Digital Sanskrit Buddhist Canon

Guhyāsamājatantrapradīpodyotanaṭīkā ṣaṭkoṭivyākhyā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

ācāryacandrakīrtikṛtā

Guhyāsamājatantrapradīpodyotanaṭīkā

ṣaṭkoṭivyākhyā

 

ekādaśaḥ paṭalaḥ

 

evamubhayayogināṃ dviprakāreṇa hṛdayasaṃcodanamabhidhāyedanīṃ

vikalpitaniṣpataniṣpannayogināṃ prthamapaṭaloktadvividhadevatārupoddayotanārthamekādaśamapaṭalamupakṣipannāha|

athetyādi|sarvatathāgatavajraṃ praṇavādyakṣaratrayaṃ tenotpadyamānā puruṣottamā

devatā yasmin samādhau tannāmakaṃ samādhi citaikāgratāṃ samāpadyāmukhīkṛtya

idamudājahāra | kiṃ tat
?  sarvatathāgatānāṃ mantrāḥ guhyābhūtā

vajravidyā sarvatathāgatamantravajravidyā oṅkārāditritayameva| tairniṣpādyate

paruṣadevatā yasmin tatpaṭalamuktavāniti saṅgitikāraḥ amu mevārtha

bhagavadvacanena darśayannāha|

 

trivajrāḥ kāyavākcittavajrāḥ tanniṣpādakānyakṣarāṇi

oṅkārādīni trivajrākṣarāṇi tāni mantrāgrāṇi sarvamantraprabhāvatvāt |

tairmahāmudrāvibhāvanaṃ kartavyam | mahāmudreti bhūrbhuvaḥ svaḥ

prapūjyatvānmahartī mudaṃ harṣa dravati gacchatīti mahāmudrā | tasyā vibhāvanaṃ

kartavyayanuṣṭhe yam | jñānavajreṇa sadhakena sarvabodhiḥ pañcākārābhisaṃbodhiḥ

tatsamāvaham |

 

oṅkāramityādinā akṣaratrayasya kāritraṃ

darśayati | oṅkāraṃ tathāgatahṛdayaṃ tad yogino'bhedyakāyanivartakatvāt

vajrakayasamāvaham | bodhistathatā | tato nirmito niṣpanna ātmā yasya sa

bodhirnirātmā amitabhaḥ | tasya bhāvo nairātmyam | nairātmyamāḥkarāṃ tatsvabhāvaṃ

yogino'bhedyavāṅnivartakatvāt vagvajrasamāvaham | kāyavācorāśrayabhūtaṃ cittaṃ

kāyavākcittam akṣobhyasvabhāvam | trivajrāṇāmabhedyabhinnatvaṃ yasmin tat

trivajrābhedyaṃ cittaṃ tadyogisantāne niṣpādayatīti trivajrābhedyasamāvahaṃ hūṃkāramityevamāha

sarvatathāgatakāya vākcittamantrapuruṣo mahāvajradharaḥ|

 

anantaroktamahāmudrāniṣpatti(ttai) rānupūvrya darśayannāha | khavajretyādi |

khavajramakāśaṃ madhyaṃ tadgataṃ sarvavajrajaṃ maṇḍalaṃ cintayet | sarvavajrāṇi

locanādicaturdevyaḥ tābhiranupūvryeṇa nirvartitaṃ maṇḍalaṃ bhavayet | tatra

bhūbhāgopari bhrūṃkāraṃ kūṭāgāraniṣpattihetu bhūtaṃ vajrameghāstathāgatasamūhāḥ|

teṣāmadhimokṣeṇa yathāsthanaṃ spharaṇaṃ tadāvahayati dhārayatīti

vajrameghaspharāvahaṃ bhrūṃkāram| tatretyādinā bhruṃkarapradarśanaṃ vajramaṇḍalaṃ

sūryamaṇḍalaṃ tanmadhyasthaṃ hūṃkāraṃ prabhāvayet| hūṃkāraniṣpannaṃ sūryamaṇḍalaṃ

bhāvayedityabhiprāyaḥ|

 

tathaivoṃkārāḥkāraniṣpannaṃ candrapadhmamaṇḍalaṃ

bhāvayet| evaṃ maṇḍalatrayaṃ niṣpādya padhmakarṇikopari tadeva bījatrayaṃ

vinyasedityāmnāyaḥ| bhrūṃkārmālayamityādinā pūrvoktamartha nigamayati| ādhāramaṇḍalaṃ

dhyātvainaṃ cihnatrayaṃ bhāvayet| nānyatheti|

 

hṛdayamityādi| tryadhvabuddhebhyaḥ

tryadhvatathāgatānāṃ tryadhvabuddhānāmiti prāptatvāt| hṛdayaṃ candramaṇḍalaṃ

cittasaṃketitatvāt| kāyavākcitaṃ tryakṣaraṃ tena yasmin racyate sthivate tat

kāyavākcittarañjanaṃ candrabimbaṃ cihnatrayamupamardyatāṃ bhavayet| tataḥ

kimityāha omityādi| tasmiścandramaṇḍale buddhakāyasaṃjñakamoṅkāraṃ tathā

buddhavākpathamāḥkāram|

 

