Digital Sanskrit Buddhist Canon

Śrīcakrasambarābhisamayavyākhyā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Rashmi Shakya
  • Input Date:
    2017
  • Proof Reader:
    Rashmi Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Śrīcakrasambarābhisamayavyākhyā

namaḥ śrīcakrasambarāya

 

prathamataraṃ śmaśānaparvatādāvuccasthāneṣu
copaviṣṭo muktakeśo dakṣiṇābhimukho yogī mukhaprakṣiptapañcāmṛtavaṭikaḥ
śrīheruketyakṣaracatuṣṭayasyārthamāmukhayan

 

śrīkāramadvayajñānaṃ he iti hetuśūnyam |

ru itiapagatavyūhaṃ ka iti na kvacit sthitamiti
||

 

sarvasattvahitasukhahetave śrīheruko'hamiti
triruccārya dvibhujasambaramātmānamadhimucya tadanantaram - oṃkārādi hu hu
phaṭ mantramālikālipaṃktiṃ pañcaraśmikāṃ triruccārya pariveṣṭya sthitā
spharanti
(?) | cakre devatāvṛndamarddhitavipravṛndāṃ(ndaṃ) bhāvayitvā kiṃ kartavyamityāha -

 

prathamaṃ tāvadyogeśvareṇa caturbrahyāvihāriṇā
bhāvavyam| evaṃ sarva kṛtvā caturbrahyāvihārabhāvaneti kuto labhyate
? gurupadeśato yogeśvaravacanācca|
abhimātrasattvāpekṣayā saṃkṣiptā maitrayādi
[saṃ] [a] sāraduḥkhāduddhṛtya tathataikarasamahāsukhe
sarvasattvā mayā pratiṣṭhāpayitavyā iti| tatra duḥkhoddharaṇātkaruṇā| sukhe
pratiṣṭhā
[panā] nmaitrī | tathatā rupatvenopekṣā|
sthirasukhatvena mudita| vistārāttu maitryadibhāvanā prasiddhaiva|
bhāvyamityanena sarveyaṃ bhāvanāsūcitā| pra yoganamucyatesarvavikalpamalanāśāya
śūnyatādhimokṣaḥ| dvibhujasambarāhaṅkāreṇa sarvakāyavyāpāraśuddhiḥ| sarvasya ca
jagato'nādisaṃsiddhiprakṛtipariśuddhaśrīherukarupatā ca sūcitā|
ālikālibhāvanayā sarvavāgvyāpāraviśuddhiḥ| bodhicittotpādena sarvakuśalamūlavṛddhiḥ
viśuddhaskandhādisamunta
(manta)pūjādikaṃ bodhiḥ śīghrahetukaṃ bhavatītyata āha
tataḥ pañcaskandhāhaṅkāramutpādayet| tatra rupādiṣu vijñānaparyanteṣu
phenabudrudamarīcikadalīmāyopamatvena niścayo vairocanādayaḥ sarvatathāgatatve
tathatāyāmityarthaḥ| ya dvā vairocanādi
[devatā]dhimokṣa evaṃ teṣāṃ viśuddhiḥ| tatra
rupavedanāsaṃjñāsaṃskāravijñāneṣu vairocanaratnasambhava amitābha
amoghapasiddhivajrasattvāḥ| rupāditathatāyāmakṣobhyaḥ| śukla
(sita)pītaraktaharitaśukla(rakta)kṛṣṇāḥ ṣaḍete varṇato boddhavyāḥ| cakrodyatadakṣiṇakaro
ghaṇṭāyutasarvakaṭisthavāma
[ka]ro vairocanaḥ
ratnasambhavamitābhāmoghasiddhayo ratnaraktapadhmaviśvavajrodyatasalīladakṣiṇabhujāḥ
ghaṇṭāyutahṛdratavāmakarāḥ| vajrasattvo vajradhārī salīlahṛdratadakṣiṇakaraḥ
ghaṇṭāyutasagarvakaṭisthavāmakaraḥ| herukavajraḥ savajrabhūsparśamudrādakṣiṇakaraḥ
[ghaṇṭāyutasagarvakaṭisthavāmakaraḥ]| cakṣuṣorityādi| anya tantreṣu siddhastu() | kṣitigarbhavajra

 

