitā |

saṃskāravijñānanāmarūpaṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaśokaparidevaduḥkhadaurmanasyo-

pāyāsagambhīratayā gambhīrā prajñāpāramitā | viparyāsagambhīratayā gambhīrā prajñāpāramitā | pañcanīvaraṇagambhīratayā gambhīrā prajñāpāramitā | dṛṣṭigambhīratayā gambhīrā prajñāpāramitā | ātmagambhīratayā gambhīrā prajñāpāramitā | sattvagambhīratayā gambhīrā prajñāpāramitā | prapañcagambhīratayā gambhīrā prajñāpāramitā | aprapañcagambhīratayā gambhīrā prajñāpāramitā | śīladauḥśīlyagambhīratayā gambhīrā prajñāpāramitā |

kṣāntivyāpādavīryakausīdyadhyānavikṣepaprajñādauṣprajñyendriyabalabodhyaṅgasmṛtyupasthānasamyakprahāṇarddhi-pādāviparyāsāryāṣṭāṅgamārgaduḥkhasamudayanirodhamārgavimuktajñānadarśanātītānāgatapratyutpannatrya-dhvasamatāgambhīratayā gambhīrā prajñāpāramitā | caturvaiśāradyarddhipādābhijñāgambhīratayā gambhīrā prajñāpāramitā | atītānāgatapratyutpannāsaṅgajñānagambhīratayā gambhīrā prajñāpāramitā |

buddhadharmagambhīratayā gambhīrā prajñāpāramitā | kṣayajñānānutpādajñānanirodhajñānābhi-

saṃskārajñānavirāgajñānagambhīratayā gambhīrā prajñāpāramitā | nīvaraṇagambhīratayā gambhīrā prajñāpāramitā ||



tadyathāpi nāma śāradvatīputra samudro gambhīro vipulo'prameyaḥ, evameva prajñāpāramitā gambhīrā vipulā aprameyā | gambhīreti śāradvatīputra aprameyadharmaratnasaṃcayabhūtā, yasyā gādho na labhyate | gambhīreti śāradvatīputra nāsyā gatirlabhyate | gambhīreti śāradvatīputra nāsyā guṇaparyanto'dhigamyate | tadyathāpi nāma śāradvatīputra samudro mahāsāgaraḥ sarvaratnasaṃnicayo'prameyaratnabharito mahāratnaparipūrṇaḥ, evameva prajñāpāramitā sarvadharmaratnasaṃnicayā mahādharmaratnasaṃnicayā aprameyadharmaratnasaṃnicayā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya nidarśanena pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasyopalambhena pratyupasthitā, yaṃ dharmaṃ nidarśayet | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya jñānena vā ajñānena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya jñānaṃ vā ajñānaṃ vā syāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya ārakṣāyai vā guptyai vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya ārakṣāṃ vā guptiṃ vā kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃgrahāya vā parigrahāya vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasya dharmasya saṃgrahaṃ vā parigrahaṃ vā kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya niśrayeṇa vā aniśrayeṇa vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ samanupaśyati, yasya dharmasya niśrayaṃ vā aniśrayaṃ vā kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya ālayena vā vilayena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasmin ālayaṃ vā vilayaṃ vā kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya abhiniveśena pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasminnabhiniveśaṃ kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya adhyavasānena pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, na samanupaśyati, yasminnadhyavasānaṃ kuryāt | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃvāsena vā asaṃvāsena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yena dharmeṇa sārdhaṃ vaset | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya saṃdhinā vā visaṃdhinā vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmaḥ saṃdhātavyo vā visaṃdhātavyo vā | āha-neya bhagavan prajñāpāramitā kasyaciddharmasya rāgeṇa vā virāgeṇa vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yasmin dharme rajyeta vā virajyeta vā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya dveṣeṇa vā adveṣeṇa vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharma sadveṣo vā vigatadveṣo vā bhavet| āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya mohena vā vigatamohena vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate, yo dharmo mūḍho vā syādvigatamoho vā | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya jñāpayitrī vā ajñāpayitrī vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate na samanupaśyati, yaṃ dharmaṃ jānīyāt yasya vā dharmasya jñāpayitrī vā bhavet | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya prakṛtyā vā aprakṛtyā vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya prakṛtiṃ vā samanupaśyati | āha-neyaṃ bhagavan prajñāpāramitā kasyaciddharmasya śuddhyā vā viśuddhyā vā pratyupasthitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ samanupaśyati, yaṃ dharmaṃ śodhayedvā viśodhayedvā ||