jñānānāṃ prakṛtīnāmoghaḥ samūho yasmistazjñānaughaṃ

cittaṃ tatsvabhāvaṃ hūmkāram| idamakṣaratrayaṃ bodhinayottamamiti|

bodhirmahāsukhapadam| tannīyate prāpyate yena tad bodhinayam| kiṃ tat akṣaratrayaparāvṛttyā

saṃjātaṃ pañcākārābhisaṃbodhisūcakaṃ vajraṃ tadevottamaṃ sarvakula viśiṣṭatvāt|

idamiti anantaroktaṃ yadvajraṃ tat sarvabuddhānāṃ mahāvajra dharayoginaṃ

buddhabodhiprasadhakam| utpattikakrameṇa mahāmudrāniṣpādakam|

 

nirmitamityādi| etanmahāmudrarupaṃ jñānavajreṇa

mahāvajradhareṇa nirmitaṃ pradarśitam| kimartham
? buddhā ratnapudgalāsteṣāṃ hetuḥ saṃvṛtisatyam|

phalaṃ ca paramārthasatyam| hetuphalābhyā mudeti niṣpādyate iti hetuphalodayam|

pariśuddhadevatārupaṃ tadartha nirmitaṃ mahāvajradhareṇa| eta ityādi| mantrā

vidyā iti ca kalpādau kīrtitāḥ niṣpādanādisamayairiti| niṣpādanaṃ pūrvamevāra kṣaṇabhakṣaṇādisamayaiḥ

sārdha kathitāḥ| buddhapuruṣā akṣobhyādaya eva nānyaiḥ| kairityāha|

trivajrābhedyabhāvanaistathāgataiḥ|

 

sarvatathāgatetyādinā anumevārthamupasaṃharati|

sarvatathāgatakāyavākicattatryakṣaraṃ tasya samayaṃ tadudbhūtaṃ sūryādimaṇḍalatritayam|

tasmin tattvaṃ padyopari tryakṣaram| jñānamiti sarva parāvṛttiniṣpannaṃcandramaṇḍalam

vajraṃ candramaṇḍalopari vinyastākṣaratritayanivṛttaṃ pañcasūcikamahāvajram

tenādhiṣṭhiyate niṣpādyata ityadhiṣṭhānaṃ mahāmudrārupam tasya hetuḥ kāraṇam |

tanniṣpādikā cittaikāgratā samādhiḥ sa tathoktaḥ |

 

vivikteṣvityādinā sādhakasya pratipatti

darśayati | vivikteṣu janasampātarahiteṣu ramyeṣviti puṣpaphalapallavopetavividhatarulatopagūdamanojñasalilāśayavirajitamanonukūleṣu

sthāneṣu sthitvā yaḥ sādhakaḥ imamanantarokttaṃ yogaṃ samārabhedabhyaset
, tena kāyavākcittaṃ mahāvajradharatvaṃ sidhyate

sādhyate | pakṣaikeneti pakṣaḥ gurudevatāviṣaye sampratyayaḥ| tasminnekena

niścitena tatpareṇa na saṃśayaḥ| niyataṃ kāyavākcittaṃ sādhyate'nena krameṇotpatti

kramamabhyasan mantrī niṣpannakramasamādhimadhigamya niyatamihaiva janmani

mahāvajradharatvaṃ prāpnotītyabhiprāyaḥ |

 

evaṃ mahāvajradharayogināmutpattikramasādhanaṃ

saṃdaśrya vairocanādiyoginamekasmṛtisamādhi darśayannāha| khavajramadhyagataṃ

cintet svacchaṃ maṇḍalamuttamamiti| abhāvetyādi gāthānurveṇa kūṭāgārodare

dvātriśaddevatāvinyāsaparyantamadhimokṣeṇa samāpadya oṃśūnyatetyādimantreṇa

sarva nirābhāsīkṛtya omṅkārādyakṣaratrayeṇa candrasūryapadyāni niṣpādya

padhmakarṇikopari tryakṣaraṃ vicintya sarvaparāvṛttyā svacchamaṇḍalaṃ candramaṇḍalaṃ

vicintayet| niṣpādya svamantrasamayamiti| candramaṇḍalopari tryakṣaraṃ vinyasya

tatparāvṛtyā cakraṃ bhavayitvā tajjātaṃ vairocanaṃ samayasattvaṃ bhāvayet|

 

tasya hṛdaye jñānasattvaṃ vibhāvya tasyāpi hṛdaye

oṅkāraṃ samādhisattvākhyaṃ hṛdayabhūtaṃ pañcaraśmi pañcaraśmyupetaṃ nyaset|

vairocanagrabhāvanaiḥ vairocanayogibhiḥ mahāmeghāḥ vairocanasamūhāḥ tān| oṅkāraṃ

sphārayan dhyāyāt |

 