pāṇīkhagarbhalokeśvarasarvanivaraṇaviṣkambhisamantabhadrāḥ|
atra mohavajrādayaḥ kramaśo boddhavyāḥ|
[śukla] [a] kṛṣṇapītaraktaśyāmasitavarṇāḥ|
mohavajraścakrodyatadakṣiṇakaraḥ salīlaghaṇṭāyutahṛdratavāmakaraḥ| dveṣavajraḥ
savajrahṛdratadakṣiṇakaraḥ sagarvaghaṇṭānvitakaṭisthavāmakaraḥ|īrṣryāgamātsaryavajrāḥ
kramaśo ratnaraktakamalaviśvavajrodyatasalīladakṣiṇabhujāḥ ghaṇṭānvitasalīlahṛdratavāmakarāḥ|
aiśvaryavajrastu savajrahṛdratadakṣiṇakaraḥ ghaṇṭānvitasagarvakaṭisthavāmakaraḥ|
pātanīmāraṇikarṣaṇīnartteśvarya ekavaktrāścaturbhujāḥ pītakṛṣṇaraktaharitavarṇāḥ|
locanāmāmakī pānḍarātārā
[ākāśadhātu]svabhāvāḥ cakrakartivajrakartikamalakartikhaḍgakartidhāridakṣiṇabhujadvayāḥ|
kapālakhaṭvāṅgadhārivāmabhujadvayāḥ| padhmajvālinī dhūmraśuklaraktatrimukhī ṣaḍbhujādharmadhātuvajrasvabhāvā
dhūmravarṇā kapālakhaṭvāṅgapāśadhārivāma
[bhujatra]yā aṅkuśabrahmāmuṇḍakartiśobhitadakṣiṇabhujatrayā|
ādarśajñānasvabhāvo vairocanaḥ| samatājñānasvabhāvo vajrasūryaḥ| pratyavekṣaṇājñānasvabhāvaḥ
padhmanarteśvaraḥ| kṛtyānuṣṭhānajñānasvabhāvo vajrarājaḥ| atra sādhanaṃ
suviśuddhadharmadhātujñānasvabhāvo vajrasattvaḥ| dharmadhātusvabhāvo'kṣobhyaḥ|
mohavināśanāt mohavajraḥ| dveṣadveṣaṇād dveṣavajraḥ| iṣryāvināśanādīṣryāvajraḥ|
sarvāṅgavināśādrāgavajraḥ| mātsarya vināśanānmātsaryavajraḥ|
sarveśvaryadānādaiśvaryavajraḥ| nāmānurupakarmasādhikāḥ pātanyādayaḥ|
vairocanādaya ālīdapadāḥ jaṭāmukuṭinaḥ trinetrāḥ pañcamudriṇaḥ| devyo
muktakeśyo nagnā ālīdapadāḥ| tata iti skandhādiśodhanānantaram| vajrapañjaraṃ
vicintayet| pūrvādidikṣu niveśayet| urdbhyaṃ tu śarajālakam| hūṃkāreṇa
viśvavajramaryīṃ bhūmi madhitiṣṭhet| tadraśmyavabhāsataḥ vajraprākāraṃ
vajravitānaṃ ceti| eṣā saptavākyānāṃ yathopadeśamānupūrvī likhyate| vāmajrjanyaṅguṣṭhacchoṭikādānapūrvakam|
oṃ sumbhanisumbhetyādi caturo mantrānuccārayan kṛṣṇahatitaraktapītavarṇeḥ
brahyāṇḍarasātalavyāpijva
[la]nmahākāyān| pūrvottarapaścimadakṣiṇāsu dikṣu
krameṇa niveśayet| sumbhadimantraraśmibhistadvarṇāścaturaḥ prākārān
tatsamakālameva hūṃkāraja tadadhiṣṭhitaviśvavajreṇa viśvavajramaryī
bhūmimārasātalaparyantāṃ tadvajraraśmibhiḥ pañcasūcikā vajrākāramupariśarajālam|
tasmādho vajrapañjaraṃ vajravitānaṃ ca yathāsthanaṃ vicintayet|

 

tataḥ sumbhādimantracatuṣṭayaniṣpannāḥ
kākāsyādi catasro devyaḥ| tadevobhayobhayamantraraśmisambhūtā
yamadādyādicatasra devyaḥ| etā aṣṭau dvibhujaikavaktrāḥ| nābheradhaḥ śūlākārādakṣiṇe
vajramudraradharāḥ| vāme ātmarupikīlakahastāḥ spharaṇayogena gatvā
daśadiggatavighnavṛndamānīya dīrghanādoccāritahūṃkāraniṣpannāṣṭadigaṣṭaprākārasamīpakūpeṣu
praveśya kīlanamantroccāraṇapūrvakaṃ vighnavṛndaṃ kīlayantyaḥ ākoṭanamantroccāraṇapūrvakamākoṭayantyaḥ
kīlanākoṭanābhyāṃ vighnavṛndaṃ mahāsukhena tathataikarupaṃ vicintayet|

 