āha-prakṛtipariśuddheyaṃ bhagavan prajñāpāramitā | āha-rūpapariśuddhitaḥ śāradvatīputra pariśuddhā prajñāpāramitā | evaṃ vedanāsaṃjñāsaṃskāravijñānapariśuddhitaḥ śāradvatīputra pariśuddhā prajñāpāramitā | avidyāpariśuddhitaḥ pariśuddhā prajñāpāramitā, saṃskārapariśuddhito vijñānapariśuddhito nāmarūpapariśuddhitaḥ ṣaḍāyatanapariśuddhitaḥ pariśuddhā prajñāpāramitā, sparśavedanātṛṣṇopādānabhavajātijarāmaraṇapariśuddhitaḥ pariśuddhā prajñāpāramitā, śokaparidevaduḥkhadaurmanasyopāyāsapariśuddhitaḥ pariśuddhā prajñāpāramitā | viparyāsanīvaraṇadṛṣṭigatapariśuddhitaḥ pariśuddhā prajñāpāramitā | rāgadveṣamohapariśuddhitaḥ pariśuddhā prajñāpāramitā | ātmasattvajīvapoṣapuruṣapudgalamanujamānavakārakakārayitṛvedayitrutthāpakasamutthāpakajñātṛdarśakapariśuddhitaḥ pariśuddhā prajñāpāramitā | ucchedaśāśvatapariśuddhitaḥ pariśuddhā prajñāpāramitā | antānantapariśuddhitaḥ pariśuddhā prajñāpāramitā | dānapāramitāpariśuddhitaḥ pariśuddhā prajñāpāramitā | śīlakṣāntivīryadhyānaprajñāpariśuddhitaḥ pariśuddhā prajñāpāramitā | indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattipariśuddhitaḥ pariśuddhā prajñāpāramitā | maitrīkaruṇāmuditopekṣāpariśuddhitaḥ pariśuddhā prajñāpāramitā | smṛtyupasthānasamyakprahāṇapariśuddhitaḥ pariśuddhā prajñāpāramitā | aviparyāsapariśuddhitaḥ pariśuddhā prajñāpāramitā | duḥkhasamudayanirodhamārgapariśuddhitaḥ pariśuddhā prajñāpāramitā | abhijñāpariśuddhitaḥ pariśuddhā prajñāpāramitā | mārgapariśuddhitaḥ pariśuddhā prajñāpāramitā | śrāvakabhūmipariśuddhitaḥ pariśuddhā prajñāpāramitā | pratyekabuddhabhūmipariśuddhitaḥ pariśuddhā prajñāpāramitā | buddhabhūmipariśuddhitaḥ pariśuddhā prajñāpāramitā | buddhadharmasaṃghapariśuddhitaḥ pariśuddhā prajñāpāramitā | śrāvakadharmapariśuddhitaḥ pariśuddhā prajñāpāramitā | pratyekabuddhadharmapariśuddhitaḥ pariśuddhā prajñāpāramitā | atītānāgatapratyutpannadarśanapariśuddhitaḥ pariśuddhā prajñāpāramitā | asaṅgajñānadarśanapariśuddhitaḥ pariśuddhā prajñāpāramitā | aṣṭādaśāveṇikabuddhadharmapariśuddhitaḥ pariśuddhā prajñāpāramitā | kāmadhātupariśuddhito rūpadhātupariśuddhitaḥ ārūpyadhātupariśuddhitaḥ pariśuddhā prajñāpāramitā | pṛthvīdhātupariśuddhitaḥ pariśuddhā prajñāpāramitā | aptejovāyudhātupariśuddhitaḥ pariśuddhā prajñāpāramitā | sattvadhātupariśuddhito dharmadhātupariśuddhitaḥ ākāśadhātupariśuddhitaḥ pariśuddhā prajñāpāramitā ||



