Digital Sanskrit Buddhist Canon

Lupta bauddhavacana saṁgraha

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2017
  • Proof Reader:
    Anjana Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Lupta bauddha-vacana saṃgraha

ādibuddha

(1)

 

virāgānna paraṃ pāpaṃ na puṇyaṃ sukhataḥ param
|

ato'kṣarasukhe cittaṃ niveśyaṃ tu sadā nṛpa ||

 

(2)

patite bodhicitte tu sarvasiddhinidhānake |

mūrcchite skandhavijñāne kutaḥ siddhiraninditā
||

āryadevapāda

(6)

vigrahe yaḥ parihāraṃ kṛte śūnyatayā vadet |

sarvaṃ tasyāpa(ri)hṛtaṃ samaṃ sādhyena jāyate ||

(7)

nānyayā bhāṣayā mlecchaḥ śakyo grāhayituṃ yathā
|

na laukikamṛte lokaḥ śakyo grāhayituṃ tathā ||

 

ālicatuṣṭaya

(1)

catasro gataya ūrdhvaṃ pārśvamṛjuradhaśceti |

 

ucchuṣmatantra

(1)

śivaśaktisamāyogāt satsukhaṃ paramādvayam |

na śivo nāpi śaktiśca ratnāntargatasaṃsthitam
||

guhyatattvaprakāśa

(1)

ekāraḥ pṛthivī jñeyā karmamudrā tu locanā |

(2)

caturbhiḥ pratyayairgrāhyam |

caturdevīparipṛcchāmahāyogatantra

(1)

caturaśītisāhasre dharmaskandhe mahāmune |

tattvaṃ vai ye na jānanti sarve te niṣphalāya
vai ||

 

catuḥpradīpa

(1)

yaḥ pratyayairjāyati sa hyajāto

na tasya utpāda svabhāvato'sti |

yaḥ pratyayādhīna sa śūny uktaḥ

yaḥ śūnyatāṃ jānati so'pramattaḥ ||

jñānapāda

(1)

evaṃvidhaiśca cetasi yatkiñcit kāyavāṅmanaskarmamudrāmantrākāraṃ
gaditaṃ sarvabuddhairityuktam |

jñānālokālaṅkāramahāyānasūtra

 

(1)

avikalpitasaṅkalpa apratiṣṭhitamānasa |

asmṛtyamanasikāra nirālamba namo'stu te ||

ḍākinīvajrapañjara

(1)

prathamaṃ toyasekena dvitīyaṃ maulisekataḥ |

tṛtīyaṃ paṭṭasekena caturthaṃ vajraghaṇṭayā ||

pañcamaṃ svādhipenaiva nāmasekaṃ tu ṣaṣṭhamam |

buddhājñā saptamaṃ sekaṃ kalaśaṃ sekamaṣṭamam||

navamaṃ guhyasekena daśamaṃ prajñābhiṣekataḥ |

tattvavajraprayogeṇa sarvān vajravratān dadet
||

vyākaroti svaya śāstā eṣa sekavidhiṃ svayam |

ācāryo nāvamantavyaḥ sugatājñāṃ na laṅghayet||

(2)

sarvajñahetukaṃ taddhi suddhinikaṭe pravartakam
|

paścānmāyopamākāraṃ svapnākāraṃ kṣaṇātkṣaṇam ||

(3)

ṣaḍaṅgaṃ bhāvayet tasmāt svādhiṣṭhānasamaṃ punaḥ
|

paścāt svaṃ lakṣayeccihnamanulomavidhikramaiḥ
||

(4)

siddhayatyaśeṣaniḥśeṣaṃ traidhātukaṃ carācaram
|

lokadhātuṣu sarveṣu yāvanto vajradehinaḥ ||

(5)