punaḥ śeṣavighnānutsādya prākāre līyamānāsu
tāsu toye toyasphālanabindunirgamanyāyena sīmābandhanārtha vartulāṃ
vajrapadyacakraprākārānvicintayet| tadevaṃ vajraprākārādikaṃ niḥsandhyaikakhaṇḍībhūtaṃ
sarvathā nirvighnaṃ ca jagadadhimuñcet| vajrapañjarādi
(de)ranantaraṃ kimartha mantra(marthamantra) śūnyatābhāvaneti na codyam, yato'dhimātraprajñādhikārādidaṃ tantraṃ tasya
ca śunyataiva paramā rakṣā| kathaṃ tahiṃ bahirlekhyamaṇḍale bāhyāvajrāvalīti
cet na| yadeva bhagavato niṣpattistadeva samayacakraparicchedikāyā
viśvavajrāvalerniṣpatteḥ| ta ta iti rakṣābhāvanānantaram| svahṛdaya iti rakṣāpañjaramadhyasthitasyātmano
hṛdaye| akāreṇeti anusvārayuktenākṣarapariṇatacandropari| huṃkāreṇa
vajradharupeṇa| vajradharasya ca candramaṇḍalitvaṃ yuktameva|
nānāraśmivisphurantamiti sphuratpañcaraśmikam| nijavarṇastu hūṃkāraṃ
cāsyapāradarśidṛśaḥ| madhye nīlatvena bāhyo śubhratvena| saṃpūjyeti vīṇādiṣoḍaśadevībhiḥ|
tatra vīṇā vaṃśā mṛdaṅgā murajā ekavaktrāścaturbhujāḥ| nīlā pītā raktā haritāḥ
svasvavādyavādanatatparapradhānabhujadvayā vajravajraghaṇṭāgharā'parabhujadvayāḥ|
hāsyā lāsyā gītā
[nṛtyā] ekamukhāścaturbhujāḥ| aruṇa nīla pīta haritāḥ|
hāsyā hāsyābhinayakaradvayā|lāsyā vajravajraghaṇṭādhārisagarvalāsyābhinayapradhānabhujadvayā|  gītā kaṃ
[sīkā]dhāribhujadvayā| nṛtyā
kamalābhinayapradhānabhujadvayā| āsā manyadakṣiṇottara
(ṇetara)bhujadvayā(ye) kapālakhaṭvāṅgau| puṣpā dhūpā dīpā gandhāḥ
śvetadhūmradīpaśikhābharaktavarṇāścaturbhujā ekamukhāḥ| āsāṃ pradhānaikabhuje
puṣpadhūpakaṭacchukadīpayaṣṭigandhaśaṅkham
(śaṅkhāḥ)| itarabhujatrayeṣu ḍamarukapālakhaṭvāṅgāni|
adarśā rasā sparśā dharmāḥ| śvetaraktaharitadhavalāścaturbhujaikamukhāḥ
pradhānaikabhujena darpaṇa
(ṇa)rasapātraviśvavajradharmodayadharāḥ|
itarabhujatrayeṣu ḍamarukapālakhaṭvāṅgāni| aṣṭapadamantraiḥ stutvā tataḥ
sarvasattvābhyuddharaṇāyātmānaṃ tebhyo nirryātya pāpadeśanādyartha ratntrayaṃ
me śaraṇamityādigāthāṃ tridhā paṭhediti puṇyasambhāra uktaḥ| tata ityādinā
jñānasambhāramāha| pūjyapūjakapūjādīnāṃ vijñaptimātrāvyu
(bhyu)pagame oṃkāraḥ| svabhāvaśuddho'hamiti
grāhakaviśuddhiḥ| punaḥ bhūyaḥ| śūnyaṃ vicintayediti tadvikalpamapi tyajet|
cittamātraṃ tu cittamātramapi| vai tiṣṭhediti nādarupeṇāvasthitam|
bodhisambhārabhāvanairiti bodhisambhāro mahākaruṇā tadbhāvanāsahitaṃ draṣṭavyam|
mantroccāraṇapūrvakam| pratibhāsamātrajñānalakṣaṇāṃ śūnyatāṃ bhāvayedityarthaḥ
pratibhasamātraṃ jñānamiti| oṃ svabhāvetyasyānantaram| tadayamarthaḥ|
pūjādyanantaraṃ pūjādikaṃ pratityasamutpannacittamātratvenādhimucya| ātmanaḥ ṣiraḥ
kaṇṭhahṛtsu heruketyakṣakṣaratrayaṃ bhāvayen| hetvapagatā
[] sarvadharmāḥ| evaṃ uhāpagatāḥ| na kvacit
sthitā iti nirudhya| evaṃrupān sarva
[dharmān] ajānantaḥ| sattvā ātmātma(tmi)yādigraheṇa saṃsaranti| tato'haṃ heruko bhūtvā
tathā kariṣyāmi yathaivoṃ rupān sarvadharmān jñāsyantīti dharmālambanāṃ karuṇāmutpādya|
oṃ svabhāvetyādi mantramuccārayan traidhātukaṃ śūnyaṃ paśyet| praṇidhānavaśāttaccittamuparyupari
sthitam| sitaraktakṛṣṇa oṃ ā hūṃkārarupaṃ cintayet| tata oṃkārātkāyacakre devatā
[] saṃsphārya jagadartha kṛtvā samāpattipūrvakaṃ
dravīkṛtya tasminneva praveśayet| tathā āḥkārādvākcakradevatā| hūṃkārāccittacakradevatā|
tata oṃkāraṃ āḥkāre āḥkāraṃ hūṃkāre u
(hūṃ)kāraṃ hakāre hakāraṃ śirasi śiro'rdhacandre
ardhacandraṃ bindau binduṃ nāde antarbhāvyam| bālāgraśatasahasrabhāgapramāṇamavasthāpya
dharmatāmanavabudhya saṃtvā
[] saṃsaranti| tataśrcāhaṃ
dharmatāmavabudhya avabodhayiṣyāmīti| karuṇānālambanaṃ mahābījabhūtā
(taṃ) vibhāvyam| oṃ śūnyatājñānavajretyādi
mantramuccārya nāda ta| tata iti śūnyatātaḥ| vibudhyeti nādarupeṇa svacittaṃ
nabhasyavasthāpya| ādhārādheya
[rupaṃ] saṃsthitam| vāyumaṇḍalādyupari
gataṃ cintayet| ayamuddeśaḥ| asya nirdeśo yaṃkāretyādiṣu nirjātam|
viśrvavajramityasyāyamarthaḥ| sumerupari paṃkārajaviśrvapadyakarṇikoparītyarthaḥ|
vi
[śrvapadhmamaṣṭadala]karṇikākeśarānvitamityasya padhmasya
diganukrameṇa varṇā ucyante|

 

pūrvādidigvāsiphalāruṇābhaṃ vam|

pretāpiśācānadiśau() ca dūrvāśyāmābjakṛṣṇaṃ khalu viśrvapadhmam||

 

ityasyāyamarthaḥ| pūrvādidigga ca pītam|
nairkratyāṃ śyāmaḥ| eśānyāṃ kṛṣṇaḥ| ālikāliyogamiti vāmadakṣiṇāvartasthitā
tvikā
[ba] tadākṛti candramaṇḍalaṃ cintayediti vartate||
iti yogaḥ ||