evamukte āyuṣmān śāriputro bhagavantametadavocat-āścaryaṃ bhagavan yāvat prakṛtipariśuddhā prajñāpāramitā | āha-ākāśapariśuddhitaḥ śāradvatīputra prajñāpāramitā | āha-arūpiṇyanidarśanā bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kasyaciddharmasya rūpapariniṣpattyā vā nidarśanena vā pratyupasthitā | āha-apratihateyaṃ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ samanupaśyati yasmin pratihanyeta | āha-akṛteyaṃ bhagavan prajñāpāramitā | āha-kārakānupalabdhitaḥ śāradvatīputra | āha-asamavasaraṇeyaṃ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmaṃ yena dharmeṇa sārdhaṃ samavasaret | āha-aprajñapanīyeyaṃ bhagavan prajñāpāramitā | āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate yena dharmeṇa prajñapyeta | āha-asādhāraṇeyaṃ bhagavan prajñāpāramitā | (āha-tathā hi śāradvatīputra prajñāpāramitā na kaṃciddharmamupalabhate yena dharmeṇa sādhāraṇā bhavet |) āha-alakṣaṇeyaṃ bhagavan prajñāpāramitā | āha-lakṣaṇānupalabdhitaḥ śāradvatīputra | āha-apratibhāseyaṃ bhagavan prajñāpāramitā | āha-pratibhāsānupalabdhitāmupādāya | āha-anantapāramiteyaṃ bhagavan prajñāpāramitā | āha-rūpānantatayā śāradvatīputra anantapāramiteyam | evaṃ vedanāsaṃjñāsaṃskāravijñānānantatayā anantapāramiteyam | viparyāsānantatayā anantapāramiteyam | nīvaraṇānantatayā anantapāramiteyam | avidyānantatayā saṃskārānantatayā vijñānanantatayā nāmarūpānantatayā ṣaḍāyatanasparśavedanātṛṣṇopādānabhavajātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsānantatayā anantapāramiteyam | dṛṣṭigatānantatayā rāgadveṣamohānantatayā ucchedaśāśvatānantatayā pūrvāntakoṭyanantatayā anantapāramiteyam | aparāntakoṭyanantatayā anantapāramiteyam | dānānantatayā śīlānantatayā kṣāntyanantatayā vīryānantatayā dhyānānantatayā prajñānantatayā anantapāramiteyaṃ prajñāpāramitā | smṛtyupasthānānantatayā samyakprahāṇarddhipādendriyabalabodhyaṅgamārgānantatayā aviparyāsānantatayā anantapāramiteyam | dhyānavimokṣasamādhisamāpattyanantatayā anantapāramiteyam | ārambaṇānantatayā anantapāramiteyam | vidyāvimuktijñānadarśanānantatayā anantapāramiteyam | śrāvakabhūmipratyekabuddhabhūmibuddhabhūmyanantatayā anantapāramiteyam | śrāvakadharmapratyekabuddhadharmabuddhadharmānantatayā anantapāramiteyam | ātmasattvānantatayā anantapāramiteyam | kāmadhātvanantatayā anantapāramiteyam | rūpadhātvanantatayā anantapāramiteyam | ārūpyadhātvanantatayā anantapāramiteyam | abhijñānantatayā anantapāramiteyam | nīvaraṇānantatayā anantapāramiteyam | atītānāgatapratyutpannajñānadarśanānantatayā anantapāramiteyam | asaṅgānantatayā ākāśānantatayā dharmadhātvanantatayā anantapāramiteyam ||



na hyasyāḥ śāradvatīputra prajñāpāramitāyā anto vā madhyaṃ vā paryavasānaṃ vā upalabhyate, nāpi kenacidupalabdhāḥ | anantāparyantapāramiteyaṃ śāradvatīputra yaduta prajñāpāramitā | tadyathāpi nāma śāradvatīputra ākāśasyānto nopalabhyate, evameva prajñāpāramitāyā anto nopalabhyate | pṛthivīdhātvanantatayā śāradvatīputra prajñāpāramitānantatā draṣṭavyā | abdhātvanantatayā tejodhātvanantatayā vāyudhātvanantatayā vijñānadhātvanantatayā prajñāpāramitānantatā anugantavyā | anantamadhyaparyantatā hi śāradvatīputra prajñāpāramitā anuboddhavyā | na hi śāradvatīputra prajñāpāramitā deśasthā na pradeśasthā | rūpāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | peyālam | evaṃ vedanāsaṃjñāsaṃskāravijñānāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | avidyāparyantatayā saṃskārāparyantatayā vijñānāparyantatayā nāmarūpaṣaḍāyatanāparyantatayā yāvat jarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | viparyāsāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | nīvaraṇāparyantatayā dṛṣṭigatāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | ātmānantatayā sattvānantatayā prajñāpāramitāparyantatā anugantavyā | dānānantatayā śīlānantatayā kṣāntyanantatayā vīryānantatayā dhyānānantatayā prajñānantatayā śāradvatīputra prajñāpāramitānantatā anugantavyā | smṛtyupasthānasamyakprahāṇarddhipādāparyantatayā prajñāpāramitānantatā anugantavyā |

