Digital Sanskrit Buddhist Canon

3 tathatāparivartastṛtīyaḥ

Technical Details
3 tathatāparivartastṛtīyaḥ |



atha khalu bhagavān suvikrāntavikrāmiṇaṃ bodhisattvaṃ mahāsattvamāmantrayate sma-prajñāpāramitā prajñāpāramiteti suvikrāntavikrāmin katamā bodhisattvasya prajñāpāramitā ? yā pāramitā sarvadharmāṇām, na sā śakyā nirdeṣṭum | yathā punaryuṣmākamājānanā bhaviṣyati, tathā nirdekṣyāmi, yathā prajñāpāramitāyāṃ vyavahārapadānyāgamiṣyanti | na rūpaṃ prajñāpāramitā | peyālam | evaṃ na vedanā, na saṃjñā, na saṃskārāḥ, na vijñānaṃ prajñāpāramitā | nāpyanyatra rūpātprajñāpāramitā, yāvat nānyatra vijñānātprajñāpāramitā | tatkasmāddhetoḥ ? yaddhi suvikrāntavikrāmin rūpasya pāram, na tadrūpam | peyālam | evaṃ yadvedanāyāḥ saṃjñāyāḥ saṃskārāṇām, yadvijñānasya pāram, na tadvijñānam | yathā va rūpasya pāram, tathā rūpam | evaṃ yathā vedanāyāḥ saṃjñāyāḥ saṃskārāṇām, yathā ca vijñānasya pāram, tathā vijñānam | yathā ca vijñānasya pāram, tathā sarvadharmāṇāṃ pāram | yacca sarvadharmāṇāṃ pāram, na te sarvadharmāḥ | yathā ca sarvadharmāṇāṃ pāram, tathā sarvadharmāḥ | tatra suvikrāntavikrāmin "yadrūpasya pāraṃ na tadrūpam" iti rūpavisaṃyogo hyeṣa nirdiṣṭaḥ | "yathā rūpasya pāraṃ tathā rūpam" iti rūpasvabhāvanirdeśo hyeṣa nirdiṣṭaḥ | rūpayathāvattaiṣā nirdiṣṭā, rūpaprakṛtireṣā nirdiṣṭā, rūpānupalabdhireṣā nirdiṣṭā | evaṃ vedanā saṃjñā saṃskārāḥ | "yadvijñānasya pāraṃ na tadvijñānam" iti vijñānavisaṃyogo hyeṣa nirdiṣṭaḥ | "yathā vijñānasya pāraṃ tathā vijñānam" iti vijñānasvabhāvanirdeśa eṣa nirdiṣṭaḥ, vijñānayathāvattā vijñānaprakṛtirvijñānānupalabdhireṣā nirdiṣṭā | "yacca sarvadharmāṇāṃ pāraṃ na te sarvadharmāḥ" iti sarvadharmāṇāmeṣa visaṃyogo nirdiṣṭaḥ | "yathā ca sarvadharmāṇāṃ pāraṃ tathā sarvadharmāḥ" iti sarvadharmasvabhāvanirdeśa eṣa nirdiṣṭaḥ, sarvadharmayathāvattā sarvadharmaprakṛtiḥ sarvadharmānupalabdhireṣā nirdiṣṭā | yathā ca sarvadharmayathāvattā sarvadharmaprakṛtiḥ sarvadharmānupalabdhiḥ, tathā prajñāpāramitā ||



na hi suvikrāntavikrāmin prajñāpāramitā rūpaniśritā, na vedanāniśritā, na saṃjñāniśritā, na saṃskāraniśritā, na vijñānaniśritā | nāpi prajñāpāramitā rūpasyādhyātmaṃ vā bahirdhā vā ubhayamantareṇa vā viprakṛṣṭā sthitā | na vedanāyā na saṃjñāyā na saṃskārāṇām | na vijñānasyādhyātmaṃ vā bahirdhā vā ubhayamantareṇa vā viprakṛṣṭā sthitā ||



na hi suvikrāntavikrāmin rūpasaṃyuktā prajñāpāramitā, nāpi rūpavisaṃyuktā | na vedanāsaṃyuktā na saṃskārasaṃyuktā, na vijñānasaṃyuktā prajñāpāramitā | nāpi vijñānavisaṃyuktā prajñāpāramitā | na hi suvikrāntavikrāmin prajñāpāramitā kenaciddharmeṇa saṃyuktā vā visaṃyuktā vā ||



yā punā rūpasya tathatā avitathatā ananyatathatā yathāvattathatā, iyaṃ prajñāpāramitā | evaṃ yā vedanāsaṃjñāsaṃskāravijñānatathatā avitathathā ananyatathatā yathāvattathātā, sā prajñāpāramitā ||