 

tanmadhye iti candramadhye| hūṃkāraṃ nādātkrameṇa
niṣpannam| vajrasattvasvarupakamiti| hetuvajradhararupam| nānā raśminiśrcarantamiti|
mukhanirgatapañcacakradevatābhirjagattanmayīkṛtya saṃharaṇena  ca daśadigvartisiddhavīrayoginyā yogapūrvakaṃ  dravīkṛtya nāde praveśya cintayediti|
paramānandasvarupaṃ bījaṃ tatkālaṃ tadabhimukhī vyasya heturvajradhararupatā|
bhagavatā sahajānandarupatvāt phalarupatā || ityanuyogaḥ ||

 

(tatpariṇatamiti) vajrapariṇatam| śrīherukavajramiti sakalaṃ
bhagavantaṃ sahajarupaniṣpannam| tryakṣaradimantramuccārayet| oṃ āḥ hūṃ| oṃ
sarvavī bhāvābhāvavikalpavināśanamokṣasvapupam| upacitasakalakuśalamūlatvena jaṭāmakuṭamaṇḍitam|
dharmadhātoḥ samutthitatvāt kapālamālaśekharam| sravadvodhicittasvabhāvatvāt
ardhacandradhāriṇam| sakalajagadarthakārakatvena viśrvajrākrānta
(laṅkṛta)maulinam| mithyādṛṣṭiprahāṇādvikṛtānanam|
mithyādṛṣṭiprahāṇādvikṛtānanam| caturmāravināśanāddaṃṣṭrītkaṭabhīṣaṇam|
pañcatathāgatacaturdevīsvabhāvaśamathavipaśyanābhyāsaratiyogāt śūnyāṅgārādiraśmyānvitam
(śṛṅgārādirasānvitam)| rāgādiviśodhakam vyāghracarmanivasanam|
ālikālipañcāśadakṣarasvabhāvaśiromālām bhasmanā
(mālābhasmanā) sarvāngalepanaṃ tu sarvāṅgavyāpakabodhicittasūcakam|

 

agrata iti sammukhaṃ bhagavantamāliṅgya
sthitaityartha| khaṇḍamaṇditamekhaleti kapālakhaṇḍakṛtakaṭibhūṣaṇā|
kalpāgnivaditi śūnyarupatayā jagadanupalambhasāmyāt| mahātejā iti
suviśuddhajñānālokayogāt| sūryaprabhāmaṇḍalinī rajoyogād bru
(sra)vantī| pañcamudrāvibhūṣitā boddhavyā| samāvaiṣṭyati(samāveṣṭeti) vṛkṣārohakaraṇasthitā| mahāsukhakaruṇātmiketi
vipaśyanārupe mahāsukhe nimagnapi jagadarthakārikā|

 

irṣaddhāsyapariṣvaṅge nagnatvaṃ muktakeśatā|

romañcaiḥ svasukhotpattau pañcaliṅgāni vāhyātaḥ||

 

sākṣalliṅgatrayasyoktairuhyāṃ liṅgadvayaṃ tataḥ|

pañcavaktraṃ(cakra) sthitā devyaḥ pañcaliṅgavyavasthitaḥ||

 

kuliśādiśodhanamucyate śuklahūṃkāreṇa vajraṃ kṛṣṇaṃ
raktavyā
(ā)kāreṇāraktatanmaṇipītavyā(dya)kāreṇādhiṣṭhitāgraḥ| akāreṇa raktaṃ tridalaṃ
padhyam| dyakāreṇa bīrabodhicittopalakṣakaṃ sitakiñjalkaṃ pītadyakārādhiṣṭhitāgram|
tata oṃ vairocanīya ityādi| oṃ sarvabuddhaḍākinīya ityadibhyāṃ devyā hṛdayopahṛdayamantrābhyāṃ
nābhau hṛdi| tathā svahṛdayopahṛdayopahṛdayamantrābhyāṃ kaṇṭhe lalāṭe ca
bhagavartī bhagavān cumbayet| bhagavatī ca bhagavatī ca bhagavadhṛdhayopahṛdayamantrābhyāṃ
kaṇṭhalalāṭayoḥ bhagavantaṃ cumbayet| tataḥ tryakṣareṇa ratimarabhet| bahyo'pi
śobhanaraterayameva vidhiḥ|

 

devīṣu vāme vīreṣu dakṣiṇe prathamaṃ cihnanyāso
jñeyam| jaṭāmakuṭāṅkapaṭṭakā iti jaṭāmukuṭino vīrapaṭṭayuktāścetyarthaḥ| cūḍeti
rucakaparyāyaḥ| dvau hi rupo manoharāviti vidigvartibhyo mānukhī
(ṣī)mukhā dvivarṇā na tu kākādimukhā|
pretāsanamahāghorā ityaṣṭāvapi boddhavyāḥ| śmaśānavāsinītvācchavāsanatvamāsām|
vīrayoginīnāmiti vārāhyādīnām|

 

devatākārābhiniveśatyāgāya
sarvajñatālābhadarśanāya ca bodhipākṣikadharmayojanā| tatra kāyānusmṛtyupasthānaṃ
rupaskandhaparijñānaprārambhaḥ| vedanāsmṛtyupasthānaṃ
vedanāskandhaparijñānaprārambhaḥ| dharmānusmṛtyupasthānaṃ saṃjñāsaṃskāraskandhayormāyopamatvenāvadhāraṇaḥ
(ṇā)| vijñānaskandhasya svarupeṇa
prativedhaśrcittanusmṛtyupasthānam| saddharmaśrutādyabhilāṣe atyantādaraḥ
chandaridhi
(ṛddhi)pādaḥ| vīrye'navaratābhyāso vīryakraddhipādaḥ|
mīmāṃsākraddhipādo'tyantavicaraṇā| cittakraddhipādo bodhau sākṣātkriyāyāmatiśayaḥ|
satyaratnatrayakarmaphaleṣvabhisaṃpratyayaḥ śraddhendriyamidaṃ tadityavadhāraṇe
eśvaryam| vīryendriyamavaśyakartavyaṃ tathāvadhāraṇam| smṛtīndriyamamuṣītasmaraṇatayā'vidyā'navakāśaḥ|
samādhīndriyaṃ cittaikāgratāyāmaiśrvaryam| prajñendriyaṃ heyopādeyatvenāvadhāraṇam|
pañcendriyāṇyevo prakarṣaparyantāvasthāyām|