anena samādhinā buddhasyotpattikramajñasya

vajravairocanasyodadhiriva svakulīlānāṃ prabhavatvāt| sa yasya sādhakasya kāyaṃ

kāyaḥ sidhyate pakṣamātreṇa samādhyāsaktimatreṇa kriyaprapañcanirapekṣayaivetyabhiprāyaḥ|

buddhakāyaḥ sarvalakṣaṇopetavajrakāyaḥ| tatsamaprabhaḥ tatsamarddhiḥ sidhyati|

trivajrakalpaṃ mahāvājradharaprabhubhūtva sevayan pañcajñānināṃ tiṣṭheyuḥ tiṣṭhet|

pañcajñānāni cakṣurādīni vijñānāni tāni grāhakasvabhāvena yeṣāṃ te pañcajñānino

rupādayo viṣayāḥ| tānanubhavannāsaṃsārā
(raṃ) tiṣṭhedityāha bhagavān kāyavajragruhyo

mahāvajradharaḥ| sarvatathāgatacandramaṇḍalaṃ tatra vajramabhedyasvabhāvaṃ

cakraṃ tasya raṣmivyūho mahāmudrārupaṃ tanniṣpādakaḥ samādhiḥ

sarvatathāgatavajraraśmivyūho nāma|

 

khavajretyādi| tathaiva sarva saṃpādya dharmamaṇḍalaṃ

padhmamuttamaṃ raktamaṣṭadalaṃ dhyātvā tatparāvṛtyā svamantrapuruṣamamitābhaṃ

niṣpādya taddṛdi jñānasattvaṃ dhyātvā vākpathe jñānasattve āḥkāraṃ

samādhisattvaṃ pañcavarṇa mahāvajramabhedyasvarupaṃ

lokeśvarāgrabhāvanairamitābhagatacetovṛttibhiḥ nyaset| niṣpādya

samayajñānavāksamaya
[pra] pañcakamiti| samayaḥ samayasattvaḥ jñānaṃ

jñānasattvam| vāksamayaḥ samādhisattvaḥ| niṣpādyaitatsattvatritayamekīkṛtya

bhāvayet| anenaiva nyāyena pañcakaṃ tathagatapañcakaṃ trisattvarsaṃpuṭīkaraṇena

bhāvayet|

 

dharmavakpatho'mitābhasamādhiḥ samārudaḥ

sampprāptaḥ dharmaḥ paramārthasatyaṃ
, vajraṃ saṃvṛtisatyam| dharmasamāyuktaṃ vajraṃ

dharmavajraṃ mahāvajradharapadaṃ samāvahet
, prāpnuyāt| trivajrakalpamityādi vivṛtārtham|

 

sarvatathāgato jñānasattvaḥ vāgvajraṃ

samādhisattvaḥ samayaḥ samayasattvaḥ sarvatathāgavāgvajrasamayānāṃ saṃbhavo

yasmin sa tathoktaḥ samādhiḥ|

 

khavajetyādi| mahāvajradharasamādhivat sarva saṃpādya

svabimbapuruṣaṃ samayasattvaṃ niṣpādya cittaṃ jñānasattvastatsaṃsthitaṃ

jñānasattvahṛdayasaṃsthitaṃ hūṃkāraṃ samādhisattvākhyaṃ cintayet|

 

evaṃ trisattvamayaṃ mahāsamayatattvama kṣobhyaṃ

pañcavarṇaraśmiprabhāmaṇḍalopetaṃ vibhāvayet| jñānavajreṇākṣobhyayoginā|

sarvavajrajinau'kṣobhyaḥ tasyālayaṃ mahāmudrārupam| kartavyaṃ niṣpādya| evaṃ

sātatyena catuḥsandhyamabhyasyate saparipakkakuśalamūlatvāt|

vajropamasamādhimadhimadhigamyehaiva janmani mahāmudrasiddhi pratilabhata iti

darśayitumāha| vajracittetyādi| vajraṃ paramārthasatyaṃ cittaṃ samvṛtisatyaṃ

tābhyāṃ ghaṭitaḥ vajracittamayaḥ| devamanuṣyāṇāmanuśāsakatvāt śāstā| jñānaguṇāḥ

kāmaiśvaryādayo'ṣṭau teṣāmudadhirākaratvāt| trivajrakalpamityādi gatārtham|

 

vajraṃ samayasattvaḥ cittaṃ jñānasattvaḥ guhyāṃ

samādhisattvaḥ| evaṃ trisattvātmakatvād vajracittaguhya mahāvajradhara ityāha|

sarvatathāgatetyādinā prakaraṇārthamupasaṃharati| sarvatathagato mahāvajradharaḥ|