rūpamiti suvikrāntavikrāmin rūpāpagatametat | tatkasmāddhetoḥ ? na hi rūpe rūpaṃ saṃvidyate | yā ca asaṃvidyamānatā, seyaṃ prajñāpāramitā | evaṃ vedanā saṃjñā saṃskārāḥ | vijñānamiti suvikrāntavikrāmin vijñānāpagatametat | tatkasmāddhetoḥ ? na hi vijñāne vijñānaṃ saṃvidyate | yā ca asaṃvidyamānatā, seyaṃ prajñāpāramitā ||



rūpasvabhāvāpagataṃ hi suvikrāntavikrāmin rūpam | evaṃ vedanā saṃjñā saṃskārāḥ | vijñānasvabhāvāpagataṃ hi vijñānam | yā ca apagatasvabhāvatā, iyaṃ prajñāpāramitā | rūpāsvabhāvaṃ hi rūpam | evaṃ vedanā saṃjñā saṃskārāḥ | vijñānāsvabhāvaṃ hi vijñānam | yā ca asvabhāvatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpasya rūpaṃ gocaraḥ | na vedanā na saṃjñā na saṃskārāḥ | na vijñānasya vijñānaṃ gocaraḥ | agocara iti suvikrāntavikrāmin na rūpaṃ rūpaṃ saṃjānīte vā paśyati vā | yā ca rūpasya ajānanā apaśyanā, iyaṃ prajñāpāramitā | na hi suvikrāntavikrāmin vedanā saṃjñā saṃskārāḥ na vijñānaṃ (vijñānaṃ) saṃjānīte vā paśyati vā | yā ca vijñānasya ajānanā apaśyanā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ rūpasvabhāvaṃ jahāti | na vedanā, na saṃjñā, na saṃskārāḥ | na vijñānaṃ vijñānasvabhāvaṃ jahāti | yā ca asvabhāvaparijñā, iyamucyate prajñāpāramitā | na hi suvikrāntavikrāmin rūpaṃ rūpaṃ saṃyojayati na visaṃyojayati | yā ca rūpavedanāsaṃjñāsaṃskāravijñānā(nā)masaṃyojanā, avisaṃyojanā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ hīyate vā vardhate vā | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānaṃ hīyate vā vardhate vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmahāniravṛddhiḥ, iyaṃ sā prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ saṃkliśyate vā vyavadāyate vā | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānaṃ saṃkliśyate vā vyavadāyate vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃkleśatā avyavadānatā, iyamucyate prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ viśuddhadharmi nāviśuddhadharmi | evaṃ na vedanā na saṃjñā na saṃskārāḥ | na vijñānaṃ viśuddhadharmi nāviśuddhadharmi | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na viśuddhadharmatā nāviśuddhadharmatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ saṃkrāmati vā avakrāmati vā | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānaṃ saṃkrāmati vā avakrāmati vā | yā ca rūpavedanāsaṃskāravijñānānāmasaṃkrāntiranavakrāntiḥ, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ saṃyujyate vā visaṃyujyate vā | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānaṃ saṃyujyate vā visaṃyujyate vā | yaśca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃyogo'visaṃyogaḥ, iyaṃ sā prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ cyavate vā upapadyate vā | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānaṃ cyavate vā upapadyate vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmacyutiranupapattiḥ, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ jāyate vā mriyate vā| evaṃ vedanā saṃjñā saṃskārāḥ| na vijñāna jāyate vā mriyate vā| yā ca rūpavedanāsaṃjñāsaṃskāravedanāvijñānānāmajātiramaraṇam, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ saṃsarati vā saṃsaraṇadharmi vā | evaṃ na vedanā na saṃjñā na saṃskārāḥ | na vijñānaṃ saṃsarati vā saṃsaraṇadharmi vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmasaṃsaraṇatā asaṃsaraṇadharmatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ kṣīyate vā kṣayadharmi vā| evaṃ na vedanā na saṃjñā na saṃskārāḥ| na vijñānaṃ kṣīyate vā kṣayadharmi vā| yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmakṣayatā akṣayadharmatā, iyaṃ prajñāpāramitā||