 

śraddhābalādivyapadeśaṃ labhamānāni śraddhābalaṃ
vīryabalaṃ smṛtibalaṃ samādhibalaṃ prajñābalamityabhidhīyante| samādhisambodhyaṅgaṃ
samādhireva bodhiḥ kāraṇam| vīryasambodhyaṅgaṃ kausīdyasyānavakāśaṃ|
prītisambodhyaṅgaṃ ku
[śa]le āgrahaḥ| prasrabdhisambodhyaṅgaṃ kuśale
karmaṇī cittasya karmaṇyatā| dharmapravicayasambodhyaṅgaṃ nairātmyasvarupasya
tathatetyavadhāraṇam| smṛtisambodhyaṅgaṃ avismaraṇaśīlatā| upekṣāsambodhyaṅgaṃ
samādhau anābhogatā|

 

samyagdṛṣṭiḥ buddhavākye
paramagauravamaviparītārthapratipattiḥ| samyaksaṅkalpaḥ prārabdharasya satkṛtyasyāparityāgaḥ|
samyakvāk  sattvāvisaṃvādakaṃ vacanam|
samyakkarma daśakuśalānatikrame kṛtyam| samyaġājīvaḥ sattvāviheṭhanārupeṇa
jīvanam| samyagvyāyāmaḥ kuśalārcan
(rtha) ghaṭanam| samyaksmṛtiḥ buddhavacanānusmaraṇam|
samyaksamādhi
[] śrīherukarupālambanam|

 

athāta ityādi sugamam| pīṭhetyādi yathākramaṃ
daśabhūmiviśuddhapīṭhādiyojanayetyarthaḥ| tatra pīthopapīṭhādayaḥ kramaśaḥ
pramuditā vimalā prabhākarī arciṣmatī sudurjayā abhimukhī duraṃgamā acalā
sādhumatī dharmameghā| pūṃ jetyādi| atropadeśaḥ| pūṃ jāṃ ityādi sarva sānusvāraṃ
nirupayatā
(tāṃ) pūṃkārādyakṣarapariṇatāni ardha(tra) śūnyacakrākārāṇi pīṭhādisthānāni śiraḥprabhṛti(ṣu) kṣaṭiti draṣṭavyāni| teṣu pīṭhādiṣu tatsthānaṃ
gatā nāṅyataddevatārupeṇa pariṇamya vyavathitādraṣṭavyāḥ| karṇa iti karṇavivarābhyantare|
evaṃ mukhanābhiliṅgagudabhrūmadhye cakṣunrnāsikāsvapi boddhavyam| khecarīti
svargagatānāṃ sangrahaḥ| bhūcaryā matyānām| pātāla vāsinyā
(nīti) pātālagatānām| yathā bāhyo pīṭhādisamīpasthā
nadyastoyena dho
(po)ṣaṃ kurvanti tadvaddehe'pi nāṅyo nakhādīnāṃ ghoṣaṃ(poṣaṃ) kurvantīti samānatā| bāhyo vajrapīṭhaṃ
mahābodhisaṃjñkaṃ sthānaṃ nairañjanā ca nadī| dehe mahāsukhacakraṃ vajrapīṭhamavadhūtī
nirañjanā| vaktravāmadakṣiṇanāsāpuṭagudaddvāreṣu krameṇa kākāsyādayo
dvārapālinyaḥ| savyāvasavyaśrotrasavyāvasavyanetreṣu yamadādyādayaḥ| lalāṭakaṇṭhanābhikamalakarṇīkāsu
ḍākinyādayaścatasraḥ| bhaṭṭārakabhaṭṭārikāsthānam upadeśādvoddhavyam| iti
sampūrṇakāyamaṇḍalaṃ muhurmuhurdṛdamakhimoktavyam|

 

