Digital Sanskrit Buddhist Canon

2 ānandaparivarto dvitīyaḥ

Technical Details
2 ānandaparivarto dvitīyaḥ |



atha khalvāyuṣmānānando bhagavantametadavocat -uttrasiṣyanti bhagavan asminnirdeśe adhimānikā nimittacāriṇa iti | atha khalvāyuṣmān śāradvatīputra āyuṣmantamānandametadavocat-agatiratrāyuṣman ānanda adhimānikānām,aviṣayaḥ | na te punaratrottrasiṣyanti| tatkasmāddhetoḥ ? uttrastā ete ye pāpamitrahastagatāḥ | agatisteṣāmatra, aviṣayaḥ | ye punarāyuṣmannānanda adhimānaprahāṇāya pratipannā adhimānaprahāṇāyodyuktāḥ, te hyatra uttrasiṣyanti | tatkasmāddhetoḥ ? adhimānaprajñayā niradhimānatāṃ gaveṣante mānaprahāṇaṃ ca gaveṣante | ye punarāyuṣmānnānanda mānaṃ nopalabhante na samanupaśyanti na manyante nābhiniviśante, na te kvaciduttrasiṣyanti, nāpi kvaciduttrāsamāpsyante | na ca āyuṣmānnānanda adhimānikānāmarthāya iyaṃ dharmadeśanā pravṛttā | anavakāśo hyatra āyuṣmannānanda adhimānikānām, ye ca adhimānaprahāṇāyodyuktā vyāvacchante| adhimāna ityāyuṣmannānanda adhikārasamāropasyaitadadhivacanam | ye'dhimāne caranti, adhikārasamārope te caranti | na te samacāriṇaḥ | samacāriṇo'pyasmin dharme saṃśayaḥ ||

ye punarāyuṣmannānanda nāpi samamupalabhante na viṣamam, nāpi samaṃ manyante na viṣamam, evaṃ na samamabhiniviśante na viṣamam, na te kvaciduttrasiṣyanti na saṃtrasiṣyanti na saṃtrāsamāpatsyante ||



agatiratrāyuṣmannānanda sarvabālapṛthagjanānām, aviṣayaḥ| nātra āyuṣmannānanda sarvabālapṛthagjanā gatimapi vindanti | śrāvakayānīyānāmapyānanda agatiratra | ye ca pratyekabuddhayānīyā gambhīreṣu dharmeṣu caranti, teṣāmapyatrāgatiḥ | ye'pyāyuṣmannānanda bodhisattvayānīyā nimittacāriṇaḥ kalyāṇamitrāparigṛhītāḥ pāpamitrahastagatāḥ, teṣāmapyeṣu dharmeṣu nirupalepeṣu agatiraviṣayaḥ | sthāpayitvā āyuṣmannānanda dṛṣṭasatyaṃ śrāvakayānīyaṃ (bodhisattvayānīyaṃ) ca kalyāṇamitropastabdhaṃ gambhīradharmādhimuktam, ya eṣāṃ dharmāṇāmanulomaṃ caranti, ya eṣāṃ dharmāṇā**mavagāhante'vataranti ca | ye punarāyuṣmannānanda bodhisattvā nimittāpagatā animittacāriṇo'nānātvacāriṇo gambhīreṣu dharmeṣvatyantameva niryātāḥ, ye naivaṃ cittamupalabhante na bodhim, na kasyaciddharmasya nānātvaṃ kurvanti, na samanupaśyanti, teṣāmeṣu evaṃrūpeṣu dharmeṣu na dhandhāyitatvaṃ na kāṅkṣāyitatvam | tatkasmāddhetoḥ ? sarvadharmāṇāṃ hi te'nulomaṃ sthitāḥ, na vilomam | te yato yato dharmān pṛcchyante, tatastata eva anulomaṃ visarjayiṣyanti, anulomaṃ ca saṃdhayanti ||