śūnyatākaruṇābhinnaṃ yatra cittaṃ prabhāvyate |

sā hi buddhasya dharmasya saṃghasyāpi hi deśanā
||

(6)

akṣobhya eva nāmyotī? sarvarāgavivarjitaḥ |

(śā)śvatenāyutaṃ proktaṃ koṭivajrāṅkavajriṇe ||

amitāyunākhyātaṃ yāvadaAkāśasaptirātri? |

tattvasaṃgrahatantrarāja

(1)

sarvatathāgatamahābodhidṛḍhasattva ityārabhya
anādinidhanaḥ śānto bhagavān mahābodhisattvavajraḥ samantabhadro
mahābodhisattvaḥ sarvatathāgatahṛdayeṣu vijahāra

 

atha sarvatathāgatāḥ prāhuḥ - kathaṃ tvaṃ
kulaputrānuttarāṃ samyaksambodhimabhisaṃbhotsyase yastvaṃ
sarvatathāgatatattvānyabhijñāya iṣṭatarapuṇyānyupahasasīti |

sarvārthasiddhibodhisattva āha-bhagavantaḥ
sarvatathāgatā ājñāpa
[yatha] kathaṃ pratipadyāmīdṛśaṃ tattvamiti |

tathāgatā āhuḥ - pratipadyasva kulaputra
svacittapratyavekṣaṇasamādhānena prakṛtisiddhena rucijaptena mantreṇeti | om
cittaprativedhaṃ karomīti |

mahāvodhisattva āha- ā jñāto bhagavantaḥ
sarvatathāga
[tāḥ] svahṛdi candramaṇḍalākāraṃ paśyāmi |

 

prakṛtibhāsvaramidaṃ kulaputra cittaṃ candramaṇḍalavat
| candramaṇḍalaṃ  prakṛtiprabhāsvaraṃ
tadvajjñānam | yathā kramāccandramaṇḍalaṃ sampūrṇaṃ bhavati
, tadvat prakṛtiprabhāsvaraṃ cittaratnamapi
paripūrṇaṃ bhavati | yathā candramaṇḍalamāgantukakalābhiḥ sūryamaṇḍalaraśmyapagamāt
kramāt pūrṇaṃ dṛśyate
, tadvat prakṛtipariśuddhaṃ
cittaratnamapi sarvakleśamalakalaṅkāpagamakramāt paripūrṇabuddhaguṇa dṛśyata
iti |

tathāvādī

(1)

kecit tasyābhāsamātrā sumanasi
janitādarśabimbopamā vai

yogīndraiḥ sevanīyā paramajinasutaiḥ sevitā yā
ca buddhaiḥ |

sā jñānārciḥ pravṛddhā dahati saviṣayaṃ māravṛndaṃ
samastaṃ

rāgādiṃ cāpi kāye dahati samasukhaṃ yogināṃ varṣayogāt
||

trisamayamahātantrarāja

(1)

bodhicittaṃ dṛḍhaṃ yasya niḥśaṅkā ca
matirbhavet |

vicikitsā na kartavyā tasyedaṃ siddhayati
dhruvam ||

(2)

asamācalāḥ samatasāradharmiṇaḥ

karuṇātmakā jagati duḥkhahāriṇaḥ |

asamantasarvaguṇasiddhidāyino

amalācalāḥ samavarāgradharmiṇaḥ ||

gaganasamopamakatā na vidyate

guṇaleśareṇukaṇike'pyasaumike |

sadasattvadhātuvarasiddhidāyiṣu

vigatopameṣu asamantasiddhiṣu ||

satatāmalā karuṇavegatotthitā

praṇidhānasiddhiravirodhadharmatā |

jagato'rthasādhanaparā samantinī

satataṃ virocati mahākṛpātmanām ||

na nirodhatāṃ karuṇacārikākulā

vrajate trilokivarasiddhidāyikā |

amitāmiteṣu susamāptitāṃ gatā

gatiṃ gateṣvapi aho sudharmatā ||

trisamaye'grasiddhi varadā dadantu me

varadānatāgragatitāṃ gatāḥ sadā |

sakalāstrilokavaradāgrasādhakā

nāthāstriyadhvagatikā anāvṛtāḥ ||

dauḍīpāda

(1)