kāyavākcitta vairocanaditrayam| sa mayo'moghasiddhiḥ| vajro ratnasaṃbhavaḥ| eṣāṃ

samādhirabhedopacārāt sarvatathāgatakāyavākcittasamayavajro nāma|

yathārutam| 

 

evaṃ kalpitayogasya phalarupeṇa niṣpannakramaṃ

sūcayitvā tatsākṣādeva darśayitumāha| mahavajradharamityādi| jñāyata iti jñānaṃ

sthiracalaṃ tasya maṇḍalaṃ samuhaḥ trailokyaṃ tanmadhye mahavajraṃ svaṃ

mahāmudrārupaṃ samādhāyādhipatitvena sthāpayitvā sarvakāyeṣu sthāvarajaṃgameṣu

khakāramākāśīkaraṇamanubhedakrameṇa sarva nirābhāsīkṛtyātmanyanukrameṇa praveśaḥ|

taṃ krritvā khavajrajñānasamo bhavet| trisattvātmaka ekaḥ syāt| khamiti

prabhāsvaraḥ|

 

tasya ca buddhaiḥ vairocanādisvabhāvaiḥ

rupaskandhādibhirbodhisattvaiḥ kṣitigarbhadisvabhāvaiḥ cakṣurādibhirmuhurmuhuriti|

rupaskandhagatetyādikrameṇa pratikṣaṇaṃ pūjyamānaḥ| jñānatrayātmake svasmin

praveśyamānaritradhā prajñopāyopalabdhasvabhāvena kalpyata iti trikalpaṃ

jñānatrayaṃ tat samayati vilayaṃ gacchati yasmin tat trikalpasamayaṃ

prabhāsvaraṃ taṃ tiṣṭhet| tiṣṭhan buddhairapi na dṛśyata iti| buddhāstrīṇi

jñānāni| tairapi yathā na dṛśyate yathādarśanamanābhāsastathā tiṣṭhedityāha

bhagavān khavajrasamaya iti| khavajraṃ prabhāsvaraṃ tasmāt sameti udracchatīti

khavajrasamayo mahāvajradharaḥ vakṣyamāṇa kaṃ vyutthānasamādhi sūcayannāha

kāyetyādi| kāyavākcittaṃ mahāmudrā tasyā antarddhānaṃ prabhāsvaraṃ tasmāt saṃbhatīti

saṃbhavaḥ vyūhaḥ sthiracalasarvabhāvātmakaṃ jñānakāyaṃ tasya mālā yathāśayaṃ

vairocanādirupeṇa pravṛttiḥ sā yasmin samādhau cittakṣaṇe sa tathoktaḥ|

 

tameva sarvāsamādhi darśayannāha dhyātvetyādi|

svamantrapuruṣo'tra pariśuddhamahāmudrārupaṃ vajramaṇḍamadhyataḥ

prabhāsvaramadhyādutthitaṃ dhyātvā tadanantaraṃ prākṛtasattvānāṃ viṣayaubhūtanirmāṇa

 

kāyaṃ parigṛhyā prāṇāyāmāṅgabhūtamanāhataṃ haṃkāravajrākhyaṃ

hṛdaye kṛtvā sthāpayitvā tadanantaraṃ raśmivibhāvanā kāryā| daśa raśmaya| prāṇāyāme

sthitāḥ| teṣāṃ vibhāvanā dakṣiṇādibhedena praveśādikrameṇa pravṛttiḥ|

 

hūmiti anabhilāpyānabhilāpyasūcakam|

mañjuravinaśvaraḥ śrī
[] prabhāsvaraḥ| tasmāt samudetīti mañjuśrīsamayaḥ|

saṃbhujyate'vaivartikairviṣayīkriyata iti sa eva saṃbhogaḥ jñānasamayaḥ kāyaḥ

taṃ prāpya kāyavākcittavajrāṇi nirmitakāyavākcittāni tāni yasya santi sa

kāyavākcittavajriṇaḥ vajrīti prāpte| bodhiḥ paramārthaḥ sattvaḥ saṃvṛtisatyaṃ

te ātmā deho yasya sa bodhisattvātmā| daśa bhūmayaḥ daśa raśmayaḥ| teṣu pratiṣṭhitaḥ|

yo'nantaroktakrameṇa bhāvakaḥ sa evaṃ saṃbhavet|

 

bodhisa[74a]ttvetyādinā samādhi samāpayati| satyadvayena

parigṛhītaṃ rupaṃ bodhisattvaḥ| tacca jñāṃ sa eva samayaḥ| sa eva

traidhātukācchādakatvāccandraḥ āsaṃsāraṃ sthitvā sattvārthakaraṇād vajraḥ|

tannippādakasamādhirapi tathocyate| sandhyābhāṣā|

 