indriyabalabodhyaṅgamārgadhyānavimokṣasamādhisamāpattyaparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | duḥkhasamudayanirodhamārgāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | abhijñāparyantatayā vimuktyaparyantatayā vimuktijñānadarśanāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | pṛthagjanadharmāparyantatayā śrāvakadharmāparyantatayā pratyekabuddhadharmāparyantatayā buddhadharmāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | vidyāparyantatayā vimuktyaparyantatayā vimuktijñā[nadarśa]nāparyantatayā śāradvatīputra prajñāpāramitāparyantatā anugantavyā | paryantānupalabdhitaḥ śāradvatīputra prajñāpāramitāparyantatetyucyate, antānupalabdhito'nantetyucyate | ananteti śāradvatīputra aparyantavacanametat | ātmānupādānataḥ śāradvatīputra sarvadharmānantatā anugantavyā | ākāśānantatayā śāradvatīputra sarvadharmānantāparyantā anugantavyā |



evamukte āyuṣmān śāradvatīputro bhagavantametadavocat-kīdṛśānāṃ bhagavan bodhisattvānāmeṣu dharmeṣu viṣayaḥ ? bhagavānāha-ye te śāradvatīputra bodhisattvā dharmamapi nopalabhante prāgevādharmam, mārgamapi nopalabhante prāgevāmārgam, śīlamapi nopalabhante na manyante prāgeva dauḥśīlyam, aparyāpannāśca sarvatraidhātuke, aparyāpannāśca sarvabhavagaticyutyupapattiṣu, anadhyavasitāśca kāye jīvite ca prāgeva bāhyeṣu vastuṣu, kṛtaparyantāśca saṃsārasrotasaḥ, uttīrṇāśca mahābhavārṇavāt, samuttīrṇāśca mahāsaṃgrāmāt, teṣāṃ śāriputra bodhisattvānāṃ mahāsattvānāmeṣu dharmeṣu viṣayaśca gatiśca, sarvaviṣayā aviṣayā iti ca yeṣāṃ parijānante (parijñānam ?), te tathārūpāḥ satpuruṣāḥ sarvaviṣayeṣvanadhyavasitāḥ, te mahāsiṃhāḥ | te sarvaviṣayeṣvanadhyāpannāḥ, te tadrūpāḥ satpuruṣāḥ | sarvaviṣayanirupaliptāste, te'saṃsṛṣṭāḥ | sarvaviṣayasamatikrāntāste, te mahāsārthavāhāḥ | yeṣāṃ śāradvatīputra eṣu dharmeṣu viṣayo gatiśca | nāhaṃ śāradvatīputra asyāṃ parṣadi samanupaśyāmi ekamapi bodhisattvam, yasya naiṣu dharmeṣu viṣayo vā adhimuktirvā, yo vā eṣu dharmeṣu sākāṅkṣo vā savicikitso vā | niṣkāṅkṣeyaṃ śāradvatīputra parṣadeṣu dharmeṣu nirvicikitsā nirvaimatikā | nāsti śāradvatīputra eṣāṃ bodhisatvānāmeṣu dharmeṣu vimatiḥ | vimatisamuddhātāya śāradvatīputra ete satpuruṣāḥ sarvasattvānāṃ sthitāḥ | niḥsaṃśayā hyete śāradvatīputra eṣvevaṃrūpeṣu dharmeṣu saṃśayasamatikrāntāḥ ||



