Digital Sanskrit Buddhist Canon

Kalpoktamārīcīsādhanam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    June, 2017
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Kalpokta-mārīcī-sādhanam


samyak praṇamya mārilcīṃ vairocana-kulodbhavām,

kalpokta-vidhinā tasyāh kathyate sādhana-kramaḥ|

 

tatra tāvat śrl-mārīcy-udaya-maṇḍalābhiṣikto
mantrī sva-samaya-saṃvara-paripālana-śuddha-cittaḥ sakala-sattvābhyuddharaṇaśaya
oṃ phaṭ ity uccārayan krodhamuṣṭiṃ hṛd-ūrṇā-mūrddhasu vinyasya mukha-śaucādikaṃ
kṛtvā deva-gṛhaṃ praviśya paṭādi-gata-mūrttiṃ bhagavatīṃ avatāryya mārīcī-vighnotsāraṇa-mantreṇa
gandhodakaṃ parijapyānenaiva pañcopahārādikaṃ prapūjyam|

 

 tatrayaṃ
vighnot-sāraṇa-mantraḥ oṃ mārīcyai huṃ sarvva-vighnān utsāraya huṃ phaṭ| tataḥ
svahṛdayakṣareṇa niśi candra-maṇḍalaṃ divā sūryya-mandalaṃ ā-kāreṇa dhyātvā
tasyopari prathama-trayodaśa-bījaṃ arddhendu-bindu-bhūṣitaṃ tapta-cāmīkarābham|
,

tate viśva-raśmīn niścāryya tai raśmibhir niṣpannāṃ
bhagavatiṃ mūrddhni guru-buddha-bodhisattvāṃś ca dṛṣṭvā pūjayitvā abhivandya ca
anena mantreṇa oṃ mārīcyai puṣpaṃ pratīcca svāhā
, oṃ mārīcyai dhūpaṃ pratīccha svāhā, oṃ mārīcyai svāhety arghaṃ parijapya, oṃ māricyai arghaṃ pratīccha svāhā,

abhāve sati dhyānena vā tataḥ :

 

ratna-trayaṃ me śaraṇaṃ sarvvaṃ pratidiśāmy
agham
,

anumode jagat-puṇyaṃ buddha-bodhau dadhe manaḥ|

ābodheḥ śaraṇaṃ yāmi buddhaṃ dharmmaṃ guṇottamam,

bodhau cittaṃ karomy eṣa sva-parārtha-prasiddhaye|

utpādayāmi vara-bodhi-cittaṃ nimantrayāmi
bahu-sarvva-sattvān
,

iṣṭāṃ cariṣye vara-bodhi-cārikāṃ buddho bhaveyaṃ
jagato hitāya|

 

(1)

 

iti trir uccāryya praṇidhi-pūrvvakaṃ
sarvva-dharmma-nairātmayaṃ bhāvayed anena mantreṇa| oṃ śūnyatā-jñāna-vājra-sva-bhāvātmako'ham
iti paṭhitvā
:

 

bījaṃ māyopamākāraṃ trai-dhātuṃ ca viśeṣataḥ,

dṛśyate spṛśyate caiva yathā māyā hi sarvvataḥ,

na copalabhyate caiva sarvvasya jagataḥ sthitiḥ|

 

iti praṭhitvā pratibhāsa-mātram avagamya tato
anādikāraṇāsatkalpanā-bījam apanīya sva-bhava-śuddho'ham ity abhimuñcet| sva-bhāva-śuddhāḥ
sarvva-dharmmāḥ sva-bhāva-śudho'ham iti vāra-trayam uccāryya tataḥ pūrvvokta-bīja-niṣpannaṃ
candraṃ tasyopari oṃ-kāraṃ tat sarvvaṃ pariṇamya śrīmad-vairocana-nāthaṃ
padma-garbha-siṃhāsana-sthaṃ vajra-paryyaṇka-niṣaṇṇaṃ suvarṇa-candre bodhyaṅgī-samādhi-samāpannaṃ
jaṭā-mukuṭa-dharaṃ śāntaṃ sarvvālaṅkāra-bhūṣitam dhyāyāt|