uktārthameva nigamayati kāyavākcittabhedeneti|
svargamatryapā tālamekamūrtirbhavediti| svargādibhirabhinnadehaṃ tatsvabhāvo
bhagavān bhavedutpadyata ityarthaḥ| kathamityāha kāyavākcittabhedeneti|
bahyābhyantarābhyāṃ cakratrayasya bhāva iti yāvat| kuta ityāhatryakṣarasvabhāvata
iti| tryakṣarānnādapariṇāmadvāreṇa svasvabhāva utpattiryasya hakārasya sa tathā
, tasyā sahajānandarupeṇetyarthaḥ| kṣaṭiteti|
cihnādinirapekṣatvena kṣaṭitākārayogātmā| bhagavatyā sahaiva sakṛnniṣpatteḥ kṣaṭitākāramudravat|
ātmasamakālameva prajñāvānityarthaḥ| kṣaṭitā sarvasarveṇeti kūṭāgāravīravīreśvarībhiḥ
saha sakṛnniṣpatteḥ| kṣaṭitā mantramuccarediti niṣpattisamakālamevo mantroccāraṇāt|
mantratrayamāha oṃ āḥ huṃ ityādi| tata ityādyuddeśaślokaḥ āśu iti
arghādinirapekṣaḥ| athetyādi nirdeśaḥ| oṃ ha ityādayo
mantradevatayorabhedāttattadvarṇā mantrā bhāvyāḥ| vajrasattvādīnāṃ varṇānukrameṇa
sitapītaraktakṛṣṇaraktaharitā| sarvāṅgeṣvasramiti carṃādyaṃtaragatāḥ| paramāṇavasnabha
)svabhāvastadvarṇāḥ| tadeva bhagavatyām| oṃ vaṃ
ityādayo mantrāḥ raktanīlasitapītaharitadhūmradhūsaravarṇāḥ| athavā
tattanmantraniṣpannānne
(nneṣva)ṣṭasthāneṣu vajrasattvādayo bhāvyāḥ|
vajrasattvavairocanapadhmanartteśvaraśrīherukavajrasūryapamābhyaḥ
(paramāśvāḥ)| sitapītaraktakṛṣṇaraktaharitavarṇāḥ| trimukhaḥ
ṣaṭbhujo vajrī| tadanye caturbhujā ekavaktrāḥ| vajraṃ ḍamarukaṃ śiraḥsavyeṣu
ghaṇṭākapālakhaṭvāṅgāni vāmeṣu| śuklaraktakṛṣṇāni pradhānasavyetaramukhāni
vajriṇaḥ'nyeṣāṃ cakraṃ padhmaṃ vajraṃ ratnaṃ khaḍgameva ca| ḍamarukaṃ ca
savyayoḥ| ghaṇṭākapālakhaṭvāṅgaṃ punarvāmayoḥ| vārāhī raktanīla haritamukhā
vāme kapālaṃ khaṭvāṅgaṃ pāśam| dakṣiṇe aṅkuśabrahmāmuṇḍakartidhāriṇī| yoginī
mohanī sañcālanī
(raṇī) santrāsanī caṇḍikāḥ nīlasita pīta
haritadhūmradhūsaravarṇāḥ| muktakeśā nagnāḥ| trinetrāḥ|ṣaḍbhujāḥ sakapālakhaṭvāṇgaghaṇṭā
[] ca vāme| punardakṣiṇe ḍamarukartidhāriṇyaḥ
sarvavā
(sarvā) ālīdāsanasthāḥ trinetrāḥ| ye cātra
śubhrāśrcandraprabhāmaṇḍalinaḥ anye tu sūryaprabhāmaṇḍalinaḥ| athāgragranthyā
tarjanībhyāḥ
(athāgragranthitarjanībhyāṃ) granthīkṛtya etaduktaṃ bhavati| vīṇādiṣoḍaśadevībhiḥ
pūjyamānam| mugrāmantrābhyāṃ preritaṃ hṛdvījaraśmibhirākṛṣṭaṃ
jñānacakradaśadigvartivīreśrvarīpariṇāmarupam| kṣaṭītyātmani praveśayet| tata oṃ
yogetyādi mantramuccārayan kamalāvartena hṛdayamudrān dadyāt| hṛdayamudropasaṃhare
āliṅganabhinayaṃ kurvan oṃ āḥ hūṃ ityādi pūrvoktamantratrayeṇādhitiṣṭhediti|

 

tato abhiṣekaṃ dāpayet| tatrāyamupadeśaḥ|
jñānacakrākarṣaṇasamakālamākṛṣṭabhirvajrayoginībhirjñānāmṛtapūrṇakapālaḍamarukadhāriṇībhiḥ|
hṛdrījanirgatavīṇādidevīpūjārcitābhiḥ|yathāhītyādi vāriṇetyantaṃ paṭhantībhirīṣadāvarjitam
vāmakarakapālanipatat jñānāmṛtadhārābhirabhiṣicyamānaṃ samayamaṇḍalaṃ
mahāsukhamayamātmānaṃ vibhāvya| śeṣāmbuniṣpannān tathāgatān svaśirasidevatānāṃ
ca dṛṣṭvā oṃ sarvatathāgatetyādi mantramuccārayet| tato bhagavato'kṣobhyam|
bhagavatyā vairocanam| ḍākinyādīnāṃ  
ratnasambhavaṃ cittavākkāyacakragatānām akṣobhyāmitābhavairocanān
samayacakragatān
(nāṃ) amoghasiddhim| tataḥ pūjāpurassaraṃ rasākhyaṃ
devyupadaukitāmṛtamāsvādya hṛdayādyaṣṭapadāntamantraiḥ stuti kuryāt| tataḥ
pañcajñānatrikāyātmakaṃ pratibimbopamaṃ maṇḍalamadhimuñcet| jāpānantaramuktaṃ
balividhānam| paśrcādvaktavyam| nakhadantādayaḥ khaṇḍakapālina iti khaṇḍakapālinasvabhavā
nakhadantādaya ityarthaḥ|

 