na hi suvikrāntavikrāmin rūpaṃ samudayadharmi na nirodhadharmi | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānaṃ samudayadharmi na nirodhadharmi | yā ca rūpavedanāsaṃskāravijñānānāmasamudayadharmatā anirodhadharmatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpamutpādadharmi vā vyayadharmi vā | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānamutpādadharmi vā vyayadharmi vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmanutpādadharmatā avyayadharmatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ vipariṇāmadharmi na avipariṇāmadharmi | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānaṃ vipariṇāmadharmi na avipariṇāmadharmi | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na vipariṇāmadharmatā na avipariṇāmadharmatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ nityaṃ vā anityaṃ vā | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānaṃ nityaṃ vā anityaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na nityatā nāpyanityatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ sukhaṃ vā duḥkhaṃ vā | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānaṃ sukhaṃ vā duḥkhaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi sukhatā nāpyasukhatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpamātmā vā anātmā vā | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānamātmā vā anātmā vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpyātmatā nāpyanātmatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ rāgadharmi vā virāgadharmi vā | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānaṃ rāgadharmi vā virāgadharmi vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na rāgadharmatā nāpi virāgadharmatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ dveṣadharmi vā adveṣadharmi vā | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānaṃ dveṣadharmi vā adveṣadharmi vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dveṣadharmatā nāpi vigatadveṣadharmatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ mohadharmi vā vigatamohadharmi vā | evaṃ vedanā saṃjñā saṃskārāḥ | na vijñānaṃ mohadharmi vā vigatamohadharmi vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na mohadharmatā nāpi vigatamohadharmatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpasya kaścitkartā vā kārayitā vā | evaṃ vedanāsaṃjñāsaṃskārāṇām | na vijñānasya kaścitkartā vā kārayitā vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmakartṛtā akārayitṛtā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpasya kaścidutthāpako vā samutthāpako vā | evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām | na vijñānasya kaścidutthāpako vā samutthāpako vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ notthāpanā va samutthāpanā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpasya kaścijjñātā vā jñāpako vā | evaṃ na vedanāsaṃjñāsaṃskārāṇām | na vijñānasya kaścijjñātā vā jñāpako vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmajñātṛtā ajñāpakatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpasya kaścidvedako vā vedayitā vā | evaṃ na vedanāsaṃjñāsaṃskārāṇām | na vijñānasya kaścidvedako vā vedayitā vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmavettṛtā avedanatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpasya kaścijjānako vā paśyako vā | evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām | na vijñānasya kaścijjānako vā paśyako vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmajānanāṃ apaśyanā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpasyocchedatā vā śāśvatatā vā | evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām | na vijñānasyocchedatā vā śāśvatatā vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmanucchedatā aśāśvatatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpasya anto vā ananto vā | evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām | na vijñānasya anto(vā) ananto vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmantatā nāpyanantatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ dṛṣṭigataṃ na dṛṣṭigataprahāṇam | evaṃ na vedanāsaṃjñāsaṃskārāḥ | na vijñānaṃ dṛṣṭigataṃ na dṛṣṭigataprahāṇam | yacca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dṛṣṭigataṃ na dṛṣṭigataprahāṇam, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ tṛṣṇā na tṛṣṇāprahāṇam | evaṃ na vedanā na saṃjñā na saṃskārāḥ | na vijñānaṃ tṛṣṇā na tṛṣṇāprahāṇam | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na tṛṣṇā na tṛṣṇāprahāṇatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpaṃ kuśalaṃ vā akuśalaṃ vā | evaṃ na vedanā saṃjñā saṃskārāḥ | na vijñānaṃ kuśalaṃ vā akuśalaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na kuśalatā nākuśalatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpasya gamanaṃ vā āgamanaṃ vā prajñāyate | evaṃ na vedanāyā na saṃjñāyā na saṃskārāṇām | na vijñānasya gamanaṃ vā āgamanaṃ vā prajñāyate | yatra ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na gatirnāgatiḥ prajñāyate, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāṃ sthitirvā asthitirvā | yā ca rūpavedanāsaṃjñāsaṃskāravedanānāṃ na sthitirnāpyasthitiḥ, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāmāraṃ vā pāraṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpyāratā na pāratā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni śīlaṃ vā dauḥśīlyaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmaśīlatā adauḥśīlyatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni anunayo vā pratigho vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmananunayatā apratighatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni dadati vā pratigṛhṇāti vā | yā ca rūpavedanāsaṃskāravijñānānāmadānatā apratigrahatā, iyaṃ prajñāpāramitā||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni kṣāntirvā akṣāntirvā| yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi kṣāntirnāpyakṣāntiḥ, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni vīryaṃ vā kausīdyaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmavīryatā akausīdyatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāṃ samādhirna vikṣiptacittatā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na samādhirna vikṣiptacittatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni prajñā vā dauṣprajñyaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi prajñatā nāpi dauṣprajñatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāni viparyāsā vā aviparyāsā vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi viparyāsatā nāpyaviparyāsatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni smṛtyupasthānāni vā asmṛtyupasthānāni vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi smṛtirnāpyasmṛtiḥ, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni samyakprahāṇāni vā asamyakprahāṇāni vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi samyakprahāṇatā nāpyasamyakprahāṇatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni ṛddhipādā vā apramāṇāni vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi ṛddhipādatā nāpyapramāṇatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni indriyāṇi vā balabodhyaṅgamārgaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nendriyatā na balabodhyaṅgamārgatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni vidyā vā vimuktirvā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na vidyatā na vimuktitā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni dhyānavimokṣasamādhisamāpattyabhijñā vā nāpyanabhijñā vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dhyānavimokṣasamādhisamāpattitā nāpyabhijñatā nāpyanabhijñatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni śūnyatā vā animittaṃ vā apraṇihitaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na śūnyatā nānimittatā nāpraṇihitatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni saṃskṛtāni vā asaṃskṛtāni vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṃskṛtatā nāpyasaṃskṛtatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni saṅgo vā asaṅgo vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṅgatā nāpyasaṅgatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni jñānaṃ vā ajñānaṃ vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi jñānatā nāpyajñānatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni manyanā vā spandanā vā prapañcanā vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāmanyanatā aspandanatā aprapañcatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni saṃjñā nāsaṃjñā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi saṃjñatā nāpyasaṃjñatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānāni upaśāntāni vā anupaśāntāni vā | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpyupaśāntirnāpyanupaśāntiḥ, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nirvṛttirna anirvṛttiḥ | yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ nāpi nirvṛttirnāpyanirvṛttiḥ, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yaḥ pañcānāṃ skandhānāmabhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā | yā punaḥ pañcaskandhānāmabhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yo dhātvāyatanapratītyasamutpādābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā | yā punardhātvāyatanapratītyasamutpādābhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yo viparyāsanīvaraṇābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā | yā punarviparyāsanīvaraṇābhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yaḥ ṣaṭtriṃśattṛṣṇācaritābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā | yā punaḥ ṣaṭtriṃśattṛṣṇācaritābhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yo dhyānavimokṣasamādhisamāpattinirdeśaḥ, sā prajñāpāramitā | yā punardhyānavimokṣasamādhisamāpattinirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yaḥ pañcānāmabhijñānāṃ nirdeśaḥ, sā prajñāpāramitā | yā punaḥ pañcānāmabhijñānāṃ nirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yaḥ saṃskṛtaparyāpannānāṃ laukikānāṃ sarveṣāṃ kuśalākuśalānāṃ dharmāṇāmabhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā | yā punasteṣāṃ nirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yaḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhinirvṛttiparyāpannanirdeśaḥ, sā prajñāpāramitā | yā punaḥ smṛtyupasthānasamyakprahāṇarddhipādendriyabalabodhyaṅgamārgābhinirvṛttiparyāpannanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yaścaturāryasatyanirdeśaḥ, sā prajñāpāramitā | yā punaścaturāryasatyanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yaḥ śīlasamādhiprajñāvimuktivimuktijñānadarśanaviśuddhinirdeśaḥ, sā prajñāpāramitā | yā punaḥ śīlasamādhiprajñāvimuktijñānadarśanaviśuddhinirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yo'saṃskṛtaparyāpannānāṃ lokottarāṇāmaniśritānāmanāsravānāṃ dharmāṇāṃ nirdeśaḥ, sā prajñāpāramitā | yā punarasaṃskṛtaparyāpannānāṃ lokottarāṇāmaniśritānāmanāsravāṇāṃ dharmāṇāṃ nirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yaḥ śūnyatānimittāpraṇihitānutpādānabhisaṃskṛtadharmasya nirdeśaḥ, sā prajñāpāramitā | yā punaḥ śūnyatānimittāpraṇihitānutpādānabhisaṃskṛtadharmanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



