Digital Sanskrit Buddhist Canon

Sarvadurgatipariśodhana tantra

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June, 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Sarvadurgatipariśodhana
tantra

I

 

oṃ namaḥ
śrīvajrasattvāya|

evaṃ mayā
śrutam ekasmin samaye bhagavān sarvadevottamanandavane viharati sma|

maṇisuvarṇaśākhālatābaddhavanaspati-gulmauṣadhikamalotpalakarṇikārabakulatilakāśokamāndāravamahāmāndāravādibhir
nānāvidhaiḥ puṣpair upaśobhite| kalpavṛkṣasamalaṃkṛte| nānālaṃkāravibhūṣite|
nānāpakṣigaṇakūjite| tūryamukundaveṇubherīprabhṛtipraṇadite|
śakrabrahmādidevāpsarobhir nānāvidhābhir vikrīḍite| sarvabuddhabodhisattvādhiṣṭhite|
sarvaśakrabrahmādidevavidyadharadevāpsaraḥparṣatkoṭiniyutaśatasahasrair
anekayakṣarākṣasāsuragaruḍagandharvakinnaramahoraganāgādiparṣadbhir
nānāvidhābhir mahābodhisattvakoṭīśatasahasrair aṣṭābhiḥ|

tadyathā|

pratibhānamatinā
ca bodhisattvena mahāsattvena| acalamatinā ca| vipulamatinā ca| samantamatinā
ca| anantamatinā ca| asamantamatinā ca| kamalamatinā ca| mahāmatinā ca|
divāmatitā ca| vividhamatinā ca| aśeṣamatinā ca| samantabhadreṇa ca| evaṃ pramukhair
avaivartikabodhisattvamahāsattvasaṅghair anantaparyantaiḥ satkṛtaḥ|

 

gurukṛto'rcitaḥ
pūjitaḥ suprakṛṣṭo mahāparṣadgaṇamadhye mahābrahmā padmāsane nisaṇṇaḥ
sarvadurgatipariśodhananāmasamādhiṃ

samāpannaḥ
samanantaraṃ evāpāyatrayasantativimokṣakanāmamahābodhisattvaraśmispharaṇasaṃharaṇānekamālā
svorṇākośānniścacāra| tena trisahasramahāsahasralokadhātur avabhāsitaḥ|
tenāvabhāsena sarvasattvāś cittakleśabandhanān mocayitvā pṛthak pṛthak
samprāpito nandavanaṃ ca samantādavabha-

(1)

 

sayitvā|
nānāpujāmeghaiḥ pūjayitvā śatasahasrarṃ pradakṣiṇīkṛtya

śirasā
vanditvā bhagavataḥ purastād vimalāsaner upari niṣadyaivam āhuḥ aho buddha aho
buddhasya dharmaśobhanam||

tat kasya
hetoḥ||

asmākaṃ
durgatipariśodhanam||

bodhisattvacaryapratiṣṭhāpanañ
ca||

 

atha
devendro bhagavantaṃ śatasahasraṃ pradakṣiṇīkṛtya vanditvā bhagavantam etad
avocat ī bhagavan kena kāraṇena buddharaśmisamantāvabhāsena durgatisamantān
mocayitvā vimuktimārge pratiṣṭhāpitā āścaryaṃ sugata| bhagavān āha| nedaṃ
devendrāścaryaṃ buddhānāṃ bhagavatāṃ sūpacitāpramāṇapuṇyasambhārāṇam|

 

devendra
samyaksambuddhā aparimitaguṇaratnākarabhūtaḥ| devendra samyaksambuddhānām
apramāṇopāyāḥ pariniṣpannāḥ| devendra buddhānāṃ bhagavatām aparimitā
prajñopacitā| devendra buddhānāṃ apramāṇā vilryā| buddhena bhagavatāpramāṇā
vineyajanā bhājanībhūtāḥ kṛtaḥ| asamasamajñānābhi buddhā
bhagavanto'samasamarddhisamanvāgataḥ|

 

bhagavanto'samasamapraṇidhānasamanvāgatāḥ|
tasmād devendra buddhānāṃ bhagavatāṃ yathā bhājanaṃ tathā sattvārthakaraṇañ ca|
yathā vineyaṃ tathā sattvānām arthakaraṇañ ca| yathābhiprāyaṃ tathā
sattvārthakaraṇaṃ bhavatīti| jñātavyam ity atra saṃśayaśaṅkāvimatir na
kartavyā| tathāgatavaineyaṃ na

bhavatīti
nedaṃ sthānaṃ vidyate|

 

atha
devendraḥ svakīyād āsanād utthāya punar api bhagavato vipulāṃ mahatīṃ pūjāṃ kṛtvā
bhagavantam etad avocat| sarvasattvānāṃ hitakaraṇāyānukampākaraṇāya śaraṇakaraṇāya
samahākṛpākaraṇāya sarvāśaparipūraṇakaraṇāya bhagavan mama pratibhānam

utpādaya
sugata mama pratibhānam utpādaya| bhagavan

 

(2)

 

itas
trayastriṃśaddevanikāyād vimalamaṇiprabhanāmno devaputrasya cyutasya
kālagatasya saptadivasā abhūvan| bhagavan sa kutropapannaḥ sukhaṃ duḥkhaṃ
vānubhavati| idam bhagavan vyākuru sugata vyākuru| bhagavān āha| devendra
prāptakālasamayaṃ jñatvā śroṣyasi| devendra āha| bhagavan ayaṃ kālaḥ| ayaṃ

samayaḥ
sugata| bhagavān āha| devendra vimalamaṇīprabhanāmadeva putra itaś cyutvāvīcau
mahānaraka utpannas tatra dvādaśavarṣasahasrāṇi tīvraṃ kaṭukaṃ duḥkham
anubhavati|

punar
alpanarake daśavarṣasahasrāṇi duḥkham anubhavati| punar api tiryakpreteṣūtpanno
daśavarṣasahasrāṇi duḥkham anubhavati|

 

punar api
pratyantajanapadeṣūtpanno badhiramūkāvyaktasvabhāvatām anubhavati ṣaṣṭivarṣasahasrāṇi|
punar api caturaśītivarṣasahasrāṇi vyādhiraktātisārakuṣṭhavighātapīḍitaś ca
bahujananindito'śeṣaparityakto hīnakulo bhavati| duḥkhaduḥkhaparamparāṃ na
vicchedayati| anyeṣāṃ apy ahitaṃ karoti| nānākarmāva raṇāni cāvicchedena
karoti| punar apy anyonyaduḥkhaparaṃparām anubhavati|

 

atha khalu
śakrādayaḥ sarvadevaputrāḥ śrutvā bhrāntās trastāḥ khinnā adhomukhaṃ patitāḥ|
punar utthāyaivam āhuḥ| katham bhagavan tasmād duḥkhaparamparāto mucyate| kathaṃ
sugata mucyate| kenopāyena bhagavan duḥkharāśeḥ tasmān mucyata iti| paritrāṇaṃ
kuru bhagavan| paritrāṇaṃ kuru sugata| bhagavān āha| devendra
caturaśītibuddhakoṭibhir bhāṣitam idam

aham api
bhāṣe śṛṇu| atha khalu devendraḥ punar api bhagavantaṃ māndāravamahāmāndāravapuṣpair
nānāvidhair ratnamukuṭake yūra karṇalaṃakārahārārdhahāradyanekālaṃkāraviśeṣair
abhyarcyānekaśatasahasravāraṃ pradakṣiṇīkṛtya praṇamya sādhu bhagavan

sādhu
sugateti| sādhukāreṇa harṣayitvā sadevakasya lokasya hitasukhakaraṇāyānāgatānāṃ
sattvānām apāyasantativimokṣaṇāya subhāṣitārthaṃ vijñāpayāmi| atha punar api
brahmādayo devagaṇā

 

(3)

 

evam āhuḥ|
sādhu bhagavan sādhu sugata yenānāgatānaṃ sattvānāṃ nāmamātram api śrutavatām
apāyatrayamārgavimokṣo bhavati|

svargadevaloke
vā manuṣyaloke cotpannānām anuttarasamyaksambodhiprāptyarthaṃ

bhāsatu|

atha khalu
bhagavān śakrabrahmādidevaputrāṇāṃ sarvatathāgatahṛdayenādhiṣṭhānārtham
amoghavajrādhiṣṭhānanāmasamādhiṃ samāpannaḥ|

oṃ
vajrādhiṣṭhānasamaye huṃ|

evañ ca
samādhiṃ samāpanno'nabhibhavanīyavajrādhiṣṭhanenādhiṣṭhāyedaṃ

sarvadurgatipariśodhanarājanāmatathāgatahṛdayaṃ

niścārayām
āsa|

 

oṃ śodhane
śodhane sarvapāpaviśodhani śuddhe viśuddhe sarvakarmavaraṇaviśuddhe svāhā|

asyā vidyāyā
bhāṣaṇanantaram eva sarvasattvānāṃ durgatir vinipātitā

sarvanarakatiryakpretagatiḥ
śodhitā|

tīvraduḥkhāni
praśāntāni bahavaś ca jātāḥ sukhīmukhībhūtāḥ|

punar
aparaṃ guhyahṛdayam abhāṣata|

oṃ śodhane
śodhane |śodhaya sarvāpāyān sarvasattvebhyo huṃ|

punar
aparaṃ devendredaṃ sarvatathāgatahṛdayam|

oṃ
sarvāpāyaviśodhani huṃ phaṭ|

punar
aparaṃ devendredaṃ sarvatathāgatahṛdayopahṛdayam|

oṃ trāṭ|

punar
aparaṃ devendra sarvadurgatipariśodhanahṛdayam| huṃ|

punar
aparaṃ devendra saṃkṣepataḥ smaraṇamātreṇāpy alpapuṇyasattvānāṃ

sarvadurgatiśāntikaraṇāyānāyāśato
vimokṣaṇakaram idaṃ bhavati|

oṃ namo
bhagavate sarvadurgatipariśodhanarājāya tathāgatāyārhate

samyaksambuddhāya|
tadyathā|

oṃ śodhane
śodhane sarvapāpaviśodhani śuddhe viśuddhe sarvakarmāvaraṇa viśodhani svāhā|
mūlavidyā|

 

(4)

 

oṃ
sarvavit sarvāvaraṇāni viśodhaya hana huṃ phaṭ|

oṃ
sarvavid huṃ|

oṃ
sarvavid hṝḥ phaṭ|

oṃ
sarvavid aḥ| oṃ sarvavit trāṃ trāṭ| oṃ sarvavid oṃ|

oṃ
sarvavid dhīṃ| oṃ sarvavid huṃ| oṃ sarvavit krīṃ traṭ|

 

oṃ
sarvavid mahāvajrodbhavadānapāramitāpūje huṃ|

īāsyāyā
matraḥ|

oṃ
sarvavid mahāvajrodbhavaśīlapāramitāpūje trāṃ|

mālāyā
mantraḥ|

oṃ
sarvavid mahāvajrodbhavakṣāntiparamitāpūje hrīḥ|

gītāyā
mantraḥ|

oṃ
sarvavid mahāvajrodbhavavīryapāramitāpūje aḥ|

nṛtyāyā
mantraḥ|

oṃ
sarvavit sarvāpāyaviśodhani dhama dhama dhyānapāramita

pūje huṃ
huṃ phaṭ| dhūpāyā mantraḥ|

 

oṃ
sarvavit sarva durgatipariśodhane kleśopakleśacchedani puṣpālokini
prajñāparamitāpūje trāṃ huṃ phaṭ|

puṣpāyā
mantraḥ|

oṃ
sarvavit sarvapāyaviśodhani jñanālokakari praṇidhipāra mitāpūje hrīḥ huṃ phaṭ|
dīpāyā mantraḥ| 

oṃ
sarvavit sarvapāyagandhanāśani vajragandhopāyapāramitā pūje aḥ huṃ phaṭ|
gandhāyā mantraḥ|

oṃ
sarvavid narakagatyākarṣaṇi huṃ jaḥ phaṭ|

vajrāṅkuśasya
mantraḥ|

oṃ
sarvavid narakoddharaṇi huṃ huṃ phaṭ

vajrapāśasya
mantraḥ|

oṃ
sarvavit sarvāpāyabandhanamocani huṃ vaṃ phaṭ|

vajrasphoṭasya
mantraḥ|

oṃ
sarvavit sarvāpāyagatigahanaviśodhani huṃ hoḥ paṭ|

vajrāveśasya
mantraḥ|

oṃ
maitrīyaharaṇāya svāhā| maitreyasya mantraḥ|

oṃ amoghe
amoghadarśini huṃ| amoghadarśinaḥ|

 

(5)

 

oṃ
sarvāpāyajahe sarvāpāyaviśodhani huṃ| sarvāpāyajahasya|

oṃ
sarvaśokatamonirghātanamati huṃ|

sarvaśokatamonirghātanamateḥ|

oṃ
gandhahastini huṃ| gandhahastinaḥ|

oṃ śuraṃgame
huṃ| śuraṃgamasya|

oṃ gagane
gaganalocane huṃ| gaganagañjasya|

oṃ jñānaketo
jñānavati huṃ| jñānaketoḥ|

oṃ amṛtaprabhe
amṛtavati huṃ| amṛtaprabhasya|

oṃ
candrasthe candravyavalokini svāhā| candraprabhasya|

oṃ
bhadravati bhadrapāle bhadrapālasya|

oṃ jālini
mahājālini huṃ| jālinīprabhasya|

oṃ
vajragarbhe huṃ| vajragarbhasya|

oṃ akṣaye
huṃ huṃ akṣayakarmāvaraṇaviśodhani svāhā|

akṣayamateḥ|

oṃ
pratibhāne pratibhānakūṭe svāhā|

pratibhānakūtasya|

oṃ
samantabhadre huṃ| samantabhadrasya|

 

ete
bhadrakalpikasya bodhisattvasya| mantrān yathākramam uccārayet|

 

anena
yathoktatantrānusārānukrameṇa vidhānena pratyahaṃ prabhātakāla utpattikrameṇa
bhāvayamāno bhāvayet| devatāyogaṃ samādhitrayam uttamaṃ yatnato
durgatipariśodhanasiddhir bhavati| punar aparaṃ devendra
sarvadurgatipariśodhanatejorājasya tathāgatasya guhyahṛdayam idam|  kulaputro vā kuladuhitā yaḥ kaścid nāmamātraṃ
śṛṇoti dhārayati vācayati īikhitvā ca śirasi śikhāyāṃ vā bāhau grīvāyāṃ vā
baddhvā dhārayati tasyehaiva

janmany aṣṭav
akāla maraṇāni maraṇasaṃbandhasvapnaprakārā

 

(6)

 


durgatinimittāni vā tāni sarvāṇi svapnamātrate nopasarpanti maṇḍalañ ca
yathāvat praveśyābhiṣikto hṛdayañ ca japtvā mantrārthaṃ ye kecid bhāvayanti kaḥ
punar vādas teṣāṃ yāni kānicit pāpāni na nikaṭībhavantīti na durgatiṃ
gacchantīti|

 

puruṣastrīdevanāgayakṣarākṣasapretatiryagnarakādīnāṃ
yeṣāṃ keṣāñcit mṛtakāyeṣu maṇḍalaṃ praveśyābhiśikteṣu te narake sūtpannāḥ
samanaṅtaram evaṃ vimucyante devanikāyeṣūtpadyante|

tatrotpannāḥ
santaḥ sarvatathāgatānāṃ dharmatām abhimukhīkurvanty avaivartikāś ca bhavanti|
santatiś ca niyatā bhavati| sarvatathāgatakule

prajātāś
ca bhavanti| prahīṇāvaraṇāś ca| sarvatathāgatakuleṣu devakuleṣu vānyasmin vā
sukham anubhavanti| devendra saṃkṣepato laukikalokottarasarvahitasukham
anubhavanti|

 

atha
devendro bhagavantaṃ pūrvavat pradakṣiṇīkṛtya vanditvaivam āha| bhagavan
sarvadurgativaśībhūtānāṃ hitasukhakaraṇāyya yathāsattvaiḥ sarvadurgati pṛṣṭhīkaraṇāyānāyāsato'nuttarasamyaksambodhyadhigamārthaṃ
dharmaṃ deśayatu|

 

atha khalu
bhagavān śākyamuniḥ sarvadurgatipariśodhanajñānavajranāmasamādhiṃ

samāpadya
sarvatathāgatasarvadurgatipariśodhanatejorājanāmamaṇḍalam

abhāṣata|

tatsādhanaṃ
śākyanāthena bhāṣitam|

 

prathamaṃ
tāvad yogī vijane mano'nukūlapradeśe mṛdusukumārāsane niṣaṇṇaḥ sugandhena maṇḍalaṃ
kṛtvā pañcopahārapūjā karaṇīyā| tataḥ sarvadharmanairātmyaṃ bhāvayitvā| ātmānaṃ
huṃkāreṇa vajrajvālānalārkaṃ bhāvayet| tasya kaṇṭhe hrīḥkāreṇa padmaṃ tasyopari
dalāgra ākāreṇa candramaṇḍalaṃ tasyopari

huṃkāreṇa
pañcasūcikavajram| tad vajraṃ jihvāyāṃ riṇaṃ bhavati| vajrajihveti| tena
vajrajihvā bhavati| mantrajāpakṣamo bhavet|

hastadvayasya
madhye sitākāreṇa candramaṇḍalaṃ tasyopari huṃkāreṇa pañcasūcikavajraṃ| tad
vajraṃ karamadhye nilīyate vajrahasto bhavati|

sarvamudrābandhakṣamo
bhavet|

 

(7)

 

tato rakṣācakrabhāvanā
kartavyā|

oṃ gṛhṇa
vajrasamaye huṃ vaṃ| iti bruvan krodhaterintirīṃ badhnīyat|

vajrabandhaṃ
tale kṛtvā cchādayet kruddhamānasaḥ ||

gāḍham aṅguṣṭhavajreṇa
krodhaterintir smṛtā||

tato
vajrārdhāsananiṣaṇṇo vajraterintirīṃ baddhvā

vajramālābhiṣekaṃ
gṛhṇīyāt|

 

oṃ
vajrajvālānalārka huṃ abhiṣiñca mām iti|

vajrabandhe'ṅguṣṭhadvayaṃ
sahitotthitaṃ vajrabandhasyopari śliṣṭhaṃ dhārayet| vajraterintirī|

oṃ ṭuṃ
iti| anena dvyakṣarakavacena kavacayitvā|

oṃ
vajrajvālānalārka huṃ ity udīrayet|

vāmavajramuṣṭiṃ
hṛdaye kṛtvā dakṣiṇavajramuṣṭim ullālayan sarvavighnān hanyāt|

tato vajrānalena
mudrāsahitena vighnadahanādikaṃ kuryāt|

oṃ
vajrānala hana daha paca matha bhañja raṇa huṃ phaṭ ity udīrayet|
abhyantaravajrabandhe'ṅgulijvālāgarbhe'ṅguṣṭhavajram utthitam iyaṃ
vajrānalamudrā|

 

tad anu|
vajranetri bandha sarvavighnān iti| mudrāyuktyā sarvavighnabandhaṃ kuryāt|

vajrabandhaṃ
baddhvāṅguṣṭhadvayaṃ prasārya samaṃ dhārayet| vajranetrimudrā|

prasāritavajrabandhaṃ
bhūmyāṃ pratiṣṭhāpyādhobandhaṃ kuryāt|

oṃ vajra dṛḍho
me bhava rakṣa sarvān svāhā|

vajrabhairavanetreṇa
mudrāsahitenordhvabandhaṃ kuryāt|

oṃ hulu
hulu huṃ phaṭ| iti|

vajramuṣṭidvayaṃ
baddhvālātacakraṃ bhrāmayitvā śirasopari

tarjanyaṅkuśākāreṇa
dhārayet| vajrabhairavanetramudrā| tasyādhastād

vajrayakṣeṇa
mudrāsahitena punar bandhaṃ kuryāt

 

(8)

 

oṃ
vajrayakṣa huṃ iti| vajrāñjaler aṅguṣṭhadvayam prasāritaṃ tarjanīdvayaṃ daṃṣṭrā|
vajrayakṣamudrā|

vajroṣṇīṣeṇa
mudrāyuktena pūrvāṃ diśaṃ bandhayet|

oṃ druṃ
bandha haṃ iti| druṃ iti vā|

vajramuṣṭidvayaṃ
kanyasāśṛṅkhalābandhena tarjanīdvayasūcīmukhaṃ parivartoṣṇīṣe sthāpayet| vajroṣṇiṣamudrā|

punar
vajrapāśena tām eva bandhayet|

huṃ
vajrapāśe hrīḥ iti| vajramuṣṭidvayena bāhugranthiṃ

kuryāt|
vajrapāśamudrā|

vajrapatākayā
paścimāṃ diśaṃ bandhet|

oṃ
vajrapatāke pataṃgini raṭeti| vajrabandhe'ṅguṣṭhasattvaparyaṅkasūcīṃ

kṛtvāgrāsamānāmavidāritāntyapaṭāgrī|
vajrapatākāyāḥ|

digvidikṣv
adha ūrdhvañ ca vighnanikṛntanaṃ kuryāt|

vajrakālyottarāṃ
diśaṃ bandhet|

 

oṃ
vajraśikhare ruṭ maṭ| iti| vajramuṣṭidvayena parvatotkarṣaṇābhinayākāraṃ

vajraśikharāyāḥ|

vajrakarmaṇā
maṇḍalabandhaṃ kṛtvā prākāraṃ dadyāt| huṃ vajrakarmeti| punar abhyantaraprākāraṃ
vajrahuṃkāreṇa huṃ iti| vajramuṣṭidvayaṃ baddhvā bāhuvajraṃ samādhāya kaniṣṭhāṅkuśabandhitā
trilokavijayanāmatarjanīdvayaṃ tarjanī| vajrahuṃkārasya| iyam eva
madhyāgradvayaṃ vajraṃ vajrakarmaṇaḥ|

 

(9)

 

tato
vajracakramudrayā sarvadurgatipa riśodhanamaṇḍalaṃ purato niṣpādayet|

oṃ
vajracakra huṃ| iti|

vajramuṣṭidvayaṃ
baddhvā dvyagrāntyāvajrabandhanāt||

vajracakreti
vikhyātā sarvamaṇḍalasādhikā||

anayā
sarvadikṣu pradakṣiṇatayā bhrāmayitvā sarvamaṇḍalanirmāṇaṃ bhavati| imām eva
mukhe nyasya nirīkṣamāṇo'ṣṭau vārān vajracakraṃ japet|

tataḥ
pratyakṣam iva maṇḍalaṃ buddhyālagya puṣpādibhiḥ sampūjya sarvadikṣu pañcamaṇḍalakena
praṇamed anena|

oṃ
sarvavit kāyavākcittapraṇāmena vajrabandhanaṃ karomīti| tataś catuḥpraṇāmaṃ
kuryāt| tadyathā|

 

sarvaśarīreṇa
vajrañjaliprasāritena pūrvasyāṃ diśi praṇamed anena|

oṃ
sarvavit pūjopasthānāyātmānaṃ niryātayāmi|

sarvatathāgatavajrasattvādhitiṣṭhasva
mām| iti|

tatas
tathaivotthāya vajrāñjaliṃ hṛdi kṛtvā dakṣiṇasyāṃ diśi lalāteṇa bhūmiṃ spṛśan
praṇamed anena|

oṃ
sarvavit pūjabhiṣekāyātmānaṃ niryātayāmi|

sarvatathāgatavajraratnābhiṣiñca
mām| iti|

tatas
tathaivotthāya vajrañjalibandhena śirasā paścimāyāṃ diśi mukhena bhūmiṃ spṛśan
praṇamed anena|

oṃ
sarvavit pūjāpravartanāyātmānaṃ niryātayāmi|

sarvatathāgatavajradharma
pravartaya mām| iti|

tatas
tathaivotthito vajrāñjalaliṃ śiraso'vatārya hṛdi kṛtvottarasyāṃ diśi mūrdhnā
bhūmiṃ spṛśan praṇamed anena|

oṃ
sarvavit pūjākarmaṇā ātmānaṃ niryātayāmi|

sarvatathāgatavajrakarma
kuruṣva mām| iti|

jānumaṇḍaladvayaṃ
pṛthivyāṃ pratiṣṭhāpya vajrāñjaliṃ hṛdi kṛtvā sarvapāpaṃ pratideśayet|

 

(10)

samanvāharantu
māṃ daśasu dikṣu sarvabuddhabodhisattvāḥ sarva tathāgatavajramaṇipadmakarmakulāvasthitāś
ca sarvamudrāmantravidyādevatā aham amukavajro daśasu dikṣu
sarvabuddhabodhisattvānāṃ purataḥ sarvatathāgatavajramāṇipadmakarmakulāvasthitānāṃ
sarvamudrāmantravidyādevatānāṃ ca purataḥ sarvapāpaṃ pratideśayāmi|

 

vistareṇa
daśasu dikṣv atītānāgatapratyutpannānāṃ
sarvabuddhabodhisattvapratyekabuddhāryaśrāvakasamyaggatasamyakpratipannānāṃ
sarvasattvanikāyānāṃ ca sarvapuṇyam anumodayāmi| daśasu dikṣu sarvabuddhān
bhagavataḥ| apravartitadharmacakrān adhyeṣe dharmacakrapravartanāya| daśasu dikṣu
sarvabuddhān bhagavataḥ parinirvātukāmān yāce'parinirvāṇāya|

tataḥ puṣpamudrāṃ
baddhvaivaṃ vadet|

 

oṃ
sarvavit puṣpapūjāmeghasamudraspharaṇasamaye huṃ| iti|

dhūpamudrāṃ
baddhvaivaṃ vadet|

oṃ
sarvavid dhūpapūjāmeghasamudraspharaṇasamaye huṃ|

dīpamudrāṃ
baddhvaivaṃ vadet|

oṃ
sarvavid ālokapūjāmeghasamudraspharaṇasamaye huṃ|

gandhamudrāṃ
baddhvaivaṃ vadet|

oṃ
sarvavid gandhapūjāmeghasamudraspharaṇasamaye huṃ|

sampuṭāñjaliṃ
baddhvaivaṃ vadet|

oṃ
sarvavid bodhyaṅgaratnālaṃkārapūjāmeghasamudraspharaṇasamaye huṃ| iti|

oṃ
sarvavld hāsyalāsyaratikrīḍāsaukhyānuttarapūjāmeghasamudraspharaṇasamaye huṃ|
iti|

oṃ
sarvavid anuttaravastrapūjāmeghasamudraspharaṇaṣamaye huṃ| iti|

 

(11)

 

tataḥ
sarvasattvasaṃsāraduḥkham anusmṛtya bhagavato vajrasattvasya

karmamudrāṃ
baddhvā karuṇāvaśena sarvasattvottāraṇāya bodhicittamm

utpādayet|
atīrṇatāraṇāyāmuktamocanāyānāśvastāśvāsanāyāparinirvṛtaparinirvātanāya
sakalasattvadhātoḥ saṃsārasamudrād uttāraṇāya ca|