anantaroktakrameṇopāttanirmāṇakāyasya cakṣurādyātanaviśuddhidvāreṇa

phalaṃ darśaṃyitumāha| khadhātvityādi| ādau cakṣurgolakaśūnyīkaraṇena labdhaṃ

yatsausīrya tat khadhātuḥ| tanmadhyagataṃ thlīṃ kāraṃ jvālasuprabhaṃ

sūryenduraśmibhirdīpyamānaṃ asyante kṣipyante yenetyastraṃ paramāḥ

śakrādivighnagaṇāḥ tadarthamastraṃ paramāstram
, tanniṣpannena cakṣurbhramaṇena

sarvavighravidhvaṃsanāt paramāstraṃ thlīṃkāraṃ taṃ vajrakāyena kṣitigarbhasvabhāvena

dhyātvā khavajrakāyasamo bhavediti| mahāvajradhara ivānantalokadhātusthitaḥ

sarvabhāvān hastamalakavat paśyet| thlīṃ iti uktārthasūcakaṃ bījam|

 

khavajrasamayo mahāvajradharaḥ| tasya vyuho

mahāmudrā| sā ālayaḥ sthanaṃ yasya kṣitigarbhasya sa khavajrasamayavyūhālayaḥ|

tatscakasamādhirapi tathocyate|

 

evamanantaroktakrameṇa vakṣayamāṇena ca

divyavakṣuḥśrotrādikaṃ bhāvayati yaḥ sa yogī pañcābhijñāsamo

mahāvajradharatulyo jāyate| katham
? buddhābhijñāgrasamayaiḥ buddhāstryadhvavartino

 

jināḥ teṣāmabhijñāgrasamayā divyanetrādayaḥ|

tairmahāvajradharasamo bhavet| idamiti yadanantaroktaṃ divyaṃ cakṣuḥ

sarvasiddhīnāmiti| sarve svaparayūthyāḥ teṣāṃ siddhīnāṃ buddhaṃ svacittaṃ tad

yathābhūtamabhijānatīti buddhābhijñā mahāyoginaḥ| teṣāmagrasādhanam

sarvasiddhīnāmapi pradhānasādhanam| buddhamaṇḍalaṃ sarvatathāgatasamayamuttam|

vajravadabhedyātmakaḥ sattvaḥ vajrasattvaḥ| taṃ bhāvayitvā niṣpādya

khadhātumadhyagataṃ śrotrasthānabhāvitaprabhāsvaramadhyagataṃ jñānaṃ vajrapāṇīḥ|

tanniṣpādakamoṅkāraṃ bhāvayet|

 

trivajrasamayo vajrapāṇiḥ| tasya sādhanena

tanmayīkaraṇena trivajrākṣobhyo mahāvajradharaḥ

anantalokadhātusthitaividharābdānāṃ śrotrabilapatitaikaśabdavat grahaṇena

tatsamatvāt trivajrākṣobhyasamo bhavati yogītyāha bhagavānakṣobhyavajro

mahāvajradharaḥ|

 

akṣobhyasamakāyeneti| mahāvajradharatulyakāyaḥ

tathaivāprākṛtavākcittadhāraṇāt vākcittāgradhṛk sadā sarvakālaṃ sarveṣu

lokadhātuṣu pūjyate akṣobhyavajriṇeti śrotrasthena vajrapāṇinā pūjyate sevyate|

 

akṣobhyasamayo'kṣobhyaḥ tasmāt saṃbhavatīti akṣobhyasamayābhisaṃbhayo

vajrapāṇiḥ| tadutpādakaḥ samādhirapi tathoktaḥ|

 

khadhātpvityādinā ākāśagarbhasamādhimāha|

khadhātumadhyagataṃ prabhāsvaramadhvarga buddhamaṇḍalaṃ cintet ākāśavajraṃ

prabhāvitveti| mahāmudrārupasyāpi ghrāṇendriyadeśe ākāśavajraṃ prabhāsvaraṃ

dhyātvā ratnaḥ| ākāśagarbhaḥ tanniṣpādaka oṃkāro ratna oṃkārastaṃ vibhāvayet|

 

trivajrasamayadhyāneneti| trivajraḥ trividho

gandhaḥ| taṃ sameti gacchatīti trivajrasamayaḥ| ākāśagarbhaḥ| tasya dhyānena

tatsvabhāvālambanena| trivajraketumaṃhāvajradharo'nekalokadhātusthitagandhagrahaṇena

tatsamo bhavet ityāha bhagavān ratnaketuvajro mahāvajradharaḥ|

 

kāyetyādi| evaṃbhāvakaḥ aprākṛtakāyavākcittena

ratnaketusamaprabha iti| gaganagajrasamādhinā ratnaketusamarddhiḥ sa bhavet|

bodhinairātyaṃ prabhāsvaram tatra jñānaṃ catuḥśūnyātmakaṃ mahāvajradharupam|

tadeva śrāvakādyaviṣayatvād guhyām| tena samamālayaṃ śarīraṃ yasya sa

bodhinairātmyajñānaguhyāsamālayaḥ sādhakaḥ ratnasamayaḥ|

 