prāṇī vajradharaḥ kapālavanitātulyo
jagatstrījanaḥ

so'haṃ herukamūrtireṣu bhagavān yo na
prabhinno'pi ca|

śrīpadmaṃ madanaṃ ca gokudahanaṃ kurvan yathā
gauravād

etat sarvamatīndriyaikamanasā yogīśvaraḥ
siddhayati ||

(2)

rāgānte viramapraveśasamaye citte
svabhāvasthite

yā cittirmanasaḥ pravṛttiraparā vāyorniruddhā
gatiḥ |

tatkale yadananyasaṃbhavasukhaṃ sākṣāt paraṃ
tatpadaṃ

tatra svānubhavo hi yasya sa punaḥ siddho
mahāmudrayā ||

 

(3)

gavāṃ yūthanyāyaḥ |

(4)

ete pañca yanti mohataṭino pāram |

(5)

adūre dūre vā |

dhaukaḍipāda

(1)

saṃsāre bahu saṃsaranti sudhiyo tena prabhāveṇa
ca

bhāvābhāvayuge vicārya sakalaṃ svaprajñayā saṃsthitam
|

pakṣāpakṣamavekṣya vādigaditaṃ kiñcinna
paśyāmyahaṃ

grāhyagrāhakavarjitaṃ hi mudibhirduḥkhairyathā [sa]ntatam ||

nāgārjunapāda

(10)

akṛtrimaḥ svabhāvo hi nirapekṣaḥ paratra ca |

yadi niḥsvabhāvābhāvaḥ svabhāvato na vidyante
||

(11)

cittamātramidaṃ sarvamiti yā deśanā muneḥ |

uttrāsaparihārārthaṃ bālānāṃ sā na tattvataḥ ||

 

nidattāka

 

(1)

keśoṇḍrakaṃ yathākāro dṛśyate taimirakairjanaiḥ
|

tathā lokādidoṣeṇa bhāvo bālairvikalpyate ||

nirnādatantra

(1)

ratnapuramidaṃ devi kiñjalke jvalatāṃ vrajet |

rudro yugmaḥ śivaḥ śreṣṭhaḥ śaktiḥ saiva
parātparā ||

lakṣlakṣaṇanirmuktaṃ vāgudāhāravarjitam |

śivaśaktisamāyogāt jāyate cādbhutaṃ sukham ||

na santi tattvato bhāvāḥ śaktirūpeṇa bhāvitāḥ |

śaktistu śūnyatādṛṣṭiḥ sarvāropavināśinī ||

pañcakrama

(1)

nāsti rātrau na sandhyāyāṃ divāpi ca na vidyate
|

bho taṃ sahajamānandaṃ gurucaraṇeṣu pṛccha ||

buddhakapāla(yoginītantra)

aśuddhacittaśodhanād bhaginī bhaveccakṣu -

rbhāgineyā śrotrameva ca jananī bhaṇyate ghrāṇam
|

rasanā duhitā tathā mano bhaved bhāryā

ṣaḍetā varā vidyā mahāmudrāpradāyikāḥ||

 

bhagavatpravacana

(1)

varaṃ jetavane ramye śṛgālatvaṃ vrajāmyaham |

na tu vaiśeṣikaṃ mokṣaṃ gotamāgantumarhati ||

mahāmaṇḍalavyūhatantra

namaḥsamantabuddhānāṃ om vajrapuṣpe svāhā | mṛttikāgrahaṇamantraḥ
|

om vajrodbhavāya svāhā | bimbavalanamantraḥ |

om araje viraje svāhā | tailamrakṣaṇamantraḥ |

om dharmadhātugarbhe svāhā | mudrākṣepaṇamantraḥ
|

om vajramudgarākoṭana svāhā | ākoṭanamantraḥ |

om dharmarate svāhā | ākarṣaṇamantraḥ |

om apratiṣṭhitavajra svāhā | sthāpanamantraḥ |

om sarvatathāgatamaṇiśatadīpte jvala jvala
dharmadhātugarbhe svāhā | pratiṣṭhāmantraḥ |

om svabhāvaśuddhe āhara āhara āgaccha āgaccha
dharmadhātugarbhe svāhā | visarjanamantraḥ |

om ākāśadhātugarbhe svāhā | kṣamāpanamantraḥ |

mūlatantra

(1)