 

oṃ
sarvavid vajrapūjāmeghasamudraspharaṇasamaye huṃ| iti| tato lāsyāmudraṃ
baddhvaivaṃ vadet|

sarvasattvāḥ
sarvopakaraṇasamanvāgatā bhavantu| icchāmātrapratibaddhasarvasampattayaḥ|

oṃ
sarvavid mahāvajrodbhavadānapāramitāpūjāmeghasamudraspharaṇasamaye huṃ| iti|
(vajra-)mālāmudrāṃ
baddhvaivaṃ vadet|

sarvasattvāḥ
sarvākuśalakāyavāgmanaskarmāntavigatā bhavantu|

sarvakuśalakāyavāgmanaskarmāntasamanvāgatā
bhavantu|

 

oṃ
sarvavid anuttaramahābodhyāhāraśīlapāramitāpūjāmeghasamudraspharaṇasamaye huṃ|
iti|

gītāmudrāṃ
baddhvaivaṃ vadet|

sarvasattvāḥ
sarvalakṣaṇanuvyañjanena samalaṃkṛtagātrā bhavantu|

parasparato
nityam abhayāvairapratipannā hṛdayanayanābhirāmā

gambhīradharmakṣāntikāś
ca|

oṃ
sarvavid anuttaramahādharmāvabodhakṣāntipāramitāpūjāmeghasamudraspharaṇasamaye
huṃ| iti|

nṛtyāmudrāṃ
baddhvaivaṃ vadet|

sarvasattvā
bodhisattvacaryābhiyuktā bhavantu ī buddhatattvaparāyanāḥ saṃsārāparityāgavīryayuktāḥ|

oṃ
sarvavit saṃsārāparityāgavīryapāramitāpūjāmeghasamudraspharaṇasamaye huṃ| iti|

puṣpāmudrāṃ
baddhvaivaṃ vadet|

sarvasattvāḥ
sarvakleśopakleśavigatā bhavantu| sarvadhyānavimokṣasamādhisamāpattyabhijñāvidyāvaśitāsaṃpannāḥ|

oṃ
sarvavid anuttarasaukhyavihāradhyānapāramitāpūjāmeghasamudraspharaṇasamaye huṃ|
iti|

 

(12)

dhūpāmudrāṃ
baddhvaivaṃ vadet|

sarvasattvāḥ
sarvalaukikalokottaraprajñājñanasamanvitā bhavantu| catuḥpratisaṃvitprāptāḥ
sarvaśāstraśilpajñānakalāyogaguṇaguhyavidhijñās tattvadarśinaḥ sarvakleśajñeyāvaraṇasamuchedajñānaprāptāḥ|

oṃ
sarvavid anuttarakleśachedamahāprajñāpāramitāpūjāmeghasamudraspharaṇasamaye huṃ|
iti|

dīpāmudraṃ
baddhvaivaṃ vadet|

sarvasattvāḥ
sarvāpāyavigatā bhavantu|

oṃ
sarvavit sarvāpāyaviśodhani jñānālokapraṇidhānapāramitāpūjāmeghasamudraspharaṇasamaye
huṃ| iti|

gandhāmudrāṃ
baddhvaivaṃ vadet|

sarvasattvaḥ
sarvājñānavigatā bhavantu|

oṃ
sarvavit sarvāpāyagandhanāśani vajragandhopāyapāramitāpūjāmeghasamudraspharaṇasamaye
huṃ| iti|

daśasu dikṣv
aśeṣasarvatathāgatapādamūlagatam ātmānam adhimucya kāyaparicaryārtham|

oṃ
sarvavit 
kāyaniryātanapūjāmeghasamudraspharaṇasamaye huṃ| iti|

 

asamācaletyādi|
sarvatra jihvāśatamukhena stotropahāram adhimucya|

oṃ
sarvavid vāgniryātanapūjāmeghasamudraspharaṇasamaye huṃ| iti|

sarvabodhisattvaikāśayaprayogatayā
dharmasamatām adhimucya|

oṃ
sarvavit cittaniryātanapūjāmeghasamudraspharaṇasamaye huṃ| iti|

abhāvasvabhāvāḥ
sarvadharmāḥ śūnyatānimittāpraṇihitākārā ihy

adhimucya|

oṃ
sarvavid guhyaniryātanapūjāmeghasamudraspharaṇasamaye huṃ| iti|

evaṃ viṃśatiprakārapūjayā
sarvatathagatān saṃpūjyātmānaṃ niryātayet|

ātmānaṃ
sarvabuddhabodhisattvebhyo niryātayāmi| sarvadā sarvakālaṃ pratigṛhṇantu māṃ
mahākaruṇikā nāthā mahāsamayasiddhiñ ca prayacchantu| tac ca kuśalamūlaṃ
sarvasattvasādharaṇaṃ kartavyaṃ| anena kuśalamūlena sarvasattvāḥ
sarvalaukikalokottaravipattivigatā bhavantu|

(13)

 

sarvalaukikalokottarasampattisamanvāgatāś
ca bhavantu|

sahaiva
sukhena sahaiva saumanasyena buddhā bhavantu narottamā iti|

anena cāhaṃ
kuśalakarmaṇā bhaveya buddho||

na cireṇa
loke deśaye dharmaṃ jagato hitāya||

mocaye
sattvān bahuduḥkhapīḍitān iti||

anuttarāyāṃ
samyaksambodhau pariṇāmāya saṃvaraṃ gṛṇīyāt|

utpādayāmi
paramaṃ bodhicittam anuttaram||

yathā
traiyadhvikanāthāḥ sambodhau kṛtaniścayāḥ||

trividhāṃ
śīlaśikṣāṃ ca kuśaladharmasaṃgraham||

sattvārthakriyāśīlaṃ
ca pratigṛhṇāmy ahaṃ dṛdham||

buddhaṃ
dharmaṃ ca saṅghaṃ ca triratnāgram anuttaram||

adyāgreṇa
grahīṣyāmi saṃvaraṃ buddhayogajam||

vajraghaṇṭāṃ
ca mudrāṃ ca pratigṛhṇāmi tattvataḥ||

ācāryaṃ ca
grahīṣyāmi mahāvajrakuloccaye||

caturdānaṃ
pradāsyāmi ṣaṭkṛtvā tu dine dine||

mahāratnakule
yoge samaye ca manorame||

saddharmaṃ
pratigṛhṇāmi bāhyaṃ guhyaṃ triyānikam||

mahāpadmakule
śuddhe mahābodhisamudbhave||

saṃvaraṃ
sarvasaṃyuktaṃ pratigṛhṇāmi tattvataḥ||

pūjākarma
yathāśaktyā mahākarmakuloccaye||

utpādayitvā
paramaṃ bodhicittam anuttaram||

gṛhītaṃ saṃvaraṃ
kṛtsnaṃ sarvasattvārthakāraṇāt||

atīrṇān
tārayiṣyāmy amuktān mocayiṣyāmy aham||

anāśvastān
āśvāsayiṣyāmi sattvān sthāpayāmi nirvṛttāv iti|

tata
ākāśasthaṃ maṇḍalaṃ devādibhiḥ pūjyamānaṃ vicintayet|

pañcopahārādinā
pūjayet| samyak prapūjya buddhānāṃ guṇavarṇānāṃ

stutiṃ
kuryāt|

aho buddha
aho buddha sasdhu buddha kṛtottama||

sarvadurgatiṃ
saṃśodhya sattvānāṃ bodhiḥ prāpyate||

(14)

 

tata oṃ
vajrañjalīti| vajrabandhanaṃ hṛdaye sphoṭayet|

oṃ
sarvavid vajrabandha trāṭ bruvan|

vajrāveśamudrāṃ
baddhvā|

oṃ tiṣṭha
vajra dṛḍho me bhava śāśvato me bhava hṛdayaṃ

me'dhitiṣṭha
sarvasiddhiṃ ca me prayaccha huṃ ha ha ha ha hoḥ| iti|

oṃ vajramuṣṭi
vaṃ|

sattvavajrīṃ
baddhvā|

oṃ sarvavit
śodhane śodhane sarvapāpān apanaya huṃ|

pāpākarṣaṇamantraḥ|

vajrabandhaṃ
dṛdhaṃ baddhvā vajramudrādhiṣṭhāntarāt|

samutkṣipet
kṣaṇāḍ ūrdhvaṃ patitotkṣepaṇaṃ param| iti|

oṃ
sarvavit sarvāpāyaviśodhani huṃ phaṭ|

pāpaviśodhanamantraḥ|

vajrabandhaṃ
dṛdhīkṛtya madhyamā mukhasahitā||

caturantyamukhāsaktā
pāpaṃ sphoṭayati kṣaṇāt||

oṃ
sarvavit trāṭ huṃ|

sattvavajrīṃ
baddhvā|

oṃ
sarvavit sarvāvaraṇaviśodhane muḥ huṃ phaṭ|

uddharaṇalakṣaṇaṃ|

tataḥ
paścād yogino hṛdayamadhye'kāreṇa candramaṇḍalaṃ tasyopari|

oṃ mune
mune mahāmunaye svāhā|

oṃ namaḥ
sarvadurgatipariśodhanarājāya tathāgatāyārhate samyaksambuddhāya| tadyathā|

oṃ śodhane
śodhane sarvapāpaviśodhani śuddhe viśuddhe sarvakarmāvaraṇaviśuddhe svāhā|

etena
mantreṇa durgatipariśodhanamaṇḍalaṃ pariniṣpannaṃ bhavati| tato vajrāṅkuśadyair
ākṛṣya praveśya baddhvā vaśīkṛtyākāśamaṇḍalapūjāṃ kṛtvā hṛdayamaṇḍale niveṣayet|
dvayamaṇḍale naikamaṇḍalaṃ bhavatīti| niṣpannayogo bhūtvā samayamaṇḍalaṃ
devatāparipūrṇaṃ bhavati| tatra maṇḍalamadhye cakravartirūpaṃ

ātmabhāvaṃ
śākyasiṃhaṃ vibhāvayet| tataḥ śākyamuner hṛdyakāreṇa candramaṇḍalaṃ bhāvayet|
candramaṇḍalamadhye|

 

(15)

 

oṃ mune
mune mahāmunaye svāhā|

tato
vajrahetukarmamudrayā maṇḍalaṃ nirmāya|

oṃ
sarvavid vajracakra huṃ| iti|

sattvavajrīṃ
baddhvaiva madhyāṅgulidvayena mālām ādāya manasā praviśet| samaye huṃ ity anena
tāṃ ca mālāṃ svaśirasi kṣipet| anena praticcha vajra hoḥ| iti| tataḥ svaśirasi
bandhed anena|

oṃ pratigṛhṇa
tvam imāṃ sattva mahābaleti||

mukhabandhaṃ
cānena muñcet|

oṃ
vajrasattvaḥ svayaṃ te'dya cakṣūdghāṭanatatparaḥ||

udghāṭayati
sarvākṣo vajracakṣur anuttaram|| iti|

he vajra
paśya| iti|

tato
mahāmaṇḍale tāvat paśyed yāvad bhagavantaṃ śākyamunim|

punaḥ
sattvavajrīṃ baddhvā hṛdaye muṅcet| vajrādhiṣṭitakalaśād udakābhiṣekaṃ vajramuṣṭyā
dadyāt|

oṃ sarvavid
vajrābhiṣiñca mām| iti|

punar
vajradhātvīśvaryādimudrayābhimudrayet|

oṃ
sarvavid vajradhātvīśvari huṃ abhiṣiñca mām|

oṃ
sarvavid vajravajriṇi huṃ abhiṣiñca mām|

oṃ
sarvavid ratnavajriṇi huṃ abhiṣiñca mām|

oṃ
sarvavid dharmavajriṇi huṃ abhiṣiñca mām|

oṃ
sarvavit karmavajriṇi huṃ abhiṣiñca mām|

oṃ ṭūṃ ṭūṃ
ṭūṃ vajra tuṣya hoḥ|

dvyakṣarakavacena
kavacayitvā| tataḥ svavajrābhiṣekṃ gṛhṇiyāt|

adyābhiṣiktas
tvam asi buddhair vajrābhiṣekataḥ||

idam tat
sarvabuddhatvaṃ gṛhṇa vajrasusiddhaye||

oṃ vajrādhipati
tvām abhiṣiñcāmi tiṣṭha vajrasamayas tvaṃ

vajranāmābhiṣekataḥ|

oṃ
vajrasattva tvām abhiṣiñcāmi|

idaṃ tat
sarvabuddhatvaṃ vajrasattvakare sthitam||

tvayāpi hi
sadā dhāryaṃ vajrapāṇidṛḍhavratam||

oṃ
sarvatathāgatasiddhivajrasamaya tiṣṭhaiṣa tvāṃ dhārayāmi vajrasattva hi hi hi
hi huṃ| iti|

oṃ
sarvavid vajrādhiṣṭhānasamaye huṃ|

ātmādhiṣṭhānamantraḥ|

 

(16)

 

vajrarnuṣṭidvayaṃ
baddhvāṅguṣṭhamadhyamākaniṣṭhordhvaṃ sthitvā mukhe śliṣyet
tarjanyanāmikāsattvaparyaṅkaṃ kṛtvā| vajramudrā| hṛtkaṇṭhalalāṭa ūrṇabhrūmadhye
nāsikākarṇakaṭijānupādadvave jaṃghāyāṃ cakṣurdvaye guhye'dhiṣṭhāṇaṃ tu kārayet|

tataḥ
svakāyasamaya akāreṇa candramaṇḍalam| sarvabījasamutpannacihnāhaṃkāraṃ mantram
udvahan|

oṃ
sarvavid jaḥ huṃ vaṃ hoḥ samayas tvaṃ samaya hoḥ|

oṃ mune
mune mahāmunaye svāhā| trir uccārayet sāmānyam api|

 

tataḥ
svakāye vajrasamājamudrāṃ baddhvā|

jaḥ huṃ vaṃ
hoḥ pravartayet|

yathāsthāneṣv
ākṛṣya praveśya baddhvā vaśīkuryāt|

svahṛdi huṃkārayogena
pañcasūcikavajram|

samayaṃ tu
pravakṣyāmi śākyasiṃhasya mudrayā||

samādhyagrasthito
madhye mudrāsamaya ucyate||

vajrabandhaṃ
dṛdhīkṛtya madhyamā mukhasaṃhitā||

vajroṣṇīṣamudrā|

saiva
madhyamā ratnaṃ tu padmākāraṃ tu madhyamā||

saiva
madhyamā vajraṃ tu śeṣā jvālāṃgulīkṛtā||

saivāṃgulī
jvālākṛtā teja uṣṇīṣamudrayā||

saiva tu
samānāmikā kaniṣṭhādvayam utsṛjet||

tarjanī
padmapattraṃ tu madhyamā vajram utthitā||

saiva
purataḥ sthitvā vajrapañjarakārakā||

hṛdaye tu
samāṃguṣṭhā suprasāritamālinī||

añjalyagramukhoddhāntā
nṛtyato mūrdhni saṃpuṭā||

vajrabandhaṃ
tv adhodānāt svāñjalisthordhvadāyikā||

samāṃguṣṭhanipīḍā
ca suprasāritalepanā||

vajramuṣṭidvayaṃ
baddhvā tarjanyaṃguṣṭhamadhyamāḥ||

pratyekam
apy anyonyam abhimukhaṃ dhārayet||

ekatarjanīṃ
saṃkucya dvyaṃguṣṭhau granthiṃ bandhitau||

aṃguṣṭhāgrakaṭibandhā
vajramuṣṭyagrasaṃhitā|| iti|

dharmamudrāṃ
bhāvayet kaṇṭhe padmendumaṇḍale||

pūrvam
utsargasmantreṇa dharmamudrā vidhīyate||

karmamudrā
hṛdaye viśvavajram||

 

(17)

 

dharmacakraṃ
yathoktasya śākyarājasya mudrayā||

bhūsparśavaradadhyānam
abhayādyā yathākramam||

tejoṣṇīṣasya
mudrayā samādhyagrāvasthitā||

dakṣiṇabāhudaṇḍā
ca hṛdvāmakhaḍgadhāriṇī||

vāmatarjanīm
utsṛjya dakṣiṇena prasārayet||

dvayahastena
saṃmīlya catrākāreṇa dhārayet||

karmamudrāvidhir
yena navasambuddhatāyinām||

vajragarvaprayogeṇa
named āśayakampitaiḥ||

mālābandhā
mukhoddhānta nṛtyataḥ parivartitā||

vajramuṣṭiprayogeṇa
dadyād dhūpādayas tathā||

tarjanyaṃkuśabandhena
kaniṣṭhāyāṃ mahāṃkuśī||

bāhugranthikaṭagrābhyāṃ
pṛṣṭhayoś ca nipīḍayet||

athātaḥ saṃpravakṣāmi
bodhisattvamahātmanām||

karmamudrāprabandhena
yathānukramalakṣaṇam||

 

vajramuṣṭidvayaṃ
baddhvānyonyaṃ sahani mīlayet||

tarjanīmadhyamākuñcya
puṣpakāreṇa dhārayet||

maitreyasya
mudrā|

vāmamuṣṭiṃ
kaṭau nyasya dakṣiṇaṃ bāhupārśvataḥ||

tarjanīmadhyamotsṛjya
netrākareṇa dhārayet||

amoghadarśinaḥ|

vajramuṣṭidvayaṃ
baddhvā tarjanīs saṃprasārayet||

savyenāṃkuśaṃ
saṃdhārya sarvāpāyajahasya ca||

vāmamuṣṭiṃ
kaṭiṃ nyasya dakṣiṇadaṇḍam ākṛtiḥ|

dhārayed
ūrdhvataś caiva sarvaśokatamasya ca||

vāme
nābhasthitā muṣṭir gajapuṣkaram ākṛtiḥ||

dhārayed
dakṣiṇe haste gandhahastino mudrayā||

vāmamuṣṭiṃ
kaṭiṃ nyasya dakṣiṇe khaḍgakārataḥ||

śūraṃgamasya|

vāmamuṣṭiṃ
hṛdi dhārya dakṣiṇam ūrdhvaṃ bhrāmayet||

gaganagañjasya|

vajramuṣṭidvayaṃ
baddhvā dakṣiṇena tu dhārayet||

dhvajagṛhitākāreṇa
jñānaketoś ca mudrayā||

dvayahastena
saṃdhārya kalaśākāreṇa dhārayet||

amṛtaprabhasya|

 

(18)

 

vāmamuṣṭim
urau sthitvā dakṣiṇamuṣṭiṃ pārśvataḥ||

prasārya
kaniṣṭhāṃguṣṭhau candrarekhā tu ākṛtiḥ||

candraprabhasya|

dvayahastaṃ
hṛdi deśe padmākāraṃ vikāsayet||

anyonyaṃ
mukham āsajya bhadrapālasya mudrayā||

vajramuṣṭidvayaṃ
baddhvā kavacākāreṇa dhārayet||

stanadvaye
ca saṃdhārya jālinīprabhamudrayā||

vāmamuṣṭiḥ
kaṭiṃ nyasto dakṣīṇahṛdayasthitaḥ||

madhyamāṃgulim
utsṛjya vajragarbhasya mudrayā||

vāmamuṣṭir
hṛdi nyasto varadākāraṃ dakṣiṇe||

akṣayamater
mudrā|

vāme
nābhasthitā muṣṭir dakṣiṇe coṭikāṃ dadan||

pratibhānakūṭasya|

vāmamuṣṭiṃ
kaṭiṃ dhārya dakṣiṇaratnamuṣṭikā||

samantabhadrasya|

cihnarahitena
vidhinā karmamudrā coktitā||

hṛdaye
vajraṃ saṃdhārya pañcasūcikarūpiṇam||

utsargeṣu
yathādhārya mudrāsāyudhadhāriṇām||

vajraghaṇṭādharo
bhūtvā hṛdaye vajraṃ dhārayet||

mahāmudreti
boddhavyā bodhisattvamahātmanām||

utsargeṣu
yathagṛhya mudrāpraharaṇadhāriṇām||

yāṃ yāṃ
mudrāṃ tu badhnīyād yasya yasya mahātmanaḥ||

japan tu hṛdayārthena
bhāvayet tu svam ātmānam||

 

caturmudrā
vidhātavyā devatāsarvamudritum||

sarvajñaguṇasampannāḥ
sarvasattvārthakāraṇat||

sarvadurgatiṃ
saṃśodhya sattvānāṃ bodhiḥ prāpyate||

atha
mantraṃ pravakṣāmi sarvadurgatimaṇḍale||

mudrāmantrapravogeṇa
sarvakāryakṣamo bhavet||

pratiprativajranṛtyaṃ
kṛtvā mantraiś codāhṛtam||

oṃ namaḥ
sarvadurgatipariśodhanarājāya||

tathāgatāyārhate
samyaksambuddhāya tadyathā||

oṃ śodhane
śodhane sarvapāpaviśodhane śuddhe||

viśuddhe
sarvakarmāvaraṇaviśuddhe svāhā||

 

(19)

 

vāmavajramuṣṭyā
vajraghaṇṭām ādāya dakṣiṇahastena vajraṃ sagarvam ullalayan evaṃ vadet|
vajravācāṭakki huṃ jaḥ jaḥ jaḥ|

svahṛdy
utkarṣaṇayogena dhārayet| ṭakki jaḥ hoḥ iti vadet|

tadanu
śatākṣareṇadṛḍhīkṛtya| etena daśabhūmīśvarabodhisattvasadṛśo bhavati| tān dṛṣṭvā
sarvapūjām prapūjayet|

tataḥ
tābhiḥ sarvābhiḥ stutibhiḥ sampūjayet|

namas te
śākyasiṃhāya dharmacakrapravartakaḥ||

traidhātukaṃ
jagatsarvaṃ śodhavet sarvadurgatim||

namas te
vajroṣṇīṣāya dharmadhātusvabhāvataḥ||

sarvasattvahitārthāya
ātmatattvapradarśakaḥ||

namas te
ratnoṣṇīṣāya samatātattvabhāvanaiḥ||

traidhātukaṃ
sthitaṃ sarvam abhiṣekapradāyakaḥ||

namas te
padmoṣṇīṣāya svabhāvapratyavekṣakaḥ||

āśvāsayati
sattveṣu dharmāṃṛtapravarṣaṇaiḥ||

namas te
viśvoṣṇīṣāya svabhāvakṛtyānuṣṭhitaḥ||

viśvakarmakaro
hy eṣāṃ sattvānāṃ duḥkhaśāntaye||

namas te
tejoṣṇīṣāya traidhātukam avabhāsayet||

sarvasattveṣv
apāyeṣu satyadṛṣṭvā kariṣyati||

namas te
dhvajoṣṇīṣāya cintāmaṇidhvajadharaḥ||

dānena
sarvasattvānāṃ sarvāśā paripūrayet||

namas te
tīkṣṇoṣṇīṣāya kleśopakleśachedakaḥ||

caturmārabalabhagnaṃ
sattvānāṃ bodhiḥ prāpyate||

namas te
chatroṣṇīṣāya sitātapatraśobhanam||

traidhātukaṃ
jagatsarvaṃ dharmarājatvam prāpyate||

 

(20 )

 

īāsyā mālā
tathā gītā nṛtyā devyaś catuṣṭayāḥ||

puṣpā
dhūpā ca dīpā ca gandhā devī namo'stu te||

dvāramadhye
sthitā āveśo'ṃkuśaḥ pāśas sphoṭakaḥ||

śraddhādyabhāvanirjātā
dvārapālā namo'stu te||

vedikādau
sthitā ye ca catvaradvārapārśvataḥ||

muditādau
daśe sthitvā bodhisattva nama'stu te||

brahmendrau
rudracandrādyair īokapālacaturdiśam||

agnirākṣasavāyuś
ca bhūtādhipa namo'stu te||

anena
stotrarājena saṃstutya maṇḍalāgrataḥ||

vajraghaṇṭādharo
mantrī idaṃ stotram udāharet||

paścād
ātmadeheṣu ātmamaṇḍaīaṃ kalpayet||

evaṃ
bhāvayamānāṃ vai maṇḍalam ādiyogataḥ||

ādiyoganāmasamādhiḥ|

tato maṇḍalarājāgrīnāma
pravakṣyāmi|

oṃ akāro
mukhaṃ sarvadharmānām ādyanutpannatvāt|

tadarthādhimokṣato
daśadiksarvalokadhātuṣoḍaśaśūnyatam adhimucya śūnyatāhaṃkāram ātmānaṃ paśyet|

tato huṃkāreṇa
niṣpannavajreṇa vāyumaṇḍalaṃ tasyopari raṃkareṇāgnimaṇḍalaṃ tasyopari vaṃkāreṇa
mahodadhiṃ tasyopari kaṃkāreṇa kāñcanamaṇḍalaṃ tadmadhye huṃ suṃ huṃ iti|

tena
sumeruṃ caturasraṃ ratnamayaṃ sarvaratnavibhūṣitaṃ niṣpādya| oṃ vajra dṛdhetyādinā
vajrabandhenādhitiṣṭhet| tasyopari vajrahetukarmamudrayā bhūṃkāra-

sitaniṣpannavajramaṇiratnaśikharakūṭāgāram|

caturasraṃ
caturdvāraṃ catustoraṇabhūṣitam||

catuṣkoṇeṣu
sarveṣu dvāraniryūhasaṃdhiṣu||

candrārkavajracihnitaṃ
hārārdhahāraracitam||

catussūtrasamāyuktaṃ
paṭasragdāmabhūṣitam||

abhyantaramaṇḍalam
aṣṭāracakraṃ vajrāvalīparivṛtam|

tasya nābhopari
siṃhāsanaṃ tasyopari candramaṇḍalam|

cakrāṣṭāramadhyeṣu
candraṃaṇḍalaṃ devatāsthānam|

 

(21 )

 

bāhyamaṇḍalasya
devatāsthānaṃ paṭikāyām aṣṭāviṃśaticandramaṇḍalaṃ

paśyet| siṃhāsanopari
candramaṇḍale| akārādikakārādyakṣaraprajñopāyasvarūpaṃ

dravībhūtam
ākāśaspharaṇaka samādhisamāpannaṃ bodhicittasvarūpeṇa
sattvārthahetusampannamantrarūpaṃ bhavati|

 oṃ mune mune mahāmunaye svāhā|

 anena mantreṇa śrīśākyasiṃharājaniṣpanno
bhavati|

sarvanīvāraṇaṃ
nāma samādhisamāpannaḥ|

tatas
samādhisamāpanno buddho bhagavān tasya mudrāmantram udāharet|

vajramuṣṭidvayaṃ
baddhvā paripāṭyā vikāsayet||

mudreyaṃ
dharmacakrasya sarvasaṃsārachedanī||

tadyatheti
dṛṣṭāntaḥ|

yathā
padmeṣu āsaktā bhramarādyā vibandhitāḥ||

tathā
padmavikāsena vibandhā duḥkhamocitāḥ||

tathaiva
duḥkhasaṃsāre vibandhās tribhave gatau||

evaṃ
vibandhā mucyante śākyasiṃhakṛpātmanaḥ||

tataś
śākyamuner hṛdaye'kāreṇa candramaṇḍalam|

tataś
candramaṇḍale sarvāsāṃ mantrāṇi niṣpādyante| vajroṣṇīṣam

ārabhya
yāvad vajrāveśaparyantaṃ bhāvayet|

tato
mantrāṇi bhavanti|

oṃ namas
sarvadurgatipariśodhanarājāya tathāgatāyārhate samyaksambuddhāya| tadyathā|

oṃ śodhane
śodhane sarvapāpaviśodhane śuddhe viśuddhe sarvakarmāvaraṇaviśuddhe svāhā| idaṃ
mantram udāharet|

 

(22 )