 

tataḥ sva-hṛdi candra-maṇḍalaṃ tasyopari
pañca-viṃśatikam akṣaraṃ paramahṛdayaṃ prathamasya dvitīyena samā-yuktaṃ
arddhendu-bindu-bhūṣitaṃ vibhāvya niṣpannam aśoka-stavakaṃ tasyopari
candra-stha-mā-kāraṃ dhyātvā tat sarvvapariṇatam ātmānaṃ mārīcī-rūpeṇa bhāvayet
aham eva mārīcī bhagavatī iti su-pītāṃ jāmbhū-nada-prabhākārāṃ dīpta-dehāṃ caitya-garbha-sthāṃ
raktāmbara-dharāṃ rakta-kañcukottarīyāṃ nānā-valaya-sarvvālaṅkāra-bhūṣitāṃ kaṭa-kuṇḍala-kaṭisūtrakiṅkiṇī-nūpura-ravāṃ
aṣṭa-bhujāṃ tri-mukhāṃ trinetrāṃ jvalat-sphurad-raśmi-mā-

 

(2)

 

linīṃ bandhūka-javā-kusuma-sadṛśādharāṃ
vairocana-kṛta-mūrddha-jāṃ aśoka-mālā śirasi bhuṣitāṃ vāma-karair akṣasūtrāśoka-cāpa-dharāṃ
dakṣiṇe sphurad-vajra-sūcikāṅkuśa-carollalana-priyāṃ prathamaṃ mukhaṃ saumyaṃ
vikasitānanaṃ su-pītakanakāvadātaṃ utphulla-locanaṃ sindūra-reṇu-ranjitā-dharaṃ
śṛṅgāra-rasa-vibhramaṃ vāma-mukhaṃ vārāhaṃ sa-roṣa-vikṛtaṃ vikaṭotkaṭa-bhīṣaṇaṃ
indranīla-prabhākāraṃ dvādaśarka-sama-prabham urubhṛkuṭi-karālaṃ lalaj-jihvaṃ
bhayasyāpi bhayaṅkaraṃ dakṣiṇa-mukhaṃ su-raktaṃ divya-jvalad-bhāsuram iva
, harmyotthitaśoka-taru-kusuma-mālāvakīrṇaṃ tasyāḥ
śirasi vairocanaṃ nāthaṃ pūrvvokta-varṇa-mudropetam adhaḥstāt sapta-śukara-ratha-gatāṃ
pratyālīḍha-sthitāṃ kumārīṃ

nava-yauvana-sthām, ratha-vāhaka-śūkarāṇām adhastāt ya-bhavaṃ vāyavya-maṇḍale
ha-kara-pariṇataṃ rāhu-grahaṃ hastābhyāṃ grastaṃ candra-sūryyau divā dinakaraṃ
niśi-gataṃ candramasaṃ devī-catuṣṭaya-parivṛtāṃ dhyāyāt|

 

tatra pūrvvena oṃ mārīcyai varttāli vadāli varāli
varāhamukhi siddhim ākarṣaya jaḥ svāheti evaṃ devīṃ rakta-varṇāṃ varāhaikamukhīṃ
catur-bhujāṃ rakta-kañcukottarīyāṃ vāme pāśāśoka-hastāṃ dakṣiṇe vajrāṅkuśa-sūci-dharāṃ
sarvvābharaṇa-bhūṣitāṃ kalpokta-vidhinā abhipreta-siddhim ākarṣayantīm dhyāyāt|

 

oṃ mārīcyai varttāli vadāli varāli varāhamukhi
sarvva-duṣṭa-praduṣṭānāṃ mukhaṃ bandha bandha huṃ svāhā| vadālīṃ devīṃ pūrvvokta-vastrābharaṇa-tad-rūpāṃ
pīta-varṇāṃ vāme paśa-vajra-dharāṃ dakṣiṇe pallava-sūcī-dharāṃ duṣṭānāṃ
mukha-cakṣuṣī sīvantīṃ dakṣiṇa-to bhāvayet|

 

oṃ mārīcyai varttāli vadāli varāli varāhamukhi
sarvva-duṣṭān stambhaya va svāheti varālīṃ devīṃ tadvat vastrābharaṇa-varṇaṃ
tu dakṣiṇe vajra-sūci-hastāṃ

 

(3)