atha khalu bhagavānāyuṣmantamānandametadavocat-evametadānanda yathāyaṃ śāradvatīputro nirdiśati | abhūmirānanda asyāṃ dharmadeśanāyāmadhimānikānām, aviṣayo hi avatartumasyāṃ buddhabodhau | anulomeyamānanda buddhabodhiḥ | na hi ānanda hīnādhimuktikānāṃ sattvānāmudāreṣu dharmeṣu buddhadharmeṣu cittaṃ krāmati | hīnādhimuktikā hi ānanda ābhi(dhi?)mānikāḥ pratilomamavasthitā buddhabodheḥ | te'dhimānasya vaśena gacchanti | śuddheyamānanda parṣat pūrvajinakṛtādhikārā avaropitakuśalamūlā bahubuddhaparyupāsitā gambhīradharmādhimuktikā gambhīradharmacaritā | viśvasto hi ānanda tathāgato'syāṃ parṣadi prasahya dharmaṃ deśayati, na ca kaṃcidanurakṣyaṃ dharmaṃ deśayati | sāreyamānanda parṣadapagataparpaṭaśarkatakaṭhalyā bahubuddhaśatasahasraparyupāsitā sāre pratiṣṭhitā | śarkarakaṭhalyamityānanda bālapṛthagjanānāmetadadhivacanam, yeṣāmeṣu dharmeṣu nāstyavakāśaḥ | parpaṭamityānanda ādhimānikānāṃ pudgalānāmetadadhivacanam | nirabhimāneyamānanda parṣad mahadbhiḥ kuśalamūlairabhyudgatā ||



tadyathāpi nāma ānanda yadā anavatapto nāgarājaḥ pramudito bhavati prītisaumanasyajātaḥ, tadā svabhavane pañcabhiḥ kāmaguṇaiḥ paricārayati, svabhavane'bhipramudito mahāvṛṣṭimutsṛjati aṣṭāṅgopetasya pānīyasya | tadā ye'pi tasya putrā bhavanti, te'pi pramuditāḥ sveṣu sveṣu bhavaneṣu pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanto mahāvṛṣṭimutsṛjanti, evameva ānanda tathāgatasyārhataḥ samyaksaṃbuddhasya mahādharmavṛṣṭimutsṛjato ya ime jyeṣṭhaputrā bodhisattvā mahāsattvāḥ, te'pi iha lokadhātau svakasvakāni ca buddhakṣetrāṇi gatvā imaṃ dharmasamudayamārabhya teṣāṃ tathāgatānāṃ purastānmahādharmavṛṣṭimutsṛjanti, mahādharmavarṣaṃ cābhivarṣanti | tadyathāpi nāma ānanda sāgaro nāgarājo yadā pramudito bhavati, tadā svabhavane mahāvarṣadhārāḥ pramuñcati | ye ca tatra bhavane naivāsikā nāgā bhavanti, te tā varṣadhārāḥ saṃpratīcchanti, tuṣṭāśca bhavanti, tābhiśca te varṣadhārābhiḥ sukhaṃ ca saṃjānante | ye'pi tasya putrā bhavanti, te'pi tā varṣadhārāḥ sahante, tābhiśca varṣadhārābhiḥ prāmodyaṃ pratilabhante | tatkasmāddhetoḥ ? asahyā hi ānanda tā varṣadhārā anyairnāgaiḥ | nāpyanye nāgāḥ sukhaṃ saṃjānīraṃstābhirvarṣadhārābhiḥ, na ca tuṣṭā bhaveyuḥ | evamevānanda ye tathāgatasya dharmaratnamadhyāvasanti, ye ca tathāgatasya jyeṣṭhaputrā bodhisattvā mahāsattvāḥ kṛtakuśalamūlā udārāśayā gambhīradharmanayanirjātāḥ, te imāṃ mahādharmanayavṛṣṭiṃ tathāgatasya prasahante, śrutvā udagrāḥ prītāḥ praharṣitāḥ sukhaṃ saṃjānante | idamānanda tathāgato'rthavaśaṃ saṃpratītya śuddhāyāṃ parṣadi mahāsiṃhanādaṃ nadati, mahādharmavṛṣṭimutsṛjati ||