 

athātaḥ saṃpravakṣāmi
paripāṭyā yathākramam|

oṃ vajra
huṃ phaṭ|

niścārya
mukhadvāreṇa nirgatya pañcaśsmikam||

samantato
daśasu dikṣv avabhāsya sarvasattvānām||

duḥkhasyāntaṃ
kariṣyati punar āgatya raśmīnām||

praviśya hṛdaye
tataḥ||

mantraraśmidvayaṃ
mīlya niṣpannarūpasambhavam||

abhyantaramaṇḍalasya
cakrāre pūrvadiśi padmacandrasthaḥ||

vajroṣṇīṣas
tathāgato hṛdayad avatīrya niṣīdeta||

hitārthataḥ|

śuklavarṇaprabhādivyo
mudrābhūsparsasaṃsthitaḥ||

evaṃ
raśmispharaṇasaṃhārapūrvoktena sarvaśaḥ||

spharaṇasaṃhārayogena
mantraraśminimilanam||

bimbaniṣpattisaṃpūrṇahṛdayād
avatīrya ca||

niṣīdeta
yathāsthāne dakṣiṇāreṣu susthitaḥ||

oṃ
ratnottama traṃ utsṛjet|

 

padmasthacandramadhyeṣu
ratnoṣṇīṣas tathāgataḥ||

avatīrya hṛdayād
buddhatlakṣaṇaiḥ samalaṃkṛtaḥ||

nīlavarṇasvabhāvaṃ
tu mudreyaṃ varadasya tu||

traidhātukam
aśeṣaṃ tu sarvasattvābhiṣekadaḥ||

pūrvavat
spharaṇasaṃhāraṃ bimbotpattikrameṇa ca||

oṃ
padmottama hrīḥ utsṛjet|

tataḥ
paścimārasthapadmopari candramaṇḍale||

raśmibījena
niṣpannaḥ padmoṣṇīṣas tathāgataḥ||

hṛdayād
nirgato bhūtvā niṣīded anuśāsakaḥ||

padmarāgaprabhādivyo
dhyānamudrāvyavasthitaḥ||

oṃ
viśvottama aḥ utsṛjet|

uttare
cakra ārasthapadmoparīndumaṇḍale||

avatīrya hṛdayād
buddho viśvoṣṇīṣas tathāgataḥ||

haritavarṇaprabhājvālvo
mudrā cāsyābhayapradaḥ||

viśvakarmakaro
buddhaḥ sattvān saṃsārād uttaret||

 

(23 )

oṃkāreṇotsṛjed
buddhas tejoṣṇīṣas tathāgataḥ||

āgneyāre
sthitaḥ samyak padmasthacandramaṇḍale||

savyena
sūryaṃ saṃgṛhya vāmahaste kaṭisthitaḥ ||

śitaraktakavarṇābhas
traidhātukam ābhāsayet||

huṃkārabījasaṃjāto
dhvajoṣṇīṣas tathāgataḥ||

utsṛjed hṛdayātīrṇo
nairṛtyāre niṣaṇṇakaḥ||

padmasthacandrabimbe
ca raktakṣṇakavarṇikaḥ||

cintāmaṇidhvajaṃ
dhārya sattvamātsaryaśodhakaḥ||

dhīḥkārabījaniṣpannas
tīkṣṇoṣṇīṣas tathāgataḥ||

kleśopakleśān
saṃchedya vāyavyāre ca utsṛjet||

padmacandre
niṣīdeś ca mudrāsya khaḍgadakṣiṇaḥ||

gaganavarṇanibhakāyo
vāme pustakadhāriṇaḥ||

krīṃkārabījanirjātaś
chatroṣṇīṣas tathāgataḥ||

dharmasvāmī
ca sattvānām īśānāre ca utsṛjet||

kundenduvarṇasannibho
mudreyaṃ chatradhāriṇaḥ|

sarve te
viśvapadmasthā niṣaṇṇāś candramaṇḍale||

huṃ trāṃ
hrīḥ aḥ|

tena
mantreṇa uccārya hṛdayād utsṛjanti ca||

caturṣu koṇasthāneṣu
padmasthacandramaṇḍale||

lāsyādidevyaś
catasraḥ kulavarṇakadhāriṇyaḥ||

sitaṃ pītaṃ
raktaṃ viśvavarṇakam||

teṣāṃ
mudrā vidhīyate yathoktitam||

tenaiva
mantram uccārya utsṛjed hṛdayād api||

dhūpādidevyaś
catasraḥ padmasthacandramaṇḍale||

caturṣu koṇasarveṣu
varṇakulakrameṇa tu||

oṃ sarvasaṃskārapariśuddhe
dharmate gaganasamudgate

svabhāvaviśuddhe
mahānayaparivāre svāhā| 

mantreṇa
utsṛjet pūrvadvārapārśvadvaye sthitāḥ||

maitreyādicatuṣkasya
padmasthacandramaṇḍale||

sattvaparyaṃkinaḥ
sarve mudrāvarṇakrameṇa tu||

pītavarṇaprabhādivyo
nāgapuṣpakadakṣiṇe||

vāmena kuṇḍikāṃ
gṛhya maitrīcittaviśuddhitaḥ||

dvitīyo'moghadarśī
tu pītavarṇaprabhojvalaḥ||

vāmahastakaṭinyasto
dakṣiṇapadmanetrakaḥ||

 

(24 )

tṛtīyo
bodhisattvaś ca nāmnāpāyajahasya ca||

śvetavarṇaprabhājvalo
mudrā aṃkuśadhāriṇaḥ||

caturthaḥ
sarvaśokatamanirghātānamatis tathā||

sitapītamiśravarṇābho
mudrā daṇḍadhāriṇaḥ||

vāmamuṣṭikaṭinyastaḥ
sattvaparyaṃkinā sthitaḥ||

catvāro
bodhisattvāś ca dakṣiṇadvāre pratiṣṭhitāḥ||

prathamo
gandhahastī ca sitaśyāmaś ca varṇakaḥ||

mudreyaṃ
dakṣiṇahaste gandhaśaṃkhaṃ prapūritam||

vāmahastakaṭinyastaḥ
sarvāvaraṇaśodhanaḥ||

dvitīyo śūraṃgamo
nāma sarvakleśapramocakaḥ||

sphaṭikavarṇaprabhādivyo
mudreyaṃ khaḍgadhāriṇaḥ||

vāmahastakaṭinyastaḥ
sattvānāṃ duḥkhaśantakaḥ||

tṛtīyaḥ
gaganagañjaḥ sarvābharaṇabhūṣitaḥ||

sitapītamiśravarṇabhaḥ
sarvāvaraṇavarjītaḥ||

mudreyaṃ
dakṣiṇahaste padmasthadharmagañjataḥ||

vāmahastakaṭinyastaḥ
sarvākāśadhanadharaḥ||

caturtho
jñānaketuś ca sarvāśāparipūrakaḥ||

nīlavarṇakasaṃkāśaś
cintāmaṇidhvajadharaḥ||

vāmamuṣṭikaṭinyastaḥ
dāridraduḥkhamocakaḥ||

paścimadvāra
āsīnaḥ padmasthacandramaṇḍale||

prathamam
amṛtaprabhaś candravarṇavirājitaḥ||

amṛtakalaśaṃ
saṃdhārya mukuṭaṃ ratnapāṇinā||

vāmamuṣṭikaṭinyasto
vistīrṇam āyurdāyakaḥ||

dvitīyaś
candraprabho nāmājñānatamadhvaṃsakaḥ||

śuklavarṇatanudivyo
mudrā dakṣiṇapāṇinā||

padmasthacandrabimbaṃ
tu vāmamuṣṭikaṭisthitaḥ||

 

(25 )

 

tṛtīyo
bhadrapāleti sitaraktaṃ tu varṇikaḥ||

sarvadharmaprakāśako
mudrā dakṣiṇapāṇinā||

jvalitaratnaṃ
saṃdhārya vāmamuṣṭikaṭisthitaḥ||

caturtho
bodhisattvaś ca jālinīprabhasaṃjñitaḥ||

raktavarṇaprabhādivyo
vajrapañjaradhāriṇaḥ||

prathamabuddhaputras
tu vajragarbhetināmataḥ||

sitanīlavarṇasaṃyukto
mudrā dakṣiṇapāṇinā||

utpalaṃ
vajrasaṃyuktaṃ vāmamuṣṭikaṭisthitaḥ||

dvitīyo akṣayo
nāma matir anteṣu saṃsthitaḥ||

kundenduvarṇasaṃkāśo
mudrāhastadvayena tu||

jñānakalaśaṃ
saṃdhārya sarvasattvān prapīnayet||

tṛtīyo
buddhaputraś ca pratibhākūṭasaṃjñiraḥ||

raktavarṇaprabhājvālo
mudrā dakṣiṇapāṇinā||

padmastharatnakūṭaṃ
tu vāmamuṣṭikaṭisthitaḥ||

caturtho
bodhisattvaś ca samantabhadranāmataḥ||

suvarṇavarṇasaṃkāśo
mudrā dakṣiṇapāṇinā||

ratnamañjarikāsdivyaṃ
vāmamuṣṭikaṭisthitaḥ||

evaṃ rūpeṇa
saṃyuktā bodhisattvakṛpātmanaḥ||

maṇḍalarājāgrī
nāmasamādhiḥ|

 

(26 )

 

oṃ mune
mune mahāmunaye svāhā|

oṃ namas
sarvadurgatipariśodhanarājāya tathāgatāyārhate samyaksambuddhāya| tadyathā|

oṃ śodhane
śodhane sarvapāpaviśodhane śuddhe viśuddhe sarvakarmāvaraṇaviśuddhe svāhā|

anena
mantreṇa śrīśākyasiṃharājapramukhasaptatriṃśaddevatāparipūrṇaṃ bhāvayet|

tataḥ
paścād jñānamaṇḍalam ākarṣayet|

dvārodghāṭanaṃ
kṛtvā mantramudrāsamāyutaḥ||

vajramuṣṭidvayaṃ
baddhvā tarjanī dve prasārayet||

kaniṣṭhāṃ
śṛṃkhalīkṛtya dvārodghātanamudrayā||

oṃ
sarvavid dvāram udghāṭaya huṃ|

dvārodghāṭanamantramudrayā
dvāram udghāṭayet|

vajracakramudrayā
maṇḍalaṃ parikalpayet|

oṃ
sarvavid vajracakre huṃ|

bāhubhyāṃ
vajrabandhena vajracaṭakavimokṣaṇe|

śrīśākyarājayogātmā
sarvabuddhān samājayet||

vāme caṭakatālena
samatālena siddhyati||

dakṣiṇena
tu tāloktaṃ saṃnipātāv ubhāv api||

 

oṃ
vajrasamāja jaḥ huṃ vaṃ hoḥ|

asyā
ājñāyā mātreṇa saparṣaccakrasaṃcayaḥ||

sarvabuddhāḥ
samāyānti kā kathānyeṣu varttate||

tato'grata
ākāśadeśe maṇḍalacakraṃ dṛṣṭvā vajrayakṣamantreṇa|

japtārghabhājane
sthitagandhavāriṇā samprokṣyācamanaṃ dadyāt|

tato'rghamudrayārghaṃ
dadyāt| tataḥ pādyamudrayā pādyaṃ dadyāt| tataḥ|

vajrapuṣpe
huṃ|

vajradhūpe
huṃ|

vajradīpe
huṃ|

vajragandhe
huṃ|

vajrayakṣamantreṇa
vighnān utsārya maṇḍaleṣu praveśayet|

 

(27 )

tataś
caturmudrāḥ|

prathamaṃ
pūrvoktavidhimudrayā samayamudrā nibandhayet|

tataḥ
pūrvoktamantreṇa dharmamudrā vidhīyate| tataḥ karmamudrāmantreṇa

karmamudrāṃ
badhnīyāt| tato mahāmudrāmantreṇa mahāmudrāṃ badhnīyāt|

 

tato vajroṣṇīṣāditathāgataiḥ
sattvavajrīratnavajrīdharmavajrīkarmavajrīṃ sphārayitvā samāṇḍaleyadevatāśrīśākyarājapramukhavajrāveśaparyantam

abhiṣekaṃ
dadyāt|

pañcabhiṣekādhipatidaśaparyantaṃ
dadyāt| abhiṣekānantaram|

oṃ
sarvatathāgatadhūpapūjāmeghasamudraspharaṇasamaye huṃ|

oṃ
sarvatathāgatapuṣpapūjāmeghasamudraspharaṇasamaye huṃ|

oṃ
sarvatathāgatadīpapūjāmeghasamudraspharaṇasamaye huṃ|

oṃ
sarvatathāgatagandhapūjāmeghasamudraspharaṇasamaye huṃ|

 

tato
lāsyādicatuṣṭayena pūjayet|

vajraṃ
ullālayan vajravācāśatākṣarapūrvavat stutiṃ kuryāt| tataḥ|

asamācalāsamitasāradharmiṇaḥ|

karuṇātmakā
jagati duḥkhahāriṇaḥ|

asamantasarvaguṇasiddhidāyinaḥ||

asamācalāsamavarāgradharmiṇaḥ||

gagane
samopamagatā na vidhyate||

guṇareṇureṇukaṇikāpy
asīmike||

sphuṭasattvadhātuvarasiddhidāyiṣu||

vigatopameṣu
asamantasiddhiṣu||

satatāmalā
karuṇavegatotthitā||

praṇidhānasiddhir
anirodhadharmatā||

jagato'rthasādhanaparāsamantinī||

satataṃ
virocati mahākṛpātmanām||

na
nirodhatāṃ karuṇacārikācarā||

vrajate
trilokavarasiddhidāyikā||

amitāmiteṣu
susamāptitāṃ gatā||

sugatiṃ
gateṣv api aho sudharmatā||

 

(28 )

 

samayāgrasiddhivaradā
dadantu me||

varadānatā
sugatitāṃ gatā sadā||

sakalatrilokavarasiddhidāyikā||

sugatatriyādhvagatitā
anāvṛtā||

 

sarvatra
jihvāśatamukhena stotropahāram adhimucya vajraghaṇṭādharaḥ stutiṃ karyāt|

tato
daśasu dikṣu sarvatathāgatabodhisattvebhyo laukikalokottarabāhyadevatābhyaś ca
sarvapūjābhir balividhim upakaraṇena sahitaṃ baliṃ dadyāt|

subahupāthāṃ
paṭhet|

ādau caṭādiśabdenākarṣayet
pāparāśayaḥ||

trilokavijayamudreṇa
tryakṣarādisamanvitam||

sarvāpāyasamāpattilokadhātum
aśeṣataḥ||

ākarṣaṇam
uddharaṇabandhavināśanāni||

catvāri
mantrāṇī suyojanāni|

tādyādimantraiḥ
sitasarṣapatāḍamānaiḥ|

prakṣālyam
asthi sitavastrasahitam||

oṃ śodhana
ityādimantreṇa udakena kṣālayet trayabhavanamalam|

oṃ kaṃkaṇītyādimantreṇa
kṣālayet pañcagavyena|

oṃ ratne
ratna ityādimantreṇa kṣalayet sarvagandhataḥ|

oṃ
amoghāvaraṇetyādimantreṇa kṣalayet kṣīragāvitaḥ|

oṃ amṛte
amṛta ityādimantreṇa kṣālayet madyam uttamam|

oṃ pūṇye
pūṇya ityādimantreṇodakena kṣālayet antarāntataḥ|

punar maṃgalagāthāṃ
pāṭhayed abhiṣiñcet|

mārgaśodhanaṃ
kartavyam| dhūpādideyāś caturvidhamantrāḥ|

 

(29 )

 

hastamātram
idaṃ kuṇḍaṃ kartavyaṃ homayet tataḥ||

anusmṛtya
ca taṃ sattvam apāyagatisaṃsthitaṃ||

homayet
śubhasaṃtānaḥ pāpāvaraṇaśāntaye||

ghṛtakṣīrasamākṣikair
lājāsarṣapamiśritaiḥ||

tilataṇḍulavrīhyādi
samidhāsu karadvayam||

anyāny api
tu karmāṇi yathā pūrvaṃ tathā kuryāt||

tena sampadyate
ksipraṃ sattvānāṃ ca sukhāvaham|| iti|

karmarājāgrīnāmasamādhiḥ|

 

tasmiṃś ca
sattve kṛte sati| tatas te nārakaduḥkhād vimuktāḥ santas tuṣiteṣu
sarvasattvahitakāriṇaḥ| sugatavad utpannāḥ| tata indreṇa sahitamahāyaśaso devā
nṛtyanto'nantaiḥ pūjāmeghair iha janmani tathāgatapūjārthaṃ puraskṛtya devagaṇā
utpātitabodhicittā divyanānāvidhapuṣpadhūpadīpagandhachatradhvajapatākādibhir
anekākārābhiś ca śobhitam| vastraratnavarṣādibhiś ca paripūritaṃ kurvanti sma
nandanavanam| tato mahāścaryaṃ bhūtam|

 

(30 )

 

II

 

atha
bhagavān vajrāpaṇir bodhisattvo bhagavato'dhiṣṭhānena
mantrakalparājottarakalpam abhāṣata| vīrāsanād utthāya praharṣan vajram
ullalayan śākyādhipaṃ nandan munīśvaraṃ praṇamya

sarvāvaraṇaviśodhanavajraṃ
nāma samādhiṃ samāpadyedaṃ durgatipariśodhanaṃ nāma hṛdayaṃ svahṛdayād
niścacāra|

oṃ
sarvapāpadahanavajra huṃ phaṭ|

oṃ
sarvāpāyaviśodhanavajra huṃ phaṭ|

oṃ
sarvakarmāvaraṇāni bhasmīkuru huṃ phaṭ|

oṃ bhruṃ
vināśayāvaraṇāni huṃ phaṭ|

oṃ druṃ
viśodhayāvaraṇāni huṃ phaṭ|

oṃ jvala
jvala dhaka dhaka hana hanāvaraṇāni huṃ phaṭ|

oṃ sruṃ
sara sara prasara prasarāvaraṇāni huṃ phaṭ|

oṃ huṃ
hara hara sarvāvaraṇāni huṃ phaṭ|

oṃ huṃ phaṭ
sarvāvaraṇāni sphoṭaya huṃ phaṭ|

oṃ bhṛta
bhṛta sarvāvaraṇāni huṃ phaṭ|

oṃ traṭa
traṭa sarvāvaraṇāni huṃ phaṭ|

oṃ chinda
chinda vidrava vidrava sarvāsvaraṇāni huṃ phaṭ|

oṃ daha
daha sarvanarakagatihetuṃ huṃ phaṭ|

oṃ paca
paca sarvapretagatihetuṃ huṃ phaṭ|

oṃ matha
matha sarvatiryaggatihetuṃ huṃ phaṭ|

tatas teṣām
upakaraṇāny abhāṣata|

oṃ
sarvapāpaviśodhani dhama dhama dhūpaya huṃ phaṭ|

oṃ
sarvadurgativiśodhani puṣpavilokini huṃ phaṭ|

oṃ
sarvāpāyaviśodhani jñānālokakari huṃ phaṭ|

oṃ
sarvāpāyagatināśani gandha huṃ phaṭ|

oṃ
narakagatyākarṣani huṃ phaṭ|

oṃ
sarvanarakagatyuddharaṇi huṃ phaṭ|

oṃ
sarvāpāyabandhanavimocani huṃ phaṭ|

oṃ sarvāpāyagatigahanavināśani
huṃ phaṭ|

 

(31 )

tato maṇḍalam
abhāṣata|

cakrāntaraṃ
tu maṇḍalam aṣṭāraiś ca subhūṣitam||

nābhinemikasaṃyuktam
abhyantarāvaraṇikam||

saṃlikhya
nābhau śākyādhipendramuniṃ saṃlikhet||

tato
vīrāgrato likhed vajrapāṇiṃ mahābalam||

pṛṣthato'bhisaṃlikhec
cakravartinaṃ ca||

 

dakṣiṇe
jayoṣṇīṣaṃ ca vāmato vijayaṃ likhet||

tejorāśim
apy āgneyāṃ sitātapatram aiśānyām||

vikiriṇaṃś
caiva vāyavyāṃ nairṛtyāṃ vidhvaṃsakaṃ likhet||

tato bāhyaṃ
saṃlikhet|

caturaśraṃ
caturdvāraṃ catustoraṇaśobhitam||

vīreṇāṃkuśapāśasphoṭaghaṇṭāḥ
sthāpanīyāḥ||

sarvakoṇeṣu
puṣpādayo lekhyāḥ||

 

tataḥ
sraggandhagandhādinā svakāyam anulepayet||

tathaiva
vajrācāryaḥ praviśet| jaḥ huṃ vaṃ hoḥ| bhagavan ehi mahākaruṇika dṛśya hoḥ|
iti| sarvadevān ākarṣayet| tathaiva praveśyābhiṣiktāḥ sarvadurgatibhyo vimuktāḥ
svargalokottara bhūmiṣūdpadyante| sarvasiddhayo'pi siddhyanti| samyaksambodhiś
cāvaśyaṃ prāpyate| pūrvavat sarvakarmāṇi kurvanti| sarvatrāpratihatā bhavanti|
unmārjanena sarvajvaragrahādīn mokṣayanti| vajrapāṇir huṃkāreṇa sarvakarmāṇi
karoti| anyakalpavidhināpi sarvasādhako bhavati| devanāgayakṣagandharvāsurarākṣasādīnāṃ
durgativaśībhūtānāṃ sarvapratibimbādikam abhilikhya japahomābhiṣekaiḥ
sarvadurgatibhyo muktir bhavati|

atha
bhagavan vajradharaḥ siṃhāvalokitena bhagavato mukham avalokya praṇamyaitad
avocat| bhagavan paramamudrālakṣaṇam uttamam ābhāṣe karuṇāvedanāvaśagacittena
sarvajinā adhiṣṭhānaṃ kurvanti|

 

(32 )

samādhistho
īalāṭe'ñjaliṃ kṛtvā praṇamet| buddhānāṃ praṇāmamudrā| yogavit kaṇṭhapradeśe'ñjaliṃ
mukulitapadmakṛtiṃ kuryāt| padmakule padmamudrā| hṛdi vajrāñjaliṃ kṛtvā
madhyamāṃgulīsūcīyojayati| vajrakule samayamudrā| vāmahastam uttānam utsaṃge
sthāpayitvā tasyopari dakṣiṇaṃ vyavasthāpyāṃguṣṭhadvayaṃ yojayitvā śāntaṃ dṛṣṭvā
nirīkṣayet| iyaṃ tathāgatakule samādhimudrā samayaḥ|

 

taṃ eva
parivartyānyonyaṃ yojayitvā kaniṣṭhāṃguṣṭhakāni śṛṃkhalākārāṇi

baddhvā hṛdi
sthāpayet| iyaṃ vajrakule samayamudrā| pūrṇāñjaliṃ kṛtvā kanyasāṃguṣṭhau sūciṃ
dhārayec ceṣān prasārayet| iyaṃ padmakule padmamudrā|

 

vajrabandhaṃ
dṛdhīkṛtya madhyamāṃguliṃ vajrasūcīkṛtya kanyasāṃguṣṭhau prasārayet| iyaṃ
vajrapāṇer vajramudrā| tasyā eva kaniṣṭhāṃguṣṭhadvayaṃ tathaiva kṛtvā
tarjanyanāmike padmapatrākāraiḥ kuryāt| iyaṃ sarvadurgatipariśodhanarājasya
sarvaśodhana mudrā| tasyā eva tarjanyanāmike ratnākāraṃ kuryāt| iyam abhiṣekamudrā|
kanyasāṃguṣṭhau pṛthak pṛthag yojayitvā śeṣāḥ prasāritāḥ| sarvaprasahanamudrā|
vāmahastas tathaiva parivartitaḥ sarvakarmikamudrā| añjaler ūrdhvakṣepād
dhūpamudrā|

tasyā
evādhaḥkṣepāt puṣpamudrā|

saiva śaṃkhākāro
gandhamudrā

etām eva
prasāritāṃ dhārayed balimudrā|

tasyā eva
madhyamādvayād antaram arpaṇamudrā|

vajrabandhamadhyamādvayaṃ
madhye parvabhaṃgaṃ kṛtvā sarvāṃgulīḥ prasārayed vikīriṇamudrā|

tasyā eva
kanyasādvayāṃguṣṭhadvayam ākṛṣṭaṃ vidhvaṃsanamudrā|

saivañjaliḥ
prabhākāras tejorāśimudrā|

tām evoṣṇīṣasthāne
bhrāmayet sitātapatramudrā|

vajrabandhe
kanyasāṃguṣṭhadvayaṃ śṛṃkhalākāreṇa baddhvordhvaṃ

bhrāmayet|
cakramudrā|

 

(33 )

 

vajrabandhe
madhyame vajrākāreṇa tarjanyo ratnākārau kṛtvā śeṣāḥ prabhākārā jayoṣṇīṣamudrā|

tathaiva
tarjanīdvayaṃ vajrīkṛtya śeṣāṃgulyo baddhvā vajrākārāḥ kuryād vijayāsya|

dakṣiṇena
varadā vāmenābhayadā tathāgatī|

vajrabandhe
tarjanīdvayaṃ vajrākāraṃ kuryād vajramudrā|

etasyā evāṃguladakṣiṇatarjanyākṛṣṭāṃkuśī|

saiva
ropākārā śaraḥ| saivāgrāṃguṣṭhā sthāpitā sādhumateḥ|

saiva
madhye bhagnā ratnam|

tasyā evaṃgulayaḥ
prabhākārās tejaḥ|

tām evoṣṇīṣe
sthāpayet ketumudrā|

tām
evāgrataḥ sthāpayed vāśamudrā|

saiva
padmākārā padmā|

saivāgrākṛṣṭā
khaḍgaḥ|

tām eva
valayākārāṃ kuryāc cakram|

tām eva
padmapatrākārām jihvā|

saivāgraprasāritā
viśvā|

saiva
suprasāritā rakṣā|

saivagrataḥ
kuṃcitā yakṣā|

saivākuṃcitā
bandham|

tasyā eva
tarjanīdvayam kuṃcitam aṃkuśam|

saivāgragrastā
pāśaḥ|

saivānyonyaṃ
granthitā sphoṭaḥ|

tām eva
cālayed toṣā|

 

atha khalu
bhagavān vajrapāṇis taṃ śakrabrahmāpramukhaṃ mahāparṣadmaṇḍalam avalokya
sadhukāraiḥ saṃtoṣya sādhu sādhu śakrapramukhā devaputrā yad yuṣmākam īdṛśaṃ
pratibhānaṃ sajātaṃ tat sādhu pratipadyadhvaṃ deśayāmi|

 

(34 )

atha khalu
bhagavān vajrapāṇiḥ sarvāmitāyusspharaṇasambhavavajraṃ nāma samādhiṃ
samāpadyāparimitāyuḥpuṇyajñānasambhāravardhanaṃ nāma sarvatathāgatahṛdayaṃ svahṛdayād
niścacāra|

oṃ puṇye
puṇye mahāpuṇye'parimitapuṇye'parimitāyuḥpuṇyajñānasambhāropacayakāriṇi svāhā|

asyāṃ
sarvatathāgatahṛdayadhāraṇyāṃ bhāṣitamātrāyāṃ sarvāpāyāḥ

praśāntā
mocitaś cātmā sarve narakapretatiryaggatipannāḥ sattvāḥ prajānanti|

sarve ca
īokadhātavo'vabhāsitā avabhāsya ca dvādaśakāraṃ buddhakṛtyaṃ kṛtvā tasmin eva
sarvatathāgatahṛdayadharmākṣare

praviṣṭāny
abhūvan|

atha khalu
bhagavān punar apy amitāyurvajraprabhākarīṃ nāma samādhiṃ samāpadyemaṃ
sarvatathāgatāyurvajraṃ nāma hṛdayadhāraṇīm abhāṣata|