triṣprakāro gandha[] saṃbhujyate anubhūyate yena sa ratnasamayasaṃbhogavajra

ākāśagarbhaḥ| tannivartakasamādhirapi tathā|

 

khadhātvityādi| pūrvavanmahāmudrārupaṃ niṣpādya

tasmin jihvāpradeśe lokānamīśvaro bhūtakoṭistatprabhāvitvāt dharmo lokeśvaraḥ

tannivartaka oṃkāro dharma oṃkāraḥ taṃbhāvayet|

 

trivajretyādi| trivajraṃ trividho rasaḥ taṃ

sameti gaccatīti trivajrasamayo lokeśvaraḥ| tasya dhyānena taddvāreṇa

trividharasānubhavanāt trivajrāmito mahāvajradharaḥ daśadiglokadhātuparyāyeṣu

rasānubhāvanena tatsamo bhavet ityāha bhagavānamitavajraḥ|

 

ya evamālambayati, bhavet sa kāyādīnāmamitāyuḥsamatejāḥ| mṛdvindriyādisarvasattvānāṃ

mahāyānapathaḥ buddhatvamārgaḥ| tadartha upāyo
(udayo) yasya sa mahāyānapathodayo bhavet|

 

amitaguṇo mahāvajradharaḥ tasmin

traidhātukasthitasarvarasānāṃ jihvendriyasthaikarasavat grahaṇena prabhā sā

śohamānā śrīryasya so'mitaguṇaprabhāsaśrīḥ lokeśvaraḥ tatsūcakasamādhirapi

tadākhyaḥ|

 

khadhātvityādi| pūrvavadādiyogaṃ kṛtvā samaya oṃkāraṃ

prabhāvitvā vajrotpalaṃ prabhāvayedityāmrāyaḥ| samayaḥ sarvanivaraṇaviṣkambhī

tanniṣpādakaṃ bījaṃ samaya oṃkāraḥ sparśendriyasthāne prabhāsvaraśodhanapūrvakaṃ

tatsamaya oṃkāraṃ prabhāvitvā vajramevotpalaṃ mukulākaratvād vajrotpalaṃ taṃ

prabhāvayet|

 

trivajraṃ trividhaṃ sparśa tat sameti

gacchatīti trivajrasamayaḥ sarvanivaraṇaviṣkambhī| tasya dhyānena

trivajro'moghasiddhiḥ

aparyantalokadhātusthitānekasparśānāmekamudrāpadhmagatasparśavajravadanubhavanena

tatsamo bhavet| ityāha bhagavānamoghavajro mahāvajradharaḥ|

 

asyānuśaṃsāpradarśanaṃ kāyetyādi| ya evaṃ

bhāvayati sa kāyādinā vajrāmoghaḥ amoghasiddhiḥ tatsamā prabhā yasya sa

tathoktaḥ| jñānaṃ sarvanivaraṇaviṣkambhī tasyodradhiḥ sthānamamoghasiddhiḥ| śrīḥ

paramānandasukhaṃ tadasyāstīti śrīmān sarvasattvānāmarthaḥ sarvasattvārthaḥ  sarvasattvārthajananalakṣaṇaḥ sa saṃbhavati

yasmāditi sarvasattvasaṃbhavaḥ amoghasamayo'moghasiddhiḥ| tasmāt saṃbhavo yasya

sa sarvanivaraṇaviṣkambhī| tasya raśmayaḥ tadvinirgatabodhicittabindavaḥ| teṣāṃ

saṃbhavaḥ prasavo yasmin samādhau yuktaḥ sa tathoktaḥ|

 

evaṃ boddhisattvānāṃ cakṣurindriyādiṣu

nyāsamuktvā tathāgatanyāsenāpi niṣpādayediti darśayannāha| khadhātvityādi|

khadhātustathatā| tanmadhyādāgataḥ khadhātumadhyagataṃ utpatikrameṇa niṣpannaṃ

suprabhaṃ buddhamaṇḍalaṃ mahāvajradharupaṃ cintedātmānaṃ bhāvayet| tasya cakṣuḥsthāne

vairocanavajraṃ prabhāvitvā trikāya oṃkāraṃ prabhāvayediti| prabhāvitvā trikāya

oṃkāraṃ vairocanavajraṃ prabhāvayedityānupūvryā yogaḥ| trikāyo vairocanaḥ tanniṣpādaka

oṃkāraḥ trikāya oṃkāraḥ| taṃ cakṣurgolake bhāvayitvā tatparāvṛtyā vairocanameva

cakṣurindriyasvarupeṇa tāvat|

 

trivajraṃ trividhaṃ rupaṃ cakṣurindriyasvabhāvena

sametyālambayatīti trividhavajrasamayo vairocanaḥ| tasya cakṣurbhāvena dhyānena

trivajravairocano mahāvajradharaḥ pūrvavat tatsamo bhavet| ityāha bhagavān

vairocanavajraḥ|

 