"yoginyaḥ sahajasiddhāḥ" iti vacanāt tā evāha -

śirasastu samudbhūtā nāḍayaḥ śirasijāḥ smṛtāḥ
||

vajraḍāka

(1)

rocate dīyate yattad mahāvairocano muniḥ |

viramānte paramaścāsau vāyūnāṃ viśvasaṃbhavāt
||

(2)

yathā stambhena mahatā ghriyate līlayā gṛham |

na ca dvārastathā kāyaḥ kaṅkālaireva dhāryate
||

vajrapāṇi

(2)

narā vajradharākārā yoṣito vajrayoṣitaḥ |

vajramaṇḍalālaṅkāramahāyogatantra

(1)

idaṃ tat sarvabuddhānāmadbhutaṃ guṇavistaram |

siddhayanti sarvamantrā vai sakṛduccārite'pi hi
||

anena stotrarājñā vai toṣitāste tathāgatāḥ |

dadanti vipulāṃ siddhiṃ kalpasthāṃ kalpacoditām
||

darśayanti ca ātmānaṃ āsecanakavigraham |

vairocanamahānāthamakṣobhyaṃ ratnasambhavam ||

amitābhaṃ jinaṃ śuddhamamogharājaṃ ca sarvataḥ
|

rasaṃ rasāyanaṃ tattvaṃ pravadanti varāṇi ca ||

aśeṣāḥ siddhayo ramyā vipulā arthasampadaḥ |

sarvāśāparipūriṃ ca dadanti manasepsitāḥ |

jñānamāyurbalaṃ vegaṃ dadanti paramaṃ śubham ||

virupākṣāpāda

(1)

vajrotthānaṃ sadā kuryāt candrārkagatimañcanāt
|

anyathā nāvadhūtyaṃśe viśati prāṇamārutaḥ ||

 

śākyanātha

(1)

tāmrasya kālimā yadvadraṇayogena naśyati |

na tasya sattvatā naśyennirmalatvena yā sthitā
||

tadvaccittamalaḥ śūnyatāyogena naśyati |

na tasya jñānatā naśyennirmalatvena yā sthitā
||

sandhyāvyākaraṇa

(1)

skandhā eva hi sambuddhā boddhayarthaṃ
pratyayodbhavāḥ |

te vai tathāgatāḥ khyātāstathāgatādvayayogataḥ
||

(2)

ākāśaikasvabhāve'smin vijagāra mahāmuniḥ |

(3)

āgneye caiva vāyavye māhendre vāruṇe tathā |

cakre cittasya saṃcārādūrdhvapārśvastvaghogatiḥ
||

tāsāṃ madhye svadaivatyaṃ turyayogaḥ parasparam
|

samayavajrapāda

(7)

yastu vajranayopāyavicitrīkṛtamānasaḥ |

sphuṭīkṛtasvasaṃvedyadharmakāyamahāsukhaḥ ||

tasya vajradharasyeha siddhiḥ karatale sthitā |

sampuṭatantra

(4)

mātṛjāstrayamātrāṇi pitṛjāstrayameva ca |

tat ṣāṭkauśikaṃ piṇḍaṃ ṣaṭtathāgatarūpakam ||

(5)

dvādaśa dviguṇībhūya pārśvatastu dvipakṣayoḥ |

vīrayoginīvṛndena samantāt parivāritaḥ ||

kaṅkālo daṇḍarūpe yo'sau herukaḥ paramāśrayaḥ |

skandhadhātvādibuddhānāṃ stūpa ityabhidhīyate
||

(6)