 

oṃ amṛte'mṛte'mṛtodbhave'mṛtasambhave'mṛtavikrāntagāmini

sarvakleśakṣayaṃkari
svāhā|

athāsyām
bhāṣitamātrāyāṃ tathaiva sarvasattvānāṃ sarvaduḥkhāni  praśāntāni|

atha
bhagavān punar apy amoghāvaraṇavināśanīṃ nāma samādhiṃ samāpadyemaṃ
sarvatathāgatāvaraṇatroṭanaṃ nāma hṛdayadhāraṇīṃ

svahṛdayād
niścacāra|

 

oṃ kaṃkaṇi
kaṃkaṇi rocani rocani troṭani troṭani pratihana pratihana sarvakarmaparamparāṇi
sarvasattvānāṃ svāhā|

asyāṃ bhāṣitamātrāyāṃ
tathaiva sarvam abhūt|

atha khalu
bhagavān punar api sarvavaraṇavimalaviśuddhivajraṃ nāma samādhiṃ samāpadyemāṃ
sarvatathāgatāśeṣāvaraṇavināśanīṃ nāma hṛdayadhāraṇīṃ svahṛdayād niścacāra|

oṃ ratne ratne
mahāratne ratnasambhave ratnakiraṇe ratnamālāviśuddhe

śodhaya
sarvapāpaṃ huṃ phaṭ|

asyāṃ bhāṣitamātrāyāṃ
sarvamārabhavanāni dhvastāni vidhvaṃsitāny

abhūvan|

 

(35 )

atha khalu
bhagavān punar apy amoghāpratihatasarvāvaraṇavidhvaṃsanināmasamādhiṃ samāpadyemāṃ
sarvatathāgatahṛdayadhāraṇīṃ svahṛdayād niścacāra|

oṃ
amoghāpratihatasarvāvaraṇavināśani hara hara huṃ phaṭ|

 

asyāṃ bhāṣitamātrāyāṃ
sarvopamalokadhātuḥ kaṃpitaḥ prakaṃpitaḥ saṃprakaṃpitaś calitaḥ pracalitaḥ saṃpracalitaḥ
kṣubhitaḥ prakṣubhitaḥ saṃprakṣubhitaḥ|

anekāny
āścaryādbhutāni loke saṃdṛśyante sma|

tathaiṣāṃ
maṇḍalaṃ bhavati|

caturasraṃ
caturdvāraṃ catuḥpārśve samanvitam||

catustoraṇasaṃyuktaṃ
neminiryūhasaṃyutam||

tasyābhyantarato
lekhyaṃ cakramaṇḍalam uttamam||

caturārasamāyuktaṃ
nābhimaṇḍalam uttamam||

tasya
madhye likhed nāthaṃ vajrapāṇiṃ mahābalam||

vajraghaṇṭākaraṃ
saumyaṃ pūrṇenduhasitānanam||

pūrvāramadhyabhāgeṣu
likhed akṣobhyanāyakam||

dakṣiṇena
likhed ratnaṃ paścimenāmbujottamam||

uttareṇamoghākhyātaṃ
likhed vīram mahābalam||

cakravartikṛtaṭopān
īikhet sarvatathāgatān||

candramaṇḍalasaṃkāśān
sarvābharaṇabhūṣitān||

varadābhayahastān
tu vajraparyaṃkasusthitān||

koṇabhāgeṣu
sarveṣu lekhyā dhūpādayas tathā||

dvārapālāś
ca te īekhyāḥ kruddhāḥ krodhaparāyaṇāḥ||

tataḥ
praviśya svayaṃ yogī ākarṣayed mantradevatāḥ||

jaḥ huṃ vaṃ
hoḥ bhagavan vajra ehy ehi samayas tvam||

tataś
cāgataṃ nāthaṃ pūjayitvā samāsataḥ||

praveśayed
mṛtyūhānāya mṛtyūragabhayāni ca||

oṃ
vajrasamaye huṃ|

vajraterintirīṃ
baddhvā praveśayed ratnakarānvitam||

puṣpamālānvito
vāpi kṣepayed maṇḍale tu tam||

oṃ
pratīccha vajra ḥuṃ|

 

(36 )

tataḥ
samayaṃ deyam| oṃ vajrasamaye huṃ|

tato'nenodghāṭayed
vajram| oṃ vajrahāsodghāṭaya huṃ|

tato'nena
darśayet| oṃ vajra dṛśya hoḥ|

tato'bhiṣekam
anena dadyāt|

oṃ
vajrābhiṣiñca huṃ| oṃ buddhābhiṣiñca oṃ| oṃ ratnābhiṣiñca trāṃ|

oṃ
padmābhiṣiñca hrīḥ| oṃ karmābhiṣiñca aḥ| tataḥ kalaśābhiṣekaṃ dadyāt|

oṃ
vajrakalaśābhiṣiñca huṃ| oṃ buddhakalaśābhiṣiñca oṃ|

oṃ
ratnakalaśābhiṣiñca trāṃ| oṃ padmakalaśābhiṣiñca hrīḥ|

oṃ
karmakalaśābhiṣiñca aḥ|

oṃ mālābhiṣiñca
traṃ| oṃ vajrapaṭāvalambanābhiṣiñca trīṃ|

oṃ
buddhamudrābhiṣiñca oṃ| oṃ vajramudrābhiṣiñca huṃ|

oṃ
ratnamudrābhiṣiñca trāṃ| oṃ padmamudrābhiṣiñca hrīḥ|

oṃ
karmamudrābhiṣiñca aḥ|

oṃ
vajranāmābhiṣiñca oṃ huṃ trāṃ hrīḥ aḥ| oṃ karmābhiṣiñca huṃ aḥ|

oṃ
vajracakrābhiṣiñca huṃ bhrūṃ|

oṃ
vajracakrādhipatis tvām abhiṣiñca
(yet) oṃ oṃ oṃ|
huṃ huṃ huṃ|

trāṃ trāṃ
trāṃ| hrīḥ hrīḥ hrīḥ| aḥ aḥ aḥ|

oṃ
vajradhāriṇy abhiṣiñca huṃ| oṃ tathāgatadhāriṇy abhiṣiñca oṃ|

oṃ
ratnadhāriṇy abhiṣiñca ṭrāṃ| oṃ padmadhāriṇy abhiṣiñca hrīḥ|

oṃ
karmadhāriṇy abhiṣiñca aḥ|

oṃ
sarvatathāgataguhyābhiṣiñca oṃ| oṃ vajraguhyābhiṣiñca huṃ|

oṃ
ratnaguhyābhiṣiñca trāṃ| oṃ padmaguhyābhiṣiñca hrīḥ|

oṃ
karmaguhyābhiṣiñca aḥ|

oṃ
prajñopāyasamāyogābhiṣiñca huṃ aḥ|

 

(37 )

evam abhiṣiñcyāyurvardhaniṃ
vidyāṃ dadyāt|

oṃ vajrāyuṣi
huṃ aḥ|

asyaḥ
sādhanaṃ bhavati|

vajrāyur
bhagavān candramaṇḍalārūḍhaś candrābhaḥ sarvābharaṇamaṇḍitaḥ|

abhayahasto
varadaś ca| amṛtam kṣarantam| tasyādhastāt sādhakaṃ prasāritāṃjalihastam
ūrdhvamukhaṃ bhagavantaṃ nirīkṣayantaṃ likhet| pañcopacāreṇa pūjāṃ kṛtvā
tasyāgrataḥ śatasahasraṃ japet|

 

tataḥ pūrṇamāsyāṃ
mahatīṃ pūjāṃ kṛtvā kapilāgoghṛtaṃ nave bhāṇḍe sthāpya vāmavajreṇākramya
bhagavantam pradhyāyan sakalāṃ rātrīṃ japet| tato gandhaṃ vinasyati| apūrvaṃ vā
gandham udvahati| ūṣmā dhūmaḥ śikhā vā niścarati| raśmyulkā pramuñcati| evam
ādibhir nimittais tad ghṛtaṃ navanītaṃ tailaṃ va| udakaṃ dadhi kṣīraṃ madyaṃ
rudhiraṃ vasāṃ

asthikāṃ
vā| māṃsaṃ vānyatamaṃ vā saṃprasādhya pratyūṣe rakṣādikaṃ ca kṛtvā| ātmānaṃś ca
saṃśodhya pibed bhakṣayet| yathā nimittena yāvadā candrārkāyur bhavati|
vajrasattvaś ceti| adhamenādhamā siddhir bhavet| nātra saṃśayaḥ| nirmittena
bhavel loke nirvyādhir medhānvitaḥ| 
valipalitasukhātmā dṛḍhakāyaḥ śatāyuḥ anyāny api karmāṇi śāntipuṣṭivaśādikaṃ
karoty avicāreṇa jāpamātrāt| na saṃśayaḥ|

 

atha
catvāro mahārājāno bhagavantaṃ vajrapāṇiṃ praṇipatyaivam āhuḥ| vayam api
bhagavan sarvasattvānām arthāya hitāya sukhāya svakasvakāni hṛdayāni bhāṣayāmaḥ|

ājñāpayatu
bhagavān ājñāpayatu vajradhṛk| sādhu sādhu

mahārājāno
deśayadhvam aham anumode| adhitiṣṭhāmi svasamayam|

 

atha
vaiśravaṇo mahāyakṣarājā bhagavadanujñāto'numodito'dhiṣṭhitas svahṛdayaṃ svahṛdayād
niścacāra| oṃ vaiḥ| atha'dhṛtarāṣṭras tathaiva svahṛdayam abhāṣata| oṃ dhṛḥ|
atha virūḍhakaḥ kumbhāṇḍamahārājā svahṛdayam abhāṣata| oṃ viḥ| atha virūpākṣo
nāgamahārājā tathaiva svahṛdayam abhāṣata| oṃ kṣaḥ|

 

(38 )

 

atha teṣāṃ
maṇḍalaṃ bhavati|

caturasraṃ
caturdvāraṃ pañcamaṇḍalamaṇḍitam||

tasya
madhye likhed nāthaṃ vajrapāṇiṃ sagarvitam||

tasya vāme
pārśve tu likhed vaiśravaṇaṃ śubham||

gadānakulikāhastaṃ
ratnābharaṇamaṇḍitam||

sthūlaṃ siṃhāsanārūḍhaṃ
hemavarṇaṃ mahādyutim||

bhadrakumbhādiratnaughavarṣayantaṃ
likhed budhaḥ||

purato dhṛtarāṣṭraṃ
tu viṇāvādanatatparam||

lalitaṃ
śyāmavarṇaṃ tu sarvābharaṇabhūṣitam||

dakṣiṇena
likhed vīraṃ khaḍgahastaṃ virūḍhakam||

paścimena
virūpākṣaṃ vajrapāśadharaṃ param||

phaṇaiḥ
saptabhiḥ saṃpūrṇaṃ īohitākṣibhir nirgatam||

dvāradeśeṣu
sarveṣu dvārapālās tathaiva ca||

tataḥ
praviśet svayaṃ mantrī mudrayā cakrasaṃjñayā||

ākarṣayed
bhagavantaṃ tato rājñaḥ samāharet||

ākṛṣya
pūjayed vidvān arghapātrair yathāvidhi||

tataḥ
praveśayec chiṣyān puṣpamālāvibhūṣitān||

rājānaṃ kṣatriyaṃ
vāpi brāhmaṇādikam eva vā||

mantreṇānena
mantrajño mudrayā vajradhārayā||

 

oṃ
vajrasamaye ḥuṃ|

tataḥ puṣpaṃ
ratnaṃ vā kṣepayed anena ca|

oṃ vaḥ
pratīcchadhvaṃ mahottamāḥ|

patati
yasya rājasya so'sya sidhyati nānyathā||

tato'bhiṣiñcet
kalaśaiś caturbhiḥ koṇasaṃsthitaiḥ||

pañcamaṃ
vajrapāṇes tu mudrayaivābhiṣiñcayet||

evam
ādikrameṇaiva maṇḍalakhyābhiṣiñcanāt||

atha
rājābhavate rājā rājā bhavate mahān||

jambudvīpapatiś
śrīmān caturdvīpapatir varaḥ||

caturabhiṣekāc
ca caturdvārapraveśanāt||

tasyāhaṃ
vajradharo rājā pālayāmi svaputravat||

vayaṃ
caturmahārājāḥ pālayāmaḥ satataṃ nṛpam||

sabhṛtyaparijanan
tu sarāṣṭrapuramaṇḍalam||

duṣṭān
tasya haniṣyāmaḥ pararāṣṭraṃ ca tasya ca||

vyādhimṛtyubhayaṃ
cāpi durbhikṣam ītyu padravam||

vaiśravaṇaḥ
kurute puṣṭiṃ dhṛtarāṣṭras tu śāntikam||

 

(39 )

 

virūḍhako'kalamṛtyuṃ
hanyāt sapaśubāndhavān||

virūpākṣaḥ
kurute kṣemaṃ durbhikṣādivināśanam||

saṃkṣepato
vayaṃ tasya sarvāśāṃ sarvacintitam||

karoma
vajrapāṇis tu drohaṃ yadi na niścayāt||

 

atha
daśadiglokapālā bhagavantaṃ praṇipatyaivam āhuḥ||

vayam api
bhagavan sarvasattvahitasukhāya||

svakasvakāni
hṛdayāni pradadāmaḥ||

sādhu
sādhu lokapālāḥ sādhu sādhu vadateti||

atheśāno
bhūtādhipatir hṛdayaṃ dadāti|

oṃ i| oṃ
ī| oṃ aḥ| oṃ yaḥ| oṃ ṛḥ| oṃ vaḥ| oṃ yaḥ| oṃ kuḥ| oṃ āḥ| oṃ vraḥ|

 

athaiṣāṃ
maṇḍalaṃ bhavati|

maṇḍallaṃ
pūrvavad likhed madhye nāthaṃ tathaiva ca||

dikpālās tu
svadigbhāge sthāpayet purato dvayam||

ādityaṃ
varāharūpan tu dvārapālās tathaiva ca||

tataś cākṛṣya
tān sarvān pūjayet sarvapūjayā||

tataḥ
praveśayet śiṣyān praviśya svayam eva tu||

abhiṣiñcayet
kalaśaiś ca dikpālādimantritaiḥ||

tato
dadyād dhṛdayaṃ sādhanāya hitaiṣaṇataḥ||

sidhyante'vicārāś
ca dikpālās svadiksthitāḥ||

atha te tuṣṭā
evam āhuḥ| yaḥ kaścid bhagavan rājā kṣatriyo vā mūrdhny abhiṣiktaḥ| etad maṇḍalaṃ
praviśyābhiṣekaṃ gṛhṇet| anyo vā śrāddhaḥ kulaputro vā kuladuhitā vā| tasya
vayaṃ bhagavan sarvadā sarvatra rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ| pararāṣṭrāṇi
ca vardhayiṣyāmaḥ kālena kālaṃ varṣiṣyamaḥ| sasyapuṣpaphalāni ca niṣpādayiṣyāmaḥ|

atha yamo
mahādharmarājā bhagavantaṃ praṇamyaivam āha| ahaṃ bhagavan tasya mahārājña āyur
dadāmi| aṣṭakālamaraṇāni pratibādhayāmi|

 

(40 )

 

nairṛto
mahārākṣasādhipatir evam āha| ahaṃ bhagavan tasya rājño rājaputrasya brāhmaṇasya
kṣatriyasya vānyatareṣu vā manuṣyeṣu na vyādhipretapiśācabhayaṃ na rākṣasabhayādikaṃ
nākālamṛtyubhayaṃ

kariṣyāmi|
sarvadā rakṣāvaraṇaguptiṃ kariṣyāmi|

atha varuṇo
mahārājaivam āha| ahaṃ bhagavan tasya mahārājñaḥ sarvadā sarvatra sarvaviṣavaṃ
pratipālayiṣyāmi| ārakṣāṃ ca kariṣyāmi| sasyāni ca niṣpādayiṣyāmi| nāgadoṣāni
ca na prayacchāmi| viṣāśanīn ca notsṛjāmi| sarvākālamaraṇāni ca pratibādhayāmi|

 

atha
vāyavyādhipatir evam āha|

aham api
bhagavan tasya mahāsattvasya sarvadā vāyubhayaṃ notsṛjāmi| nākālavātaṃ cotsṛjāmi|
sarvasasyapuṣpaphalāni ca pariniṣpādayiṣyāmi| sarvabhayañ ca pratibādhayāmi|

atha
kuvero mahāyakṣarājā bhagavantaṃ namasyaivam āha|

 

ahaṃ
bhagavan tasya mahāsattvasyāṣṭāśītibhir mahāyakṣasenāpatibhiḥ sahāgatya
sarvakālodyogena sarvadā sarvabhayaṃ pratibādhayāmi| sarvadhanadhānyasamṛddhiñ
ca karomi|

svajanaparijanadeśaviṣayabhṛtyabandhubāndhavamitraputraduhitṛ-

bhāryādirakṣāṃ
ca karomi| gogavyakharoṣṭrameṣagajavājicchāgaīādirakṣāṃ

karomi|

 

atheśānaḥ
sarvabhūtādhipatir bhagavantaṃ praṇipatyaivam āha| ahaṃ bhagavan tasya rājño
rājaputrasya kṣatriyasya brāhmaṇasya vā| ihāmutra paritrāṇaṃ parigrahaṃ
paripālanaṃ śāntiṃ svastyayanaṃ daṇḍaparihāraṃ śastraparihāraṃ viṣadūṣaṇaṃ viṣanāśanaṃ
sīmābandhaṃ dharaṇībandhaṃ digbandhaṃ vajraprākāraṃ vajrakīlanaṃ vajrapañjaraṃ
ca karomi| sarvakāryeṣu pratyupasthāpayāmi| kāryeṣv akāryeṣu nimittaṃ ca
darśayāmi| svapne ca sarvam śubhaṃ kathayāmi| sādhayato'vighnena sarvasiddhiṃ
ca dāsyāmi|

 

(41 )

 

athākāśacārī
khatgapatir bhagavantaṃ praṇipatyaivam āha| ahaṃ bhagavan sarvadā sarvaṃ ca
pathigatasya rājño rājaputrasya rājāmātyasya brāhmaṇasya kṣatriyasya vā svayam
āgatya sarvaparivāreṇa rakṣāvaraṇaguptiṃ saṃvidhāsyami| sarvāvaraṇeṃ
prativārayāmi| sarvavyādhim apanayāmi| sarvadā cānubaddho bhavati| atha
pātālādhipatir mahāvarāho bhagavantaṃ namasyaivam āha|

ahaṃ
bhagavantasya narādhipateś ca nṛpasutasya vā dvijāter dvijasutasya vā kṣatriyavaiśyaśūdrasya
vānyatarasya śrāddhasya kulaputrasya kuladuhitur vā sarvadā sarvārthaṃ niṣpādayiṣyāmi|
sarvabhayeṣu ca rakṣāṃ kariṣyāmi| anenāpi paritrāyiṣyāmi|

 

athāṣṭau
mahāgrahāḥ sanakṣatraparivārā evam āhuḥ| vayaṃ bhagavan

saperivārāḥ
svakasvakāni hṛdayāni dadāmaḥ| tad bhagavān adhitiṣṭhatu| sādhu sādhv adhitiṣṭhaṃtu
mayā bhāṣadhvaṃ mahāgrahaḥ| athādityādayo mahāgrahā bhagavantaṃ namasyābhāṣanta|

oṃ āḥ| oṃ
soḥ| oṃ aḥ| oṃ buḥ| oṃ bṛḥ| oṃ śuḥ| oṃ sāḥ| oṃ rāḥ|

athaiṣāṃ
maṇḍalaṃ bhavati|

madhye
bhagavantaṃ vajrapāṇiṃ trailokavijayarūpaṃ saṃlikhya|

samantāc
catvāro mahāsamudrān likhet||

śukraṃtu
tasya purataḥ somaṃ pṣṭhato likhet||

dakṣiṇe bṛhaspatiṃ
likhed vāmataś ca budhaṃ likhet||

agnisthāne
tu cāṃgāram ādityaṃ vāyavyāṃ diśi||

śaniścaraṃ
tu aiśānyāṃ rāhuṃ rākṣasasannidhau||

nakṣatraṃ
sarvatra īekhyaṃ samantād bāhyamaṇḍale||

dvāre
dvāre tathā dvārīṃ īikhec ca krodhamānasam||

vajradhāryā
praviśya sarvān āvāhayet||

vajraṃkuśādibhir
iti tataś śiṣyān praveśayet||

oṃ vajra
hana huṃ phaṭ|

oṃ
vajragrahasamaye huṃ phaṭ|

oṃ
vajragraha pratīccha samaye huṃ|

tato'ṣṭabhiḥ
kalaśair abhiṣiñcet||

 

(42 )

aṣṭagrahābhimantritaiḥ||

tato
vajramudrayābhiṣiñcet||

tatas
sarvagrahaṃ sādhayet||

atha te
mahāgrahā bhagavantaṃ namasyaivam āhuḥ| vayaṃ bhagavan aṣṭau mahāgrahās tasya
mahārājño rājaputrasya vā sarvadā sarvatra tathaiva sarvam kariṣyāmaḥ| atha nakṣatrakṣaṇalavamuhūrtakaraṇa
tithiyogarāśilagnaviṣṭimaṇḍalādidevatās tathaiva namasyaivam āhuḥ| vayam api
bhagavan sarvadā tasya mahāsattvasyājñāṃ notsṛjāmaḥ| bhṛtyavat pratipālayāmaḥ|
sarvanagaranigamajanapadarāṣṭrarājadhānīṃ ca pratipālayāmaḥ| utpanne tu
mahābhaye yuṣmākaṃ pūjayiṣyati tasyāvaśyaṃ tad bhayaṃ na bhaviṣyati|

 

athāṣṭau
mahānāgāḥ phuṃkāradhvaninā bhagavantaṃ saṃtoṣyaivam āhuh|

vayaṃ
bhagavan sarveṣāṃ guhyahṛdayaṃ dāsyāmaḥ|

sādhu
sādhu mahānāgā dadadhvaṃ hṛdayaṃ varam|

atha te tuṣṭā
mahānāgā bhagavantaṃ namasyaivam āhuḥ|

oṃ phuḥ| oṃ
phaḥ| oṃ phuṃ| oṃ phāṃ| oṃ phiḥ| oṃ pheḥ| oṃ phaiḥ| oṃ phauḥ|

 

athaiṣāṃ
maṇḍalaṃ bhavati|

aṣṭapatraṃ
mahāpadmaṃ saṃlikhec chvetavarṇakam||

tasyamadhye
likhed nāthaṃ vajrapāṇiṃ sukṣṇakam||

samantāt
saptaphaṇaṃ tarjayantaṃ mahoragam|

anantaṃ
takṣakaṃ caiva karkoṭaṃ kulikaṃ tathā||

vāsukiṃ śaṃkhapālaṃ
ca padmaṃ vai vāruṇaṃ tathā||

ete lekhyāḥ
samāsena patre patre phaṇajvalāḥ||

saptasaptaphaṇā
lekhyāḥ sabhāryāḥ kaṇṭhasamāgamāḥ||

kalaśāṣṭakaṃ
saṃsthāpya balinaivedyaśobhitam||

ghṛtakṣīrasamākṣikaṃkṛtrimāś
cāpi bhedakāḥ||

tataḥ saṃpraviśya
vajrātmākarṣayet pāṇinā phaṇaiḥ||

phuṃkārasahitais
tu jaḥ huṃ vaṃ hoḥ pravartayet||

tataḥ
praveśya tān sarvān rājaṃ kṣatriyam eva vā| abhiṣiñcet phuṃkārair

viṣadoṣamalāpahaiḥ|

tataḥ
sidhyanti sarve te nāgā nāmagrahād api||

 

(43 )

 

atha te
samantaṃ tuṣṭā bhagavantaṃ namasya ca||

praṇidhānaṃ
prakurvanti sthitvā prāñjalayaḥ puraḥ|| 

 

vayaṃ
bhagavataḥ śāsanābhiratasya yad idaṃ maṇḍalaṃ praviṣṭasya visaṃvādayāmaḥ| tadā
bhagavantam eva visaṃvādayāmaḥ|

tadāsmākaṃ
taptavālukā bhaviṣyantu| ādīptena vajreṇāsmākaṃ mūrdhni sphuṭiṣyanti| satataṃ
samitaṃ ca tasya mahāsattvasya rakṣāvaraṇaguptiṃ kariṣyāmaḥ| mahaujobalavīryaṃ
kṣepsyāmaḥ| nirviṣaṃ cāpi viṣaṃ kariṣyāmaḥ| kālena kālaṃ varṣayiṣyamaḥ|
sarvasasyāni niṣpādayiṣyāmaḥ| sarvapararāṣṭtrāṇi ca vikālavṛṣṭim utsṛjāmaḥ|
sarvabhayaṃ vināśayiṣyāmaḥ| jinājñayā vajradharājñayā pratipālayiṣyāmaḥ|

atha
sādhanaṃ bhavati|

phuṃkāraṃ
japel lakṣaṃ dhyātvā vajradharaṃ prabhum||

sitāṃśumālinaṃ
divyaṃ śikhāyaṃ phaṇāvasthitam||

tato viṣaṃ
gṛhya dhyātvā phuṃkāramaṇḍalam||

raśmimālākulaṃ
divyaṃ phuṃkāraṃ tatra cintayet||

ākarṣayed
hṛtakṛtiphaṇipāśākṛtikāreṇa||

phuṃkāravātena
samīrayet taṃ viṣaṃ samastam||

tanurasthimāṃsagam||

tataḥ
sarvakarmāṇi kuryād viṣajvaragarādikam||

muṣṭyā vai
haret sarvaṃ kiṃ punaḥ phaṇamudrayeti||

 

atha
mahābhairavo mahādevādhipatir aṣṭabhir mahāmatṛkābhiḥ parivṛto bhagavantaṃ praṇipatyaivam
āha| madbhayān mātṛkābhayāc ca bhagavan sarvadevanāgādayaḥ saṃtrastā vitrastāḥ
pratrastā adhomukhībhūtā nimagnā naṣṭacetasaḥ paribhramanti tu teṣāṃ hitārthāya
hṛdayaṃ pradāsyāmi| tat sādhu bhagavān adhitiṣṭhatu| sādhu sādbu mahābhairava
subhairava bhāṣasva svahṛdayaṃ divyamātṛkāṇaṃ ca sarvāsām|

 