brahyāsūtrādīnāṃ mantrādirupāṃ viśuddhimāha
mūlamantrādītyādi punaḥ punaḥ evaṃ sūcayati| mudrādhāraṇaṃ vināpi mantroccāraṇā
[t] devatā dṛśyaṃ phalaṃ syādityarthaḥ| mūlamantro
mālāmantra| sa evādiḥ śreṣṭhaḥ| vīramiti vīrasya| dhātukalpitamiti nakhadantādayaḥ
ityarthaḥ| ṣaṭbhi kavacasya vīreṇeti ṣaṭbhirbhagavataḥ kavacamantrairityarthaḥ|
mudreyamiti ṣaṇmudrā ityarthaḥ| vajravārāhyā yanmantramiti| devyā mālāmantreṇa
ityarthaḥ| sarvabuddhaḍākinya iti oṃ sarvabuddhaḍākinīye vajravarṇanīye hūṃ hūṃ
phaṭ svāhetyanenetyarthaḥ|ṣaḍyoginīmantreṇeti kavacagataṣaḍyoginīmantraiḥ|
sarvacakrasya yoginya iti ḍākinyādiyamamathanīparyantānāṃ devanāṃ
mantrairityarthaḥ| mantrayānakaroṭakamiti mantro'tra karuṇā| vairocanīti
yanmantramiti oṃ vajravairocanīye hūṃ hūṃ phaṭ svāhetyanena| evamityādinā paryaṭanakāle
yatkartavyaṃ| tadāha vicintyeti| kavacayitvā ākṣepamantraḥ| oṃ
sumbhanisumbhetyādi caturmukhamantraḥ| tena surakṣitau muhurmuhuruccāraṇāt|
brahyācarya sadā bhūtveti saṃvārarupeṇa sarvabhāvānāṃ nirantaravyavalokanaṃ kṛtvetyarthaḥ|
mantraṃ vai aṣṭapadāccircatamiti aṣṭapadamantrairanyānarcayet|
gurubuddhabodhisattvāṃśrca dṛṣṭvā saṃvarādhimokṣeṇāṣṭapadamantreṇārcayitvā
vandanādikaṃ kuryāt caryākāle tu ātmānameva| cakrasaṃvarasaṃvara iti
nijarupābhinnatraidhātukasvabhāva ityarthaḥ| saptatriṃśaddhodhipākṣikadharmayojanayā
sarvajñatā| daśabhūmiviśuddhapīṭhādiyojanayā mārgajñatā tathā
kavacādiviśuddhiyojanaparyantena 
sarvākārajñatā proktā || ityatiyogaḥ ||

 

idārnī mahāyogena vajradharatāmāha| ālikāliṃ
puro dhyātvetyādi| puraḥ prathamaṃ candraṃ bhāvayedityarthaḥ| tasyeti
candrasya| akṣaramiti hūṃkāram| paramaṃ padamiti vajradharasya bījam|
bhāvayeddevatārupamiti hūṃ pariṇāmena| kāyavākcittaṃ ca va
(cittava)jriṇamiti vajradharamityarthaḥ| piṇḍātītaṃ
bhavettsyeti bhagavataḥ krameṇa līyamānasya nādarupatāṃ bhāvayedityarthaḥ|
cittameva cittanādamapi| acintyamityadinā pūrvakameva nirdiśati| sopīti tamapi|
cittaṃ caiva na lakṣitamiti acintyamityapi vikalpo na bhavedityarthaḥ| asya
nirdeśaḥ| citye
(ntaye)dityādi| sopyacintyaṃ veti acintyameva
bhāvayedityarthaḥ| dhāraṇīmiti mahāmudrāsiddhim| anena sarveṇedaṃ pratipāditam
ālikālipaktiṃ pañcaraśmikāṃ spharanrtī cakradevatāmuccārayan dakṣiṇena vāyunā
niḥsṛtya jagattricakrīkṛtyānādisiddhavīrayoginīsamarasībhūtāṃ vāmapuṭena
praviśya nābhau pratibimbatattvākāracandramaṇḍalībhūtāṃ vicintya tatra kṣaṭiti
hūṃkāraṃ taccandrabījapariṇataṃ bhagavantaṃ śuklavarṇamālīdāsanasthamākāśalikhitacitrasadṛśaṃ
dvibhujamekavakāṃ vajravajraghaṇṭādharobhayabhujābhyāṃ
vajrakapāladhāridvibhujaikamukharaktavajravārāhīsamāpannaṃ dṛṣṭvā
māyāsuratadhvaninā samākṛṣṭa
(ṣya) traidhātukātmakaṃ
cakramātmani krameṇāntarbhāvayet| kramastu jagataḥ śmaśāneṣu| śmaśānāni
bāhyācakre| bāhyācakraṃ kāyacakre| kāyacakraṃ vākcakre| vākcakraṃ cittacakre|
cittacakraṃ ca diggataḍākinyādiṣu| eśānyādividiggatarupiṇyādiṣu| ḍākinyādīnāṃ
yathāsvaṃ bhagavanmukheṣu| bhagavānbhagavatī ca dvibhujatatprajñāyāḥ| te ca
samastaratena mahārāgadravāpanne taddravapariṇataṃ sindūraraktamuktāphalasadṛśaṃ
haṃkāraṃ mahāsukhamayaṃ ukāraśrca śirasi śiro'rdhacandre ardhacandraṃ bindau
binduṃ nādenādamātraṃ bālāgraśatasahasrabhāgarupaṃ paśyet| adhimātrastu tamapi
nopalambhayedityarthaḥ || iti mahāyogaḥ ||

 

khede sati kṣaṭiti maṇḍalacakramadhimucya
nābhicandre śrvetaraktaṃ hūṃkāraṃ nādaṃ vā dṛṣṭvā tryakṣaramuccārayan tasmād
nādād yathopadeśaṃ nirgamavāyunā pañcacakrāṇi saṃsphārya jagadartha kārayitvā
punaruccārayan| mantreṇa sahaiva magalāsūtrākarṣaṇanyāyena praveśavāyunā
tasminneva nāde praveśayet| evaṃ punaḥ punaḥ kuryāt|| iti vajrajāpaḥ ||

 

tathaiva tasmādeva nādāt hṛdayopahṛdayamuccārayan|
cakrasambaradevatā vṛndaspharaṇasaṃharaṇena pūrvavat hṛdayopahṛdayamantrān
japet| pratyekaṃ devatā mantroccāraṇaparisamāptau pratyekaṃ saṃapharaṇasaṃharaṇam
|| iti samayajāpaḥ ||