ye'pi te śāradvatīputra paścime kāle paścime samaye imāṃ dharmadeśanāṃ śroṣyanti, te'pi niḥsaṃśayā bhaviṣyanti sarvadharmeṣu, sarvasattvānāṃ ca saṃśayacchedanāya pratipannā bhaviṣyanti, niḥsaṃśayāśca te dharmaṃ deśayiṣyanti | nāhaṃ śāradvatīputra parīttakuśalamūlānāṃ sattvānāmeṣu dharmeṣvadhimuktiṃ vadāmi | nāpi teṣāmeṣu dharmeṣvavakāśaḥ, nāpi teṣāmidaṃ dhanam | nāpi te śāradvatīputra sattvāḥ parīttakuśalamūlasamanvāgatā bhaviṣyanti, yeṣāmiyaṃ dharmadeśanāṃ śrotrapathamapyāgamiṣyati kimaṅga punarye udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti | niyatāste buddhadharmeṣu, vyākṛtāste buddhairbhagavadbhiḥ | evaṃ ca te siṃhanādaṃ nadiṣyanti yathāhametarhi siṃhanādaṃ nadāmi astambhitanādaṃ mahāpuruṣanādaṃ svayaṃbhūnādam | ye eṣu dharmeṣvatyantaśaḥ śraddhāṃ janayitvā chandaṃ janayiṣyanti anuttarāyāṃ samyaksaṃbodhau, teṣāmapi ta eeva vyākaraṇaṃ bhaviṣyanti | tatkamāddhetoḥ ? durlabhā hi śāradvatīputra te sattvāḥ, ya imān gambhīrān dharmān śrutvā prītiṃ ca vindanti, prāmodyaṃ ca janayanti, adhimuñcante ca | ataḥ śāradvatīputra durlabhatamāste sattvāḥ, ye gambhīrān dharmān śrutvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayanti, chandaṃ ca janayanti mahākuśalamūlasamanvāgatāḥ | nāhaṃ śāradvatīputra tān sattvān mahāsaṃsārasaṃprasthitāniti vadāmi yeṣāmayaṃ prajñāpāramitānirdeśaḥ śravaṇapathamapyāgamiṣyati, śrutvā ca (ye) paṭhiṣyanti adhimokṣyanti udāraṃ ca prītisaumanasyaṃ janayiṣyanti, eṣu dharmeṣu chandaṃ janayiṣyanti punaḥ punaḥ śravaṇāyāpi, kaḥ punarvādaḥ uddeṣṭuṃ vā svādhyātuṃ vā parebhyo deśayituṃ vā | vyākaromyahaṃ śāradvatīputra anavakrāntaniyāmān aniyatān śrāvakapratyekabuddhayāne anuttarāyāṃ samyaksaṃbodhauḥ | nāhaṃ śāradvatīputra hīnadharmasamanvāgatānāṃ sattvānāmagrato dharmeṣvavakāśaṃ samanupaśyāmi| udāreyaṃ śāradvatīputra buddhabodhiḥ | yadbhūyasā ca sattvā hīnādhimuktikā hīnadharmasamanvāgatā akṛtakalyāṇāḥ | akuśalā eṣvevaṃrūpeṣu gambhīreṣu dharmeṣu nirupalepeṣu | ye punaste śāradvatīputra udārāḥ sattvā udāradharmādhimuktā mahāyānasaṃprasthitāḥ supariprāptakāryāḥ susaṃnāhasaṃnaddhāḥ suvicitrārthā mahāmārgeṇa saṃprasthitā aviṣameṇa ṛjunā, agahanena samena apagatakhāṇukaṇṭakena apagataśvabhraprapātena śucinā apagatakilbiṣeṇa akuṭilena avaṅkena, ye lokahitāya saṃprasthitā lokasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya va devānāṃ ca manuṣyāṇāṃ ca, avabhāsakarāstīrthabhūtāḥ sattvānām, mahākāruṇikā hitānukampakā hitakāmāḥ sukhakāmā yogakṣemakāmāḥ, sarvasattvānāṃ sukhopadhānāya pratyupasthitāḥ, teṣāṃ śāradvatīputra tathārūpāṇāṃ sattvānāṃ bodhisattvānāṃ mahāsattvānāmidaṃ mahādhanam | ta eva ca śāradvatīputra mahāsattvā asya dharmaratnasya pratyeṣakāḥ | teṣāṃ caitaddhanamudāradhanam | tatkasya hetoḥ ? na hi śāradvatīputra akṛtapuṇyānāṃ sattvānāmakṛtakalyāṇānāṃ hīnādhimuktikānāṃ śraddhāvihīnānāmasminnudāre dhane'dhimuktirjāyate | etacca me śāradvatīputra saṃdhāya bhāṣitam-dhātuśaḥ satvāḥ saṃsyandanti hīnādhimuktikā hīnādhimuktikaiḥ, udārādhimuktikā udārādhimuktikairiti ||



atha khalvāyuṣmān śāradvatīputro bhagavantametadavocat-kiṃgocarā bhagavan prajñāpāramitā ? evamukte bhagavānāyuṣmantaṃ śāradvatīputrametadavocat-anantaviṣayagocarā śāradvatīputra prajñāpāramitā | tadyathāpi nāma śāradvatīputra vāyudhāturanantaviṣayagocaraḥ, evameva prajñāpāramitā anantaviṣayagocarā | tadyathāpi nāma śāradvatīputra vāyudhāturākāśadhātuviṣayagocaraḥ, evameva prajñāpāramitā ākāśadhātuviṣayagocarā | tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātuśca na kvacitsaṃdṛśyete, na kasyaciddharmasya abhinirvṛttilakṣaṇena pratyupasthitau, evameva śāradvatīputra prajñāpāramitā na kvaciddharme saṃdṛśyate, na kasyaciddharmasya abhinirvṛttilakṣaṇena pratyupasthitā | tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātuśca agrāhyāpariniṣpattito na varṇanimittena saṃkhyāṃ gacchataḥ, evameva śāradvatīputra prajñāpāramitā agrāhyāniṣpattito na kenacidvarṇanimittena saṃkhyāṃ gacchati vā upaiti vā | tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātuśca na kasyaciddharmasya pariniṣpattidarśanenopayātau, evameva prajñāpāramitā na kasyaciddharmasya pariniṣpattidarśanenopaiti ||