(44 )

atha
mahābhairavaḥ subhairavanādaṃ nadan evam āha|

oṃ
bhairavaiḥ bhīḥ svāhā|

oṃ bhāḥ
svāhā| oṃ bhīḥ svāhā| oṃ bhūḥ svāhā| oṃ bheḥ svāhā|

oṃ bhaiḥ
svāhā| oṃ bhoḥ svāhā| oṃ bhaṃ svāhā| oṃ bhaḥ svāhā|

 

ity ete
bhagavan aṣṭau bhairavāḥ samājñākarāḥ|

athaiṣāṃ
maṇḍalaṃ bhavati|

aṣṭāraṃ
mahācakraṃ likhya madhye niveśayet||

vajrapāṇiṃ
mahākrodhaṃ trilokavijayāvaham||

tasya
pādatale kruddhaṃ bhairavānāṃ mahādhipam||

likhitvā
bhairavīyuktaṃ likhed anyān yathāsukham||

āramadhyeṣu
sarvesu likhed bhairavam aṣṭakam||

mātṛkābhiś
ca samāyuktaṃ tatkrodhāsyakruddhamānasam||

dvāre
dvāre tathaiveha likhed dvāriṃ sukrodhanam||

tato vāhyāṃkuśādibhiḥ
pūjayitvā kapālayā rudhirapūrṇayā||

madyaṃ māṃsaṃ
baliṃ divyaṃ rudhirapūrṇabhājanam||

kapālaṃ muṇḍanakhaṇḍaṃ
cāṣṭau kalaśān pūritān||

rudhirair
āsavair vāpi sthāpayet tasya maṇḍale||

tataḥ
praveśayec chiṣyān trilokavijayāparaḥ||

abhiṣiñcet
kapālena kalaśair api cāṣṭabhiḥ||

tataḥ
karmāṇi dadyāt|

mātṛkāgṛha
ekaliṃge vā trilokamathane varam||

pūjāṃ kṛtvā
yathānyāyaṃ japel lakṣacatuṣṭayam||

tato nādaṃ
praśruyate bhairavasya mahātmanaḥ||

nirbhīr
arghaṃ prayacchet kapālena suraktinā||

tataḥ
paśyati taṃ kruddhaṃ bhairavaṃ duṣṭamānasam||

mātṛkāgaṇasaṃpūrṇam
aṣṭabhir bhairavair vṛtam||

taṃ dṛṣṭvā
nirbhayo bhūtvā dadyād māṃsasupūritam||

kapālaṃ
vāsavaiḥ pūrṇaṃ huṃkāram anusmareṇa||

tatas tuṣṭaḥ
prasidhyeta bhairavo duṣṭaghātakaḥ||

brūyāt kim
iccheti tad dadyāt tuṣṭamānasaḥ||

rasarasāyanaṃ
dravyaṃ khaḍgaṃ cakraṃ triśūlakam||

svargamartyapātālaṃ
rājyaṃ dvīpacatuṣṭayaṃ cāpi||

 

(45 )

tatas taṃ
vajrahuṃkāram adhiṣṭhāya gandhapuṣpādibhir abhyarcya sragviṇaṃ surabhitānanaṃ
ca kṛtvottamāṃ dakṣiṇām ādāya bahiḥ sthitakalaśodakenābhiṣiñcya| oṃ gṛhṇa
vajrasamaya huṃ vaṃ ity anena krodhaterintirīṃ svayaṃ baddhvā śiṣyeṇa bandhayet|

 

vajrabandhaṃ
tale kṛtvā chādayet kruddhamānasaḥ||

gāḍham aṃguṣṭhavajreṇa
krodhaterintirī smṛtā||

 

tatas
tayaivāṃguṣṭhābhyāṃ puṣpamālāṃ grāhayitvā praveśayed anena hṛdayena| oṃ
vajrasamayaṃ praviśāmīti| pūrvadavare ca vajrāṃkuśena tam ākarṣayet| dakṣiṇena
pāśena praveśayet|

paścimena
sphoṭena badhnīyāt| uttare vajrāveśena veśayet| punaḥ

pūrvadvārena
praveśyaivaṃ vadet| abhyarcya sarvatathāgatakule praviṣṭas tad ahaṃ tu
vajrajñānarn utpādayiṣyāmi|

 

yena
jñānena sarvatathāgatasiddhir api prāpsyase| kim anyā siddhiḥ| na ca tvayādṛṣṭamaṇḍalasya
purato vaktavyam mā te samayo vyathed iti|

 

tataḥ
svayaṃ vajrācāryaḥ krodhaterintirīm evam ūrdhvamukhīṃ baddhvā vajraṃ śiṣyasya
mūrdhni sthāpyaivaṃ vadet| ayaṃ te samavatvajro mūrdhniṃ te sphārayed yadi tvaṃ
kasyacid brūyāḥ| tatas tayaiva samayamudrayodakaṃ śayathā hṛda yena satkṛtya
parijapya tasmai vajraśiṣyāya pāyayed iti| tatredaṃ śayathā hṛdayam|

vajrasattvaḥ
svayaṃ te'dya hṛdaye samavasthitaḥ||

nirbhidya
tat kṣaṇaṃ yāyād yadi brūyā imaṃ nayam||

vajrodaka|
iti| tataḥ śiṣyāya brūyād adya prabhṛti te'haṃ vajrapāṇir yad ahaṃ brūyām idaṃ
kuru tat kartavyaṃ na ca tvayāham avamantavyo mā te viṣamāparihāreṇa kālakriyāṃ
kṛtvā narake patanaṃ syād iti|

 

(46 )

 

tad anu
akāraṃ vajraraśmimālāyuktaṃ svahṛdi cintayet| tataḥ śiṣyahṛdūrṇākaṇṭhamūrdhniṣu
candramaṇḍalasthapañcasūcikaṃ jvālāvajraṃ ratnaṃ padmaṃ viśvavajraṃ ca
cintayet| ebhir yathākrameṇa huṃ trāṃ hṛḥ aḥ iti|

 

kapāṭodghāṭanamudrayā
svakīyaṃ śiṣyahṛdayaṃ codghāṭya svahṛdayād akāram niścārya śiṣyahṛdgatavajramadhye
buddhyā praveśya sarvakāyam āpūryamāṇaṃ cintayet| evaṃ vadet| brūhi
sarvatathāgatāś cādhiṣṭhantāṃ vajrasattvo me āviśatu| tatas vartamānena
vajrācāryeṇa krodhaterintirīṃ baddhvedam uccārayitavyaṃ|

ayan tat
samayavajraṃ vajrasattva iti smṛtam||

āveśayatu
te'dyaiva vajrajñānam anuttaram||

vajrāveśa
aḥ iti| 10|20|30|40|50|60|70|80|90|100 vārānuccārya niyatam āviśati|

tataḥ
krodhamuṣṭiṃ baddhvā sattvavajrīmudrāṃ sphoṭayed idam udīrayet|

oṃ
sumbhani sumbhani huṃ| oṃ gṛhṇa gṛhṇa huṃ| oṃ gṛhṇāpaya gṛhṇāpaya huṃ|

oṃ ānaya
hoḥ bhagavan vajrarāja huṃ phaṭ| aḥ aḥ aḥ aḥ|10|20|30|40|50|60|70|80|90|
śatavārān uccārayet| bhagavatā ca vajravātamaṇḍalyā ca vajrahuṃkāreṇa raktavarṇajvālāprabheṇāpūryamāṇaṃ
cintayet| punar api yady āveśo na bhavati| tato ghaṇṭāsahitāṃ vajraveśasamayamudrāṃ
baddhvā vāmapādena tasya dakṣiṇapādam ākramyopary ākāśadeśe vairocanaṃ
śrīvajrahuṃkārasyopari tasyaivāveśanāya kruddhahuṃkāraraśmisamūhenākramyamāṇaṃ
adhastāc ca vajravātamaṇḍaīyā huṃkāreṇotthāpyamānam evaṃ pūrvadidiksthitair akṣobhyādibhiḥ|
huṃ trāṃ hṛḥ iti svabījaraśmivyūhaiḥ sampātyamānaṃ

cintayaṃs
tam āveśayet| huṃ vajrāveśa aḥ śatadho ccārayet|

atha
pāpabahutvād āveśo na bhavati| tadā pāpasphoṭanamud-

 

(47 )

rayā tasya
pāpāni sphoṭayet| tataḥ|

samidbhir
madhurair agniṃ prajvālya susamāhitaḥ||

nirdahet
sarvapāpāni tilahomena tasya tu||

 

 oṃ sarvapāpadahanavajrāya svāhā| iti dakṣiṇahastatale
kṛṣṇatilaiḥ pāpapratikṛtiṃ kṛtvā huṃkāraṃ madhye vicintya| tarjanyaṃguṣṭhābhyāṃ
homayet| tato homakuṇḍān nirgatya jvālākulair vajrais tasya śarīre pāpaṃ dahyamānaṃ
cintayet| tataḥ punar vajrāveśaṃ tathaivaṃ baddhvāveśayet|

niyatam
āviśati| evam api vasyāveśo na bhavati tasyābhiṣekaṃ na kuryād iti| āviṣṭasya
ca pañābhijñādiniṣpattis tat kṣaṇād eva bhavati| tataḥ samāviṣṭaṃ jñātvā punaḥ|
oṃ vajrasattvasattvasaṃgrahādigītim uccārya| krodhamuṣṭyā tathaiva
sattvavajrīmudrāṃ sphoṭayet| sa ced āviṣṭo vajrasattvakrodhamudrāṃ

badhnīyat|
tadācāryeṇa vajramuṣṭiṃ krodhamudrāṃ badhnīyāt| evam yāvat sa cet
vajrahāsamudrāṃ badhnīyāt|

tadā
vajradharmakrodhamudrāṃ bandhayed ity evaṃ sāṃnidhyaṃ kalpayanti| tatas tasya
jihvāyāṃ vajraṃ vicintya| brūhi vajra| iti vaktavyam| tataḥ sarvaṃ kathayati|
tatas tāṃ mālāṃ mahāmaṇḍale kṣepayet| praticcha vajra hoḥ| iti| tato yatra

patati
so'sya siddhyati| tatas taṃ mālāṃ tasyaiva śirasi bandhayet| oṃ pratigṛhṇa tvam
imām vajrasattva mahābala| iti| tato mukhabandhaṃ muñced anena|

oṃ
vajrasattvaḥ svayaṃ te'dya cakṣūdghāṭanatatparaḥ||

udghāṭayati
sarvākṣo vajracakṣur anuttaram|| iti| he vajrapaśya| iti| tato mahāmaṇḍalavajrāṃkuśād
ārabhya yāvad vairocanaparyantaṃ darśavet| tatas tiṣṭha vajretyādinā śiṣyapraveśamudrāṃ
mokṣayet|

tato
bāhyamaṇḍalābhyantare candramaṇḍalaṃ pūrvadvārābhimukhaṃ saṃlikhya bāhyato vā
śiṣyaṃ śrīvajrahuṃkāramudrayā sattvavajrādibhiś cādhiṣṭhāya mahāmudrayā tataḥ
pratiṣṭhāpyābhiṣiñcet|

 

(48 )

 

gandhapuṣpādibhir
abhyarcyārghaṃ datvā| chatradhvajapatākādibhis

turyaśaṃkhanināditaiś
ca|

tato
mālagāthābhir abhinandyādau tāved udakābhiṣekena tato mudrābhiṣekena mukuṭapaṭṭavajrādhipatināmābhiṣekaiś
cābhiṣiñcet| punaḥ puṣpādibhir lāsyādyaṣṭavidhapūjayā ca pūjayet| śiṣyeṇācāryaṃ
valitavajrāṃjalinā praṇamyottamāṃ dakṣiṇaṃ datvā puṣpādyabhiṣekāś ca grāhyā
iti|

ācāryābhiṣekaṃ
tu śrīvajrahuṃkāramudrayā tathaiva pratiṣṭhāpya

yathā

nirdiṣṭeṣu
sthāneṣu samayamudrābhis tasya kāye śrīvajrahuṃkārādīn nyasya| punar api anenāṣṭottaraśatasahasraparijaptaṃ
vijayakalaśaṃ kṛtvā|

oṃ
vajrādhipati tvām abhiṣiñcāmi dṛḍho me bhava jaḥ huṃ vaṃ hoḥ huṃ phaṭ iti| tata
imaṃ codīrayan| oṃ vajrābhiṣiñca| iti codakābhiṣekaṃ vajramuṣṭinodakaṃ
vijayakalaśād gṛhītvā dadyād idaṃ ca brūyāt||

idaṃ te
nārakaṃ vāri samayātikramād dahet||

samayābhirakṣāt
siddhiḥ siddhaṃ vajrāmṛtodakam||

vajraghaṇṭaṃ
ca mudrāṃ ca yady amaṇḍalino vadet||

hased
vāśraddhadānena janasaṃgaṇikāsthitaḥ| iti|

tataḥ
sarvavidhim anuṣṭhāya nāmāṣṭaśatena saṃstutya gāthāpañcakenānujñaṃ
datvodgatavyākaraṇena sarvaśiṣyān sarvaśiṣyān vyākuryād iti|

atha
guhyābhiṣeko bhavati| ācāryābhiṣekārhaṃ praveśya sarvamaṇḍalaṃ

tu tat
kuruṣva| iti|

anekakarmasaṃsiddhiṃ
siddhiṃ cāpi yathepsitām||

prāpnoti
niyataṃ kṛtsnām adhamottamamadhyamām||

nirvighnena
parāṃ bhūmiṃ kiṃ punaḥ kṣudrasiddhayaḥ|

buddhatvaṃ
bodhisattvatvaṃ vajrasattvatvam adurlabham|| iti|

yasya
siddhir nirjāyate yasya pāpā mahāgrahāḥ||

vighnā
vināyakāś cāpi mṛtyavo mārakāyikāḥ||

 

(49 )

 

nānābhayaśastrais
tīvrāḥ siddhikarmavidhāriṇaḥ||

te tasya
naśyanti nāpi jāyante ca mahottamā||

homakarmavidhānena
dhruvam āśu prasiddhayaḥ||

devatāś ca
mahātuṣṭīṃ pralabhanti kṣaṇena ca||

ītyupadravadoṣādi
dūraṃ gurutaraṃ bhṛśam||

naśyanti
tatra deśe'smin vyādhijvaragrahādikam||

paracakrā
vinaśyanti durbhikṣāś ca sarauravāḥ||

devā nāgā
mahotsāhāḥ pālayantī sukhena tu||

caturaś ca
mahārājāḥ pālayanti maharddhikāḥ||

lokapālāḥ
sanakṣatrā yakṣāś cāpi grahādikāḥ||

atha
śakrabrahmādayo devāḥ praṇipatya muhuḥ||

pūjāṃ
nānāvidhāṃ kṛtvā ratnachatrādibhir varām||

vajrapāṇiṃ
jinādhṛṣṭaṃ saṃstuvur muditāśrayāḥ||

sarvabuddhādisambuddhaṃ
sarvājñānamalāpaham||

vajravajradharo
rājā vajravajrasavajradhṛk||

vajrakāyo
mahākāyo vajrapāṇir namo namaḥ||

vajravajrāgravajrāgro
vajrajvālo mahājvalaḥ||

vajraveśo
mahāveśo vajrāyudho mahāyudhaḥ||

vajrapāṇir
mahāpāṇir vajravāṇaḥ suvedhakaḥ||

vajratīkṣṇo
mahātīkṣṇo mahāmahān mahodadhiḥ||

vajrapadmo
mahābodho baudhibuddhaḥ svayaṃ bhuvaḥ||

vajrodāro
mahodāro vajramāyāviśodhakaḥ||

vajrahetur
mahāyakṣo vajrapadmaviśodhakaḥ||

vajrakrodho
mahācaṇḍo vajrāriduṣṭahā vibhuḥ||

vajrabhīmo
mahārakṣo vajrāṃkuśaś cāmoghakṛt||

vajravetālo
vetālo vajrarākṣasabhakṣakaḥ||

vajrayakṣo
mahāyakṣo vajragraho grahottamaḥ||

bhīṣaṇo
raudro rudro bhairavabhīkaraḥ||

asādhyaḥ
sādhakaḥ sādhuḥ vajrasādhupraharṣakaḥ||

vajraprītir
mahāprītir vajrāyudhavaśaṃ karaḥ||

vajratejo
mahātejo jvālāprabhayamāntakṛt||

vajraghoro
mahāghoro ghanaprabho mahāghanaḥ||

 

(50 )

 

ākāśasamasarvāśaḥ
sarvāśāparipūrakaḥ||

vajrābhiṣekatattvāgro
vajradhvajo guṇodadhiḥ||

vajrajñānaṃ
mahājñānaṃ vidyākoṭigaṇārcitaḥ||

hālāhalamahākālaḥ
kolāhalavilāsakaḥ||

vajrakāmo
mahākāmaḥ kaṣāyakarināśakaḥ||

velācapaladolāgro
vidyujjihvāsphuradmukhaḥ||

vajrānalo
pracaṇḍāsyaś caṇḍapradyotadyotakaḥ||

sahasrasūryaprabhāsyo
lohitākṣo bhayānakaḥ||

krodhānekaspharadraśmir
bhujānekaśatāyudhaḥ||

mukhānekasahasrāṃgaḥ
kuṭilaḥ kuṭilāṃgakaḥ||

anaṃgaś
cittadharmātmā vikalpāśeṣavarjitaḥ||

avidyāghātako
brahmā rāgadveṣamalāntakaḥ||

rāgo dveṣo
mahāmoho bhavābhavaviśodhakaḥ||

śānto
dānte mahāśuddho buddho buddhaprabodhakaḥ||

buddhātmā
buddharūpī ca vajrasattvaḥ suvajrajaḥ||

samantabhadro
mahābhadraḥ sarvalakṣaṇalakṣitaḥ||

sarvadhātumayo
vyāpī sarvavajramayaḥ śuciḥ|| iti|

yena
likhet paṭhed vāpi dhārayed arthataḥ sadā||

smaret śṛṇuyad
vāpi vajrapāṇisamo bhavet|| iti|

idam
avocad bhagavān āttamanaḥ|

śakrabrahmādidevaparṣat
sadevamānuṣāsuragandharvayakṣasādibhir

hitasukhaprāptaye
bhagavato bhāṣitam abhyanandan iti||

āryasarvadurgatipariśodhanatejorājasya
tathāgatasyārhataḥ samyaksambuddhasya kalpaikadeśaḥ samāptaḥ||

 

(51 )

 

atha
brahmādayo devāḥ saṃhṛṣṭamanaso bhagavantaṃ namasyaivam āhuḥ| yo bhagavan
apāyopapannānāṃ sattvānām arthāya hitāya sukhāya| etaṃ kalparājaṃ likhiṣyati
īikhāpayiṣyati|

kiṃ punar
yathānirdiṣṭam avikalpayataḥ kariṣyati| vayaṃ brahmāddayo devās tasya
kulaputrasya kuladuhitur vā bhṛtyavat paripālayiṣyāmaḥ| yaś ca rājaiva
rājaputro vā rājāmātyo vā yathāpaṭhitum mantraṃ vartayiṣyati tasya rājavṛddhiṃ
kariṣyāmaḥ| viṣayadeśāṃś ca janaparivārajanasasyādirakṣāṃ ca kariṣyāmaḥ|
bahudhanadhānyasamṛddhiṃ

kariṣyāmaḥ|
strīpuruṣadārakadārikāsaṃpadaṃ ca kariṣyāmaḥ| ṛddhiṃ ca sphītaṃ ca subhikṣaṃ ca
kṣemaṃ ca kariṣyāmaḥ| yaś cedaṃ kalparājaṃ śrāddho dhvajāgrāvaropitaṃ kṛtvā
nagaranigamādiṣu praveśayet svayaṃ vā pratyudgacched dhastiskandhāvaropitaṃ ca
kṛtvā sarvagrāmanagarādikaṃ

bhrāmayet|
sarvamṛtyūpadravaṃ ca naśyati| tasya mahāsattvasya padaṃ jñāsyāmo bhṛtyatvena
putratvena vā| yatra pāpaṃ pracariṣyati tatra bhagavān vajrapāṇiḥ svayam eva
sambhogikaiḥ kāyair vajrasattvarūpeṇa vyavasthita iti manyāmaḥ| sa eva bhagavān
vajrasattvaḥ samantabhadraḥ sarvāśāparipūrakaḥ kalparājarūpeṇa viharatīti
manyāmaḥ| sarvatathāgatāś ca saparivārā viharanta iti| manyāmaḥ| tam ca pṛthivīpradeśaṃ
caityabhūtaṃ manyāmaḥ|

pūjayāmo
vandayāmaḥ| ārakṣiṣyāmaḥ| yaś cainaṃ kalparājaṃ pracariṣyati vajrācāryamahātapā
tasya vayaṃ brahmādayo devā bhṛtyā bhavāmaḥ| ceṭatvenopatiṣṭhāmaḥ| kiṃkaratvenopatiṣṭhāmaḥ|
sarvājñātve kariṣyāmaḥ| sarvahitaṃ sukhaṃ ca kariṣyāmaḥ| sarvasiddhiṃ ca
prayacchāmaḥ| saṃkṣepataś ca bhagavan tasya pādarajāṃsi śirasā dhārayāmaḥ|

 

(52 )

vandayāmo
bhagavan pūjayāmo bhagavan tasya pṛṣṭhataś cānugacchāmaḥ| ye bhagavan sattvā maṇḍale'bhiṣiktās
te'smākaṃ prabhur iti manyāmaḥ| vajrapāṇir iti manyāmaḥ|

vajrasattva
iti manyāmaḥ| mahāsukhasamantabhadra iti manyāmaḥ| tathāgataś ceti manyāmaḥ|

atha
bhagavān vajrapāṇis tān brahmādīn devān evāha| sādhusādhu brahmādayo devā yena
dharmagauraveṇaiva bhūtaṃ pratijñāṃ

kurvatas
tat sādhu pratipadyadhvam iti|

 

(53 )

 

III

 

atha
bhagavān vajrapāṇiḥ sarvamantravidyāhṛdayadṛḍhīkaraṇārthaṃ

svahṛdayam
abhāṣata|

oṃ bhrūṃ
trūṃ vajrapāṇi dṛḍhaṃ tiṣṭha huṃ| oṃ huṃ| oṃ vajra huṃ phaṭ| oṃ  dṛḍhavajra huṃ| oṃ vajra huṃ saḥ|

oṃ vajra
huṃ sraḥ|

 

athāsya maṇḍalaṃ
bhavati|

maṇḍalaṃ
pūrvaval likhya madhye vajraṃ samālikhet||

atha vā
vajrasattvaṃ tu samantabhadraṃ mahāsukham||

purato
vajrapāṇiṃ tu dakṣiṇe ratnapāṇinam||

paścime
padmapāṇiṃ tu viśvapāṇiṃ tu cottare||

bāhyato maṇḍalīkṛtya
sarva buddhān niveśayet||

tasya
bāhye tu sattvākhyaṃ saṃlikhed tu yathākramam||

tadbāhye'pi
likhet sattvān maitreyādīn mahottamān||

tadbāhye
tu likhed bhikṣūn ānandādīn munīn tathā||

brahmādīṃś
ca likhed bāhye sabhāryāyantratmaṇḍitān||

grahanakṣatracandrasūryaṃ
caturnāmavīrajinām||

diglokapālānāṃ
saṃlikhed asmin maṇḍale||

bāhyatas
tu nārakādīn tiryagupamām||

dvāre
dvāre tathaivāpi||

dineṣv eteṣu
daśasu prayatnato maṇḍalaṃ likhet||

kṛṣṇapakṣe'pi
yadbalyo maṇḍalaṃ na virudhyate||

pañcamyām
atha saptamyāṃ pūrṇamāsyāṃ viśeṣataḥ||

śasyate
padmahastasya maṇḍalānāṃ kriyāvidhiḥ||

yāni ca
krūrakarmāsu tāny ālikhet kṛṇe'pi||

krodhānāṃ
maṇḍalāni ca pūrṇamāsyāṃ viśeṣeṇa||

śasyante
jinamaṇḍalāḥ||

 

(54 )

 

athādhivāsānaṃ
kuryāt svobhūte maṇḍalodyame||

digbhāgaṃ
lakṣayet pūrvam udayena vivasvataḥ||

tato maṇḍalavinyāsaṃ
manasā parikalpayet||

mantratantroditaṃ
snigdhaṃ mantrarūpaśubhaṃ śuci||

mano'nukūlaṃ
bhoktavyaṃ svaśiṣyaiḥ saha mātrayā||

tataḥ
pradoṣe susnātaḥ śitāmbaradharaḥ śuciḥ||

saha śiṣyair
gurur dhīmān āgacchen maṇḍalāntikaṃ||

sūpalipte
susaṃmṛṣṭe pradeśe maṇḍalasya tu||

mahākrodhābhijaptena
prokṣite gandhavāriṇā||

madhye'dhivāsanāṃ
kuryāt kulānāṃ hṛdayena tu||

maṇḍalādhipamantreṇa
sarvakarmāṇi kārayet||

gandhamaṇḍalakaṃ
kṛtvā medinyāṃ dvādaśaṃgulam|| 

saptaśaḥ
pāṇinālabhya japen maṇḍalavidyayā||

devatānāṃ
tu paścān mahatāṃ nāma bodhiyā||

hṛdayena
yathābhāgaṃ gandhapuṣpādipūjanam||

kṛtvā
ballś ca dātavyo dhūpaś caivābhimantritaḥ||

lato'bhimantrayet
toyaṃ candanena vimiśritam||

tasmin
deyāni puṣpāṇi dhūpayec ca vidhānataḥ||

audumbaraṃ
dantakāṣṭam aśvatthaṃ vāpi nirvraṇam||

nātikṛśaṃ
nātisthūlaṃ dvādaśāṃgulasaṃmitam||

kṣālitaṃ
gandhatoyena sūtrakena viveṣṭitam||

dhūpitaṃ
gandhadigdhaṃ ca japed ālabhya pāṇinā||

hṛdayaṃ ca
bahuśaḥ saptaśo vā kulasya tu||

śiṣyāṇāṃ
parimāṇena dantakāṣṭhādisaṃgrahaḥ||

ekādyāni ca
karyāṇi agreṇaiva khādayet||

tato rakṣāṃ
dṛḍhaṃ kṛtvā śiṣyāṇām ātmanā budhaḥ||

homakarma
saghṛtāktābhiḥ samidbhiśca||

tiīaiś ca
ghṛtamiśritair ghṛtair āhutihomaiś ca||

dadhyannena
ca homayet||

 

(55 )

 

prathamaṃ
vighnaśāntyarthaṃ tato'nuhṛdayena ca||

tato'nuśāntihomaṃ
ca kuryāc chāntiṃ vā pāpasya||

tataḥ śiṣyān
parīkṣayed vidhinā cādhivāsayet||

tadahaḥ
śaktitaḥ kuryāt saṃvaraṃ grahaṇaṃ tathā||

teṣām evaṃ
vidhānaṃ tu śucīnāṃ śuklavāsasām||

prāṅmukhānām
niṣaṇṇānām ārabhed adhivāsanām||

ādau
triśaraṇaṃ dadyād bodhicittaṃ tato guruḥ||

udpādayed
anutpannam utpannaṃ smārayet punaḥ||

tataḥ
krodhābhijaptena vāriṇabhyukṣayec chiraḥ||

śirasi
ālabhya japet saptavārān samāhitaḥ||

vidyārajasya
hṛdayaṃ gandhadigdhena pāṇinā||

ālabhya
bhayaṃ varteta saptavāraṃ vicakṣaṇaḥ||

cakravartijinakule
vidyārājaikam akṣaram||

hayaśvetāmbujakule
vidyārājo daśakṣaraḥ||

sumbhatathāvajrakule
vidyārājo maharddhikaḥ||

yuktaś
caturbhir huṃkāraiḥ pracaṇḍaḥ sarvakarmasu||

kulatrayeṣu
sāmānyaḥ krodho hy amṛtakuṇḍaliḥ||

sarvavighnavināśāya
guhyakādhipabhāṣitaḥ||

sarvakarmikamantreṇa
mūrdhny ālabhya tato japet||

prokṣayec
cāpi tenaiva dhūpanena ca dhūpayet||

abhiṣekāya
kalaśaṃ sarvavrīhyādisaṃyutam||

stokaṃ
toyasya nikṣipya vidyārājābhimatritam||

adhivāsayed
vidhivad datvārghaṃ gandhavāriṇā||

kusumāni
vinikṣipya dhūpanenādhivāsayet||

[ahany
ahani trisaṃdhyaṃ tatsamyak parijaped budhaḥ
]||

tenābhiṣekaṃ
kurvīta punar japtena maṇḍale||

śiṣyāṇāṃ
tu samagrāṇāṃ añjalyā uttarāmukham||

dantakāṣṭhaṃ
tato dadyād āsanānāṃ yathākramam||

khādayan
prāṅmukhān śiṣyān dantakāṣṭhādi bāhyatāt||

sphuṭayet
pūrṇaṃ khāditvā kṣipeyuś ca na pārśvataḥ||

 