āgneye caiva vāyavye māhendre vāruṇe tathā |

cakre cittasya saṃcārādūrdhvaṃ
pārśvarjvadhogatiḥ ||

sampuṭatilaka

(1)

sarvaḍākinīmayo raktaṃ sarvavajrasamudbhavam |

padmaprakāśayogataḥ |||||||

varjasūryaḥ paraṃ khyātaḥ
sphuredūrdhvaprabhāsvaram ||

saṃvaratantra

(1)

na yogaḥ pratibimbeṣu niṣiktādiṣu jāyate |

bodhicittamahāyogād yoginastena devatā ||

bodhicittamidaṃ vajraṃ sarvabuddhatvamātmanaḥ |

tasmāt sārvātmyayogena sarvabuddhatvamāpnute ||

enaṃ paśyanti saṃyuktaṃ sarvathā pūjayanti ye |

dṛṣṭāstaiḥ pūjitāścaiva sarvabuddhā bhavanti hi
||

darśanasparśanābhyāṃ ca sarvabuddhasya vā'sya
hi |

amaṇḍalapraviṣṭāśca dṛṣṭasatyā bhavanti hi ||

 

darśanasparśanābhyāṃ ca śravaṇasmaraṇena ca |

sarvapāpairvimucyante pūjyante sarvasiddhibhiḥ
||

sarvayogasamāyogaiḥ sarvabuddhasya vā'sya hi |

nāryo'pi hi vimucyante buddhabodhiṃ spṛśanti
ca||

sarvatra sarvataḥ sarva sarvathā sarvadā svayam
|

sarvabuddhamayaṃ siddhaṃ svamātmānaṃ prapaśyati
||

sarvātmasaṃsthitāścainaṃ pūjayanti tathāgatāḥ |

sarvapūjāmahāmeghavyūhaprasarasañcayaiḥ ||

 

sarvabhogopabhogaiśca sevyamānairyathāsukham |

svādhidaivatayogena svamātmānaṃ prapūjayet ||

vicitrakarmayogena vicitravinayātmanā |

sattvānāṃ vinayārthāya tadanye vidhayaḥ smṛtāḥ
||

anādinidhanaḥ sattvo vajrasattvaḥ paraṃ yataḥ |

subhageti ca vikhyāto susthito buddhamudrayā ||

vicitrakarmayogena vicitravidhikāṅkṣiṇām |

buddhavajradharādyāstu kṛtakā vinayāḥ smṛtāḥ ||

(2)

ātmānamapi niryātya punarmūlyaistu mokṣayet |

nānātantreṣu nirdiṣṭā dakṣiṇeyaṃ niruttarā ||

saṃvaranātha

(1)

anāmāṅguṣṭhavaktrābhyāṃ lehayed yogavit sadā |

saṃvarottaratantra

(1)

kakārādidakārāntaṃ ṅñavarjaṃ niveśayet |

ghakārādihakārāntaṃ ālidvayaṃ samālikhet |

madhyasthena tvakārālirnyastavyaḥ śaśimaṇḍale
||

sahajasaṃvara

(1)

sarvavyāpi nirābhāsi karuṇaikarasaṃ manaḥ |

āliṅgati jhaṭityeṣā vṛṣasyantī ca śūnyatā ||

sekoddeśa

(1)

yāvanno patati prabhāsvaramayaḥ śītāṃśudhārādravo

devīpadmadalodare samarasībhūto jinānāṃ gaṇaḥ |

sphūrjadvajraśikhāgrataḥ karuṇayā bhinnaṃ
jagatkānanaṃ

garjaddhīkaruṇācalasya sahajaṃ jānīhi rūpaṃ
vibhoḥ ||

(2)

tasmāt sarvaprayatnena cyutirāgaṃ vivarjayet |

yenākṣarasukhaṃ yāti yogī saṃsārabandhanāt ||

kāmuko'pi virāgānna kāmaśāstraṃ samīhate |

mayoktaṃ kiṃ punastatra yogī duḥkhaṃ samīhate
||

śuklākṣarasvabhāvena sādhayet paramākṣaram |

ādhāre cyuti āpannaṃ ādheyasya virāgatā||

ādhārādheyasaṃbandho yāvadakṣaratāṃ vrajet |





















































































































































































































































































































































































































































































































































































































































cittamakṣaratāprāptaṃ nādhārādheyalakṣaṇam ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project