āha-kiṃlakṣaṇeya bhagavan prajñāpāramitā ? bhagavānāha-alakṣaṇeyaṃ śāradvatīputra prajñāpāramtiā | tadyathāpi nāma śāradvatīputra ākāśadhātuśca vāyudhātuśca na kasyaciddharmasya pariciṣpattilakṣaṇenopagacchataḥ, evameva śāradavtīputra prajñāpāramitā na kasyaciddharmasya pariniṣpattilakṣaṇenopaiti | āha-kiṃlakṣaṇeyaṃ bahgavan prajñāpāramitā ? bhagavānāha-alakṣaṇā hi śāradvatīputra prajñāpāramitā, yato tna saṅgalakṣaṇena saṃvidyate | tadyathāpi nāma śāradvatīputra ākāśadhāturvāyudhātudhca na kasyaciddharmasya pariniṣpattilakṣaṇenopagacchataḥ, evameva prajñāpāramitā na kasyaciddharmasya pariniṣpattilakṣaṇenopaiti | alakṣaṇā hi śāradvatīputra prajñāpāramitā, yato na saṃvidyate | tadyathāpi nāma śāradvatīputra ākāśadhāturna kvacitsajjati, evameva prajñāpārmaitā na kvacitsajjati, te nocyate asaṅgalakṣaṇeti | na ca śāradvatīputra asaṅgasya kiṃcillakṣaṇam, api tu khalu vyavahārapadametat | tenocyate asaṅgalakṣaṇā prajñāpāramitti | tadeavitat śāradvatīputra asaṅgalakṣaṇaṃ nirdiśyate | na ca asaṅgasya lakṣaṇaṃ na nimittam | asaṅga iti śāradvatīputra saṅgaparijñaiṣā, saṅgānupalabdhireṣā, saṅgayathābhūtataiṣā, saṅgaviparyāsaparijñaiṣā | na hi śāradvatīputra saṅge saṅgo cidyate, tenocyate saṅgayathā bhūtatā saṅgānupalabdhiḥ | asaṅgateti śāradvatiputra iyaṃ prajñāpāramitā, asaṅgalakṣaṇajñānanirdeśa eṣaḥ | sarvadharmā hi śāradvtīputra asaṅgalakṣaṇāḥ | yadyasya dharmasya lakṣaṇam, tadalakṣaṇam | na hi tallakṣaṇābhinitvṝttaye kaściddharmaḥ pratyupasthitaḥ | yatra ca lakṣaṇaṃ na saṃvidyate, taducyate alakṣaṇamiti | yaccālakṣaṇam, tatra nāsti saṅgaḥ | saceddharmalakṣaṇamabhaviṣyat, saṅgo'bhaviṣyatsarvadharmāṇām | yasmāttarhi sarvadharmā iti, na punaryathocyate | yadasaṃṅgalakṣaṇam, na tacchakysṃ pravyāhartum | tatkasya hetoḥ ? asattvādasaṅgalakṣaṇasya, viviktatvādasaṅgalakṣaṇasya, anupalabdherasaṅgalakṣaṇasya | yo gi śāradavtīputra dharmo'saṅgalakṣaṇaḥ, sa na kenacinnidarśaena pratyupasthitaḥ, na saṅgadarśanena, api tu khalu punaḥ sattvānāmetadasaṅgalakṣaṇanidarśanaṃ kṛtam | yaddhi śāradvatīputra saṃkleśasya lakṣaṇam, tadalakṣaṇam | na hi lakṣaṇena saṃkleśaḥ partyupasthitaḥ, viparyāsena śāradvagīputra saṃkleśaḥ pratyupasthitaḥ | yaśca viparyāsḥ, tadalakṣāṇam | yadalakṣaṇam, na tadvyavahāreṇāpi lakṣaṇam | alakṣaṇametat | yadapi śāradvatīputra vyavadānam, tasyāpi nāsti lakṣaṇam | tatkasmāddhetoḥ ? saṃkleśa eva ca tāvaccāradvatīpiutra alakṣaṇaḥ, prāgrva vyavdānam | yā śāradvatīputra saṃkleśasya parijñā, sā yathābhūtā | na tasyāḥ kaścitsaṃkelśaḥ | viparyastāstu sattvāḥ sṃkliśyante | yaśca viparyāsḥ, so'bhūtaḥ | yo'bhūtaḥ, tatra bhūtasya pariniṣpattirvā lakṣaṇaṃ vā nāsti | yaviaṃ śāradvatīputram parijñā, tadvyavadānamityucyate | saṃkleśa evālakṣaṇaḥ, prāgeva vyavdānam | ubhāvetau śāradvatīputra dharmāvalakṣaṇau apariniṣpattiḥ, iyamasaṅgatetyucyate | asaṅgalakṣaṇāh sarvadharmā iti | sarvadharmāṇāṃ hi saṅgo na saṃvidyate | asaṅgalakṣaṇeṣu hi śāardvtīputra sajjanti sarvabālapṛthagjanāḥ | ayaṃ śāradvtīputra sarvadharmāṇāmasaṅgalakṣaṇajñānagocaranirdeśaḥ | ayaṃ ca śāradvatīputra prajñāpāramitā gocaraḥ | asaṅgalakṣaṇsjñānagocarā hi śāradvatīputra parjñāpāramitā | tenocyate anantagocarā prajñāpāramteti | yā asaṅgatā, sā anantaviṣayajñānagocarā | gocara iti śāradvatīputra agocarasyaitadadhivacanam | n ahi śāradvtīputra gocaranidarśanalakṣaṇena prajñāpāramitā bhāvyate | viṣaya iti śāradvatīputra aviṣaya e ṣa dharmāṇām eṣā yathābhūtatā, yathāvattā | sarvadharmā hi aviṣayāḥ, aviṣayatvāt | yaivaṃ dharmāṇāṃ parijñā, ayamucyate viṣaygocara iti, na punaryathocyate | ya evaṃ sarvadahrmaparijñayā na kvacitsaṅgaḥ, idamucyate asaṅgalakṣaṇamiti | tenocyate asaṅgalakṣaṇā prajñāpāramtiā iti ||