tadyathā ānanda rājā cakravartī bahuratnakośasaṃnicayaḥ | bahavaścāsya putrā bhaveyurjātimanto mātṛśuddhāḥ | tān sarvānānayitvā ratnagañjaṃ samaṃ saṃvibhajedanuprayacchet, na ca kaṃcitputraṃ vañcayet | te khalu evaṃ saṃvibhaktāstasya rājñaścakravartino'ntike bhūyasyā mātrayā adhikaṃ prema ca prasādaṃ ca saṃjanayeyuḥ, samānārthatāṃ ca rājñaścakravartinaḥ ātmasu saṃjānīran | evameva ānanda tathāgato'pi dharmarājā dharmasvāmī svayaṃbhūrimān putrān saṃnipātya imaṃ dharmaratnagañjaṃ saṃvibhajati ebhyaḥ putrebhyaḥ, na kaṃcidvañcayati, te mamāntike bhūyasyā mātrayā prema ca prasādaṃ ca gauravaṃ cotpādayanti, samānārthatāyāṃ ca buddhavaṃśasyānucchedāya tiṣṭhanti ||



na śakyamānanda anyaiḥ sattvairidaṃ dharmaratnaṃ hīnādhimuktikairadhimānikairdṛṣṭicaritairnimittacaritairupalambhadṛṣṭicaritairasmimānahatai rāgadveṣamohābhibhūtairutpathaprayātaiḥ | na hi ānanda hīnādhimuktikānāṃ sattvānāṃ cakravartidhanaṃ rocate | ye eva ānanda cakravartiputrā bhavanti, teṣāmeva cakravartidhanaṃ rocate | kimānanda daridrasattvānāṃ cakraratnena vā hastiratnena vā aśvaratnena vā maṇiratnena vā strīratnena vā gṛhapatiratnena vā pariṇāyakaratnena vā udārairvā vastraiḥ, udārairvā suvarṇamuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajataistaiḥ prayojanam, yāni labdhvāpi prītā na śaknuvanti paribhoktum | samarghaṃ vā vikrīṇanti, akauśalyācca ujjhanti | tatkasmāt ? na hi te ratnakovidāḥ | nāpyānanda daridrasattvā ratnānyapi prajānanti - asya ratnasyedaṃ nāmeti | evameva ānanda ye tathāgatasya putrā dṛṣṭasatyā bodhisattvāśca mahāsattvāḥ, te khalvasya dharmaratnakośasya pratyeṣakāḥ | tebhyaścedaṃ dharmaratnamanupalambhaśūnyatāpratisaṃyuktaṃ buddhadharmapratisaṃyuktaṃrocate kṣamate ca | te eva anena kāryaṃ kurvanti | kimānanda daridrasattvāḥ śrutavihīnāḥ śrutavipratipannā bālā acakṣuṣmantaḥ anena dharmaratnakośena kariṣyanti ? labdhvā cojjhiṣyanti anyebhyo'pi vā dātavyaṃ maṃsyante | na hi ānanda caṇḍālā vā pukkasā vā veṇukārā vā, ye vā kecidanye daridrajīvinaḥ sattvāḥ udāraṃ ratnaṃ labdhvā svayaṃ paribhuñjate | te samardhaṃ vā vikrīṇanti ujjhanti vā | daridrasattvā ityānanda sarvatīrthyakarāṇāmetadadhivacanam, ye cānyatīrthikāḥ śrāvakāḥ | daridrasattvā ityānanda sarvabālapṛthagjanānāmetadadhivacanaṃ dṛṣṭipaṅkanimagnānāmaupalambhikānāṃ bandhābhiniviṣṭānāṃ nimittacaritānāmutpathaprayātānām, ye khalu ānanda idaṃ dharmaratnaṃ labdhvā na śaknuvanti paribhoktum, ujjhanti vā, mudhā vā anyebhyaḥ prayacchanti | ye punarānanda dharmaratnaṃ prāpnuvanti buddhaputrā buddhagocaracāriṇastathāgatavaṃśānucchedasthitāḥ, te khalvimaṃ (daṃ ?) dharmaratnaṃ paribhuñjate | te labdhvā ca na vipraṇāśayanti, ratnasaṃjñinaścātra bhavanti | na hi ānanda śṛgālaḥ siṃhanādaṃ paribhuṅkte | ye punarānanda siṃhapotakā bhavanti mahāsiṃhenotpāditāḥ, te taṃ mahāsiṃhanādaṃ paribhuñjate | evameva ānanda śṛgālopamāḥ sarvabālapṛthagjanā mithyādṛṣṭayaḥ | te na samarthā tathāgatamahāsiṃhanādaṃ paribhoktum, mahāsiṃhasya samyaksaṃbuddhasya dharmam | ye punarānanda samyaksaṃbuddhasya potakāḥ mahābuddhasiṃhena svayaṃ bhuñjānenotpāditāḥ, te imaṃ samyaksaṃbuddhamahāsiṃhanādaṃ paribhuñjate, paribhokṣyante iti ||