na hi suvikrāntavikrāmin yo vidyāvimuktivirāganirodhanirvāṇanirdeśaḥ, sā prajñāpāramitā | yā punarvidyāvimuktivirāganirodhanirvāṇanirdeśasya tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



tatkasmāddhetoḥ ? na hi suvikrāntavikrāmin rūpaparyāpannā prajñāpāramitā | evaṃ na vedanā na saṃjñā na saṃskārāḥ | na vijñānaparyāpannā prajñāpāramitā | na pṛthivyaptejovāyvākāśaparyāpannā prajñāpāramitā | na kāmadhātu-na rūpadhātu-nārūpadhātuparyāpannā prajñāpāramitā| na saṃskṛtāsaṃskṛtadharmaparyāpannā prajñāpāramitā| na laukikalokottarasāsravānāsravadharmaparyāpannā prajñāpāramitā | na kuśalākuśaladharmaparyāpannā prajñāpāramitā | na sattvadhātuparyāpannānāsattvadhātuparyāpannā prajñāpāramitā | nāpyebhirdharmairvinirmuktā prajñāpāramitā ||



na hi suvikrāntavikrāmin prajñāpāramitā kasmiṃściddharme paryāpannā nāpyaparyāpannā | yā ca paryāpannāparyāpannānāṃ dharmāṇāṃ tathatā avitathatā ananyatathatā yāvattathatā, iyaṃ prajñāpāramitā ||



tathateti suvikrāntavikrāmin kasyaitadadhivacanam ? na hyete suvikrāntavikrāmin tathā dharmā yathā bālapṛthagjanairupalabdhāḥ, na cānyathā | yathā dharmāstathāgataistathāgataśrāvakairbodhisattvaiśca dṛṣṭāḥ, tathaiva te sarvadharmāḥ, tathatā avitathatā ananyatathatā yāvattathatā, tenocyate tathateti | ayaṃ suvikrāntavikrāmin bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitānirdeśaḥ ||



na khalu punariyaṃ suvikrāntavikrāmin prajñāpāramitā kasyaciddharmasya hānāya vā vivṛddhaye vā pratyupasthitā, nāpi kasyaciddharmasya saṃyogāya vā visaṃyogāya vā, ūnatvāya vā pūrṇatvāya vā, apacayāya vā upacayāya vā, saṃkrāntaye vā avakrāntaye vā, utpādāya vā nirodhāya vā, saṃkleśāya vā vyavadānāya vā, pravṛttaye vā nivṛttaye vā, samudayāya vā astaṃgamāya vā, salakṣaṇāya vā alakṣaṇāya vā, samatāyai vā visamatāyai vā, saṃvṛtyai vā paramārthāya vā, sukhāya vā duḥkhāya vā, nityatāyai vā anityatāyai vā, śubhatāyai vā aśubhatāyai vā, ātmatāyai vā anātmatāyai vā, satyatāyai vā mṛṣatāyai vā, kartṛtvena vā akartṛtvena vā, kāraṇatvena vā akāraṇatvena vā, saṃbhavāya vā asaṃbhavāya vā, svabhāvatāyai vā asvabhāvatāyai vā, cyutaye vā upapattaye vā, jāyate vā ajāyate vā, abhinirvṛttaye vā anabhinirvṛtaye vā, upapattaye vā upapattisamucchedāya vā, sāmagryai vā visāmagryai vā, sarāgāya vā virāgāya vā, sadoṣāya vā vigatadoṣāya vā, samohāya vā vigatamohāya vā, viparyāsāya vā aviparyāsāya vā, ārambaṇāya vā anārambaṇāya vā, kṣayāya vā akṣayāya vā, jñānāya vā ajñānāya vā, nīcatvāya vā uccatvāya vā, upakārāya vā nirūpakārāya vā, gamanāya vā āgamanāya vā, astitvāya vā nāstitvāya vā, anunayāya vā pratighāya vā, ālokāya vā andhakārāya vā, kausīdyāya vā vīryārambhāya vā, śūnyatāyai vā aśūnyatāyai vā, nimittatāyai vā animittatāyai vā, praṇidhānāya vā apraṇidhānāya vā, abhisaṃskārāya vā anabhisaṃskārāya vā, antardhānāya vā anantardhānāya vā, vidyāyai vā vimuktaye vā, śāntatāyai vā anupaśāntatāyai vā, nirvṛttaye vā anabhinirvṛttaye vā, yoniśāya vā ayoniśāya vā, parijñāyai vā aparijñāyai vā, niryāṇāya vā aniryāṇāya vā, vinayāya vā avinayāya vā, śīlāya vā dauḥśīlyāya vā, vikṣiptatāyai vā avikṣiptatāyai vā, prajñatāyai vā duṣprajñatāyai vā, vijñānāya vā avijñānāya vā, sthitaye vā asthitaye vā, sabhāgatāyai vā visabhāgatāyai vā, bhavāya vā vibhavāya vā, prāptaye vā aprāptaye vā, abhisamayāya vā anabhisamayāya vā, sākṣātkriyāyai vā asākṣātkriyāyai vā, prativedhāya vā aprativedhāya vā pratyupasthitā iti ||



(prajñāpāramitāyāṃ) tathatāparivarto nāma tṛtīyaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project