 

vāme pācāśoka-dharāṃ sarvva-duṣṭān stambhayantīṃ
paścime nyaset|

 

oṃ mārīcyai varttāli vadāli varāli varāhamukhi
sarvva-satvtān me vaśam ānaya hoḥ svāheti varāha-mukhīṃ devīṃ rakta-varṇāṃ tathā-vastrābharaṇaṃ
ca savyena vajra-śara-dhāriṇīṃ vāme aśoka-cāpa-dharāṃ sarvva-sattvān
upasarpayantīṃ uttarasyāṃ diśi nyaset|

 

tato vajrāṅkuśy-ādibhir mudrabhiḥ tan-mantraiś
cākarṣaṇādikaṃ kuryyāt| jñāna-sattvarn ākṛṣya praveśya baddhvā vaśīkṛtya sādhayet|
tarjjani-aṅkuśa-bandhena

kaniṣṭhayā mahāṅkuścī bāhu-granthi-kaṭāgrābhyāṃ
śṛṅkhalā-pṛṣṭhayoś ca pīḍanāditi| oṃ vajrāṅkuśi jaḥ ity anena jñāna-sattvam ākṛṣya
purato argha-pādy-ādikaṃ dadyāt| mārīcī-mudraṇam| tataḥ oṃ vajro-pāśa huṃ ity
anena praveśayet
, oṃ vajra-sphoṭa vaṃ anena
bandhayet
, oṃ vajrāveśa hoḥ anena toṣayet|
tataḥ samaya- devatābhiḥ sadā'dvayaṃ kuryyāt|

 

tatreyaṃ mudrā:

udhau hastau samau kṛtvā aṅjaly-ākāra-miśritau,

kuryyād vikasitāv agrāv ubhāv aṅguṣṭha-nāmitau|

madhyamāṅguīi-samāśliṣṭau kuṇḍalākāra-bandhitau,

paryyaṅkeṇopaviṣṭena nābhi-deśe tadā nyaset|

eṣā mudrā varā śreṣṭhā sarvva-karmmasu yojayet,

tato'bhiṣekaṃ gṛhṇīyāt mahā-mudrayā anayā|

aṅguṣṭha-sattva-paryyaṅkā kuṅcitāgrāgra-vigrahā,

sama-madhyarnottarnāṅgā śeṣā vajrāṅjali-prabhā|

 

iti mūrddhni sthāpya oṃ bhūḥ kha mā abhiṣiṅceti
mantreṇa vairocanaḥ kanakābho bodhyaṅgy-avasthitaḥ śirasi dhyeyah| bhāvanā-khinno
japen mantram| sva-hṛdi candra-sthaṃ mantraṃ dedīpyamānam oṃ mārīcyai svāheti dṛṣṭvā
japet|

 

yathāśaktyā bhāvanā-pūrvvaṅgamaṃ sarvvāṃ devatīṃ
samuttejayantiṃ paśyan mantraṃ japet| paścān nyūnādhika-vidkiḥ śatākṣareṇa pūrayet|
tatrāyaṃ mantraṃ
: oṃ vajra-sattva samayam
anupālaya vajra-sattvatvenopatiṣṭha
, dṛḍho me

 

(4)

 

bhava, su-toṣyo me bhava, anurakto me bhava, su-poṣyo me bhava, sarvva-siddhiṃ

me prayaccha, sarvva-karmmasu ca me cittam śreyaḥ kuru, hu hahahahahoḥ

bhagavan sarvva-tathāgata-vajra mā me muṅca, vajrībhava mahā-samaya-sattva āḥ|

visarjjana-kāle tu sarvvam etat kuśalaṃ pariṇamya
abhipretāṃ siddhim abhiyācya sva-mudrāṃ śirasi muṅcet oṃ mārīcyai mur iti|

 

svādhidaivata-yogena bhojanasnāna-dāna-śayanādikaṃ
sarvvaṃ prakalpayet| ity anena krameṇa kāya-vāk-citta-rakṣāṃ kṛtvā yathāsukhaṃ
vihared iti|

mārīcyāḥ sādhanaṃ kṛtvā yac-cubhaṃ samupārjjitam,

prapnuvantu padaṃ sattvā mārīcī-jñāna-nirmmalam|

oṃ kha kha khādi khādi gṛhṇa gṛhṇa gṛhṇantu sārvva-bhautikā
baliṃ mama śāntiṃ kurvvantu svāheti bali-mantraḥ

kalpokta-mārīcī-sādhanaṃ samāptam|

kṛtir iyaṃ paṇḍitācāryya-garbhapādānām|

 



























































































































































(5)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project