atha khalvāyuṣmān śāradvatīputro bhagavantametadavocat-āścaryaṃ bhagavan yāvatpariśuddheyaṃ tathāgatasya parṣat saṃnipatitā | paramāścaryaṃ bhagavan pariśuddheyaṃ tathāgatasya parṣat, svayaṃbhūparṣadanavamṛdyaparṣad vajropamaparṣad acalākampyākṣobhyaparṣadiyaṃ bhagavan | evamukte bhagavānāyuṣmantaṃ śāradvatīputrametadavocat-guṇāṃstvaṃ śāradvatīputra parṣadaḥ parikīrtayasi | āha-na hyasyā bhagavan parṣado mayā śakyā guṇāḥ parikīrtayitum | tatkasmāddhetoḥ ? sumerukalpeyaṃ bhagavan parṣadanantaguṇasamanvāgatā | bhagavānāha-evameva śāradvatīputra anantaguṇasamanvāgateyaṃ parṣat | na hyasyāḥ parṣado guṇānāmantaḥ śakyo'dhigantuṃ samyaksaṃbuddhairapi, prāgeva anyaiḥ satvaiḥ | neyaṃ śāradvatīputra parṣattathāgatena saṃnipatitā, nāpyasyāṃ tathāgatasya kiṃcidautsukyamāsīdvā | svenaiva kuśalamūlena iyaṃ mama nāmadheyaṃ śrutvā parṣat saṃnipatitā | nāsyāṃ parṣadi tathāgatena kaścidvyāpārito nāpyadhīṣṭaḥ | svenaiva kuśalamūlenaite saṃcoditāḥ yadasyāṃ parṣadyāgatāḥ | dharmataiṣā | avaśyaṃ hi evaṃrūpāyāṃ dharmadeśanāyāmevaṃrūpāṇāṃ mahāsattvānāṃ saṃnipāto bhavati | ye'pyanye śāradvatīputra buddhā bhagavantaḥ imaṃ sarvasaṃśayocchedanaṃ bodhisattvapiṭakaṃ saṃprakāśayiṣyanti, teṣāmapyevaṃrūpaḥ parṣatsaṃnipāto bhaviṣyati, evaṃrūpameva parṣanmaṇḍalamavaśyaṃ bhāvanīyamasyāṃ dharmadeśanāyām | eṣā dharmateti ||



āryaprajñāpāramitāyāmānandaparivarto nāma dvitīyaḥ ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project