kāyetyādinānuśaṃsāmāha| evaṃ bhāvayati yaḥ

sādhakaḥ sa kāyādivajreṇa vairocanasaprabhaḥ vairocanasamānatejāḥ jñānasvarupeṇa

jñānamūrtitvena saṃbudhyate jñāyata iti jñānasaṃbodhiḥ trikāyabhedyaṃmahāvajradharapadaṃ

tat sādhayatīti trikāyābhedyasādhakaḥ sa sādhako bhavet|

 

kāyavākcittatvenālambyate gṛhyāta iti

kāyavākcittālambanaṃ mahāvajradharupaṃ tasya cakṣurindriyasthāne sthitvā

trividhaṃ rupaṃ saṃbudhyate jānātīti saṃbodhiḥ| sa evāpratihataprasaratvād

vajraḥ tanniṣpādakasamādhirapi kāyavākcittālambanasaṃbodhivajro nāma|

nāsandhyam|

 

parvateṣvityādinā sādhadhanasthānamāha| parvateṣu

phalapuṣpādyalaṅkṛteṣu giriśikhareṣu vivikteṣu janasaṃpātarahiteṣu nadīprasravaṇeṣu

udyānādinikaṭapradeśeṣu śmaśānādipviti| ādiśabdādekavṛkṣaśūnyāgāradevatālayādyanyeṣvapi

mano'nukuleṣu idamanantaroktaṃ dhyānasamuccayaṃ kṣitigatabhaṃdisamādhivṛndaṃ

kārya karaṇīyam| neyārthaḥ|

 

parvateṣu pīnastana jaghanādisamanviteṣu

nārījaneṣu vivikteṣu kanyājaneṣu nadīprasravaṇesū sarvajanasādhāraṇeṣu

veśyādistrījaneṣu śmaśānādiṣviti śmaśānavallokagarhiteṣu caṇḍālarajakādistrījaneṣvidaṃ

dhyānasamuccayaṃ kāryamiti nītārthaḥ|

 

evaṃsthānasampadamāsādya vairocananyāsena

divyacakṣuḥsādhanamabhidhāya tathaivādhipatyādinyāsena

divyaśrotrādisādhanamāha| akṣobhyetyādi| akṣobhyaniṣpādakaṃ jñānarmoṃkārabījaṃ

tatparāvṛttyā saṃbhūtaṃ vajramakṣobhyaḥ akṣobhyajñānavajrādayo'kṣobhyatnasaṃbhavāmitābhāmoghasiddhayaḥ

tān| pūrvavat| śrotrāyatanādiṣu prabhāsvarālambanapūrvakaṃ dhyātvā

pañcābhijñāprayogeṇa mahāvajradharayogena sthāne kṣitigarbhadisthāne buddhāgrā

vairocanādayaḥ teṣāṃ bhāvanā kāryā| ityāha bhagavān| mahāvajrāḥ sādhakāḥ teṣāṃ

samayavajraḥ abhedyasamayaḥ tamupadeṣṭuṃ jānātīti mahāvajrasamayaḥ vajrābhijño

mahāvajradharaḥ| yathārutam|

 

 utpattikrameṇa bījavinyāsapūrvakaṃ

pañcābhijñāsādhanamupadiśya niṣpannakrameṇopakṣipannāha| pañcaśūlamityādi|

pañcaśūlaṃ pañcendriyāṇi śūlavadviṣayeṣu nimajjanāt| tadeva

mahāvajramavyāhataprasaratvāt| pañcajvālā udvāhādipañcaraśmayaḥ tairvibhūṣitaṃ

maṇḍitaṃ spharaṇasaṃharaṇanirvartanāt| pañcasthānaṃ rupaśabdādikaṃ tasmin

prayogeṇa prasaraṇena vajrābhijño mahāvajradharaḥ tatsamo bhavet|

 

svamantraṃ praveśādisvabhavamakṣaratrayam

anavarataṃ ghaṭiyantravat| aharniśaṃ pravartamānatvāt| cakraṃ sphuliṅgagahanākulaṃ

pañcaraśmyātmakapañcavajrāṇi pañcākṣarāṇi teṣu prayogeṇa preraṇe

vajrābhijñasamo bhavet|

 

khavajraṃ svamahāmudrārupaṃ tanmadhyagataṃ

sthitaṃ cakramindriyavṛdaṃ buddhā vairocanādayaḥ tadupalakṣitajvālā

sitādiraśmayaḥ tatsamaprabhaṃ tatsamaprabhaṃ tatsamānavarṇa dhyātvā vijñāya

buddhā

 

rupādayo viṣayā[] teṣu praveśena samāyogena buddhāstvatra

pañcaskandhāḥ teṣāmāśrayaḥ jñānamūrtirmahāvajradharaḥ tatsamo bhavediti|

 