(56 )

 

samyak kṣiptaṃ
dantakāṣṭhaṃ pated abhimukhaṃ yadā||

jñeyāt
tasyottamāsiddhir yasya cāpi unmukhaṃ bhavet||

prāgagreṇa
tathā siddhir madhyamā parikīrtitā||

udaṅmukhena
tu cakṣu vidyāsiddhis tu laukikī||

dantakāṣṭhaṃ
bhavet kṣiptaṃ kathañcid yadādhomukham||

tadā
pātālasiddhiḥ syād bhavān nāsty atra saṃśayaḥ||

śiṣyāṇām
upaspṛṣṭhānām āsīnānāṃ tu pūrvavat||

sarvakarmikamantreṇa
dadyād gandhodakaṃ guruḥ||

ekaikasya
tu pānāya dadyāc culukatrayam||

tatraiva
pītvā vyutthāya ekānekabhir ācaret||

tatah pūjaṃ
punaḥ kṛtvā dhūpam utkṣipya pāṇinā||

adhyeṣayed
matimān bhaktim āsthāya devatām||

pūrvam
āmantrayed mantraṃ yasya tad maṇḍalaṃ bhavet||

tenānukramayogena
devatānāṃ nimantraṇam||

bhagavan
amukanāma vidyārāja namo'stu te||

svo'haṃ
likhitum icchāmi maṇḍalaṃ karūṇātmakam||

śiṣyāṇām
anukampāya yuṣmākam pūjanāya ca||

tan me
bhaktasya bhagavan prasādaṃ kartum arhasi||

samanvāharantu
māṃ buddhā īokanāthāḥ kṛpālavaḥ||

arhanto
bodhisattvāś ca yā cānyā mantradevatā||

devatālokapālāś
ca ye ca bhūtamaharddhikāḥ||

sāsanābhiratāḥ
sattvā ye kecid divyacakṣuṣaḥ||

aham
amukanāmnā tu amukaṃ maṇḍalaṃ śubham||

svabhūte
tu kariṣyāmi yathāśaktyupacārataḥ||

anukampām
upādāya saśiṣyasya tu tan mama||

maṇḍale
sahitāḥ sarve sānidhyaṃ kartum arhatha||

evam uktvā
tu yā vācā namas kṛtvā bhagavataḥ||

stotropahāraṃ
kṛtvā ca tataḥ kuryād visarjanam||

virāgapratisamyuktāṃ
śiṣyāṇāṃ dharmadeśanām||

kṛtvā
prācchiraso dhīmān sthāpayet kuśalaṃ stare||

prabhātāyāṃ
tato rātryāṃ pṛcchate svapnadarśanam||

śrutvā
dine nirviśaṃkaḥ śubhaṃ vā yadi vāśubham||

buddhadharo
rājānāṃ samayet saptakulāni tu||

 

(57 )

 

tatas tvaṃ
saṃayaṃ putra saṃvaraṃ jinabhāṣitam||

śraddhayā
gurorājñāṃ ca pālaya prāṇino na tvayā ghātyāḥ||

nādattaṃ
grāhyaṃ kāmamithyā na kāryā siddhim icchatām||

na madyaṃ
peyaṃ māṃsādi bhakṣaṃ naiva kadācana||

sattvānām
ahitaṃ na kāryaṃ tyājyaṃ ramatrayaṃ na ca||

bodhicittahṛnmudrā
tu gurudevās tathaiva ca||

alaṃghyā
guror ājñā yataḥ pāpaṃ tu laṃghayet||

na laṃghayec
ca nirmālyaṃ tacchayāṃ nākramet||

mudrākārān
tathaiva ca||

na
nindayed mantradevatāṃ grahakarmāṇi na kurvīta||

tīrthikāṃś
ca na nindayet||

saṃkṣepato
vimatikāṃkṣā vicikitsā na kārya||

ātmatantradevādiṣu
tathaiva ca||

dṛḍhaśraddhayā
yathāvat sarvavidābhiṣekataḥ||

kumbhādibhiḥ
samagrair daśānāṃ daśābhiṣeko yatheccham||

tato
vajraghaṇṭāś ca haste dātavyāḥ||

tataś
cakrādisaptaratnāni gṛhītvā||

rājyaiśvaryādicakravartitvaprāptaye||

pāpasphoṭanāya
cābhiṣiñcet||

mantrasādhayitukāmasya
śiṣyasyājñāṃ śrāvayet||

tataḥ
śraddhayā śirasā praṇamya vidyamānadravyam||

gurave
deyam||

ratnanidhānavrīhihiraṇyasuvarṇavāhanagṛhāḥ||

āsanadārakadārikāpuruṣastriyo
deyāḥ||

grāmanagarāṇi
ca yathepsitāni||

svacittaprasādena
dakṣiṇāni veśayet||

āśusiddhaye
gurave saṃkṣipta ātmānam api nivedayet||

ihaiva
janmany anavaśeṣasukhāni paraloke cottamasukham||

buddhatvaṃ
prāpyate kiṃ punar devasukham||

sarvabuddhasamaṃ
guruṃ vajrācāryanindayā||

nityaduḥkhāvāptir
iti ācāryaṃ na nindayet||

vajrabhātṛbhaginīmātā
yogī na nindayet||

upanāhaṃ
ca na kuryāt|| ratnatrayopakariṇo na kṣamet||

gurunindakān
duṣṭān samayātikramiṇo'pi tathaiva ca||

evamādyapakārakāṃś
ca||

eaṃ santi
sarvavidbhāṣitāṃ siddhim āpnoti||

 

(58 )

 

sarvasattvānukaṃpī
siddhiṃ prāpnoti śigrajām||

atha khalu
bhagavān devendrasadevalokahitasukhārthāya sādhanavidhim abhāṣata| paṭe
bhagavantaṃ sarvavidaṃ tathaiva likhet| dakṣiṇe sarvadurgatipariśodhanarājaṃ
tathāgatam| vāme śākyamunim| sarvadurgatipariśodhanasyādhastād
āryāvalokiteśvaraṃ candrārkavarṇapadmapāṇim| śākyamuner adhastād vajrapāṇim|
tayor madhye bhaiṣajyarājaṃ nīlavarṇam ekena hastena hāritakīphalaṃ dhārayantam
apareṇa varadaṃ kārayantam| hayagrīvatrailokyavijayau ca duṣṭadamanatatparau

svadevatābhimukhau
likhet| tayor madhye īocanāmāmakīpāṇḍura vāsinītārāḥ svacihnakarā likhet| tāṣām
adhastāt puṣkariṇīṃ makaramatsyaśvetamaṇḍukādisahitām anekajalajapuṣpaparipūrṇāṃ

likhet|
dhūpadīpagandhamālyanaivedyapuṣpaphalāni nānāprakārāṇi ca likhet| adhastāc ca
sādhakam añjaliṃ kṛtvā praṇamantaṃ likhed niṣaṇṇam|

 

tataḥ paṭasatyādhiṣṭhānam
avalambya cakṣurunmīlanaṃ kṛtvā pūjayet| tato yadi nimittaṃ paśyet siddhyati
śīgram| yadi na paśyec ciraṃ siddhyati| hasituṃkarmaśabdaṃ ca ghaṇṭādhvanigarjitam
eva ca||

bhikṣubrāhmaṇakanyāś
ca phalāni ca dṛṣṭvā śīghram||

sidhyaty
uttamamadhyamādhamasiddhiṣu||

tataḥ paṭaṃ
mantramudrābhir adhitiṣṭhet||

yathāprāptena
ca pūjayet tasyāgrato niṣadya||

trailokyavijayenātmarakṣādikaṃ
kṛtvā||

ātmatatvaṃ
ca dhyātvā||

lakṣatrayaṃ
ṣaṭlakṣāṇi vā japed yāvat siddhinimittaṃ bhūtam|

tato
vivekasthāne'ṣṭau'śatāni pūrayet| mantraṃ cānūnādhikaṃ japet|

tato
japāvasāne maṇḍalaṃ pūrvavac cintayitvā|

vipulāṃ ca
pūjāṃ kṛtvā rātrīm ekāṃ japet|

 

(59 )

tataḥ
pradhānaṃ ca tatputraṃ ca devāṃś ca yadi paśyati|

tadā yathābhājanam
īpsitottamasiddhiṃ vijñāpayet|

devatā
nityaṃ tuṣṭāḥ siddhiphalaṃ tasya dadati|

namaskṛtya
ca siddhim uttamādikāṃ gṛhṇīyāt|

gururatnatrayasvabhāgaṃ
datvā|

tato nityaṃ
vicaret tadabhāveṣu prājñaḥ|

 

gṛhītvā
svayaṃ samācaret| sarvasattvahitakārī cānekakalpaṃ tiṣṭhet| asiddhau
sarvakarmakaro bhavet| yakṣanakṣatragrahādayo vacanamātreṇa bhṛtyavac
chāntikādisarvakarmakarā bhavanti|

 

atha khalu
devendro bhagavantam etad avocat| bhagavan pāpakāriṇāṃ nārakādivaśībhūtānāṃ
sattvānāṃ nārakādiduḥkhaprahāṇāya kathaṃ pratipattavyam| bhagavān āha| devendra
śṛṇū nārakavaśagatasattvānāṃ mahāpāpakāriṇāṃ teṣāṃ yathā nārakaduiḥkhebhyo'nāyāsato
muktir bhavati tathā śṛṇu| tathaiva maṇḍalaṃ likhitvāṣṭottaraśatajaptaiḥ
kalaśaiḥ pūrvavad abhiṣekaṃ kalpayet| tataḥ sarvapāpagatāḥ sarvanārakādiduḥkhebhyaḥ

śīghraṃ
vimucyante| te ca vimuktapāpamahātmānaḥ śuddhāvāsadeveṣūtpannāḥ| satataṃ
buddhadharmasaṃgītiṃ prāpnuvanti| avaivartikabhūmipratiṣṭhitāś ca krameṇa bodhiṃ
sākṣāt kurvanti|

tatpratibimbaṃ
vā nāma ca kuṃkumena likhitvā||

apāyatrayamahābhayāt
sattvānāṃ mokṣaṇāya||

mantrī
parahite rataḥ kṛpāyā abhiṣiñcet||

tataḥ sa
yogī mantramudrābhir abhiṣiñcet||

devatārūpaṃ
kalpayitvā caityamadhye sthāpayet||

svaparadevatāhṛdayaṃ
tadhṛdaye pradeśe likhitvā||

devatātulyacittam
utpādya gṛhe vā sthāpayet||

tannāma ca
vidarbhya mantraṃ kuṃkumena likhitvā||

 

(60 )

 

caityakarma
kuryād yāval īakṣaṃ paripūrṇam||

mahāpāpinaḥ
pāpakṣayāya koṭim api pūrayet||

evaṃ kṛte
te'vaśyaṃ narakād muktā bhavanti||

tathā
tiryagbhyaś ca muktā devanikāyeṣūtpadyante||

tannāma ca
vidarbhya yathoktamantraṃ sahasraṃ japet||

kadācit
śatasahasram api pūrayed yāvat koṭim api pūrayet||

devanikāyeṣūtpadyante||

tannāma
vidarbhya kuśalo īakṣaśataṃ vā yāvac chatasahasram||

homaṃ
kuryān mahānarakapāpamuktā bhavanti||

yāvan
nimittaṃ jvalitāgnīsthāne samutpadyate||

tilaśvetasarṣapataṇḍulā
ajākṣīrasaṃyuktāḥ||

samidhāś
ca gandhāktās tāvad yathāvidhi hotavyāḥ||

tatas te
niyataṃ devanikāyeṣūtpannā nimittam upadarśayanti|

kadācid
devottamā utpannā atha vā kuṇḍamadhye śvetapradakṣiṇajvālā

nirmalordhvajvalanam|
avakīrṇasaṃdattajvalanaṃ vidyudiva nirmalaṃ sthiram| etāny aganimittāni
paśyati| atha vaiśvānalatātmānaṃ tathaiva darśayanti| candravannirmalaṃ
śuklamukhavarṇajvalitam| etannimittadarśanāt teṣāṃ narakādi vimuktipāpasphoṭanasvargotpattayo
jñātavyāḥ|

caturhastapramāṇaṃ
ca yathāvidhi kuṇḍaṃ khanet||

paryante
vajraparivṛtam likhen madhye cakram||

yyathāvat
pañcakulamudrāḥ svadikṣu likhet||

tathāvat
sattvānāṃ lokādhipaṃ ca likhet||

ataḥ pūrṇakalaśā
balipūrṇabhājanāni||

cāṣṭau ṣoḍaśaṃ
vā sthāpyāni bhakṣabhojananaivedyāni ca|

puṣpamālādayas
tathaiva ca vitānadhvajapaṭādibhir uttamachatraiś ca| samyagvibhūṣaṇīyam|

evam
uttamahomakuṇḍe samyak hotavyam|

īikhitvaivaṃ
vidhijño devagaṇam ākarṣayet||

mantrajño
mantramudrayārgha upaḍhaukanīyaḥ||

 

(61 )

 

saṃkṣepataḥ
pūjāṃ kṛtvā deva-
[gaṇanāgayakṣagandharv-]āvasthitaḥ|

karpūracandanakuṃkumavastrālaṃkārabhūṣito'bhimantritadhūpaṃ
dhūpayet| puṣpamālādibhiś ca pūjayet| cūḍāyāṃ bāhau ca tathaiva mantraṃ
likhitvā bandhayet| hṛtkaṇṭhamukhapradeśe sarvavidyādhiṣṭhanaṃ kuryāt| lalāṭorṇākarṇadvaye
śiraḥśikhābāhudvaye| nāsākaṭijānupādanāsikāgracakṣurdvaye| guhyendriyapradeśeṣv
evam

anyeṣv api
mantrākṣarāṇy ekāntaśubhāni- vinyaset| tato durgatipariśodhanāyāsanasahitaṃ
tanmadhye sthāpayet|

tataś ca
mantry abhimantritavastreṇa chādayet|

tato
hutabhujaṃ samyakprajvālya| sahasrajvālya| sahasrajvālākulakāyaṃ

kuṇḍendusannibhaṃ
śāntam anantam agnim ākṛṣyārghaṃ parikalpayet| tathaiva ca buddhimān agrataḥ
pratimādikaṃ sthāpayet| tathāgatagaṇaṃ tathaivākṛṣyārghādikaṃ parikalpayet
tathaiva yathoktapūjā kartavyā|

tata āhutiṃ
havyaṃ pūrayitvā jvalanāya parikalpayitvā jinādinīm

aṣṭottaraśataṃ
parikalpayet| tataḥ śodhanamantrarājasyaikaviṃśatim āhutiṃ parikalpayet|

tataś cākṛṣya
śvetamukham upakaraṇair vā vāratrayam arghādinā

ca
pūjayet| vajrapāṇiṃ padmapāśadharaṃ trailokyarūpaṃ pādapadmākrāntapāpaṃ sarvālaṃkārālaṃkṛtaṃ
sambuddhakirīṭinaṃ

cintayed
atha vā likhet| tasya hṛdayena śatasahasraṃ yāvat koṭiṃ vā juhuyāt|

 

(62 )

 

nimitte ca
samutpanne pāpasaṃtatiprahāṇaṃ tathaiva jñātavyam| tato bhasmībhūtaṃ vajrasaṃhāramantreṇa
yathāvidhi saṃharet| bhasmāmy asthirajāṃsi ca gandhodakapañcagavyasahitāni
śodhanamantreṇa īakṣaṃ japtvā piṇḍīkṛtya karpūragandhamṛdbhir miśrītkṛtya
pratimāṃ caityadevatāṃ vā kuryāt| ekadvitricatuḥpañcavāraṃ vāṣṭottaraśatavāraṃ
vā|

mantramudrābhir
adhiṣṭhāya īakṣadvayaṃ japet||

tataś
caityaṃ jvalati pratimā vā hasati||

gandhadhūpaprabhā
jighrati paśyati devādīṃ nānāprakārāṃ yasya ṛddhiprātihāryāṇi ca patanti puṣpādīni|
śaṃkhabherīvaṃśavīṇādīnāṃ ca śabdāḥ śrūyante|

kadācid
devatāni nimittāni pāpabahalatayā yadi na paśyet tadāṣṭau

lakṣasahasrāṇi
japet|

yāvan
nimittaṃ bhavati tathāgataṃ pūjayitvā|| susamāhito japet|

tato'nte
rātrīm ekāṃ vidhijño japet|

tadāvaśyaṃ
pāpaviśuddhātmā paśyati|

devatārūpakāyaṃ
tatsantānaṃ parijānāti|

etāni
nimittāni jñātvā avikalpacitto|

maitrīkṛpāparītaḥ
sarvakarmāṇi kuryāt|

evam api
yadi na sambhavati tadā tannāmamātraṃ īikhitvā caityamālāṃ kuryāt pratimaṃ vā kṛtvā|
homābhiṣekakṛte sati| niyataṃ

svargeṣūtpadyante|
bhasmasarṣapavālukādīṃś ca nāma vidarbhyābhimantrya samudragāminyāṃ nadyāṃ kṣipet|
tataḥ pāpīyaso'pi durgati vimokṣati|

uttamakuśalabījam
utpāditavato buddhatvaphalasamanvāgatasya dānaśīlakṣantivīryadhyānaprajñāhetuprabhāvitasya
puṇyavato lokasya durgati bhagneti|

kaḥ punaḥ
vādo nātra saṃśayaḥ|

yaś
cānutpāditakuśalamūlo yaś ca nāstikadṝṣṭir bodhimārgād nivṛttas tasya
śāsanavidveṣiṇo'pakāriṇaḥ pāpānabhijñasyamātṛ pitṛvipriyacittasya bodhicittanisṛtavītarāgaghātakasya
deva tābuddhadharma-

 

(63 )

 

saṃghamantramudrāgaṇādināṃ
ca nāstitvādṣṭyādīnāṃ ca pāpīyasām

eṣāṃ
prajñopāyābhāve muktir nāstīti sugatajinair bhāṣitam| atha śakrādaya
utpalapadmalocanāḥ sādhv iti toṣayanti sma| saṃtoṣayitvā pūjayanti sma| śakreṇa
ca parahitaratena yathāvijñaptam|

dvitīyaṃ
trisūcikavajrasahitena varado vāmenaikena triśūladhārī dvitīyena khaḍgadhārī
sarpayajñopavītanīlakaṇṭho lekhyo'nena|

oṃ
paśupati nīlakaṇṭha umāpriya svāhā|

athāsya
mudrā bhavati| dakṣiṇahastena vāmasmuṣṭiṃ kṛtvā kanīyasīm aṃguṣṭheṇākramya śeṣāṃgulavajralakṣaṇāḥ
kṛtvānāmikāṃ

tarjanīṃ
ca vajrākareṇa kañcin nāmayet| iyaṃ paśupater mudrā|

viṣnur
garuḍārūḍhaḥkṛṣṇ avarṇaś caturbhujaḥ| dakṣiṇabhujābhyāṃ

gadāvajradharaḥ|
vāmābhyāṃ śaṃkhacakradharaḥ|

vajrahemā
kanakavarṇā āsanabhujāyudhaviṣṇuvat|

vajraghaṇṭāmayūrārūḍho
raktavarṇaḥ ṣaḍmukho dakṣiṇabhujābhyāṃ

śaktivajradharaḥ|
vāmābhyāṃ kukkuṭaghaṇṭāvajradharaś ca|

vajrakaumārī
vajraghantāvad eva jñeyā|

maunavajro
haṃsārūḍhaḥ kanakavarṇaś caturmukho dakṣiṇabhujābhyāṃ vajrakṣasūtradhārī|
vāmābhyāṃ daṇḍakamaṇḍaludhārī|

 

vajraśāntir
brahmavad jñeyā|

vajrāyudhaḥ
śvetagajārūḍho gauravarṇo vāmabhujena viśvavajradharo

dakṣiṇena
lokottaravajradharaḥ|

vajramuṣṭir
vajrāyudhavaj jñeyā|

vajrakuṇḍalī
krodhaś ca rathārūḍho dakṣiṇakareṇa sapadmena

vajradharo
vāmena sapadmenādityamaṇḍaladharo raktavarṇaḥ|

vajrāmṛtā
vajrakuṇḍalikrodhavad eva|

vajraprabhakrodhaḥ
sitavarṇo haṃsārūḍho dakṣiṇakareṇa vajradhārī

vāmena
padmacandradharaḥ|

vajrakāntir
vajraprabhakrodhavat|

 

(64 )

 

vajradaṇḍakrodhaḥ
kacchapārūḍho nīlavarṇo dakṣiṇa kareṇa

vajradhārī
vāmena daṇḍadharaḥ|

daṇḍavajrāgrī
vajradaṇḍakrodhavat|

vajrapiṃgalakrodha'jārūḍho
raktavarṇo dakṣiṇakareṇa vajradharo vāmena mānuṣam ādāya bhakṣayan avasthitaḥ|

vajramekhalā
vajrapiṃgalakrodhavat|

vajraśauṇḍo
gaṇapatir gajavāhano dakṣiṇakareṇa vajraṃ dhārayed vāmena lāṃgalaṃ dhārayed
avasthitaḥ| sitavarṇaḥ|

vajraviṇayā
vajraśauṇḍavad ayan tu viśeṣo yad uta vāmakareṇa khaṭvāṃgadhāriṇīti|

vajramālo
gaṇapatiḥ śyāmavarṇaḥ kaukilarathārūḍho dakṣiṇakareṇa

vajradharo
vāmena kusumamāīādharaḥ|

vajrāsanā
vajramālāvad ayan tu viśeṣo yad uta vāmakareṇa śaktidhāriṇīti|

vajravaśī
śukarathārūḍho gauravarṇo dakṣiṇakareṇa vajradharo vāmena makaradhvajadhārī|

vajravaśā
vajravaśīvad ayan tu tasyā viśeṣo yad uta raktavarṇeti|

vijayavajro
gaṇapatir maṇḍukārūḍhaḥ sitavarṇo dakṣiṇakareṇa vajradharo vāmena khaḍgadharaḥ|

vajrasenā
vijayavajravat|

vajramusaladūtaḥ
puṣpavimānārūḍho gauravarṇo dakṣiṇakareṇa vajradharo vāmena musaladharaḥ|

vajradūtī
vajramusalavad ayan tu tasyā viśeṣo yad uta vāmena khaṭvāṃga- dhāriṇīti|

vajrāniladūto
nīlavarṇo mṛgārūḍho dakṣiṇakareṇa vajradhārī vāmena paṭadhārī| vegavajriṇī
vajrāniladūtavat|

vajrānaladūto'jārūḍho
raktavarṇa ūrdhvajvālāprabhas triśikhājvālo

dakṣiṇabhujābhyāṃ
vajrakavacadharo vāmābhyaṃ daṇḍakamaṇḍaludharaś ca| vajrajvālā vajrānalavat|

vajrabhairavadūto
nīlo vetālārūḍho dakṣiṇakareṇa vajradhārī vāmena gadādhārī|

 

(65 )

 

vajravikaṭā
dūtī vajrabhairavavad ayan tu viśeṣo'syā yad uta vāmena pāśadhāriṇīti|

vajrāṃkuśaceṭaḥ
śeṣanāgārūḍho nīlo varāhamukhaḥ| dakṣiṇena

vajradharo
vāmenāṃkuśadharaḥ|

vajramukhī
ceṭī puruṣavāhanā nīlā varāhamukhī dakṣiṇena vajradharā vāmena khaḍgadharā|

vajrakālaceṭako
mahiṣārūḍho nīlo dakṣiṇakareṇa vajradharo vāmena yamadaṇḍadharaḥ|

vajrakalī
ceṭī vetālavāhanā vāmakareṇa khaṭvāṃgadhāriṇī dakṣiṇakareṇa vajradhāriṇī kṛṣṇavarṇā|

vajravināyakaceṭaka
undurārūḍhaḥ sitavarṇo gajamukho dakṣiṇakarābhyāṃ

vajraparaśudharo
vamābhyāṃ triśūladharo daṇḍadharaś ca| sarpayajñopavītaḥ| vajrapūtanā ceṭī
nīlavarṇa dakṣiṇena vajradharā vāmena sammārjanikādharā| undurārūḍhā|

nāgavajraceṭako
makarārūḍho'ṣṭaphaṇaḥ sitavarṇo dakṣiṇena vajradharo vāmena nāgapāśadharaḥ|

vajramakarā
ceṭī makarārūḍhā sitavarṇā|  aṣṭaphaṇā|
dakṣiṇena vajradharā vāmena vajrāṃkitamakaradharā|

bhīmā
śyāmavarṇā dakṣiṇena vajradhāriṇī vāmena khaḍgapheṭakadhāriṇi|

śrī
gauravarṇā dakṣiṇena vajradharā vāmena padmadharā|

sarasvatī
vīṇāhastā vāmena dakṣiṇena vajradharā|

 

(66 )

 

durgā
śyāmavarṇā siṃhārūḍhā dakṣiṇabhujābhyāṃ vajracakradharā vāmābhyāṃ paṭṭiśāśaṃkhadharā|

sarvāsāṃ
mātṛṇāṃ rudrādīnāṃ ca varuṇaparyantānāṃ yad dakṣiṇakareṣu vajram uktaṃ tat
trisūcikaṃ jñeyam iti| sarvalaukikaīokottarāś ca devatā vairocanasaṃmukhaīekhyā
iti|

tataḥ
sandhyākāle saṃprāpte vajraterintirīṃ baddhvā nīlapuṣpamālām ādāya maṇḍalaṃ
praviśec caturhuṃkāram udāharan vajravairocanasaptapradakṣiṇaṃ ca śaṃkhavajraghaṇṭāṃ
vādayan kurvāt| sarvamaṇḍalaṃ cānātirikta dośaśāntaye nirīkṣya mālāṃ bhagavato
niryātya vajranṛtyaṃ kṛtvā| ādāya svaśirasi bandhec caturhuṃkāreṇaiva|

tatha
yathoktaṃ yad ūnaṃ paripūrayet||

vijahyād
adhikaṃ buddha ābādhayed vajraghaṇṭaṃ||

sidhyate
na ca duṣyate|| iti|

tato
madhye sthito bhūtvā vajrācaryasamāhitaḥ||

manasodghāṭayec
caiva vajradvāracatuṣṭayam||

oṃ
vajrodghāṭaya samaye praveśaya huṃ| iti|

mudrā
cāsya bhavati|

dvivajrāgrāṃgulī
samyak samdhāryottānato dṛḍham||

vidhārayet
susaṃkruddho dvārodghāṭanam uttamam|| iti|

tato'ṃkuśādibhiḥ
karmāṇi kṛtvā saptaratnamayaṃ kalaśaṃ

mṛnmayaṃ
vākālamūlam uccagrīvaṃ īambauṣṭhaṃ mahodaraṃ divyagandhodakaṃ

 