 

sarvadharmasamatāhaṅkāreṇa mantrāmālāṃ svamukhe
eva praviśya vajramārgeṇa padhme gatvā avadhutīmārgeṇotthāya bhagavatīmukhannisṛtya
svamukhadvāreṇa praveśya nāde viliya punastasmādutthāya pūrvavat tadeva
bhramanrti bhāvayan mālāmantraṃ japet || iti dolājāpaḥ ||

 

tato vakṣyamāṇakrameṇa baliṃ datvā pravidhānaṃ
ca kṛtvā devatārupeṇa viharediti| śmaśāna
(snāna)kāle'bhiṣekavidhiṃ vidadhīta | bhojanakāle tu
maṇḍalacakrātmakaṃ dehaṃ kṣaṭiti vicintya yathāvidhānaṃ baliṃ datvā tryakṣareṇa
vā balimadhiṣṭhāya oṃ kha kha khāhītyādi mantreṇaikavāroccāritena dippālebhyo
datvā jvalanādividhinā śodhitabhaktadikaṃ sarvadharmasamatāhaṅkārapūrvakaṃ oṃ
samayaśuddhāḥ sarvadharmāḥ samayaśuddho'hamiti | hūṃkāreṇa śuklavajramaryi
jihyāṃ vidhāya oṃ amṛtodakaḥ hūṃ hūṃ ṭha ṭha trāṃ āḥ khaṃ hūṃ ityanenadhiṣṭhāya
tryakṣareṇa ca nābhisthahūṃkāraṃ dadan vā prīṇayediti |

 

madhyāhnsandhyāyāṃ tu dhyānagṛhaṃ praviśya
tryakṣarādimantratramuccārayan kṣaṭiti maṇḍalacakramadhimucya pūrvavat sarva kṛtvā
yathāsukhaṃ viharediti| ardharātrasandhyāyāṃ madhyāhnasandhyāvat sarva kṛtvā
sarvavāgvyāpāram ālikālimayaṃ buddhā
(ddhvā)

 

oṃ ehyohi mahāvīra śuddhavākyasya deśaka|

śūnyatājñānamevaṃ ca sṛṣṭisaṃhārasvayaṃ(saṃ)bhava ||

 

akārādikṣakārāntaṃ huṃ huṃ phaḍityuccārya
prabhāsvaramāmukhīkṛtya nidrāyāśrca prabhāsvaratāmadhimuccan śayīta| sarvāsu
sandhyāsu prate śatākṣaraṃ paṭhet| punaḥ prabhātasandhyāyāṃ prabhāsvarotthitaṃ
maṇḍalacakramadhimucya oṃ ehyohi ityādi sarva mantraṃ patito
(paṭhitvo)tthāya pūrvoktaṃ sarvamanutiṣṭhe(nuṣṭhe)diti |

 

khaṭvāṅgadevatāmūrtirityādi na kvacit
sthitamitiparyanto grantho vairocanīti yanmantraṃ kapālakṛtaśekharamityasmādantaraṃ
yojitavyam| devatāmūrtiriti śriherukamūrtiḥ yaddhā kaṅkāladaṇḍaḥ khaṭvāṅgasvabhāvo
boddhavyaḥ | prajñā śūnyatā | ḍamarukadhvaniḥ pratiśrutkopamapratipādakaḥ |
upalambha svabhāvāddinastu bhagavān | anupalambhasvabhāvatvādyoginī rātriḥ |
nirvāṇaṃ nirgatavīraṃ ṣaṣṭhamaṃ cittanirmitamiti | nirvāṇasmaraṇaṃ
jīvitendrayanirodhāt | nirvaṇānnirgato gandharvasattvaḥ | sa ca pañcābhijño lakṣaṇālaṅkṛtaśarīro
jñānasvabhāvo vyavasthāpayate| vijñānamātrarupatvāt ṣaṣṭhatvena mīyate
niśrcīyata iti ṣaṣṭhamam | ata eva cittanirmitamiti vīraṃ bhagavantaṃ
tadrūpatvena adhimucya bhāvayedityarthaḥ | yadvā nirvāṇaṃ dharmadhātuḥ
kleśopakleśaśamanāt | nirgatasattvārthakārako jñānamayaṃ kāyaḥ| ṣaṣṭhaṃ
dharmadhātumā
(ma)tiparicchinatīti | tattathā cittanirmitamiti|
vineyacittama pekṣatayā pratibhāṣaṇāt | śuddhaṃ
(ddha)dharmasya nirmāṇaṃ vārāhīrupadarśitamiti |
śuddhadharmaḥ śūnyatā | tatsvabhāvā vārāhītyarthaḥ | cittaviśrāmya ityādinā dṛṣṭānuśaṃsamāha
| yogiti yoginaḥ | nirvāṇaṃ maraṇam | naiva darśiṃtaṃ na pāramārthikam | gṛhādṛhāntaragamanamiva
cittaviśrāmamātraṃ maraṇamityākūtam | cyutikāle maraṇakāle | yogīnāmiti yogī |
mṛtyurnāmavikalpo'yamiti laukiko'yaṃ vikalpaḥ | khecarīpadamiti
prabhāsvarapadam | etaduktaṃ bhavati | maraṇasamaye śrīherukavārāhīprabhṛtivīravajrayoginīnībhirnānāvidhipuṣpadhūpadhvajapatākādivyagrakarābhiḥ
prabhāsvarapade praveśayet ityarthaḥ|

 

















































































































































|| śrīcakrasambarābhisamayavyākhyā samāptā kṛtiriyaṃ
śāśvatavajrasya
() ||

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project