niṣpannakrameṇaiva samādhyantaramupakṣipannāha|

buddhamaṇḍalamityādi| budhyata iti buddhaṃ kiṃ tat
? jñeyamaṇḍalaṃ svakāyam|

traidhātukakāyamadhimucya vairocanaṃ kalpayet omkāraṃ hṛdaye dhyātveti|

traidhātukasvabhāvakāyavajrahṛdaye omkāraṃ jñānasattva dhyātvā mantre

jñānasattve vijñānabhāvanā vindvātmakasamādhisattvabhāvanā kartavyā|

 

evamabhyasyato yoginaścittaṃ yadā

nirodhamadhyagataṃ bindubhāvanāmapyapahāya yadā prabhāsvaraniṣṭhaṃ jāyate
, tadā sayogī cintāmaṇivat abhilaṣitārthaprapūrakaḥ

saṃbhārādvayopetatvāt| śrīmān sarvabuddhāgro mahāvajradharastaṃ sādhayatīti

sarvabuddhāgrasādhako bhavati|

 

evaṃ svacittaṃ traidhātukacittasvabhāvaṃ akṣobhyaṃ

prabhāvayet| tatastraidhātukasamayasattvahṛdaye hūṃkāraṃ jñānasattvaṃ dhyātvā

cittaṃ bindugataṃ nyasediti samayasattvahṛdayasthajñānasattvākhyo bindugataṃ

svacittaṃ samdhīsattvarupaṃ nyaset|

 

svavāgvajraṃ tu pūrvavat traidhātukavāksvabhāvaṃ

dhyātvā dhyātvā tadamitābhaṃ prabhāvayet| samayasattvasya hṛdaye āḥkāraṃ

jñānasattvarupaṃ dhyātvā vajraṃ svacittaṃ samādhisattvagataṃ nyaset sthāpayet|

 

idamityādinānanroktaṃ samādhitrayasyānuśāṃsāmupasaṃharati|

samayāgramutpattikramabhāvanaṃ tasyāgraṃ samayāgrāgraṃ trivajraṃ

sarvasattvakāyavākcittaṃ tena svakāyavākcittavajrasyābhedyatvena bhāvanaṃ

trivajrābhedyatvena bhāvanaṃ nirodhasamayo dhāraṇaṃ tañjñāyate yena

tannirodhasamayajñānaṃ buddhā rupādayo skandhāḥ teṣāṃ siddhiḥ prākṛtadehāpagamena

audāryagāmbhīryātmakajñānadehaparigrahaḥ| tatsamāvahati prāpayatīti

buddhasiddhisamāvaham|

 

amumevārtha prakārāntareṇa dyotayannāha|

khavajreṇetyādi| prabhāsvaraṃ tatra dhāryata iti khavajradhātuḥ traidhātukaṃ

tatrasthaṃ bhāvayet| svacchamaṇḍalaṃ kāyavajraṃtraidhātukaṃ kāyavākcitte omkāraṃ

jñānasattvaṃ dhyāyāt| traidhātukaṃ kāyavākcittopamardanena jñānakāyaṃ

bhāvayediti yāvat| evaṃ dhyātvā kimityāha| kalpaṃ saṃtiṣṭhitīti

sarvasattvamanorathasya kalpanaṃ saṃpādanaṃ kalpaḥ| tasmin tiṣṭhati āsaṃsāraṃ

trikāyātmako bhūtvā sakalajagadabhipretārthasaṃpādanasamarthastiṣṭhatīti yāvat|

samādhidvayamapyanenaiva vyākhyānena boddhavyam|

 

trivajrakalpasamaya iti| kāyādivajraijaṃgadartha

kalpayati saṃpādayatīti trivajrakalpasamayo mahāvajradharaḥ| yataḥ prabhṛtītyādyanuśaṃsā|

imaṃ dvividhaṃ yogaṃ prāptabhiṣeko gurubhiranujñāto yataḥ prabhṛtyārabhya

kāyavākcittavajriṇo mahāvajradharasya yaḥ paṭhe
[di]ti yaḥparebhyaḥ upadiśet, cintayediti yaḥ svayamabhyaset sa ca

vajradharo bhavet| na kevalaṃ bhāvaka ityabhiprāyaḥ|

 

sarvatathāgatamantrā omkārādayaḥ| tairniṣpannasamayo

mahāvajradharaḥ| tadeva mantraparāyaṇānāṃ tattvaṃ vidyā prajñāpāramitā

tatsamutthitapuruṣo vidyāpuruṣaḥ| sa eva jñānasamayatvāduttamaḥ

sarvatathāgatamantrasamayatattvaṃ ca vidyāpuruṣottamaśca yasmin

sarvatathāgatamantrasamayatattvavidyāpuruṣottamapaṭalaḥ| sandhyābhāṣā|

 









































































































































































































































































































































































































































































































































|| pradīpodyotanaṭīkāyamekādaśapaṭale ṣaṭkoṭivyākhyā

||11|| 

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project