(67 )

 

sarvaratnauṣadhisarvadhānyaparipūrṇaṃ
saphalaṃ sapallavaṃ sadvastrāvabaddhakaṇṭhakaṃ kṛtarakṣaṃ bahiḥ samantād
divyagandhānuliptaṃ sragviṇaṃ vajrāṃkitam upari mahāvajrādhiṣṭhitaṃ
krodhaterintirīparigṛhītayā vajrakusumalatayā|

 

oṃ
vajrodaka huṃ ity anenāṣṭottarasahasrābhimantritaṃ caturhuṃkāreṇa cāṣṭaśatābhimantritaṃ
kṛtvā bhagavato vajrahuṃkārasyāgrataḥ saṃsthāpya| praveśadvārābhimukhaṃ ca
bahir dvitīyaṃ kalaśaṃ caturhuṃkareṇāṣṭaśatajaptaṃ sthāpayet|

tenodakenātmaśiṣyābhiṣekaṃ
kṛtvā| praveśamudrāṃ baddhvā na bandhayed vā| pravālaṃ jātarūpaṃ ca śaṃkhaṃ
muktāmaṇis tathā|  sarvaratnāni siṃhīvyāghrīgirikarṇāsahadevāś
ceti sarvauṣadhayaḥ|

tilān māṣān
yavān dhānyān godhūmāṃś cāpi pañcamān|

śabdena [sarvavrīhīṇāṃ
pañca tān
] upalakṣayet| tad anu catuḥpraṇāmādipūrvakaṃ saṃvaraṃ grāhayitvā
vajrayakṣeṇa nīlavastrāṇi parijapya sattvoṣṇīṣeṇa vastraṃ dvārapālair mukhaveṣṭanaṃ
vajrakavacenottarīyam  ābaddhoṣṇīṣādika
ācāryaḥ krodhaterintiryā nīlapuṣpam ādāya|

oṃ
vajrasamayaṃ praviśyāmīty udīrayan praviśya sarvatathāgatān vijñāpayet| ahaṃ
bhagavan ityādinā|

tato
vajrodakaṃ pītvātmāveśaṃ kṛtvā tāṃ mālāṃ mahāmaṇḍale

prakṣipya
svaśirasi baddhvā mukhabandhaṃ muktvā yathāvad maṇḍalaṃ dṛṣtvā tiṣṭha
vajretyādinā praveśamudrāmokṣaṃ ca kṛtvā| udakābhiṣekaṃ pañcabuddhamukuṭaṃ paṭṭavajramālādhipativajranā
mābhiṣekaṃ

 

(68 )

 

bhagavataḥ
sakāśād bhagavantaṃ praṇamya gṛhītvā| tattvaṃ dharmasamayaṃ siddhivajravrataṃ
cādāya| puṣpādibhir lāsyādibhiś cātmānaṃ saṃpūjya| gāthāpañcakenānujñāṃ ca tu
huṃkāram udgatāvyākaraṇaṃ cādāya punaḥ svādhiṣṭhānādikaṃ kṛtvā
yathābhirucitajāpaṃ ca
[ huṃkāravajro'haṃ ] huṃkāravajro'ham iti|
svanāmoccāraṇaṃ kṛtvā vairocanamahāmudrāṃ baddhvā| tanmantreṇa aḥkārāntena
vairocanasthāne tathāgatavajram ātmānam āveśayet| vajro'ham iti vajrāhaṃkāraṃ
vibhāvya| tad vajraṃ vairocanaṃ bhāvayet| vajradhātur aham iti| evaṃ yāvad
vajraveśamahāmudrāṃ baddhvottaradvāre tanmantreṇāḥkārāntena vajrāghaṇṭām
ātmānam āveśayet| vajraghaṇṭāham ity ahaṃkāram utpādya tāṃ vajrāveśakrodho'ham
iti bhāvayed evaṃ vajreṇa sādhitaṃ bhavati| sattvavajrāṃkuśīṃ baddhvā
vajrācāryaḥ tataḥ punaḥ kurvan acchaṭāsamghātaṃ sarvabuddhān samājayet|

oṃ
vajrasamāja jaḥ vaṃ hoḥ iti| ekaviṃśativāraṃ pravartayet| tataḥ śīghraṃ
mahāmudrāṃ vajrakrodhasamayam uccārayet| sakṛd vāraṃ nāmāṣṭakaṃ śatam uttamam|

tato vajrāṃkuśādibhiḥ
svadvāreṇākṛṣya praveśya baddhvā vaśī

kṛtya
yathāvac caturhuṃkāreṇārghaṃ datvā| śrīvairocanādīn samayamudrābhir
bhadrakalpikaparyantān sādhayet| svamantram uccārya vadet| jaḥ huṃ vaṃ hoḥ
samayas tvaṃ samayas tvam aham|

tataḥ
svamantram uccārayed eva siddhā bhavanti||

atha
samayamudrā bhavanti|

vajrād
vikarṣasambhūtāḥ samayāgrās tu kīrtitāḥ||

tāsāṃ
bandhaṃ pravakṣāmi krodhabandhaṃ anuttaram||

bāhuvajraṃ
samādhāya kaniṣṭhāṃkuśabandhitā||

trilokavijayā
nāma tarjanī dvayatarjanī||

tathaivāgrā
mukhasaṃgā maṇis tu pravikuñcitā||

samotthamadhyamā
padmā tu madhyāgradvayatarjanī||

 

(69 )

 

tarjanīdvayaṃ
vajraṃ tu dakṣiṇāṃkucitāṃkuśī||

tathaivāgrastahuṃkārāḥ
sādhukārās tathaiva hi||

dvyagrasaṃsthā
bhṛkuṭyāṃ tu hṛdi suryāgramaṇḍalā||

prasāritabhujā
mūrdhni tarjanī mukhahāsinī||

tarjanī
nakhasaṃsaktā kośamuṣṭis tu dakṣiṇā||

samamadhyaguṇṭhacakrā
tu mukhataḥ pratiniḥṣṛtā||

tarjanīmadhye
vajrā tu grīvāveṣṭitatarjanī||

agrādikamahādaṃṣṭrā
grastāgrāvajramuṣṭitā|| iti|

lāsyādīnāṃ
tu vajradhātu uktā eva huṃkṛtā| tadyathā|

vajrabandhaṃ
baddhvā hṛdayaṃ tu samāṃguṣṭhā||

suprasāritamālinī||

añjalyagramukhoddhāntā
nṛtyato mūrdhni saṃyutā||

vajrabandhaṃ
tv adhodānāt svañjaliś cordhvadāyikā||

samāṃguṣṭhā
nipīḍā ca suprasāritalepanā||

ekatarjanī
saṃkocā dvyaṃguṣṭhagranthibandhitā||

aṃguṣṭhāgrakaṭābandhā
vajramuṣṭyagrasaṃdhitā||

hṛdayamaṇḍale
pañcasūcikavajraṃ vicintya| huṃkāram evoccārayatā

sarvamudrā
bandhanīyā|

atha
mudrāyā niyamo bhavati| vairocanavajrahuṃkāraratnahuṃkāradharmahuṃkārakarmahuṃkarasthāne
ca| atha ratnahuṃkārādīnāṃ mantrāṇi bhavanti|

oṃ vajrabhṛkuṭī
krodhānaya sarvaratnāni hriḥ phaṭ|

oṃ vajradṛṣṭikrodha
duṣṭān māraya huṃ phaṭ|

oṃ
vajraviśvakrodha kuru sarvaviśvarūpayā sādhaya huṃ phaṭ|

anyamudrāḥ
sattvavajrīm ārabhya draṣṭavyāḥ| tathā hi sarvavidyottamānāṃ

vijayamantretyuktam|
savajrahuṃkāramudrāsaṃgrahaś ca bhagavān vajrahuṃkāro paṭhyate| na cānyā
vajrahuṃkārā bhavatum arhanti| sarvatantreṣu vajrahuṃkārā

nirdiṣṭeti|
tad anu tathaiva jihvāyāṃ vajraṃ nyasya yathā krameṇa buddhavajradharādīnāṃ
dharmākṣarāṇi nyasyet| etāni ca tāni|

 

(70 )

 

huṃkāro
buddhavajribhyāṃ traḥkāro vajragarbhataḥ hrīḥkāro vajrasenasya aḥkāro
vajraviśvataḥ|

huṃ
sattvavajryaḥ| traḥ ratnavajryāḥ| ī hrīḥ dharmavajryāḥ| aḥ karmavajryāḥ|

huṃ he trāṃ
traṃ hi hṛḥ deḥ haḥ| iti vajrasattvādīnām|

mahārate
huṃ| rūpaśobhe huṃ| śrotrasaukhye huṃ| sarvapūjye huṃ|

prahlādini
huṃ| phalāgame huṃ| sutejāgri huṃ| sugandhāgri huṃ|

āpāhī jaḥ
huṃ| āhi huṃ huṃ huṃ| he sphoṭa vaṃ huṃ| ghaṇṭa aḥ aḥ huṃ|

iti|
vajralāsyādīnāṃ vajrāveśaparyantānām iti|

tadanantaram
aḥkārāṇi hṛdi viśvavajrān niṣpādya karmamudrāṃ

badhnīyāt|
tatremāḥ krodhamuṣṭidvidhākṛtya| vāmavajrāṃgulī grāhyā dakṣiṇena samutthitā||

bodhyagrī
nāma mudreyaṃ buddhabodhipradāyikā|| sagarvotkarṣaṇaṃ

dvābhyāṃ
vajrahuṃkāravajrasattvasattvavajrīṇāṃ|

aṃkuśagrahaṇasaṃsthitā
vāṇaghaṭanayogā ca||

sādhukāraṃ
hṛdi sthitā abhiṣekaṃ dvivajraṃ tu||

ratnahuṃkāravajrabhṛkuṭikrodharatnavajrīṇām||

hṛdi
sūryapradarśanaṃ vāmasthabāhudaṇḍā ca||

tathāsya
parivartitā savyāpasavyavikoca||

dharmahuṃkāravajradharmadharmavajrīṇām||

hṛdvāmā
khaḍgadhāriṇī alātacakrabhramitā||

vajradvayamukhoṭṭhitā
vajranṛtyabhramonmuktā||

kapotoṣṇīṣasaṃsthitā||
karmahuṃkāravajrakarmakarmavajrīṇāṃ
,

kavacakaniṣṭhādaṃṣṭrāgrā
muṣṭidvayanipīḍitā||

vajragarvaprayogeṇa
named āśayakampitaiḥ||

mālabandhā
mukhoddhāntā nṛtyato mūrdhani saṃsthitā||

adha hkṣeporddhvaprakṣepā
samāṃguṣṭhanipīḍitā||

 

(71 )

gandhalepanayogāc
ca pūjāmudrā prakīrtitā||

tarjanyaṃkuśabandhena
kaniṣṭhāyā mahāṃkuśī||

bāhugranthikaṭāgrābhyāṃ
pṛṣṭhayoś ca nipīḍitā|| iti| 
dvārapālamudrāḥ|

sarvāś ca
karmamudrā nṛtyodbhavāḥ|

tato
yathālekhānusārato vairocanādīnāṃ mahāmudrābandhaṃ kuryāt|
vajrasattvaratnadharmakarmakrodhānāṃ yā mahāmudrās taḥ
sattvaratnadharmakarmavajriṇām api vajrādyantargatāḥ strīrūpadhāriṇyaś ca taḥ|
yāṃ yāṃ mudrāṃ tu badhnīyād yasya yasya mahātmanaḥ|

sarvamudrāsamayaḥ|

 

vāmatathāgatamuṣṭim
uttānaṃ kṛtvā dakṣiṇahasta tarjanyaṃguṣṭhābhyāṃ

kanyasām
ārabhya vikāsya saṃpuṭāñjaliṃ kuryāt|

iyaṃ
maitreyādīnāṃ samayamudrā| vidyā caiṣāṃ pūrvoktā| tām eva vidyāṃ teṣāṃ jihvāsu
nyased iyaṃ teṣāṃ dharmamudrāḥ| ākāreṇa svahṛdi viśvavajraṃ niṣpādya teṣāṃ
īekhyānusārato mahāmudrā baddhvā

karmamudrā
bhavanti|

svahṛdi
pañcasūcikaṃ vajraṃ vicintya īekhyānusārata eva teṣāṃ mahāmudrā badhnīyāḥ|
saiva vidyā sāmānyaiveti|

kaniṣṭhāṃguṣthabandhe
tu vāmamadhyāṃgulitrike triśūke madhya śūlaṃ tu vajramudrāparigrahaṃ
vajravidyottameyaṃ vajraśūleti kīrtitā|

 

ataḥ paraṃ
pravakṣāmi māyāvajrādisaṃjñinām||

vajrabandhaṃ
dṛḍhīkṛtya vāmavajraṃ tu bandhayet||

vajramuṣṭir
iti khyātā sarvavajrakuleṣv iyam||

dvidhīkṛtya
tu tad vajraṃ sarvacihnaniveśitam||

 

(72 )

 

sarvavajrakulānāṃ
tu mudrāsu ca niveśayet||

prasāritāgrapṛṣṭhasthā
jyeṣṭhāṃguṣṭhagrahādhakā||

oṃkāramūrdhni
saṃsthā tu vajratvarā-pratiṣṭhitā||

vidyārājamahāmudrāgaṇaḥ|

prasāritāgrītāpāṇir
hastapṛṣṭhe tathaiva ca||

muṣṭisaṃsthā
bhujadvā ca mukhataḥ parivartitā||

vajrakrodhamahāmudrāgaṇaḥ|

vāmāṃguṣṭhasusaṃsthā
tu mālābandhaniyojitā||

dakṣiṇenārthadāyī
ca khaḍgamudrāgramuṣṭigā||

mahāgaṇapatimudrāgaṇaḥ|

dakṣiṇagrastamusalā
prasāritabhujas tathā||

dakṣiṇejvāle
saṃdarśya vajramuṣṭiprakaṃpitā||

dūtamahāmudrāgaṇaḥ|

sagarvamukhadaṃṣṭrāgrā
daṇḍaghātaprayojitā||

bāhusaṃkocalagnā
ca vajradakṣiṇahāriṇī||

ceṭamahāmudrā|

athomādimātṛgaṇamudrā
bhavati|

vāmavajrabandhena
triśūlāṃjaṃ tu pīḍayet||

anayā
baddhayā samyak siddhyed vidyottamaḥ svayam

sarvavajrakulānāṃ
tu vāmavajrāgrasaṃgraham||

mudrābandhaṃ
pravakṣāmi samayānāṃ yathāvidhi||

cakrasarvāgrasaṃpīdā
ghaṇṭamudrā tathaiva ca||

tathaivauṃkāramudrā
tu siṃhakarṇiparigrahā||

mudrā
rājanikā jvālāparigrahā caiva||

prabhāsaṃgraham
eva ca||

daṇḍamuṣṭigrahā
caiva mukhataḥ parivartitā||

krodhasamayaḥ|

phaṇāmudrā
ca mālā ca vajrāvastabhyanāmikā||

mūrdhni
sthā caiva gaṇikā maṇḍalavadvāraphaṇikā||

gaṇikāsamayāḥ|

bāhusaṃkocavaktrā
ca pṛṣṭhataḥ parivartitā||

jvālāsphuliṃgamokṣā
ca vidāritamukhasthitā||

dūtasamayāḥ|

 

(73 )

 

dvyantapraveśitamukhī
pīḍya caiva prapātinī||

bāhuveṣṭanaveṣṭā
ca sahasāhāriṇī tatheti||

ceṭāsamayā
iti||

tato
mahādevādijihvāsu tadmantraṃ nyasya| akāreṇa svahṛdi tathaiva vajraṃ niṣpādya|
teṣāṃ mudrā baddhāḥ karmamudrā bhavanti| svahṛdi pañcasūcikavajraṃ vibhāvya|
mahāmudrā īekhyānusārato bandhanīya iti|

 

tato
bhagavantaṃ vairocanaṃ bhadrakalpikaṃ bāhyavajrakulāni ca vajraratnābhiṣekenābhiṣiñcya|
śrīvajrahuṃkārādīn pañcabuddhamukuṭavajramālāpaṭābhiḥṣekair abhiṣiñcet|
tato'rghaṃ datvā pūjāṃ kuryāt| tatra tāvad ratnādimayān kalaśān pūrvoktaīakṣaṇān
vajrādisvacihnakān vairocanādimantrair aṣṭottaraśatajaptān bāhyamaṇḍalaṃ
bāhyato niveśayet| pūrṇakuṃbhāś ca vastrayugalakṣaṃ daśasahasrakaṃ śataṃ
pratyekam ekaṃ vā

sarvasāmānyam|
nānāprakārāṇi vitānāni catuḥkoṇe vicitrapatākāvasaktāni chatradhvajapatākāś ca|
oṃkāreṇa śrīvajrahuṃkāreṇa ca parijapya| vajraspharaṇam ity anena sarvadevatān

niryātayet|
puṣpavṛkṣaśataṃ caturo vā vṛkṣān sarvapuṣpāṇi ca|

vajrānalena
mudrāyuktena|

oṃ vajrapuṣpe
huṃ iti ca puṣpamudrayābhimantrya| sarvagandhān suvāsāṃś ca vilepanasugandhakān
tathaiva vajrānalena| oṃ vajragandhe huṃ ity anayā ca gandhamudrāyuktayā
karpūrāguruturuskāni candanādisaṃmiśrāṇi| tathaiva vajrānalena oṃ vajradhūpe huṃ
ity anayā dhūpamudrāsahitayā dhūpaghaṭikālakṣaṃ daśasahasraṃ śataṃ yathālābhaṃ
vā pradīpalakṣam daśasahasraṃ śataṃ sarvapradīpān pradīpavartijvalitayuktaṃ kuṇḍaṃ
sahasraṃ ca daśaikaṃ vā| tathaiva vajrānalena oṃ vajrāloke ity anayā
pradīpamudrāyuktayā parijapya| oṃ vajraspharaṇamity udīrayan niryātayet|
balyupahāraṃ ca lakṣaṃ daśasahasraṃ śataṃ daśasaṃkhyāṃ vā svastikam āditaḥ kṛtvā
nānāprakārāṇi ca bhakṣāṇi| tathaiva vajrānalena parijapya|

 

(74 )

 

akāro
mukhaṃ sarvadharmāṇāṃ ādyanutpannatvād ity udīrayan niryātayet|
daśavādyasahasrāṇi sahasraśataṃ vādyāni daśavādyāni

vā huṃkāreṇa
vādyamudrābhir vajramuṣṭibhyāṃ karāṃgulibhir vādyābhinayadaśaprakārāḥ| tadyathā
vīṇāvaṃśāmurajāmukundākāṃsābherīmṛdaṃgapaṭahaguṃjātimilābhinaś ceti| vādyanaṭanartakakuṇḍalamukuṭādipājāś
ca| oṃkāreṇābhimantrya|

tathā paṭāvalambanā
kāryā srak cāmaravibhūṣitā|

hārārdhahāraracitāracitārdhacandropaśobhitā|
turaṃgahastigoyūthā

dātavyāś
ca sukalpitāḥ|

toraṇāni
ca ramyāṇi ghaṇṭādisahitāni ca| vajraspharaṇam ity anena|

 

oṃ
vajrasattvasaṃgrahād vajraratnam anuttaraṃ vajradharma gāyanair vajrakarmakaro
bhaved ity udīrayan| nṛtyaṃ kṛtvā vajralāsyādyaṣṭavidhapūjābhiḥ krodhamuṣṭidvayayuktakarmamudrābhiḥ
sarvamaṇḍalaṃ pūjayet| vajramuṣṭidvayaṃ baddhvā tarjanīdvayaṃ prasārya krodhamuṣṭidvayaṃ
bhavati|

 

punar
vajrakulamaṇḍalaloktaṣoḍaśakarmamudrābhir api saṃpūjya sarvakrodhakulavijñaptiṃ
kuryāt| sarvasattvārthaṃ kurudhvaṃ sarvasiddhaya iti| tato bāhyabaliṃ dadyād
uttarasādhakaṃ maṇḍale pratiṣṭhāpya| salājaṃ satilaṃ sāmbhaḥ sabhaktaṃ kusumaiḥ
saha satila kādibhaktaiś cākārādinā parijapya| pūrvadigbhāgam ārabhya trikṣepāṃ
gandhapuṣpadhūpadīpārghaṃ cādāv ante

dadyāt|
tatra pūrvaṃ tāvan maṇḍalāni kārayet| tata āvāhayet|

tataḥ
samayaṃ darśayet| arghaṃ ca datvā gandhādibhiḥ saṃpūjya

baliṃ
dadyāt| tato visarjayed iti|

 

(75 )

 

tatreme
mudrāmantrā bhavanti|

ālīḍhapadena
sthitaḥ| prāṅmukho vāmavajraṃ darśayet| dakṣiṇaṃ kaṭideśe saṃdhārya tarjanyaṃkuśyāvāhayet|
tarjany aṃkuśarahitā| śakrasya samayamudrā|

 

pratyālīḍhapadena
sthitvāvāhanamudrāyas tarjanīṃ prasārya visarjanamudrā| athāsya mantraḥ| namo
vajrasya diśi vajrapāṇe rakṣa svāhā| dakṣiṇakaratarjanī kuṇḍalākāreṇa kuṃcayitvā
madhyamāsūcyās tṛtīyaparve dhārayed aṃguṣṭhakaṃ ca karamadhye| agner
āvāhanamudrā|

āvāhanamudrāyā
aṃguṣṭhaṃ tarjanīpārśvaśritam| agneḥ samayamudrā| asyā eva mudrāyaḥ
karamadhye'bhimukhāv aṃguṣṭhatarjanīnakhāv ekato yojyau visarjanamudrā| mantraḥ|

agne ehi
ehi kapila jvala jvala daha śikhito lola virūpākṣa svāhā|

 

yāmyām
abhimukho yogī| abhimukhakarau kṛtvābhyantaravajrabandhe madhye'ṃguṣṭhayugalaṃ
bahir anāmikādvayāsaktasūcī punar abhyantare dhārayet| yamasyāvāhanamudrā|
anāmikāṃ punar bāhyataḥ sūcīṃ tathaiva kṛtvā| hṛdayedhārayet| samayamudrā|
anayaivānāmikāsūcyā visarjanaṃ bhavati|

asya|
mantraḥ| yamāya svāhā|

nairṛtyām
abhimukhaḥ samapadasthito dakṣiṇakaramuṣṭiṃ

kṛtvā|
madhyamātarjanyāv evam ākuṃcya dhārayet khaḍgākāreṇa

saṃsthāpya
vāmakaraṃ kaṭideśe dhārayet| vāmatarjanīṃ

kuṃcayitvā|
naiṛṛtyer āvāhanamudrā|

asyā eva
mudrāyā vāmakaraṃ kaṭideśe'vasthitaṃ khaḍgamudrā| naiṛṛteḥ samayamudrā|
āvāhanamudrāyās tarjanīṃ

prasārya
visarjanamudrā| mantro'sya| sarvabhūtabhayaṃkaraṃ kuru kuru svāhā|

 

(76 )

 

vāruṇyāṃ
diśi samapadasthito dakṣiṇakaratarjanyaṃguṣṭhāv ekato yojayed vāmamuṣṭiṃ hṛdi
saṃdhārya vāmatarjanyaṃkuśenāvāhayet| varuṇasyāvāhanamudrā| asyā eva
vāmatarjanīmuṣṭiyogato dhārayet pāśamudrā| āvāhanamudrāyās tarjanīṃ

prasārya
visarjanamudrā| mantro'sya| tṛtṛpuṭa tṛtṛśikhitoli virūpākṣa svāhā|

vāyavyāṃ
diśy abhimukhaṃ sthitvā vāmakaramadhyamā sūcīmuktā

tarjanī kuṇḍalākāreṇa
tṛtīyaparve saṃdadhyābhimukhaṃ prasārayed dakṣiṇakaraṃ kaṭideśe saṃsthāpya| kuṃcitāṃguṣṭhena
vāyor āvāhanamudrā| asyā evāṃguṣṭhaṃ pūrvavat saṃdhārya vāyor samayamudrā|
āvāhanamudrāyā aṃguṣṭhaṃ prasārya visarjanamudrā| mantraḥ| oṃ śvasa khākhe
khukhāḥ svāhā|

 

kauberyabimukhaṃ
sthitaḥ karadvayam abhimukhaṃ kṛtvābhyantaravajrabandhaṃ kaniṣṭhādvayasūcīṃ
tasyāḥ pṛṣṭhato'nāmikāyugalaṃ pṛthak saṃdhārya madhyamāsūcīṃ vajrākāreṇa
nāmayet kuberāvāhanamudrā| asyā eva mudrāyā madhyamādvayam
abhyantaravajrabandhayogato nyasya kuberasya samayamudrā| āvāhanamudrāyā
madhyamādvayaṃ prasārya visarjanamudrā| mantra'sya| oṃ kuberāya svāhā|

 

aiśānyāṃ
diśy abhimukhaṃ sthitvā karāv ekato yojyāṃjaliṃ kṛtvā
kanyasānāmikātalavajrabandhaṃ kṛtvāṃguṣṭhayugalaṃ madhyamāśritaṃ madhyamāsūcyo
bahir vajrākāreṇa tarjanīdvayaṃ nyasya tad evākuṃcyopari parasparanakhāsaktaṃ
kuryād īśānāvāhanamudrā| asyā eva tarjanyau pūrvavad vajrākāreṇa dhārayed
īśānasamayamudrā| āvāhanamudrāyās tarjanyau prasārya visarjanamudrā|

 

(77 )

 

mantraḥ| oṃ
juṃ juṃ śiva svāhā|

pratyālīḍhasthānastho'ṃjalyākāreṇa
hastau saṃdhārya| ūrdhvaṃ dṛṣṭvā tarjanīdvayāṃkuśyā brahmādīnām āvāhanamudrā|
asyā eva tarjanīdvayaṃ pūrvavat saṃsthāpya samayamudrā| āvāhanamudrāyās
tarjanīdvayaṃ prasārya visarjanamudrā| mantrās teṣām| oṃ ūrdhvaṃ brahmaṇe
svāhā| oṃ sūryāya grahādhipataye svāhā| oṃ candrāya nakṣatrādhipataye svāhā|