eṣvevaṃrūpeṣu śāradvatīputra dharmeṣu na bahavaḥ sahāyakāḥ pratilabhyante | tathāgatajñānaviṣayanirdeśa eṣaḥ, yaivaṃ dharmāṇāṃ sūcanā saṃprakāśanā vibhājanā | na hyeṣu śāradvatīputra dharmeṣu kaścidanyaḥ sahāyaḥ, anyatra dṛṣṭasatyaiḥ śrāvakairavinivartanīyairvā bodhisattvairmahāsatvairdṛṣṭisaṃpannairvā pudgalairapratyudāvartanīyaiḥ | teṣāmapi tāvacchāradvatīputra dṛṣṭisaṃpannānāmeṣu dharmeṣu caritānāṃ saṃśayaḥ syāt | niḥsaṃśayaḥ śāradvatīputra kāyasākṣī ca bodhisattvaśca pratilabdhakṣāntikaḥ | abhūmireṣu śāradvatīputra dharmeṣu bālapṛthagjanānām | nāyaṃ śāradvatīputra prajñāpāramitānirdeśo hīnādhimuktikānāṃ sattvānāṃ hastaṃ gamiṣyati | pariśuddhakuśalamūlasamanvāgatāste śāradvatīputra sattvā bhaviṣyanti bahubuddhaparyupāsitāḥ, yeṣāmayaṃ prajñāpāramitānirdeśo hastaṃ gamiṣyati | avaropitakuśalamūlāste sattvā bhaviṣyanti kalyāṇāśayāḥ, kṛtādhikārā buddheṣu bhagavatsu bodhāyāvaropitabuddhabījā buddhayānasamārūḍhā buddhānāṃ bhagavatāmāsannasthāyino yoniśaḥ praśnapṛcchakāḥ, yeṣāmayaṃ prajñāpāramitānirdeśo hastaṃ gamiṣyati | āsannāste kṣāntipratilambhasya, kṣāntipratilabdhā vā bhaviṣyanti, yeṣāmayaṃ prajñāpāramitānirdeśo hastaṃ gamiṣyati | ye ca vyākṛtāḥ, te kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante sthāpayitvā praṇidhānavaśāt| ye na vyākṛtāḥ, te kṣipraṃ saṃmukhaṃ vyākaraṇaṃ pratilapsyante, atha ca śāradvatīputra vyākṛtā eva te mantavyāḥ saṃmukhavyākaraṇena | na hi śāradvatīputra aparipakvakuśalamūlānāṃ sattvānāmayaṃ sūtrāntaḥ śrotrapathamapyāgamiṣyati, kimaṅga punaryadetaṃ sūtrāntaṃ pratilabheran vā lekhayeyurvā ārādhayeyurvā uddiśeyurvā dhyāyeran vā, parebhyo vā vistareṇa saṃprakāśayeyuḥ, naitatsthānaṃ vidyate | paripakvakuśalamūlāste śāradvatīputra sattvāḥ, ya imaṃ sūtrāntaṃ śroṣyanti likhiṣyanti vācayiṣyanti svādhyāsyanti | kiṃcāpi śāradvatīputra uttaptakuśalamūlānāṃ sattvānāmayaṃ dharmaparyāyo hastaṃ gamiṣyati | api tu khalu punaḥ śāradvatīputra ārocayāmi te, prativedayāmi te | na tena kulaputreṇa vā kuladuhitrā vā bodhisattvayānīyena vā śrāvakayānīyena vā imān dharmān pratilabhya alpotsukena bhavitavyam, kusīdena vā middhabahulena vā asaṃprajñena vā anupasthitasmṛtinā vā vikṣiptacittena vā āmiṣagṛddhena vā lolena vā mukhareṇa vā tundena vā pragalbhena vā prākṛtendriyeṇa vā | kiṃcāpi śāradvatīputra kuśalamūlāni