 

samapadaṃ
sthānam āsthāya hastadvayam ekato yojyāvicalānyony āṃgulyagrā saṃyojyāṃguṣṭhau
vartulākāreṇādhodṛṣṭiṃ kṛtvā

pṛthivyādīnāṃ
tarjanyaṃkuśābhyām āvāhanam| tarjanyau pūrvavad

vyavasthāpya
samayamudrā| āvāhanamudrāyāḥ prasāritatarjanībhyāṃ

visarjanamudrā|
mantraḥ| oṃ adhaḥ pṛthivyai svāhā| oṃ asurebhyaḥ svāhā| oṃ nāgebhyaḥ svāhā|

tata
ācamanaṃ svamantrair eva sarveṣāṃ datvā| saśiṣyagaṇasya

mamāvighnaṃ
kuruta karmasiddhiṃ ca me prayaccha| ity uktvā sarvān visarjayed iti|

atha subāhuparipaṭhitagāthābhlr
baliṃ dadyāt|

devāsurāḥ
sarvabhujaṃgasiddhāḥ||

tārkṣāḥ
suparṇāḥ kaṭapūtanāś ca||

gandharvayakṣā
grahajātayaś ca||

ye kecid
bhūmau nivasanti divyāḥ||

nyastaikajānuḥ
pṛthivītale'smin||

kṛtāṃjaīir
vijñāpayāmi tāṃs tu||

saputradāraiḥ
saha bhṛtyasaṃghaiḥ||

śrutvā
ihāyāntu anugrahārtham||

ye merupṛṣṭhe
nivasanti bhūtāḥ||

 

(78 )

 

ye nandane
ye ca surālayeṣu||

ye
codayāste ravimaṇḍale ca||

nagareṣu
sarveṣu ca ye vasanti||

saritsu
sarvāsu ca saṃgameṣu||

ratnālaye
cāpi kṛtādhivāsāḥ||

vāpītaṭāgeṣu
ca palvaleṣu||

kūpeṣu
vapreṣu ca nirjhareṣu||

grāmaghoṣeṣu
surakānane vā||

śūnyālaye
devagṛheṣu ye ca||

vihāracaityāvasathāśrameṣu||

maṭhesu
śaīāsu ca kuñjarāṇām||

ye bhūbhṛtāṃ
citragṛhe vasanti||

rathyāsu
vīthīṣu ca catvareṣu||

ye caikavṛkṣeṣu
mahāpatheṣu||

mahāśmaśāneṣu
mahāvaneṣu||

siṃhebha ṛkṣādhyuṣiteṣu
ye ca||

vadanti
ghorās mahāṭavīṣu||

dvīpeṣu
divyeṣu kṛtālayāś ca||

merau
śmaśāne nivasanti ye ca||

hṛṣṭāḥ
prasannāḥ srajagandhamālyam||

dhūpaṃ
baliṃ dīpaṃ vidhiṃ ca bhaktyā||

gṛhṇantu
bhuṃjantu pibantu cedam||

idaṃ ca
karmaṃ saphalaṃ juṣantu||

evaṃ tu kṛtvā
grahapūjanaṃ tu||

digarcanaṃ
tv ekamanā prakuryā||

indrā tu
vajrī saha devasaṃghaiḥ||

imaṃ ca gṛhṇantu
baliṃ viśiṣṭam||

agnir yamo
nairṛtir bhūpatiś ca||

 

(79 )

 

apāṃ patir
vāyudhanādhipatiḥ||

īśānabhūtādhipatiś
ca devāḥ||

ūrdhvaṃ tu
candro'rkaḥ pitā mahāṃś ca||

devāḥ
samastā bhuvi ye ca nāgāḥ||

dharādharā
guhyagaṇaiḥ sametāḥ||

pratipratitvekanivedanaṃ
tu||

svakasvakāś
caiva diśāsu bhūtāḥ||

gṛhṇantu
tuṣṭaḥ sabalāḥ sasainyāḥ||

saputramitrasvajanaiḥ
sametāḥ||

dhūpaṃ
baliṃ dīpaṃ puṣpavilepanaṃ ca||

bhuṃjantu
jighrantu pibantu cedam||

idaṃ ca
karmaṃ saphalaṃ juṣantu|| iti|

 

tatrāyaṃ
sabāhyābhyanrare balipradānamantraḥ| akāro mukhaṃ sarvadharmāṇāṃ
ādyanutpannatvād iti|

tato paspṛśya
pūrvadvārābhimukhāvasthitaḥ sarvakarmikakuṇḍamadhye śrītrailokyavijayamaṇḍalasarvadevatāmantrān
udāharan kusumair niveśya| homavidhinā śrīvajrahuṃkāramantreṇāṣṭottaraśataṃ
goghṛtenāhutiṃ dadyāt| śrīvairocanādimantrair api vajrāveśakrodhaparyantaiḥ
saptasaptāhutiḥ punaḥ|

tato
yathāvad agnikuṇḍe vairocanādīn puṣpair avākṛṣya valrocanādimantrair ālikhite
maṇḍale svasthāneṣu niveśayet|

tataḥ
sarvatathāgatān praṇamya|

aham
amukanāmnā ca vajrācāryo mahātapāḥ||

śiṣyān
praveśayiṣyāmi sarvasattvahitārthataḥ||

atra ca maṇḍalapraveśe
pātrāpātraparīksā na kāryā| tat kasya hetoḥ| santi bhadantas tathāgatāḥ kecit
sattvā mahāpāpakāriṇas ta idaṃ vajrahuṃkāramaṇḍalaṃ dṛṣṭvā praviṣṭvā ca
sarvāpāyavigatā bhaviṣyanti|

 

(80 )

 

santi
bhagavantaḥ sattvāḥ sarvārthabhojanakāmaguṇagṛddhāḥ samayadviṣṭāḥ puraścaraṇādīṣṭāśaktās
teṣām apy atra yathākāmakaraṇīyā praviṣṭānāṃ sarvāśāparipūrtir bhaviṣyati|

santi ca
bhagavantaḥ sattvā nṛtyagītahāsyalāsyāhāravihārapriyatayā

sarvatathāgatamahāyānadharmatānavabodhād
anyadevakulamaṇḍalāni praviśanti| sarvāśāparipūrtīsaṃgrahabhūteṣu
niruttararatiprītiharṣasaṃbhavakareṣu sarvatathāgatakulamaṇḍaleṣuśikṣābhayabhītān
na praviśanti| teṣāṃ apāyamaṇḍalapraveṣe yathā vasthitasukhātmasamayam eva
vajrahuṃkāramaṇḍaīapraveśo yujyate| sarvaratiprītyuttama sukhasaumanasyābhivaṛddhanārthaṃ
sarvāpāyagatipraveśābhimukhapathavinivartanāya ca| santi ca punar bhagavanto
dhārmikāḥ sattvāḥ sarvatathāgataśīlasamādhiprajñottamasiddhyupāyair

buddhabodhiṃ
prārthayanto dhyānavimokṣādibhir bhūmibhir yatnataḥ kliṣyante| teṣām atraiva
vajrahuṃkāramaṇḍale praveśamātreṇaiva sarvatathāgatatvam

api na
durlabham| kim aṃga punar anyasiddhir iti vijñāpayet|

tataḥ śiṣyān
praveśayet| tatra pañcaśikṣāpadaparigṛhītena

śrāmaṇerakabhikṣusaṃvaragṛhītena
vā| ācāryābhiṣekārhe nācāryapādayoḥ praṇipatyaivaṃ vaktavyam| tvaṃ me śāstā
mahārataḥ||

iccāmy ahaṃ
mahānātha mahābodhinayaṃ dṛḍham||

dehi me
samayatattvaṃ saṃvaraṃ ca dadasva me|| iti|

tato
vajrayakṣaparijaptaṃ nīlavastranivasanottarīyaṃ vajrāṃkuśādidvārapālacatuṣṭayaparijaptaṃ
mukhaveṣṭanaṃ śiṣyaṃ kṛtvā

catuḥpraṇāmaṃ
kārayet|

 

(81 )

 

puhaḥ puṣpakareṇa
śiṣyeṇācāryaṃ puṣpakareṇaiva deśanānumodanādhyeṣaṇāyācaṇāṃ ca kṛtvā vaktavyam|

dehi me saṃvaraṃ
vibho||

samanvāharantu
māṃ buddhā aśeṣā munibhāskarāḥ||

aham
amukanāmnā vai ācāryasamakṣaṃ sthitaḥ||

prayiśāmi
mahāguhyaṃ buddhanāṭakasaṃbhayam||

avaivartikacakradyaṃ
mahāmokṣapuraṃ varam||

praveśa māṃ
mahācārya sarvaguhyakuloccayam||

dadasva me
mahābhagam avaivartyabhiṣecanam||

dadasva me
mahācārya lakṣaṇasyānumodanam||

anuvyañjanasaṃyuktaṃ
buddhakāyaṃ manoramam||

dadasva me
mahācārya abhiṣekaṃ mahādbhutam||

ācaryo'ham
bhaven nityaṃsarvasattvārthakāraṇāt||

tata
ācāryeṇa sarvakulavijñaptiḥ kāryā|

ayam
evāmukanāmnā bodhicittaparigrahaḥ||

icchate
guhyacakre'smin praveṣṭāṃ samayasaṃvaram||

tata
ācāryeṇa vaktavyam|

icchase
tvaṃ mahātman mahāguhyakulaṃ śuddhaṃ rahasyaṃ parigṛhṇitum|

buddhaṃ
dharmaṃ ca saṅghaṃ ca triratnaśaraṇaṃ vraja||

etad
buddhakule ramye saṃvaraṃ bhavate dṛḍham||

vajraṃ ghaṇṭā
ca mudrā ca tvayā grāhyā mahāmate||

yad bodhicittaṃ
tad vajraṃ prajñā ghaṇṭā iti smṛtā||

ācāryaś ca
gṛhītavyaḥ sarvabuddhasamo guruḥ||

etad vajra
kule śuddhe saṃvaraṃ samayocyate||

caturdānaṃ
pradātavyaṃ tridive ca trirātrike||

āmīṣābhayadharmākhyā
maitrī ratnakuloccaye||

 

(82 )

 

saddharmaṃ
ca tvayā grāhyaṃ guhyaṃ triyānikam||

etat
padmakule śuddhe saṃvaraṃ samayocyate||

saṃvaraṃ
sarvasaṃyuktaṃ parigṛhṇīṣva tattvataḥ||

pūjākarma
yathāśaktyā mahākarmakuloccaye||

etat
pārājikākhyātāś caturdaśam ataḥ param||

na tyājyaṃ
na ca kṣeptavyaṃ mūlāpattir iti smṛtam||

tridive ca
trirātrau ca vartitavyaṃ dine dine||

yadā hānir
bhaved yogī sthūlāpattyo bhaviṣyati||

prāṇinaś
ca na te ghātyā adattaṃ naiva cāharet||

nacaret
kāmamithyāyāṃ mṛṣā naiva ca bhāṣayet||

mūlaṃ
sarvasyānarthasya madyapānaṃ vivarjayet||

akriyāṃ varjayet
sarvāṃ sattvārthaṃ vinayena ca||

sādhūnām
upatiṣṭheta yogināṃ paryupāsanam||

trividhaṃ
kāyikaṃ karma vacasā ca caturvidham||

manasā
triprakāraṃ ca yathāśaktyānupālayet||

manasā
triprakāraṃ ca yathāśaktyānupālayet||

hīnayānaspṛhā
naiva sattvārthaṃ vimukhaṃ na ca||

na saṃsāraparityāgī
na nirvāṇaratiḥ sadā||

apamānaṃ
na te kāryaṃ devatā na ca guhyake||

na ca
cihnaṃ samākramyaṃ mudrā vāhanam āyudham||

etat
samayam ity uktaṃ rakṣitavyaṃ tvayā mate||

tasyaiva
cāpi vaktavyam ācārya tu śṛṇuṣva me||

evam astu
kariṣyāmi yathā jñāpayase vibho||

utpādayāmi
paramam ityādi yāvat sarvān sthāpayiṣyāmi nirvṛtāv iti||

yas tu saṃvaraṃ
na gṛhṇāti tasya praveśamātram eva dātavyaṃ|

adya tvam
ityādi na brūyād ācāryābhiṣekaṃ ca na kuryāt|

tataḥ| oṃ
sarvayogacittam utpādayāmīty anena|

utpādayitvā
paramaṃ bodhicittam anuttaram||

vajram
asya pratiṣṭhāpya hṛdaye hṛdayena tu||

surate
samayas tvaṃ hoḥ vajrasiddhi yathāsukham|| ity anena|

 

(83 )

 

tatas taṃ
vajrahuṃkāram adhiṣṭhāya gandhapuṣpādibhir abhyarcya sragviṇaṃ surabhitānanaṃ
ca kṛtvottamāṃ dakṣiṇām ādāya bahiḥ sthitakalaśodakeṇabhiṣiñcya| oṃ gṛhṇa
vajrasamaya huṃ vaṃ ity anena krodhaterintirīṃ svayaṃ baddhvā śiṣyeṇa
bandhayet|

 

vajrabandhaṃ
tale kṛtvā chādayet kruddhamānasaḥ||

gāḍham aṃguṣṭhavajreṇa
krodhaterintirī smṛtā||

tatas
tayaivāṃguṣṭhābhyāṃ puṣpamālāṃ grāhayitvā praveśayed anena hṛdayena| oṃ
vajrasamayaṃ praviśāmīti| pūrvadvāre ca vajrāṃkuśena tam ākarṣayet| dakṣiṇena
pāśenaspraveśayet| paścimena sphoṭena badhnīyāt| uttare vajrāveśena veśayet|
punaḥ pūrvadvāreṇa praveśyaivaṃ vadet| abhyarcya sarvatathāgatakule praviṣṭas
tad ahaṃ tu vajrajñānam utpādayiṣyami|

 

yena
jñānena sarvatathāgatasiddhir api prāpsyase| kim anya siddhiḥ| na ca tvayādṛṣṭamanṇḍalasya
purato vaktavya|

ma te
samayo vyathed iti|

tataḥ
svayaṃ vajrācāryaḥ krodhaterintirīm evam ūrdhvamukhīṃ baddhvā vajraṃ śiṣyasya
mūrdhni sthāpyaivaṃ vadet| ayaṃ te samayavajro mūrdhniṃ te sphārayed yadi tvaṃ
kasyacid brūyāḥ| tatas tayaiva samayamudrayodakaṃ śayathā hṛda yena satkṛtya
parijapya tasmai vajraśiṣyāya pāyayed iti| tatredaṃ śayathā hṛdayam|

vajrasattvaḥ
svayaṃ te'dya hṛdaye samavasthitaḥ||

nirbhidya
tat kṣaṇaṃ yāyād yadi brūyā imaṃ nayam||

vajrodaka|
iti| tataḥ śiṣyāya brūyād adya prabhṛti te'haṃ vajrapāṇir yad ahaṃ brūyām idaṃ
kuru tat kartavyaṃ na ca tvayāham avamantavyo mā te viṣamāparihāreṇa kālakriyāṃ
kṛtvā narake patanaṃ syād iti|

 

(84 )

 

tad anu
akāraṃ vajraraśmimālāyuktaṃ svahṛdi cintayet| tataḥ śiṣyahṛdūrṇākaṇṭhamūrdhniṣu
candramaṇḍalasthapañcasūcikaṃ

jvālāvajraṃ
ratnaṃ padmaṃ viśvavajraṃ ca cintayet| ebhir yathā krameṇa

huṃ trāṃ hṛḥ
aḥ iti|

 

kapāṭodghāṭanamudrayā
svakīyaṃ śiṣyahṛdayaṃ codghāṭya svahṛdayād akāraṃ niścārya śiṣyahṛdgatavajramadhye
buddhyā praveśya sarvakāyam āpūryamāṇaṃ cintayet| evaṃ vadet| brūhi
sarvatathāgatāś cādhiṣṭhantāṃ vajrasattvo me āviśatu| tatas vartamānena
vajrācāryeṇa krodhaterintirīṃ baddhvedam uccārayitavyam

ayan tat
samaya vajraṃ vajrasattva iti smṛtam||

āveśayatu
te'dyaiva vajrajñānam anuttaram||

vajraveśa
aḥ iti|  10|20|30|40|50|60|70|80|90|100
vārānuccārya niyatam āviśati|

tataḥ
krodhamuṣṭiṃ baddhvā sattvavajrīmudrāṃ sphoṭayed idam udīrayet|

oṃ
sumbhani sumbhani huṃ| oṃ gṛhṇa gṛhṇa huṃ| oṃ gṛhṇāpaya gṛhṇāpaya huṃ|

oṃ ānaya
hoḥ bhagavan vajrarāja huṃ phaṭ| aḥ aḥ aḥ aḥ| 10| 20| 30| 40|50| 60|70|80|90|
śatavārān uccārayet| bhagavatā ca vajravātamaṇḍalyā ca vajrahuṃkāreṇa raktavarṇajvālāprabheṇapūryamāṇaṃ
cintayet| punar api yady āveśo na bhavati| tato ghaṇṭāsahitāṃ
vajrāveśasamayamudrāṃ baddhvā vāmapādena tasya dakṣiṇapādaṃ ākramyopary
ākāśadeśe vairocanaṃ śrīvajrahuṃkārasyopari tasyaivāveśanāya kruddhahuṃkāraraśmisamūhenākramyamāṇam
adhastāc ca vajravātamaṇḍalyā huṃkāreṇotthāpyamānam evaṃ pūrvādidiksthitair akṣobhyādibhiḥ|
huṃ trāṃ hṛḥ iti svabījaraśmivyūhaiḥ sampātyamānaṃ

cintayaṃs
tam āveśayet| huṃ vajrāveśa aḥ śatadho ccārayet|

atha
pāpabahutvād āveśo na bhavati| tadā pāpasphoṭanamud-

 

(85 )

rayā tasya
pāpāni sphoṭavet| tataḥ|

samidbhir
madhurair agniṃ prajvālya susamāhitaḥ||

nirdahet
sarvapāpāni tilahomena tasya tu||

 

oṃ
sarvapāpadahanavajrāya svāhā| iti dakṣiṇahastatale kṛṣṇatilaiḥ pāpapratikṛtiṃ kṛtvā
huṃkāraṃ madhye vicintya| tarjanyaṃguṣṭhābhyāṃ homayet| tato homakuṇḍān
nirgatya jvālākulair vajrais tasya śarīre pāpaṃ dahyamānaṃ cintayet| tataḥ
punar vajrāveśaṃ tathaivaṃ baddhvāveśayet| niyatam āviśati| evam api yasyāveśo na
bhavati tasyābhiṣekaṃ na kuryād iti| āviṣṭasya ca pañcabhijñādiniṣpattis tat kṣaṇād
eva bhavati| tataḥ samāviṣṭaṃ jñātvā punaḥ| oṃ vajrasattvasattvasaṃgrahādigītim
uccārya| krodhamuṣṭyā tathaiva sattvavajrīmudraṃ sphoṭayet| sa ced āviṣṭo
vajrasattvakrodhamudrāṃ

badhnīyāt|
tadācāryeṇa vajramuṣṭiṃ krodhamudrāṃ badhnīyāt| evam yāvat sa cet
vajrahāsamudrāṃ badhnīyāt|

tadā
vajradharmakrodhamudrāṃ bandhayed ity evaṃ sāṃnidhyaṃ kalpayanti| tatas tasya
jihvāyāṃ vajraṃ vicintya| brūhi vajra| iti vaktavyam| tataḥ sarvaṃ kathayati|
tatas tāṃ mālāṃ mahāmaṇḍale kṣepayet| praticcha vajra hoḥ| iti| tato yatra
patati so'sya siddhyati| tatas tāṃ mālāṃ tasyaiva śirasi bandhayet| oṃ pratigṛhṇa
tvam imāṃ vajrasattva mahābala| iti|

tato
mukhabandhaṃ muñced anena|

oṃ
vajrasattvaḥ svayaṃ te'dya cakṣūdghāṭanatatparaḥ||

udghāṭayati
sarvākṣo vajracakṣur anuttaram|| iti| he vajra paśya| iti| tato mahāmaṇḍalavajrāṃkuśād
ārabhya yāvad vairocanaparyantaṃ darśayet| tatas tiṣṭha vajretyādinā śiṣyapraveśamudrāṃ
mokṣayet|

tato
bāhyamaṇḍalābhyantare candramaṇḍalaṃ pūrvadvārābhimukhaṃ saṃlikhya bāhyato vā
śiṣyaṃ śrīvajrahuṃkāramudrayā sattvavajrādibhiś cādhiṣṭhāya mahāmudrayā tataḥ
pratiṣṭhāpyābhiṣiñcet|

 

(86 )

 

gandhapuṣpādibhir
abhyarcyārghaṃ datvā| chatradhvajapatākādibhis

turyaśaṃkhanināditaiś
ca|

tato
mālagāthābhir abhinandyādau tāvad udakābhiṣekena tato mudrābhiṣekena mukuṭapaṭṭavajrādhipatināmābhiṣekaiś
cābhiṣiñcet| punaḥ puṣpādibhir lāsyādyaṣṭavidhapūjayā ca pūjayet| śiṣyeṇācāryaṃ
valitavajrāṃjalinā praṇamyottamāṃ dakṣiṇāṃ datvā puṣpadyabhiṣekāś ca grāhyā
iti|

ācāryābhiṣekaṃ
tu śrīvajrahuṃkāramudrayā tathaiva pratiṣṭhāpya

yathā
nirdiṣṭeṣu sthāneṣu samayamudrābhis tasya kāye śrīvajrahuṃkārādīn nyasya| punar
api anenāṣṭottaraśatasahasraparijaptaṃ

vijayakalaśaṃ
kṛtvā|

oṃ
vajrādhipati tvām abhiṣiñcāmi dṛḍho me bhava jaḥ huṃ vaṃ hoḥ huṃ phaṭ iti| tata
imaṃ codīrayan| oṃ vajrābhiṣiñca| iti codakābhiṣekaṃ vajramuṣṭinodakaṃ
vijayakalaśād gṛhītvā dadyād idaṃ ca brūyāt||

idaṃ te
nārakaṃ vāri samayātikramād dahet|

samayābhirakṣāt
siddhiḥ siddhaṃ vajrāmṛtodakam||

vajraghaṇṭāṃ
ca mudrāṃ ca yady amaṇḍalino vadet||

hased
vāśraddhadānena janasaṃgaṇikāsthitaḥ|| iti|

tataḥ
sarvavidhim anuṣṭhāya nāmāṣṭaśatena saṃstutya gāthāpañcakenānujñāṃ
datvovdgatavyākaraṇena sarvaśiṣyān sarvaśiṣyān vyākuryād iti|

atha guhyābhiṣeko
bhavati| ācāryābhiṣekārhaṃ praveśya sarvamaṇḍalaṃ

tu tat
kuruṣva| iti|

anekakarmasaṃsiddhiṃ
siddhiṃ cāpi yathepsitām||

prāpnoti
niyataṃ kṛtsnām adhamottamamadhyamām||

nirvighnena
parāṃ bhūmiṃ kiṃ punaḥ kṣudrasiddhayaḥ||

buddhatvaṃ
bodhisattvatvaṃ vajrasattvatvam adurlabham|| iti|

yasya
siddhir nirjāyate yasya pāpā mahāgrahāḥ||

vighnā
vināyakāś cāpi mṛtyavo mārakāyikāḥ||

 

(87 )

 

nānābhayaśastrais
tīvrāḥ siddhikarmavidhāriṇaḥ||

te tasya
naśyanti nāpi jāyante ca mahottamā||

homakarmavidhānena
dhruvam āśu prasiddhayaḥ||

devatāś ca
mahātuṣṭīṃ pralabhanti kṣaṇena ca||

ītyupadravadoṣādi
dūraṃ gurutaraṃ bhṛśam||

naśyanti
tatra deśe'smin vyādhijvaragrahādikam||

paracakrā
vinaśyanti durbhikṣāś ca sarauravāḥ||

devā nāgā
mahotsāhāḥ pālayantī sukhena tu||

caturaś ca
mahārājāḥ pālayanti maharddhikāḥ||

lokapālāḥ
sanakṣatrā yaṣāś cāpi grahādikāḥ||

atha
śakrabrahmādayo devāḥ praṇipatya muhuḥ||

pūjāṃ
nānāvidhāṃ kṛtvā ratnachatrādibhir varām||

vajrapāṇiṃ
jinādhṛṣṭaṃ saṃstuvur muditāśrayāḥ||

sarvabuddhādisambuddhaṃ
sarvājñānamalāpaham||

vajravajradharo
rājā vajravajrasavajradhṛk||

vajrakāyo
mahākāyo vajrapāṇir namo namaḥ||

vajravajrāgravajrāgro
vajrajvālo mahājvalaḥ||

vajrāveśo
mahāveśo vajrāyudho mahāyudhaḥ||

vajrapāṇir
mahāpāṇir vajravāṇaḥ suvedhakaḥ||

vajratīkṣṇo
mahātīkṣṇo mahāmahān mahodadhiḥ||

vajrapadmo
mahābodho baudhibuddhaḥ svayaṃ bhuvaḥ||

vajrodāro
mahodāro vajramāyāviśodhakaḥ||

vajrahetur
mahāyakṣo vajrapadmaviśodhakaḥ||

vajrakrodho
mahācaṇḍo vajrāriduṣṭahā vibhuḥ||

vajrabhīmo
mahārakṣo vajrāṃkuśaś cāmoghakṛt||

vajravetālo
vetālo vajrarākṣasabhakṣakaḥ||

vajrayakṣo
mahāyakṣo vajragraho grahottamaḥ||

bhīṣaṇo
raudro rudro bhairavabhīkaraḥ||

asādhyaḥ
sādhakaḥ sādhuḥ vajrasādhupraharṣakaḥ||

vajraprītir
mahāprītir vajrāyudhavaśaṃ karaḥ||

vajratejo
mahātejo jvālāprabhayamāntakṛt||

vajraghoro
māhāghoro ghanaprabho mahāghanaḥ||

 

(88 )

 

ākāśasamasarvāśaḥ
sarvāśāparipūrakaḥ||

vajrābhiṣekatattvāgro
vajradhvajo guṇodadhiḥ||

vajrajñānaṃ
mahājñānaṃ vidyākoṭigaṇārcitaḥ||

hālāhalamahākālaḥ
kolāhalavilāsakaḥ||

vajrakāmo
mahākāmaḥ kaṣāyakarināśakaḥ||

velācapaladolāgro
vidyujjihvāsphuradmukhaḥ||

vajrānalo
pracaṇḍāsyaś caṇḍapradyotadyotakaḥ||

sahasrasūryaprabhāsyo
lohitākṣo bhayānakaḥ||

krodhānekaspharadraśmir
bhujānekaśatāyudhaḥ||

mukhānekasahasrāṃgaḥ
kuṭilaḥ kuṭilāṃgakaḥ||

anaṃgaś
cittadharmātmā vikalpāśeṣavarjitaḥ||

avidyāghātako
brahmā rāgadveṣamalāntakaḥ||

rāgo dveṣo
mahāmoho bhavābhavaviśodhakaḥ||

śānto
dānto mahāśuddho buddho buddhaprabodhakaḥ||

buddhātmā
buddharūpī ca vajrasattvaḥ suvajrajaḥ||

samantabhadro
mahābhadraḥ sarvalakṣaṇalakṣitaḥ||

sarvadhātumayo
vyapī sarvavajramayaḥ śuciḥ|| iti|

yena
likhet paṭhed vāpi dhārayed arthataḥ sadā||

smaret śṛṇuyād
vāpi vajrapāṇisamo bhavet|| iti|

idam
avocad bhagavān āttamanaḥ|

śakrabrahmādidevaparṣat
sadevamānuṣāsuragandharvayakṣasādibhir hitasukhaprāptaye bhagavato bhāṣitam
abhyanandan iti||

āryasarvadurgatipariśodhanatejorājasya
tathāgatasyārhataḥ samyaksambuddhasya kalpaikadeśaḥ samāptaḥ||

 



















































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(89 )

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project