kṛtāni na visaṃvādayanti | api tu khalu imān dharmān labdhvā bodhisattvena bhūyasyā mātrayā apramādaśca vīryaṃ ca utsāhaśca chandaśca akausīdyaṃ ca saṃvṛtendriyatā ca amukharatā cāsevitavyā, smṛtyupasthāneṣu bāhuśrutyeṣu ca yogaḥ karaṇīyaḥ | ārabdhavīryeṇa caiṣāmevaṃrūpāṇāṃ guṇānāṃ paripūraye vyāyantavyam | naitacchāradvatīputra evaṃrūpāṇāṃ dharmāṇāṃ śravaṇaphalam, yadbodhisattvo vā śrāvakayāniko vā evaṃrūpān dharmān śrutvā pramādamāpadyeta, viśvāsaṃ vā gacchet, chandaṃ vā parihīyeta, vīryaṃ vā hāpayet, śaithilyaṃ vopadarśayet, vyāpādabahulo vā bhavet | naitatsaphalaṃ bhavet, nāpi tena ime evaṃrūpā dharmāḥ śrutā bhaveyuḥ | śrutamapi śāradvatīputra bhūtapratipatteretadadhivacanam, na vipratipatteḥ | na hi śāradvatīputra vipratipannena ayaṃ dharmaḥ śruto bhavati| śrutārthakuśalaiḥ śāradvatīputra yuṣmābhirbhavitavyaṃ pratipattisthitaiḥ | nāsti śāradvatīputra vipratipannānāmānulomikī kṣāntiḥ | pratipattireṣā śāradvatīputra asmin dharme ucyate, yo yathānirdiṣṭeṣu dharmeṣu pratipadyate | kṣāntisaṃpannasya śāradvatīputra pudgalasya pratipattisthitasya na bhūyo'pāyagamanaṃ bhavati, kṣipraṃ caiṣu dharmeṣu samudāgacchati | na avaramātrakeṇa kuśalamūlena viśvāsamāpattavyam | anikṣiptadhureṇāpi viśvāso na kartavyaḥ, yāvadeṣu dharmeṣu pariniṣpatsyata iti | yaḥ śāradvatīputra eṣu dharmeṣu pariniṣpannaḥ śikṣito labdhakṣāntirna bhūyasā apāyagamanasaṃvartanīyaṃ karma kuryāt | na cāsya bhūyaḥ kausīdyaṃ vā hīnabhāgīyaṃ vā bhavet | nāpi tasya pratyudāvartanabhayaṃ bhavet | nāpi śaithilyamāpadyeta | tatkasya hetoḥ ? parijñāto hi śāradvatīputra tena bhavati saṃkleśaśca vyavadānaṃ ca, dṛṣṭaṃ ca tena yathābhūtaṃ bhavati-sarvadharmā viparyāsasamutthitā abhūtā iti | sa evaṃ samyagdarśī kṣāntisaṃpanno bhavati sūrato'mandavān (?) śīlaviśuddhisthita ācāragocaracāritrasaṃvarasaṃpannaḥ | devā api śāradvatīputra tathārūpebhyaḥ spṛhayanti prāgeva manuṣyāḥ | devānāmapi te tathārūpāḥ sattvāḥ spṛhaṇīyā bhavanti prāgeva manuṣyāṇām | devānāmapi te satkārārhā bhavanti prāgeva manuṣyāṇām | devairapi te rakṣaṇīyā bhavanti prāgeva manuṣyaiḥ | devanāgayakṣarākṣasagaruḍagandharvairapi te rakṣaṇīyā bhavanti, teṣāṃ ca rakṣāvaraṇaguptaye samutsukā bhavantīti ||



āryaprajñāpāramitāyāmaupamyaparivarto nāma caturthaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project